Book Title: Aagam 02 SOOTRAKUT Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 13
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [-], उद्देशक [-], मूलं [-], नियुक्ति: [८] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः १ समयाध्ययने करणनिक्षेपः प्रत सूत्राक दीप अनुक्रम सूत्रकृताङ्गं विविहगमो ॥२॥ वर्णपरिणामः पञ्चानां श्वेतादीनां वर्णानां परिणतिस्तद्वयादिसंयोगपरिणतिय, एतत्स्वरूपं च गाथाभ्योऽवसेयं, शीलाक्षा-8 ताश्चेमाः-'जई कालगमेगगुणं सुकिलयंपिय हविज बहुयगुणं । परिणामिजद कालं सुकेण गुणाहियगुणेणं ॥१॥ जइ सुफिलमे- चायीय- गगुणं कालगदव्वं तु बहुगुणं जइ य । परिणामिजइ मुक्कं कालेण गुणाहियगुणेणं ।।२।। जइ सुकं एकगुणं कालगदपि एकगुण- त्तियुतं |मेव । काबोयं परिणाम तुलगुणचेण संभवइ ॥३॥ एवं पंचवि वण्णा संजोएणं तु वण्णपरिणामो । एकत्तीस भंगा सब्वेविय ते मुणे॥४॥ यया ॥४॥ एमेव य परिणामो गंधाण रसाण तहय फासाणं । संठाणाण य भणिो संजोगेणं बहुविगप्पो ॥५॥ एकत्रिंशद्भङ्गा एवं पूर्यन्ते-दश द्विकसंयोगा दश त्रिकसंयोगाः पञ्च चतुष्कसंयोगा एकः पञ्चकसंयोगः प्रत्येक वर्णाश्च पञ्चेति । अगुरुलघुपरिणामस्तु परमाणोरारभ्य यावदनन्तानन्तप्रदेशिकाः स्कन्धाः सूक्ष्माः, शब्दपरिणामस्ततविततधनशुपिरभेदाचतुर्दा, तथा ताल्चोष्टपुटव्यापाराघभिनिवर्यब, अन्येऽपि च पुद्गलपरिणामाश्छायादयो भवन्ति, ते चामी-'छाया य आयवो वा उजोओ तहय अंधकारो य । एसो उ घुग्गलाणं परिणामो फंदणा चेव ।।१।।सीयाणाइपगासा छाया णाइचिया बहुबिगप्पा । उण्हो पुणपगासो णायव्यो आयवो नाम ||२|| यदि कालकमेकगुगं शुकमपि च भवेत् बकाणम् । परिणम्यते कालकं धनेन गुणाधिकगुणेन ॥१॥ यदि धममेकगुण कालकद्रव्यं तु बाहुगुणं यदि च । परिणम्यवे श कालकेन गुणाधिकगुणेन ॥३॥ यदि छामेकगुणं कालकद्रव्यमप्येकगुणमेव । कापोतः परिणामः तुल्यगुणत्वेन संभवति ॥३॥ एवं पश्चापि वर्षाः संयोगेन तु वर्णपरिणामः । एकत्रिंशद्वजाः सर्वेऽपि च ते मुणितम्याः ॥ ४॥ एवमेव च परिणामो गन्धयो रसानां तथैव स्पर्शानाम् । संस्थानानां च भणितः संयोगेन बहुविकल्पः ॥ ५॥२ या चातपो वोद्योतस्तथैवान्ध कारव च। एष एव पुगलानां परिणामः स्पन्दनं चैव ॥१॥ शीता चातिप्रकाशा छाया | अनादिमिका बहुविकल्पा । उष्णः पुनः प्रकाशो ज्ञातम्म आतपो नाम ॥२॥ ॥४ ॥ 'करण' शब्दस्य निक्षेपा: एवं भेदा: ~12~

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 860