Book Title: Aagam 02 SOOTRAKUT Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 9
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [-], उद्देशक [-], मूलं [-], नियुक्ति: [२] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: समया प्रत ध्ययन सूत्रकृताङ्गं चार्षीय त्तियुत शीलाका सुत्राक मूत्रकृत्य यायाः ॥२॥ दीप अनुक्रम 98929092029283 | निक्षेपः, स च त्रिविधः, तद्यथा-ओघनिष्पन्नो नामनिष्पन्नः सूत्रालापकनिष्पन्नवेति । तत्रौषनिष्पने निक्षेपेश, नामनिष्पन्ने तु निक्षेपे सूत्रकृतमिति ॥१॥ तत्र तत्वभेदपर्यायाख्ये'त्यतः पर्यायप्रदर्शनार्थ नियुक्तिकृदाह सूयगडं अंगाणं वितियं तस्स य इमाणि नामाणि । सूतगडं सुत्तकर्ड सूर्यगडं चेव गोण्णाई ॥२॥ सूत्रकृतमित्येतदङ्गानां द्वितीयं, तस्य चामन्येकाथिकानि, तद्यथा--मूतम् उत्पन्नमर्थरूपतया तीर्थकृयः ततः कृतं ग्रन्धरचनया | गणधरैरिति, तथा 'सूत्रकृत'मिति सूत्रानुसारेण तत्वावरोधः क्रियतेऽस्मिमिति, तथा 'मुनाकृत'मिति खपरसमयार्थसूचनं सूचा साऽस्मिकतेति, एतानि चास्य गुणनिष्पनानि नामानीति ॥ २॥ साम्प्रतं सूत्रकतपदयोनिक्षेपार्थमाह-- व्यं तु पोण्डयादी भावे सुत्तमिह सूयगं नाणं । सपणासंगहवित्ते जातिणिबजे य कत्थादी ॥३॥ नामस्थापने अनादृत्य द्रव्यसूत्रं दर्शयति-'पोण्डयाइ'त्ति पोण्डगं च वनीफलादुत्पन्न कार्यासिकं, आदिग्रहणादण्डजवाल| जादेग्रहणं, भावमूत्रं तु 'इह' अस्मिन्नधिकारे सूचकं ज्ञानं-श्रुतज्ञानमित्यर्थः, तस्यैव स्वपरार्थसूचकलादिति । तच श्रुतज्ञानसूत्र | चतुर्की भवति, तयथा-संज्ञासूत्र संग्रहसूत्रं वृत्तनिवळू जातिनिबद्धं च, तत्र संज्ञासूत्रं यत् खसंकेतपूर्वकं निबद्ध, तपथा| "जे छए सागारियं न सेवे, सम्बामगंधं परिण्णाय णिरामगंधो परिचए" इत्यादि, तथा लोकेऽपि-पुद्गलाः संस्कारः क्षेत्रज्ञा|%8 इत्यादि । संग्रहसूत्रं तु यत्प्रभूतार्थसंग्राहक, तद्यथा-द्रव्यमित्याकारिते समस्तधर्माधर्मादिद्रव्यसंग्रह इति, यदिवा 'उत्पादव्य- सूबागडमिति पाये दीर्घहसामिति अन्धानुलोम्येन हसता, तथा चन पर्यायक्य । २भावस्त्रेण महानुसारेण निर्माणपयो गम्यते चू० । ३ यच्छेका स S सागारिकं (मैथुनं) न सेवेत, सर्वमामगन्धं परिहाय निरामगन्धः परिजजेत. (भामं विशोधि गन्धमविशोधि)४ उभए जससमए परसमए य चू० । Pagesraesoseseasee292906 २॥ | उपोद्घात् नियुक्तिः , 'सूयगड़' शब्दस्य पर्याया:

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 860