SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक दीप अनुक्रम [-] “सूत्रकृत्” - अंगसूत्र-२ ( मूलं + निर्युक्तिः+वृत्तिः) श्रुतस्कंध [१.], अध्ययन [-], उद्देशक [-], मूलं [-], निर्युक्ति: [१४] मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[०२], अंग सूत्र -[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः तथा वर्णगन्धरसस्पर्शकरणं विशिष्टेषु भोजनादिषु सत्सु यद्विशिष्टवर्णाद्यायादनमिति एतच पुद्गलविपाकित्वाद्वर्णादीनामजीवा| श्रितमपि द्रष्टव्यमिति ॥ १४ ॥ इदानीं विस्रसाकरणाभिधित्सयाऽऽह घण्णादिया य वण्णादिएस जे केइ बीससामेला । ते हुंति थिरा अथिरा छायातवदुद्धमादीसु || १५ || 'वर्णादिका' इति रूपरसगन्धस्पर्शाः ते यदाऽपरेष्वपरेषां वा स्वरूपादीनां मिलन्ति ते वर्णादिमेलका बिस्रसाकरणं, ते च मेलकाः स्थिरा -- असंख्येयकालावस्थायिनः, अस्थिराव-क्षणावस्थायिनः, सन्ध्यारागान्द्रधनुरादयो भवन्ति, तथा छाया। वेनातपखेन च पुद्गलानां विस्रसापरिणामत एव परिणामो भावकरणं दुग्धादेव स्तनप्रच्यवनानन्तरं प्रतिक्षणं कठिणाम्लादिभावेन गमनमिति ॥ १५ ॥ साम्प्रतं श्रुतज्ञानमधिकृत्य मूलकरणाभिधित्सयाऽऽह मूलकरणं पुण सुते तिविहे जोगे सुभासुभे झाणे । ससमयसुरण पगयं अज्झवसाणेण य सुहेणं ॥ १६ ॥ 'पुनः ग्रन्थे मूलकरणमिदं 'त्रिविधे योगे ' मनोवाकायलक्षणे व्यापारे शुभाशुभे च ध्याने वर्तमानैर्ग्रन्थरचना क्रियते, तत्र लोकोचरे शुभध्यानावस्थितैर्ब्रन्थरचना विधीयते लोके सशुभध्यानाश्रितैर्ग्रन्थग्रथनं क्रियत इति, लौकिकग्रन्थस्य | कर्मबन्धहेतुलात् कर्तुरशुभध्यायित्वमवसेयम्, इह तु सूत्रकृतस्य तावत्स्वसमेयलेन शुभाध्यवसायेन च प्रकृतं यस्माद्गणधरैः शुभध्यानावस्थितैरिदमङ्गीकृतमिति ।। १६ ।। तेषां च ग्रन्थरचनां प्रति शुभध्यायिनां कर्मद्वारेण योऽवस्थाविशेषस्तं दर्शयितु| कामो निर्मुक्तिकृदाह १ समयेन प्र० । २ समयत्वेनेति पाठे योगसमुचयाय अन्यथा ससमयसमुचयः, शुभध्यानसमुचयोऽप्युभयत्र ३ रिदमङ्गीकृत इति प्र० । 'करण' शब्दस्य भेदाः, श्रुतज्ञाने मूलकरणं For Paren ~15~ andrary org
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy