________________
आगम
(२५)
“आतुरप्रत्याख्यान” - प्रकीर्णकसूत्र-२ (मूलं+संस्कृतछाया)
.....................------- मूलं [-]----- मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [२५], प्रकीर्णकसूत्र - [०२] “आतुरप्रत्याख्यान" मूलं एवं संस्कृतछाया
'आतुरप्रत्याख्यान प्रकीर्णक(२)
श्रीआगमोदयसमितिग्रन्थोद्धारे, पूर्वमुद्रितग्रन्थाङ्कः-४५, अयं-ग्रन्थाङ्कः-४६.
श्रुतस्थविरसूत्रितं। चतुःशरणादिमरणसमाध्यन्तं प्रकीर्णकदशकं (छायायुतम्)।
प्रकाशक:-श्रीआगमोदयसमितेः कार्यवाहकः झवेरी-वेणीचंद सरचंद ।
इदं पुस्तकं मोहमय्यां निर्णयसागरमुद्रणालये कोलभाटवीध्या-२६-२८ तमे गृहे
रामचंद्र येसू शेडगेद्वारा मुद्रापयित्वा प्रकाशितम्।
चीर सं० २५५३.
विक्रम सं० १९८३
सन १९२७.
बेसने रू.२-०-०.
आतुरप्रत्याख्यान-प्रकीर्णकसूत्रस्य मूल "टाइटल पेज"
~1~