Book Title: Aagam 02 SOOTRAKUT Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 12
________________ आगम (०२) प्रत सूत्रांक [-] दीप अनुक्रम [-] “सूत्रकृत्” - अंगसूत्र-२ ( मूलं + निर्युक्तिः + वृत्तिः) श्रुतस्कंध [१.], अध्ययन [ - ], उद्देशक [-], मूलं [-], निर्युक्तिः [७] दीपरत्नसागरेण संकलित आगमसूत्र - [०२] अंग सूत्र - ०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः संघाय य परिसाडणा य मीसे तहेब पडिसेहो। पडसंखसगढधूणा उडुतिरिच्छादिकरणं च ॥ ७ ॥ संघातकरणम् - आतानवितानीभूततन्तुसंघातेन पटस्य, परिसाटकरणं- करपत्रादिना शङ्खस्य निष्पादनं, संघातपरिसाटकरणं शकटादेः, तदुभयनिषेधकरणं-स्थूणादेरूर्ध्वतिरश्चीनाद्यापादनमिति ॥ ७ ॥ प्रयोगकरणमभिधाय चित्रीकरणा|भिधित्सयाऽऽह- खंधे दुप्परसादिए अन्भेसु विजुमाईसु । णिष्कण्णगाणि दव्वाणि जाण तं बीससाकरणं ॥ ८ ॥ विस्रसाकरणं साद्यनादिभेदाद्विधा, तत्रानादिकं धर्माधर्माऽऽकाशानामन्योऽन्यानुवेधेनावस्थानम्, अन्योऽन्य समाधानाश्रयणाच सत्यप्यनादित्वे करणखाविरोधः, रूषिद्रव्याणां च द्वयणुकादिप्रक्रमेण भेदसंघाताभ्यां स्कन्धवापत्तिः सादिकं करणं, पुद्गलद्रव्याणां च दशविधः परिणामः, तद्यथा— बंधनगति संस्थान भेदवर्णगन्धरसस्पर्श अगुरुलघुशब्दरूप इति, तत्र बन्धः स्त्रिग्वरूक्षस्वात, गतिपरिणामो—देशान्तरप्राप्तिलक्षणः, संस्थानपरिणामः परिमण्डलादिकः पञ्चधा, भेदपरिणामः खण्डप्रतरचूर्णकानुतटिकोत्करिकाभेदेन पञ्चधैव, खंडादिखरूपप्रतिपादकं चेदं गाथाद्वयम्, तद्यथा - ' खंडेहि खंडभेयं पयरभेयं जहम्मपडलस्स । चुष्णं चुण्णियभेयं अणुतडियं वंसवकलियं ॥ १ ॥ दुंदुमि समारोहे भेए उक्केरिया य उकेरं । वीससपओगमी सगसंघाय विओग मूर्णि १] विधिविपर्ययेऽन्यथाभावः विविधा गतिर्वा भू० २ अचिता काचिद्विद्युदिति लक्ष्यतेऽनेन ३ खण्डानां खण्डभेदः प्रतरभेदो यथा तभेदोऽनुठिका वंशवस्कलिका ॥ १ ॥ शुष्कतडागे समारोहे भेदे उत्करिका चोत्कीर्णः । विधसाप्रयोगमिधसंघात वियोगो विविध गमः ॥ २४देसीति काष्ठघटनो वुन्द इति वि०प०। 'करण' शब्दस्य निक्षेपाः एवं भेदा: For Park Use Only ~ 11~ yor

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 860