Book Title: Aagam 02 SOOTRAKUT Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 3
________________ मूलांक: **** ००१ ०२८ ०६० ०७६ **** ०८९ १११ १४३ मूलाङ्का: ८०६ विषय: श्रुतस्कंध १ अध्ययनं १ समयं उद्देशक:- १ पञ्च महाभूतः, - आत्माद्वैत, देहात्म, - आत्माषष्ठ एवं अफालवाद: उद्देशक:-२- नियति, अज्ञान, -ज्ञान एवं क्रिया वाद: उद्देशक:- ३- जगत्कर्तृत्व, - त्रैराशिक एवं अनुष्ठानवादः उद्देशक:-४- लोकवादः -असर्वज्ञवाद:, अहिंसा, चर्यादि अध्ययनं २ वैतालियं - उद्देशक :- १- मनुष्य भवस्य | दुर्लभत्वं, मोहादि-निर्वृतिः.. -प्रथमं महाव्रतं आदि: उद्देशक :- २ परिसह कषाय-जय -परिग्रह-परिचयादी निषेध: -समितिवर्णनम् उद्देशक:- ३- मुक्तिहेतु:, महाव्रतमाहात्म्यं, कर्म फल-संवर एवं निर्जरादि: पृष्ठांक ००५ ०२२ ०२८ ०६२ ०८४ ०९८ १०९ १११ १२४ १४४ सूत्रकृताङ्ग सूत्रस्य विषयानुक्रम विषय: अध्ययनं ३ उपसर्ग: उद्देश :- १- प्रतिकुल उपसर्गः | उद्देशक:-२- अनुकूल उपसर्ग: उद्देशक:- ३- परवादी वचनात् आत्मिकदुखं उद्देशक:- ४- यथावस्थित अर्थप्ररूपणं मूलांक: ** १६५ १८२ २०४ २२५ *** २४७ ** ३०० ३२७ ** ३५२ ** ३८१ ** ४११ अध्ययनं ४ स्त्रीपरिज्ञा उद्देशक:- १.२ स्त्री परिषहः अध्ययनं ५ नरकविभक्तिः उद्देशक :- १- नरकवेदना उद्देश:-२ वर्गतिभ्रमण अध्ययनं ६ वीरस्तुतिः - महावीरप्रभोः गुणवर्णनं अध्ययनं ७ कुशल परिभाषा -हिंसा एवं तत् कर्मफलं, -बोधि दुर्लभत्वं, - स्वसमय परसमय वर्णनं, - आहार विधि-निषेध: अध्ययनं ८ वीर्य - वीर्यस्य भेदवर्णनं, बाल एवं पृष्ठांक १५८ १६१ १७० १८० ~2~ १९१ २०७ २१३ २४६ २५६ २७३ २८७ २८९ ३१० ३३४ निर्युक्ति गाथा: २०५ विषय: मूलांक: ** ४३७ ** ४७३ ********* अध्ययनं ९ धर्म -धर्म स्वरूपं, हिंसादिपंचकस्यत्यागस्य उपदेशः, अनाचारत्याग:, प्रव्रज्याविधानं अध्ययनं १० समाधिः -प्राणातिपात आदि विरमणम्, -आधाकर्माहार-स्त्री संगतिः एवं निदानादे: निषेध:, - एकत्व आदि भावनास्वरूपं अध्ययनं १९ मार्ग: -मोक्षमार्ग, विरतिउपदेश:, -भावसमाधिः अध्ययनं १२ समवसरणं -अज्ञानादि-वादं भवभ्रमण हेतुः - अनासक्ति उपदेश: अध्ययनं १३ यथातथ्यं -मोक्ष एवं बंधस्वरूपं, -मद त्याग उपदेश: अध्ययनं १४ ग्रन्थः - अपरिग्रह-ब्रह्मचर्य उपदेश:, -प्रश्नोत्तरविधि:, भाषाविवेक:, - सूत्रोच्चारणं व अर्थप्रतिपादनं पंडित वीर्यम् मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र [०२], अंग सूत्र -[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः पृष्ठांक ३५५ ३७६ ३९५ ४१८ ४६३ ४८५

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 860