Book Title: Aagam 02 SOOTRAKUT Moolam evam Vrutti Author(s): Dipratnasagar, Deepratnasagar Publisher: Deepratnasagar View full book textPage 6
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [], उद्देशक [], मूलं [], नियुक्ति: [] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[२] “सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सुत्राक ॥ अहम् ॥ श्रीमद्गणधरवरसुधर्मखामिनिर्मितम् । श्रीमच्छीलाङ्काचार्यविहितविवरणयुतम् । श्रीसूत्रकृताङ्गम् । दीप toescesekseseseaeoeseroeneeeee अनुक्रम खपरसमयार्थसूचकमनन्तगर्मपर्ययार्थगुणकलितम् । सूत्रकृतमङ्गमतुलं विवृणोमि जिनाबमस्कृत्य ॥१॥ व्याख्यातमङ्गमिह | यद्यपि मूरिमुख्यमक्या तथापि विवरीतुमहं यतिष्ये । किं पक्षिराजगतमित्येवगम्य सम्यक् , तेनैव वाञ्छति पथा शलभो न | गंतुम् ॥२॥ ये मय्यवज्ञा व्यधुरिद्धबोधा, जानन्ति ते किश्चन तानपास्य। मत्तोऽपि यो मन्दमतिस्तथार्थी, तस्योपकाराय ममैष १ सदशपाठाः २ शब्दपर्यायाः । अभिधेयगुणाः ४ पक्षिराजगतमप्यवगम्येति प्र. ५ भी जो गौ वसन्ततिलका (छन्दोऽनुशासने अ० १ ० १३१) सूत्रक.१ | उपोद्घात् नियुक्तिःPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 860