Book Title: Aagam 02 SOOTRAKUT Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(०२)
प्रत
सूत्रांक
दीप
अनुक्रम
[-]
सूत्रकृताङ्गं शीलाङ्का
चार्ययतियुर्त
॥ ९ ॥
“सूत्रकृत्” अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [ १ ], उद्देशक [-] मूलं [-], निर्युक्तिः [२८] मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[०२], अंग सूत्र -[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
-
तु
तत्राद्यमध्ययनं समयारूयं तस्य चोपक्रमादीनि चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमणमुपक्रम्यते वाऽनेन शास्त्रं न्यासदेशं - निक्षेपावसरमानीयत इत्युपक्रमः, स च लौकिको नामस्थापनाद्रव्यक्षेत्रकाल भावभेदेन पडूप आवश्यकादिष्वेव प्रपश्चितः, शास्त्रीयोऽप्यानुपूर्वीनामप्रमाणवक्तव्यताऽर्थाधिकारसमवताररूपः षोढैव, तत्रानुपूर्व्यादीन्यनुयोगद्वारानुसारेण ज्ञेयानि तावद्यावत्समवतारः तत्रैतदध्ययनमानुपूर्व्यादिषु यत्र यत्र समवतरति तत्र तत्र समवतारयितव्यं, तत्र दशविधायामानुपूर्व्या गणनानुपूर्व्यं समवतरति, | सापि त्रिधा - पूर्वानुपूर्वी पञ्चानुपूर्वी अनानुपूर्वी चेति, तत्रेदमध्ययनं पूर्वानुपूर्व्या प्रथमं पचानुपूर्व्या पोडशम् अनानुपूर्व्यां तु चिन्त्यमानमस्यामेवैकादिकायामेको तरिकायां षोडशगच्छगतायां श्रेण्यामन्योऽन्याभ्यासद्विरूपोनसंख्या भेदं भवति । अनानुपूर्व्या भेदसंख्यापरिज्ञानोपायोऽयं तद्यथा- 'एकाद्या गच्छपर्यन्ताः परस्परसमाहताः । राशयस्तद्धि विज्ञेयं, विकल्पगणिते फलम् ॥ १ ॥' प्रस्तारानयनोपायस्त्रयम् - "पुचाणुपुवि हेडा समयाभेएण कुण जहाजेहं । उवरिमतुद्धं पुरज नसेज पुत्रकमो सेसे ||१|| ” तत्र - 'गणिते ऽन्त्यविभक्ते तु लब्धं शेषैर्विभाजयेत् । आदावन्ते च तत् स्थाप्यं, विकल्पगणिते क्रमात् ||१||' अयं लोकः शिष्यहितार्थं वित्रियते तत्र सुखावगमार्थं षट् पदानि समाश्रित्य तावद श्लोकार्थी योज्यते, तत्रैवं १२३४५६ षट् पदानि स्याप्यानि एतेषां | परस्परताडनेन सप्त शतानि विंशत्युत्तराणि गणितमुच्यते, तस्मिन् गणितेऽन्त्योऽत्र पट्कः तेन भागे हते विंशत्युत्तरं शतं लभ्यते तच | षण्णां पङ्कीनामन्त्यपङ्कौ षट्कानां न्यस्यते, तदधः पञ्चकानां विंशत्युत्तरमेव शतम्, एवमधोऽभवतुष्कत्रिकाद्विकैककानां प्रत्येकं विंशत्युत्तरशतं न्यस्यम्, एवमन्त्यपक्कौ सप्त शतानि विंशत्युत्तराणि भवन्ति, एषा च गणितप्रक्रियाया आदिरुच्यते, तथा यसि शत्युतरं शतं लब्धं तस्य च पुनः शेषेण पञ्चकेन भागेऽपहृते लब्धा चतुर्विंशतिः, सावन्तस्तावन्तश्च पञ्चकचतुष्कत्रिकद्विकैककाः
अध्ययनस्य अर्थाधिकारः, प्रथम अध्ययन- 'समय' स्य आरम्भः
For Pernal Use On
~ 22~
stat statio
१ समयाध्ययने अनुयोगद्वाराणि
॥९॥
wancarary.org

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 ... 860