SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक [-] दीप अनुक्रम [-] सूत्रकृताङ्ग शीलाङ्काचार्ययव चियुतं ॥६॥ enesects “सूत्रकृत्” अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः) श्रुतस्कंध [१.], अध्ययन [ - ], उद्देशक [ - ], मूलं [-], निर्युक्ति: [१७] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र -[०२], अंग सूत्र -[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः forgery धनिकायणनिहत्तदीहहस्सेसु । संकमउदीरणाए उदए वेदे उसमे च ॥ १७ ॥ तत्र कर्मस्थिति प्रति अजघन्योत्कृष्टकर्मस्थितिभिर्गणधरैः सूत्रमिदं कृतमिति, तथाऽनुभावो - विपाकस्तदपेक्षया मन्दानुभावैः, तथा बन्धमङ्गीकृत्य ज्ञानावरणीयादिप्रकृतीर्मन्दानुभावा बद्भिः तथाऽनिकाचयद्भिरेवं निघत्तावस्थामकुर्वद्भिः तथा दीर्घस्थितिकाः कर्मप्रकृतीईसीयसीर्जनयद्भिः, तथोत्तरप्रकृतीर्वध्यमानासु संक्रामयद्भिः, तथोदयवतां कर्मणामुदीरणां विदधानैरप्रमत्तगुणस्यैस्तु सातासाताऽऽयूंष्यनुदीरयद्भिः, तथा मनुष्यगतिपश्चेन्द्रियजात्यौदारिकशरीरतदङ्गोपाङ्गादिकर्मणामुदये वर्तमानैः, तथा वेदमङ्गीकृत्य पुंवेदे सति, तथा 'उवसमेति सूचनात्सूत्रमिति क्षायोपशमिके भावे वर्तमानैर्गणधारिभिरिदं सूत्रकृता इन्धमिति | ॥ १७ ॥ साम्प्रतं स्वमनीषिकापरिद्वारद्वारेण करणप्रकारमभिधातुकाम आहे --- सोऊण जिणवरमतं गणहारी काउ तकखओषसमं । अज्झबसाणेण कथं सूत्तमिणं तेण सूयगडं ॥ १८ ॥ 'श्रुखा ' निशम्य जिनवराणां तीर्थकराणां मतम् - अभिप्रायं मातृकादिपदं 'गणघरैः' गौतमादिभिः कृता 'तत्र' ग्रन्थरचने क्षयोपशमं तत्प्रतिबन्धककर्मक्षयोपशमाद्दत्तावधानैरितिभावः, शुभाध्यवसायेन च सता कृतमिदं सूत्रं तेन सूत्रकृतमिति ॥ १८ ॥ इदानीं कस्मिन् योगे वर्तमानैस्तीर्थकुद्भिर्भाषितं ? कुत्र वा गणधरैर्हन्धमित्येतदाह--- वइजोगेण पभासियमणेगजोगंधराण साहूणं । तो वयजोगेण कयं जीवस्स सभावियगुणेण ॥ १९ ॥ तत्र 'तीर्थकृद्भिः' क्षायिकज्ञानवर्तिभिर्वाग्योगेनार्थः प्रकर्षेण भाषितः प्रभाषितो गणधराणां, ते च न प्राकृतपुरुष कल्पाः १ मातृकापदादिकं प्र० । Education International - कर्मस्थिति आदि, 'करण' शब्दस्य भेदा:, For Park Use Only ~16~ १ समया ध्ययने श्रुते मूलकरणं ॥६॥
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy