Book Title: Aagam 02 SOOTRAKUT Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [-], उद्देशक -], मूलं [-], नियुक्ति: [१] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] "सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
ed
प्रत
सुत्राक
दीप अनुक्रम
प्रयोजनपदं, प्रयोजनप्रयोजनं तु मोक्षावाप्तिः, सम्बन्धस्तु प्रयोजनपदानुमेय इति पृथक नोक्तः, तदुक्तम् --"शास्त्र प्रयोजन चेति, सम्बन्धस्याश्रयावुभौ । तदुक्त्यन्तर्गतस्तस्माद्भिवो नोक्तः प्रयोजनात् ॥१॥” इति समुदायार्थः । अधुनाऽवयवार्थः कथ्यते-तत्र तीर्थ द्रव्यभावभेदाविधा, तत्रापि द्रव्यतीर्थ नद्यादेः समुत्तरणमार्गः, भावतीर्थं तु सम्यग्दर्शनशानचारित्राणि, संसाराणेवादुत्तारकत्वात् , तदाधारो वा सङ्घः प्रथमगणधरो वा, तत्करणशीलास्तीर्थरास्तानत्वेति क्रिया । तत्रान्येपा-T8 मपि तीर्थकरखसंभवे तद्वयवच्छेदार्थमाह----'जिनवरानि ति रागद्वेषमोहजितो जिनाः, एवंभूताच सामान्यकेवलिनोऽपि भवन्ति, तद्वचवच्छेदार्थमाह-वरा:-प्रधानाः चतुर्विंशदतिशयसमन्वितत्वेन, तान्नखेति, एतेषां च नमस्कारकरणमागमार्थोपदेष्टुखेनोपकारिखात् , विशिष्टविशेषणोपादानं च शास्त्रस्य गौरवाधानार्थ, शास्तुःप्राधान्येन हि शास्त्रस्यापि प्राधान्यं भवतीति भावः । अर्थस्य । सूचनात्सूत्रं, सत्करणशीला: सूत्रकराः, ते च खयंबुद्धादयोऽपि भवन्तीत्यत आह-गणघरास्तांश्च नखे ति, सामान्याचार्याणां गणधरखेऽपि तीर्थकरनमस्कारानन्तरोपादानाद्गीतमादय एवेह विवक्षिताः। प्रथमश्चकारः सिद्धाधुपलक्षणार्थो द्वितीयः समुचिती। क्खाप्रत्ययस्य क्रियान्तरसत्यपेक्षखातामाह-खपरसमयभूचनं कृतमनेनेति सूत्रकृतस्तस्य,महार्थवचाद्भगवांस्तस्य,अनेन च सर्वज्ञप्रणी-8| | तखमावेदितं भवति । 'नियुक्ति कीर्तयिष्ये' इति योजनं युक्ति:-अर्थघटना, निधयेनाधिक्येन वा युक्तिनियुक्ति-सम्पगथेप्र-21 कटन मितियावत् ,निर्युक्तानां वा-सूत्रेष्वेव परस्परसम्बद्धवानामर्थानामाविर्भावनं,युक्तशब्दलोपानियुक्तिरिति, तां 'कीर्तयिष्यामि' अभिधास्य इति ।। इह सूत्रकृतस्य नियुक्ति कीर्तयिष्ये इत्यनेनोपक्रमद्वारमुपक्षित,तच 'इहापसदेत्यादिनेषदभिहितमिति, तदनन्तरं १ रामः समुत्तरणमार्गः प्र. १ जिनेखनुकत्या जिनवरानिति वरत्वयुक्तजिनेयुपादानं
Recedeseseseceveaeseneleveness
उपोद्घात् नियुक्तिः, नियुक्ति रचना प्रतिज्ञा
~7~

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 860