Book Title: Aagam 02 SOOTRAKUT Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 10
________________ आगम (०२) प्रत सूत्रांक [-] दीप अनुक्रम [-] “सूत्रकृत्” - अंगसूत्र-२ ( मूलं + निर्युक्तिः + वृत्तिः) श्रुतस्कंध [१.], अध्ययन [ - ], उद्देशक [-], मूलं [-], निर्युक्तिः [३] मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[०२], अंग सूत्र -[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः यधौव्ययुक्तं सदिति, वृत्तनिबद्धसूत्रं पुनर्यदनेकप्रकारया वृत्तजात्या निबद्धं तद्यथा— द्विजत्ति विउट्टिजेत्यांदि, जातिनिबद्धं तु चतुर्द्धा तद्यथा-कथनीयं कथ्यमुत्तराध्ययनज्ञाताधर्मकथादि, पूर्वर्षिचरितकथानकप्रायत्वात्तस्य, तथा गद्यं ब्रह्मचर्याध्ययनादि, तथा पद्यं– छन्दोनिबद्धं तथा गेयं यत् खरसंचारेण गीतिकाप्रायनिबद्धं तद्यथा कापिलीयमध्ययनं 'अधुवे असासयंमि संसारंमि दुक्खपउराए' इत्यादि ॥ ३ ॥ इदानीं कृतपदनिक्षेपार्थं नियुक्तिकगाथामाहकरणं च कारओ य कडं च तिपि छक्कनिक्वेवो । दृष्ये खित्ते काले भावेण उ कारओ जीवो ॥ ४ ॥ इह कृतमित्यनेन कर्मोपात्तं न चाकर्तृकं कर्म भवतीत्यर्थात्कर्तुराक्षेपो धात्वर्थस्य च करणस्य, अमीषां त्रयाणामपि प्रत्येकं नामादिः षोढा निक्षेपः, तत्र गाथापश्चार्द्धेनाल्पवक्तव्यात्तावत्करणमतिक्रम्य कारकस्य निक्षेपमाह, तत्र नामस्थापने प्रसिद्धखादनादृत्य द्रव्यादिकं दर्शयति- 'दच्चे' इति द्रव्यविषये कारकचिन्त्यः, स च द्रव्यस्य द्रव्येण द्रव्यभूतो वा कारको द्रव्यकारकः, | तथा क्षेत्रे भरतादौ यः कारको यस्मिन् वा क्षेत्रे कारको व्याख्यायते स क्षेत्रकारकः, एवं कालेऽपि योज्यम्, 'भावेन तु' भावद्वारेण चिन्त्यमानो जीवोऽत्र कारको, यसात्सूत्रस्य गणधरः कारकः, एतच्च निर्युक्तिकदेवोत्तरत्र वक्ष्यति 'टिइ अणुभावे' त्यादौ ॥ ४ ॥ साम्प्रतं करणव्याचिख्यासया नामस्थापने मुक्ला द्रव्यादिकरण निक्षेपार्थ निर्युक्तिकदाह- दव्यं पओगवीसस पओगसा मूल उत्तरे चैव । उत्तरकरणं वंजण अत्थो उ उवक्खरो सब्बो ॥ ५ ॥ १२ वित्तबद्धं सिगादिवद्धं वा चू० ३ अनुशाश्वते संसारै दुःखप्रचुरतायाम् ( दुःखप्रकुरे ) ४ खन्नाकर गोपकरणं च कटकरणं अद्धाकरणं पैतुकरणादि चू० Education Intematon सूत्र-कृत् पदयोः निक्षेपा:, 'करण' शब्दस्य निक्षेपाः For Penal Use On ~9~

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 860