SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [१.], अध्ययन [-], उद्देशक -1, मूलं [-], नियुक्ति: [१०] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रकृताङ्गं शीलाका चार्षीयत्तियुतं ध्ययने क. रणनिक्षेपः सूत्रांक - ॥५॥ दीप अनुक्रम यदा-यत् यस्मिन् काले क्रियते यत्र वा काले करणं व्याख्यायते तत्कालकरणम् , एतदोघतः, नामतस्त्वेकादश करणानि ॥१०॥ तानि चामूनि बंद च बालवं चेच, कोलवं तेत्तिलं तहा । गरादि वणियं चेच, विही हवइ सत्तमा ।।११।। सउणि चउप्पयं नागं किंसुग्धं च करणं भवे एपं । एते चत्तारि धुवा अन्ने करणा चला सत्त ॥ १२॥ चाउद्दसि रत्तीए सउणी पडिवजए सदा करणं । तत्तो अहक्कम खलु चउप्पयं णाग किंसुग्धं ॥१३॥ ऐतगाथात्रयं सुखोभेयमिति ॥ ११ ॥ १२॥ १३ ॥ इदानीं भावकरणप्रतिपादनायाऽऽह- भावे पओगवीसस पओगसा मूल उत्तरे चेव । उत्तर कमसुयजोवण वण्णादी भोअणादीसु॥१४॥ भावकरणमपि द्विधा--प्रयोगविस्रसाभेदात् , तत्र जीवाश्रितं प्रायोगिक मूलकरणं पञ्चानां शरीराणां पर्याप्तिः, तानि हि पर्याप्तिनामकर्मोदयादौदयिके भावे वर्तमानो जीवः खवीर्यजनितेन प्रयोगेण निष्पादयति । उत्तरकरणं तु गाथापश्चार्द्धनाह-उत्तरकरणं क्रमश्रुतयौवनवर्णादिचतूरूपं, तत्र क्रमकरणं शरीरनिष्पत्युत्तरकाल बालवस्थविरादिक्रमेणोत्तरोत्तरोऽवस्थाविशेषः, श्रुतकरणं तु व्याकरणादिपरिज्ञानरूपोऽवस्थाविशेषोऽपरकलापरिज्ञानरूपश्चेति,यौवनकरणं कालकृतो वयोऽवस्थाविशेषो रसायनायापादितो वेति, १ श्रीविलोयण प्र० । २ पक्रतिहिलो दुगुणिआ दुरूनहीणा व सुरूपक्खंभि । सत्तहिए देव तिथं तं चैव रूवा हियं रति ॥ १॥ इति गावानुसारेण करणयोजना | xx२-८-२०६३ (विधि) + (वणिक)-१०-२, २०४६+१७ (प. वि.)। ॥५॥ SantauranANJana T amtaram.orm 'करण' शब्दस्य निक्षेपा: एवं भेदाः, तद् अंतर्गत् एकादशा: करणा: ~144
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy