Book Title: Parvatithini Kshay Vruddhi Na j Thay te Angena Shastriya Puravadi Sangrah
Author(s): Narendrasagarsuri
Publisher: Shasankantakoddharaksuriji Jain Gyanmandir Thaliya Bhavnagar
Catalog link: https://jainqq.org/explore/001765/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ सूरि मंदिर "धीनगर c आ ए श्री देवसूर तपागच्छ सामाचारी विजयतेतराम् श्री शासन कंटकोद्धारकसूरिजी ग्रंथमाला ग्रंथोक 108 श्री पर्वतिथिनी क्षय - वृद्धि न ज थाय ते अं...गे...ना शास्त्रीय पूरावादिसंग्रह Yuan 5 Shi ******-:eius:-***** संग्राहक श्री विजयदेवसूर तपागच्छ सामाचारी संरक्षक - वादिमद भंजक हुं शा...स...न...कुं...ट...को...द्वा...र...क पू.आचार्यदेवश्री हंससागरसूरीश्वरजी म.ना पट्टालंकार अनेक ग्रंथोना रचयिता - ज्योतिर्विद पू. आचार्य श्री नरेन्द्रसागरसूरिजी म. श्री शासनकंटकोद्धारकसूरिजी जैन ज्ञानमंदिरना व्य.शा. जीतेन्द्रकुमार लहेरचंद जी.भावनगर, वाया-तलाजा, मु. ठळीया-364145 ++++++++++++++ Page #2 -------------------------------------------------------------------------- ________________ 7 M T W 7 TAKE K T KS KE ) श्री देवसूर तपागच्छ सामाचारी विजयतेतराम श्री शासन कंटकोद्धारकसूरिजी ग्रंथमाला ग्रंथोक 108 नामना नाना गामना नाना अनामतना पर्वतिथिनी क्षय - वृद्धि न ज थाय ते अं...गे...ना शास्त्रीय पूरावादि संग्रह 7 छुं -: संग्राहक :- श्री विजयदेवसूर तपागच्छ सामाचारी संरक्षक - वादिमद भंजक छे शा...स...न...के.......को...द्धा...2...क छे मा पू.आचार्यदेवश्री हंससागरनी अरजी म.ना पलंकार अनेक ग्रंथोना रचयिता - जयोतिविंद - पू. आचार्य श्री नरेन्द्रसागरसूरिजी म. (AMAZM आ क क क क क क सर प्रकाशक कार पर ज शक क श श ) श्री शासनवंटोद्धारकसूरिजी जन ज्ञानमंदिरना व्य.शा. जीतेन्द्रकुमार लहेरचंद जी.भावनगर, वाया-तलाजा, mu. ThaLIyA-36 4145 1DAMN HALA S AILASCIATULOYAUMANN RE SUP Page #3 -------------------------------------------------------------------------- ________________ | शास्त्रीय पूरावा । 14-15, 14-0)) अने भा.सु. 4-5 रूप जोडीया पर्वनी क्षय-वृद्धिए तेरश अने त्रीजनी ज क्षयवृद्धि जणावनारा -: शास्त्रपाठोनो संग्रह :संवत्सरी शताब्दि महाग्रंथ मां पूर्वे जणाव्या प्रमाणे विक्रम संवत् 1992मां जयारे चंडाशुगंडु पंचांगमां भा.सु.पांचम बे आवी त्यारे पूनम - अमासनी क्षयवृद्धिए तेरशनी क्षयवृद्धिनी आचरणाने लक्ष्यमां राखीने पू. आगमोद्धारक A.zrI आनंदसागर सूरिजी महाराज आदिए भादरवा सुद बे पांचमे भादरवा सुद बे त्रीज करी चोथ रविवारे संवत्सरी करी हती. पू. A.zrI विजयनेमिसूरिजी महाराज आदिए भादरवा सुद पांचम माटे कांई स्पष्ट शास्त्राधार नथी एम कहीने तथा शासनपक्षना बीजा पूजयोए भादरवा सुद चोथ, वास्तविक पर्वतिथि नथी पण कारणिक पर्वतिथि छे तेथी तेनी क्षय-वृद्धि थाय एम मानीने बे पांचमनी बे चोथ करी अने बीजी चोथ रविवारे संवत्सरी करी हती! जयारे आत्मारामजी म.ना समुदायना A. श्री विजयप्रेमसूरिजी म. तथा A.zrI विजयरामचंद्रसूरिजी महाराज आदि पूजयोए लौकिक मान्यतानुसार बे पांचम ज उभी राखीने चोथ शनिवारे संवत्सरी करी. तथा पहेली पांचमने खोखा पांचम गणाववा पूर्वक भा.सु.4-पनुं जोडीयुं पर्व जोडे राखवाने बदले बंनेने अलग पाडवा पूर्वक एकाकी पर्व तरीके उजवेल. आम A. श्री विजयरामचंद्रसूरिजी म. ए पर्वतिथिनी क्षय-वृद्धिनो नवो(खेल) मत चालु कर्यो! ( आ प्रमाणे ज वि.सं.1993ना चंडाशुचंडपंचांगमां फरी भादरवा सुद पांचम बे आवतां नवामतना फेज माटे शासनपक्षना पूजयोए पोतपोतानां (1) Page #4 -------------------------------------------------------------------------- ________________ ज्ञानभंडारोमां पर्वतिथिनी क्षयवृद्धिए निश्चित व्यवस्था माटे सूचक आधारोनी तपास करतां तेवा शास्त्रपाठो मळी आवतां शासनपक्षनां दरेक पूजयोए बे त्रीज करवा पूर्वक भा.सु.4 ने गुरूवारे अने नवामती पूज्योए सं.1992नी जेम बे पांचम उभी राखीने भा.सु.4 बुधवारे संवत्सरी करेल. आ सहु पूजयोना भंडारोमांथी मळी आवेल हस्तलिखित प्रतोमांना पाठोनो संग्रह करीने पू.आगमोद्धारक आचार्यदेवश्री आनंदसागरसूरीश्वरजी ma.e रतलामसंघनी ऋषभदेवजी केसरीमलजीनी पेढी द्वारा सं. 1993मां छपावीने शास्त्रीयपुरावा नामे बुक बहार पाडीने वर्तमानमां श्री विजयदेवसूरतपगच्छसंघमां अविच्छिन्न रीते जे चौदश-पूनम, चौदश-अमास अने भादरवा सुद चोथ-पांचम रूप जोडीया पर्वनी क्षय-वृद्धिए तेरश अने त्रीजनी क्षयवृद्धि करवानी प्राचीन सामाचारीने शास्त्रोपेत होवा तरीके पण साबित करी आपेल हती. आ शास्त्रीयपुरावा बुकमां जे पाठो आपेला छे ते आजे अलभ्य प्रायः बन्या होवाथी आ नीचे अक्षरशः रजु करुं छुं - नं. 1 पाक्षिक विचार नी सं. 1792नी प्रतमां अंत्ये तिथिहानिवृद्धि नो विचार आ प्रमाणे छे यदि च तासु पर्वतिथिसु वृद्धिहानी तदा किं कार्यम् ? तदेवाह-प्रथमतो जैनागमानुसारेण एकापि पर्वतिथिर्न हीयते न च वर्द्धते, लौकिकाभिप्रायेण (यदा) आयाति तदापि गीतार्थास्तदभिप्रायं त्यक्त्वा स्वागमानुसारेण पर्वतिथेवृद्धिक्षयं च कुर्वंति, कथं ? क्षये पूर्वा तिथि: कार्या, वृद्धौ कार्या तथोत्तरा इति वचनात् । तथा आसाढ कत्तियफग्गुणमासे (जै) खओ पुनिमा होइ । तासं खओ तेरसीए भणिओ जिणवरिंदेहिं ॥ 1 ॥ बीया पंचमी अट्ठमी एक्कारसी य चाउद्दसी य । तासं खओ पुव्वतिही अमावासाए वि तेरसी ॥ 2 ॥ तथा आगम :- जम्हा पुनिमाए खए तेरसीखओ तम्हा पुन्निमावुड्डीएवि तेरसीवुड्डी जायै ई वयणं पुव्वसूरीहिं भणियं Page #5 -------------------------------------------------------------------------- ________________ इति वचनात् । तथा च जै पव्वतिहिखओ तह कायन्वो पुव्वतिहीए । एवमागमवयणं कहियं तेलुक्कनाहेहिं ॥ 1 ॥ चउमासीय वरिसे वुड्डी भवे जा (सा) पुव्वतिहीए ठविया णं पुव्वदिणे मिलिया दोवि तत्थ दिणे ॥ 1 ॥ तथा-अट्ठमी चाउद्दसी पुन्निमा उद्दिट्ठा य पव्वतिही । एसु खओ न हविज्जइ ई वयणाओ इति वचनात् । आयरियावि एवमेव भण्णंति जम्हा पुन्निमाखए तेरसीखओ एवमेव वुड्डीए वि जायै इच्वाइ । यदि अष्टमीचतुर्दशीपूर्णमासीअमावास्यादिपर्वतिथिसु क्षयं (गतासु) सत्सु तत्पूर्वायास्तिथेः क्षयो युक्तः, तथा पूर्णमास्यमावास्योः क्षये चतुर्दश्या एव क्षयो युक्तियुक्तः, परं त्रयोदश्याः क्षयस्तु न युक्तियुक्तस्तृतीयस्थानस्थितत्वात्, सत्यं, परं चतुर्दश्या: पर्वदिनत्वेन सूत्रकृतांगद्वितीयश्रुतस्कंधवृत्तौ अंगीकरणात्तस्याः न भवत्येव, एवमेवाष्टमीपूर्णिमामावास्यादिपर्वतिथीनां क्षयोऽपि न भवति, अत:कारणात् गीतार्थास्त्रयोदश्या एव क्षयं कुर्वन्ति तदनुसारेणास्माभिरपि क्रियते । एवं भाद्रपदशुक्लपंचम्या अपि क्षयसद्भावे तृतीयाया क्षयः क्रियते कार्यते च । अत एव त्रयोदश्या क्षय एव युक्तियुक्तः, तद्दिन एव साधवः सर्वचैत्यानि सर्वसाधून (वन्दन्ते) पाक्षिकतपः प्रतिक्रमणं क्रियते (कुर्वन्ति), नतु पूर्णमास्याः । पूर्णिमास्यास्तपस्तु तदा क्रियते यदि तद्दिने क्षयो न भवेत्, तद्दिनकृतनियमो भवति स करोतु, परं प्रतिक्रमणं तु चतुर्दश्यामेव करोति, पूर्णमास्यास्तु दैवसिकं करोति । यदि एवमपि तव न रोचते तर्हि हीनायां पूर्णमास्यां चतुर्दश्या घटिका आकर्ण्य पूर्णमास्यां निक्षेपः कार्य: ततः जाता परिपूर्णा पूर्णिमा हीना चतुर्दशी, तस्याः क्षयाभावात् त्रयोदश्या घटिकायाश्चतुर्दश्यां निक्षेपः कार्यः, ततः जाता परिपूर्णा चतुर्दशी, क्षीणा त्रयोदशी जाता । अत एव तृतीयस्थानवर्त्तिन्या अपर्वरूपायास्त्रयोदश्याः क्षयो युज्यते इति । यदि च पूर्णमास्या वृद्धौ (द्वित्वे) किं कार्यं ?, पूर्वोक्तं तद्वत्कार्ये, द्वे चैव त्रयोदश्यौ कार्ये, कथमेवं? सत्यं, परं चिरन्तनसूरिभिः एवं क्रियते कार्यतेच, कथं ? पूर्णिमास्यामावास्यौ कदापि जैनागमाभिप्रायेण न वर्धिते, परंतु लौकिकशास्त्राभिप्रायेण तु वर्धिता दृश्यते, परं असूनृतत्वेन तद्विषयो नांगीकृतः, कथं ?, आगमेन सह विरोधात् । विरोधश्चायं-वृद्धौ उत्तरातिथि: कार्येति वचनात् एकैव उदयवती पूर्णिमा गृह्यते सा तु द्वितीयैव, न तु आद्या, (3) Page #6 -------------------------------------------------------------------------- ________________ आद्या तु सामान्या अपर्वरूपा च । अत एव तस्या वृद्धेस्त्रयोदश्यामेव न्यासः क्रियते, स्थाप्यते इत्यर्थः । एवमपि तव न रोचते तद्देवं कुरु-वर्द्धिताया आद्यपूर्णमास्या घटिकाश्चतुर्दश्यां स्थाप्याः, स्थापितत्वेन च वर्द्धिता चतुर्दशी, साप्यागमाभिप्रायेण द्वे न भवेतां, अत एव तस्या आद्यायाश्चतुर्दश्या घटिकायाः त्रयोदश्यां संयोजना कार्या, एवं रीत्यापि आगमशैल्यापि अपर्वरूपा त्रयोदश्येव वर्धिता भवति यद्येवमपि तव न रोचते तर्हि प्रथमां पूर्णिमा परित्यज्य द्वितीयां पूर्णिमां भज इति । एवममुना प्रकारेणैव भाद्रपदशुक्लपंचम्याः क्षये वृद्धौ च तृतीयस्थानवर्त्तिन्याः तृतीयाया: क्षयं वृद्धिं च कुरु, मा कदाग्रहग्रथिलो भव । आद्यां पंचमी चतुर्थीस्थाने संस्थापय, द्वे चतु. कृत्वा आद्यां चतुर्थी परित्यज्य द्वितीयां भज इति । तुष्यंतु सजना इति ! न्यायेनेत्यलं चर्चया ॥ पूर्णमासी तु मासे पूर्ण (%) भवति ततो 2 मास आयाति, पाक्षिकादिक्रिया तु चतुर्दश्यामेव कथं क्रियते ? सत्यं, पूर्णिमांतर्गता, पाक्षिकादितपः प्रभृति प्रतिक्रमणादिः सर्वक्रिया गीतार्थेश्चतुर्दश्यां नीता, ततस्तद्दिने एव पाक्षिकप्रतिक्रमणादि: सर्वं क्रियते, परं पूर्णिमा तिथित्वेन नापहृता, किंतु पूर्वोक्तक्रिया त्वपहृता, सापि पर्वतिथित्वेन प्रतिपादितास्ति, अत एव सावणबहुलपक्ख इति सिद्धांतवचनानुसारेण श्रावणकृष्णप्रतिपद आरभ्य पंचाशदिने पर्युषणा कार्या । दिनगणना त्वेवं-श्रावणकृष्णप्रतिपदेकं पंचमीपर्यंत दिनपंचकं 1 / 2 / 3 / 4 / 5 / एवं षष्ठ्या दशमी 6 / 7 / 8 / 9 / 10 / एवमेकादश्या अमावास्यापर्यंत 11 / 12 / 13 / 14 / 0)) / एवमेव दशभिः पंचकैः पर्युषणा कार्या । आह च श्रीकल्पसूत्रसामाचार्यां वासाणं सवीसैराईए मासे वीक्कते पज्जोसवेइ तथा सवीसैराईए मासे वीक्कते सत्तरी राइदिएहिं सेसेहिं ति समवायांगे । तथा पक्खस्स अद्धं अट्ठमी मासस्सद्धं तु पक्खि होइ । सोलसदिने न पक्खिनणु कायव्वं तु कैयावि ॥ 1 ॥ पक्खिपडिक्कमणाओ सट्ठियपहरम्मि अट्ठमी होइ । तत्थेव पच्चक्खाणं करेंति जिण (चंद) वयणाओ ॥ 2 ॥ जहिआओ अट्ठमी लग्गाओ हुंति पक्खसंधीसु । सहिपहरंमि निच्चं करेति पक्खियपडिक्कमणं ॥ 3 ॥ पन्नरसम्मि य दिवसे कायव्वं पक्खियं तु नियमेन । चौदसीसहियं कैयावि न हु तेरस सोलस दिवसे ॥ 4 ॥ अट्ठमीतिहीइ (4) Page #7 -------------------------------------------------------------------------- ________________ सहियं कायव्वा अट्ठमी उ पायेणं । अहवा सत्तमि नेयं नवमे छठे न कैयावि ॥ 5 ॥ आसाढबहुलपक्खे भद्दवए कत्तिए य पोसे य । फग्गुण वैसाहेसु य नायना ओमरत्ताओ ॥ 6 ॥ तथा-पाक्षिकक्षामणे अपि चार मासाणं अट्ठ पक्खाणं एकसो वीस राइंदियाणं तथा सांवत्सरिकक्षामणे बारसण्हं मासाणं चउवीस पक्खाणं त्रणसो सायठ राइंदियाणं इत्यादि । सार्धसप्ताहोरात्रै: मासस्यैकः पादः, पंचदशाहोरात्रैरर्धमासो भवति, एवं त्रिंशदहोरात्रैर्मास: पूर्णमासो भवतीत्यादि । एवं ऋतुअयनसंवत्सरे त्रिशताधिकषष्ट्यहोरात्रा 360 भवंति, अत एव मासांते पूर्णिमा, तदनंतरमाद्यमासस्य प्रथमदिवसो भवतीति । एवमेव भाद्रपदशुक्लपंचम्यन्तर्गतसांवत्सरिकसंबंधिनी क्रिया, सापि चतुर्थी नीता, परं पंचमी पर्वतिथित्वेन रक्षिता, ततः षष्ठीत आरभ्य दशम्यंते 6 / 7 / 8 / 9 / 10 / इत्येकं पंचकं, 11 / 12 / 13 / 14 / 15 / इति द्वितीयं । 