Book Title: Aagam 02 SOOTRAKUT Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(०२)
प्रत
सूत्रांक
दीप
अनुक्रम
[-]
“सूत्रकृत्” - अंगसूत्र-२ ( मूलं + निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [-], उद्देशक [-], मूलं [-], निर्युक्ति: [१४] मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[०२], अंग सूत्र -[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
तथा वर्णगन्धरसस्पर्शकरणं विशिष्टेषु भोजनादिषु सत्सु यद्विशिष्टवर्णाद्यायादनमिति एतच पुद्गलविपाकित्वाद्वर्णादीनामजीवा| श्रितमपि द्रष्टव्यमिति ॥ १४ ॥ इदानीं विस्रसाकरणाभिधित्सयाऽऽह
घण्णादिया य वण्णादिएस जे केइ बीससामेला । ते हुंति थिरा अथिरा छायातवदुद्धमादीसु || १५ ||
'वर्णादिका' इति रूपरसगन्धस्पर्शाः ते यदाऽपरेष्वपरेषां वा स्वरूपादीनां मिलन्ति ते वर्णादिमेलका बिस्रसाकरणं, ते च मेलकाः स्थिरा -- असंख्येयकालावस्थायिनः, अस्थिराव-क्षणावस्थायिनः, सन्ध्यारागान्द्रधनुरादयो भवन्ति, तथा छाया। वेनातपखेन च पुद्गलानां विस्रसापरिणामत एव परिणामो भावकरणं दुग्धादेव स्तनप्रच्यवनानन्तरं प्रतिक्षणं कठिणाम्लादिभावेन गमनमिति ॥ १५ ॥ साम्प्रतं श्रुतज्ञानमधिकृत्य मूलकरणाभिधित्सयाऽऽह
मूलकरणं पुण सुते तिविहे जोगे सुभासुभे झाणे । ससमयसुरण पगयं अज्झवसाणेण य सुहेणं ॥ १६ ॥ 'पुनः ग्रन्थे मूलकरणमिदं 'त्रिविधे योगे ' मनोवाकायलक्षणे व्यापारे शुभाशुभे च ध्याने वर्तमानैर्ग्रन्थरचना क्रियते, तत्र लोकोचरे शुभध्यानावस्थितैर्ब्रन्थरचना विधीयते लोके सशुभध्यानाश्रितैर्ग्रन्थग्रथनं क्रियत इति, लौकिकग्रन्थस्य | कर्मबन्धहेतुलात् कर्तुरशुभध्यायित्वमवसेयम्, इह तु सूत्रकृतस्य तावत्स्वसमेयलेन शुभाध्यवसायेन च प्रकृतं यस्माद्गणधरैः शुभध्यानावस्थितैरिदमङ्गीकृतमिति ।। १६ ।। तेषां च ग्रन्थरचनां प्रति शुभध्यायिनां कर्मद्वारेण योऽवस्थाविशेषस्तं दर्शयितु| कामो निर्मुक्तिकृदाह
१ समयेन प्र० । २ समयत्वेनेति पाठे योगसमुचयाय अन्यथा ससमयसमुचयः, शुभध्यानसमुचयोऽप्युभयत्र ३ रिदमङ्गीकृत इति प्र० ।
'करण' शब्दस्य भेदाः, श्रुतज्ञाने मूलकरणं
For Paren
~15~
andrary org

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 860