Book Title: Aagam 25 AATUR PRATYAKHYAN Moolam evam Chaayaa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 6
________________ आगम (२५) “आतुरप्रत्याख्यान” - प्रकीर्णकसूत्र-२ (मूलं+संस्कृतछाया) ------------ मूलं [३] ---- मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [२५], प्रकीर्णक सूत्र - [२] "आतुरप्रत्याख्यान" मूलं एवं संस्कृतछाया २ आउर- पच्च० प्रत ॥५॥ सूत्रांक ||३|| पाणिवहमुसायाए अदसपरदारनियमणेहिं च । अपरिमिइच्छाओऽवि य अणुवयाई विरमणाई ॥३॥६६॥ बालादिजं च दिसावेरमणं अणस्थदंडाउ जं च वेरमणं । देसावगासियंपिय गुणवयाई भवे ताई ॥४॥६७॥ भो- मरणानि गाणं परिसंखा सामाइयअतिहिसंविभागो य । पोसहविही य सद्यो चरो सिक्खाउ वुत्ताओ॥५॥ ८॥ प्रतानि आसुकारे मरणे अच्छिन्नाए य जीवियासाए । नाएहि वा अमुको पकिछमसलेहणमकिचा ॥ ६ ॥ ६९॥ गा.१० आलोइय निस्सल्लो सघरे चेवारुहितु संथारं । जइ मरद देसविरओ तं वृत्तं यालपंडिययं ॥ ७ ॥ ७० ।। जो भत्तपरिन्नाए उवकमो विवरण निदिटो । सो व पालपंडियमरणे नेओ जहाजुग्गं ॥८॥७१॥ वेमाणि-2 एसु कप्पोवगेमु नियमेण तस्स उववाओ। नियमा सिज्झइ उकोसरण सो सत्तमंमि भवे ॥९॥७२॥ इय| बालपंडियं होइ मरणमरिहंतसासणे दिड (भणियं] । इत्तो पंडियपंडियमरणं बुच्छ समासेणं ॥१०॥ ७३ ॥18 | चानुप्रतानि सौव शिक्षा देशयतिधर्मः । सर्वेग वा देशेन वा तेन युतो भवति देशयतिः ॥ २ ॥ प्राणिवधमृपावादादत्तपरदारनियमन अपरिमितेच्छातोऽपि च विरमणान्यनुनतानि ॥ ३॥ यत्र दिग्विरमणं अनर्थदण्डात् यच विरमणम् । देशायकाशिकमपि च गुणवतानि | भवेयुस्तानि ॥४॥ भोगानां परिसल्या सामायिकमतिथिसंविभागश्च । पौषधविधिस्तु सर्वः चलनः शिक्षा उक्ताः ।।५।। आशुकारे मरणे|| अभिछन्नायां च जीविताशायाम् । जातिभिर्वाऽमुक्तः पश्चिमसंलेखनां वाऽकृत्या ।। आलोच्य निःशल्यः खगृह एवारुह्य संस्तारकम् । यदि सम्रियते देशविरतसादुक्तं वालपण्डितम् ॥ ६॥ ७ ॥ यो भक्तपरिज्ञायामुपक्रमो विस्तरेण निर्दिष्टः । स एव थालपण्डितमरणे शेयो यथायोग्यः ।। ८॥ वैमानिकेषु कल्पोपगेषु नियमेन तस्योपपातः । नियमात्सिङ्ख्यत्युत्कृष्टतः स सप्तमे भवे ॥ ९ ॥ इति वालपण्डितं भवति । दीप अनुक्रम -62-8 JanEsxsimimminew क: 'बालपंडितमरणं? तत् निर्दिश्यते ~5~

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17