1 / 2 / 3 / 4 / 5 / तृतीयं 6 / 7 / 8 / 9 / 10 / चतुर्थं, अनया रीत्या कार्त्तिकपूर्णमास्या चतुर्दश पंचकमायाति इति बोध्यम् । अतः परं विशेषजिज्ञासुभिर्वृद्धदेवेन्द्रसूरिकृता सामाचारी विलोकनीया । तत्रापि पाक्षिकप्रतिक्रमणकरणं चतुर्दश्यामेव कथितं, पूर्णमास्यां तु दैवसिकमिति सिद्धं, विशेषचर्चयालं । इति तिथिवादे सप्रमाणे चतुर्दश्यामेव पाक्षिकप्रतिक्रमणं कर्त्तव्यमिति महोपाध्यायश्रीविनयविजयगणि शिष्यपंडितरूपविजयगणिना लिखितमासीत्तदुपरिष्टात् मया रामविजयेन विक्रमसंवत 1792 ज्येष्ठशुक्लसप्तम्यां बुधवासरे श्रीथरादनगरे अमरचन्द्रात्मजेन नरभेरामेण लिखितं, शुभं भवतु श्रीश्रमणसङ्घस्य । (एष तिथिविचार आचीर्णचतुर्दशीवादिविहितोवाचनोपयुक्तांशुद्धिं विधाय मुद्रितः, एवमग्रेतना अपि पाठाः प्रतिभागाश्च कृत्रिमत्वभ्रान्त्यपाकृतये यथावच्छुद्धिमकृत्वा यथादर्श मुद्रित एष ग्रन्थांशसंचयः । भविष्यत्येतावतैव विदुषां विनिश्चयो यदुत पूर्णिमामावास्ययोः क्षये वृद्धौ च त्रयोदश्या एव क्षयो वृद्धिश्च युक्ता, तथैव च भाद्रपदस्य शुक्लपंचम्याः क्षये वृद्धौ च शुक्लतृतीयाया: क्षयो वृद्धिश्च युक्ता । परंपरागता च सा रीति: नार्वाचीनेति) Page #8 -------------------------------------------------------------------------- ________________ छपायेल पुरावा संबंधी नोंध अने तारवणी. आ प्रत सं.179रनी छे. आ प्रत उपाध्याय श्रीविनयविजयजी महाराजना शिष्य पंडित रूपविजयजीए लखेली हती, तेना उपरथी श्री. रामविजयजीए सं.1792नी सालमां जेठ शुदि सातम बुधवारे थरादमां लखेली 1. पर्वतिथिना क्षये पूर्वतिथिनो क्षय थाय, 2. पर्वतिथिनी वृद्धिए पूर्वतिथि बेवडाय, 3. पूनम-अमावास्याना क्षये तेरसनो क्षय थाय, 4. पूनम-अमावास्यानी वृद्धिए तेरसनी वृद्धि थाय, 5. भादरवा शुदि पनी क्षय-वृद्धिए त्रीजनी क्षय वृद्धि थाय, 6. जैन शास्त्रानुसारे पर्वतिथि (आराधना) वधे घटे नहि, 7. विशेष जिज्ञासुने वृद्धदेवेन्द्रसूरिकृत यतिदिनकृत्यसामाचारी जोवानी भलामण, 8. पंचकवृद्धिनी अपेक्षाए दिवसो 50 अने 70गण्या छे. बाकी संवच्छरीनी अपेक्षाए चउमासी अने संवच्छरीनुं अंतर लेवुं अने तेथी संवछरीनी रात आगला वर्षमां आवे. (नं. 2) तपगच्छनी पर्युषणा सामाचारीनी प्रतमां लखेला तिथिहानिवृद्धिनो विचार तथा च श्राद्धविधौ-ततः श्राद्धेन पर्वदिनाः सर्वे विशिष्य पालनीयाः, पर्वाणि चैवमूचुः-अट्ठमी चउद्दसी पुन्निमा य तहय अमा (वासा) हवै पव्वं । मासम्मि य पव्वछक्कं तिनि अपव्वाइं पक्खम्मि ॥ 1 ॥ तथा-बीया पंचमी अट्ठमी एक्कारसी चाउद्दसी पण तिहीओ । एआ (आओ) सुअतिहीओ गोयमगणहारिणा भणिआ ॥ 2 ॥ बीया दुविहे धम्मे पंचमी नाणेसुअट्ठमी कम्मे । एगारसी अंगाणं चौदसी चौदपुव्वाणं ॥ 3 ॥ एवं पंचपर्वी पूर्णिमामावासाभ्यां सह षट्पर्वी च प्रतिपक्षमुत्कृष्टा स्यात्, तथा च गाथाः पूर्वसूरिभिः प्रणीताआसाढकत्तिय-फग्गुणमासे खओ पुन्निमा (i जै) होइ । तासंखओ तेरसीए भणिओ उ Page #9 -------------------------------------------------------------------------- ________________ जिणवरिंदेहिं ॥ 1 ॥ बीया पंचमी अट्ठमी एक्करसी चउद्दसी य तासिं । खओ पुव्वतिहिओ (णं) अमावासाए वि तेरसी ॥ 2 ॥ पक्खस्स अद्धं अट्ठमी मासं अद्धाओ पक्खिअं होइ । (तेरसमे सोलसमे दिवसे न हुति पक्खियं कयावि) ॥ 3 ॥ आसाढबहुलपक्खे भवये कत्तिए य पोसे य । फग्गुण वैसाहेसु य नायव्वा ओमरत्ताओ ॥ 4 ॥ जै पव्वतिहिखओ तह कायव्वो पुव्वतिहीए । एवमागमवयणं कहियं तेलुक्कनाहेहिं ॥ 5 ॥ चउमासी वरिसे वुड्डि भवे जा (सा) पव्वतिहीए ठावियाणं पुव्वदिणे मिलिया दो वि य तत्थ दिणे ॥ 6 ॥ पुव्वाए तिहीयाए ठाविऊण जहाकम्मेणं पच्छा । आराहणीया सूरुदयवेला संपत्ते ॥ 7 ॥ पन्नरसंमि य दिवसे कायव्वं पक्खियं तु पाएणं । चौदसीसहियं कयाइवि न हु तेरस सोलसे दिवसे ॥ 8 ॥ अट्ठमीतिहीइ सहिया कायव्वा अट्ठमी उपायेणं । अहवा सत्तमि नेयं नवमे छठे न कायव्वा ॥ 9 ॥ पक्खियपडिक्कमणाओ सट्ठियपहरम्मि अट्ठमी होइ । तत्थेव पच्चक्खाणं करेंति पव्वेसु जिणवयणा ॥ 10 ॥ जइया उ अट्ठमी लग्गा तिहीआओ हुंति पव्वसंधिसु । संधिपुरम्म य नेया करंति पक्खियपडिक्कमणं ॥ 11 ॥ अत्थि (य) तम्मि य गंधो तव्वसेण सा ऊण जायै, एवं पूव्वसूरिहिं भणियं एत्थ न संदेहो ॥ 12 ॥ पक्खते तह मासंते जा भवे पुन्निमा- वुड्ढी । तो तेरसीए भणिओ करिज्ज जिण (चंद) आणाए ॥ 13 ॥ - इत्यादिगाथाकदम्बकैरपि पूर्णिमामावास्योः क्षये क्षयस्त्रयोदश्या भवतीति तव चेतसि विचारो नायातस्तथापि शृणु, क्षये पूर्वा तिथिः कार्या इति पर्वतिथेः क्षये पूर्वा याऽपर्वतिथिस्तस्या एव क्षयः कार्यः, यदि पूर्णिमामावास्ययोः क्षयो भवति तदानया रीत्या त्रयोदश्याः क्षयः कार्यः । सा चैवं पूर्णमास्यादिक्षये चतुर्दश्या घटिका अपसार्या, तदा च चतुर्दशी हीना जाता, सापि पर्वतिथित्वेन तस्याश्चतुर्दश्या क्षयो न भवत्येव, अतस्तस्यां त्रयोदश्या घटिका संयोज्या, जाता त्रयोदशी रिक्ता, सा त्वपर्वतिथिः, तस्या एव क्षयः कार्यैति, इत्येवं वृद्धावप्यवसेयं । तथाहि - यदा वर्द्धितपूर्णमास्या घटिका चतुर्दश्यां निक्षिप्ता तदा चतुर्दशी वर्द्धिता, सा द्वित्वं नेच्छति, साप्येकैव क्रियते, अत एव वर्द्धितचतुर्दश्या घटिका त्रयोदश्यां प्रक्षिप्ता, जाता त्रयोदश्या वृद्धिः, सापर्वत्वेन द्वे त्रयोदश्यौ क्रियते गीतार्थै:, यदुक्तं सिद्धांतसागरे जम्हा पुन्निमाखए तेरसीखओ तम्हा पुन्निमावुड्डिए वि जायै इह वयणं (6) Page #10 -------------------------------------------------------------------------- ________________ पूव्वसूरीहिं भणियं । / इति सामाचार्यां, तथा च अट्ठमी चाउद्दसी पुण्णिमा उद्दिट्ट ई पव्वतिही । तासु खओ न हवै ई वयणाओ इति वचनात् आयरियावि एवमेव भणंति तंजहा आसाढकत्तियफग्गुणमासे खओ पुन्निमा होइ । तासं खओ तेरसी (e ई) भणिओ जिणवरिंदेहिं ॥ 1 ॥ एवं सर्वपूर्णिमामावास्यास्वपि त्रयोदश्या एव क्षयः कार्य इति । द्वितीयापंचम्यष्टम्येकादशीषु पर्वतिथिषु चतुर्दश्याः क्षयस्तत्पूर्वदिने कार्य इति । एवं भाद्रपदशुक्लपंचम्या: क्षये तृतीयायाः क्षयः वृद्धौ चापि तृतीयाया एव वृद्धिः कार्या पूर्णिमावृद्धिवदिति । तथाहि- यत: पूर्णिमाभिवृद्धौ त्रयोदशीवृद्धिर्जायते तथा (तो) भाद्रशुक्लपंचमीवृद्धौ तृतीयावृद्धिर्जायते, न तु अन्यतिथिवृद्धिः, ननु पंचमी चतुर्थ्यां संक्रमिता तदा भवद्भिः द्वे चतुर्थ्यो कथं न क्रियते ? तृतीयस्थानवर्तिनी तृतीया कथं वर्द्धिता इति त्वं पृच्छसि श्रृणु तत्रोत्तरं, जैनटिप्पनके तावत्पर्वतिथीनां वृद्धिरेव न भवति, ततः परमार्थतस्तृतीया एव वर्द्धिता न च चतुर्थी भवति, लौकिकलोकोत्तरशास्त्रप्रतिषेधितत्वात्, तस्मात् सिद्धं पंचमीवृद्धौ तृतीयावृद्धिरिति, चेत् पंचमीवृद्धौ तृतीयावृद्धिश्च तव न रोचते तदा चतुर्थीवृद्धिं कृत्वा प्रथमां परित्यज्य द्वितीयां चतुर्थी भज इति पर्युषणापर्वण्यां तिथिविचारनामा सामाचारी समाप्ता इति ॥ श्री महोपाध्यायदेवविजयगणिशिष्य paM0 जम्बूविजयेन सूत्रानुसारेण गुरुपदेशेन च लिखिता सुरतबंदरे इति । इति महोपाध्यायदेवविजयविरचितसामाचार्यां पर्वतिथौ पर्युषणासामाचारी समाप्ता । आ प्रतनुं नाम तपागच्छनी पर्युषणा सामाचारी छे, तेमां एक कुलमंडनसूरिजीकृत आलापक छे, तिथिहानिवृद्धि प्रश्नोत्तर छे, अने पछी आ लखाण छे, त्यारबाद अधिकमासनी पर्युषणा समाचारी छे. आ प्रता महोपाध्याय श्री देवविजयजीना शिष्य मुनि जंबुविजयजीए लखेली छे. पर्वतिथिओ कई कई? पूनम अमावास्यानी क्षयवृद्धिए तेरसनी क्षयवृद्धि करवी. ते क्षय वृद्धि करवानी रीत. (8) Page #11 -------------------------------------------------------------------------- ________________ एवी ज रीते भादरवा सुदी पांचमनी क्षयवृद्धिए त्रीजनी क्षयवृद्धि करवानो आदेश. पूर्वसूरिकृत सामाचारीनी भलामण अने साक्षी. (ओइ.3) महोपाध्याय श्री देववाचकजीनो 1563नी सालनो पर्वतिथिनिर्णय तथा चाह देववाचकोपाध्यायः, गाहा-आसाढ कत्तियफग्गुण मासं खओ पुण्णिमा होइ । तासं खओ तेरसि भणिओ जिणवरिंदेहिं ॥ 1 ॥ जै पव्वतिहीखओ तह कायव्वो पुव्वतिहीए । एवमागमवयणं कहियं तेलुक्कनाणीहिं ॥ 2 ॥ चाउमासियवरिसे वुड्डी भवे जा पव्वतिहीए । ठवियाण पुव्वदिणे, मिल्लिया दोविय तत्थेव तद्दिणे । इति पाठांतरे ॥ 3 ॥ पुव्वाए तिहीयाए ठाविऊण जहा कमेणं । पच्छा आराहणिया सूरुदयवेला संपत्ते ॥ 4 ॥ तथा च पंडित मेरुविजयगणिभिः प्रोक्तं सामाचार्यां, तथाहि - अन्नदा पज्जोसवणार दिवसे आसन्ने आगए अज्जकालयेण सातवाहणो भणियो - भद्दवयजुण्हस्स पंचमीए पज्जोसवणा चूर्णी, अत्र च पंचमीक्षये तृतीयाक्षयः वृद्धौ सैवाद्यपंचम्यपर्वरूपेण गणिता तृतीयायां प्रस्थापिता, तदनंतरं चतुर्थी, पश्चात् पंचमी आराध्या इत्यर्थः, एवं सर्वपर्वतिथौ पौर्णमास्यावदवसातव्यमिति । तथा च अट्ठमी चाउद्दसी पुण्णिमा उद्दिट्ठा य, पव्वतिहीसु खओ न हविज्जइ, ई वयणाओ इति वचनात्, आयरियावि एवमेव भणन्ति, अतः बो सामाचार्यां बीया पंचमी अट्ठमी एगारसी च चउद्दसी तासं खओ पुव्वतिहिओ अमासाएव तेरसी, तथा च जम्हा पुण्णिमाखए तेरसीखओ तम्हा पुण्णिमावुड्डिएवि तेरसीवुड्डी जायै ई वयणं पुव्वसूरीहिं भणियं इति सामाचार्यां, अण्णथा चाउद्दसीपुण्णिमाणं छट्ठतवो कहं करिज्जहि ?, जै पुण्णिमावुड्डि तो आइल्ला अपव्वरूवा अतो तेरसीए तुमं आणिज्जा, तत्थ दिणे तेरसी करिज्जा, तयनंतरं चउद्दसी, पक्खियतवं चेइयसाहुवंदणं च पक्खियपडिक्कमणाइ सव्वं कुणंतु गीयत्था, एवमेव अम्हंपि करेमु इच्चाइ, एवमेव पज्जोसवणावि, तयनंतरं अवराविआयाया (?) सा चाराहणीया, सा तिही पव्वतिही तया कहिया जिणेहिं, अत एव प्रथमां परित्यज्य द्वितीयां पूर्णिमां भज इति पूज्यै: तात्पर्यार्थ उक्त: इति (e) Page #12 -------------------------------------------------------------------------- ________________ पूर्वाचार्यप्रणीतसामाचारीत: श्रीदेववाचकेनोच्यते, क्षये पर्वतिथिनिर्णय: पूर्वलिखित आसीत्तदुपरिष्ठात् तच्छिष्येण यशोविजयेन श्रीस्तंभनपुरे श्रीचिन्तामणिपार्श्वनाथप्रसादात् विक्रमाब्दपंचशते त्रिषष्ठ्यधिके (1563) पौर्णमास्यां भूमिजवारे लिखित इति पतिथिनिर्णयः । इयं प्रत्यत्यंतजीर्णत्वात् तदुपरिष्ठात् महो0 श्रीकीर्तिविजयगणिशिष्योपाध्याय श्रीविनय (विजय) गणिशिष्यप्रवरपंडितशिरोमणिपंन्यासरूपविजयगणिशिष्यपंडित मोहनविजयगणिनालेखि श्रीसुरतबंदरे आ प्रत महोइ श्री देववाचकजीए पूर्वसामाचारीमांथी लखी, तेना उपरथी 1563मां खंभातमां तेमना शिष्य यशोविजयजीए लखी. ते प्रति, अत्यंत जीर्ण होवाथी ते पछी विनयविजयजी महोपाध्यायना शिष्य पं.मोहनविजयजीए सुरतमां लखी छे. 1.पर्वतिथिक्षयवृद्धि संबंधी मेरूविजयजीनी सामाचारी जोवानी भलामण. 2. पंचमीना क्षये अने वृद्धिए तृतीयानी क्षय अने वृद्धिनो आदेश. 3. पूनम-अमावास्यानी क्षय-वृद्धिए तेरसनी क्षय-वृद्धि करवी. 4. पर्वतिथिनी क्षय-वृद्धि न थाय तथा पर्वतिथि कई कई? सामाचारीनो पूरावो. छे के ज नं. 4 पर्वतिथिनिर्णय सं.1773नी प्रतमां समाप्ति बाद लखेला तिथिहानिवृद्धिविचार पर्वतिथिनिर्णयः । तपागच्छीय मुनिश्रीरूपविजयप्रत 1773 वैशाख वदि 4 लिखि छे इति सामाचारी समाप्ता ॥ पूर्णिमाना क्षये तेरशनो क्षय, सुदिपंचमना क्षये चोथनो, संवत्सरीनी पांचमे त्रीजनो अने सामान्यपंचमीए चोथनो क्षय करवो.. चौदशना क्षये तेरशनो, एकादशीना क्षये दशमनो, बीजना क्षये पडवो क्षय करिवो. पूर्णिमानी वृद्धिए be terasa, cau (10) Page #13 -------------------------------------------------------------------------- ________________ दशमनी वृद्धिए बे तेरस, आठमनी वृद्धिए बेसातम, पांचमनी वृद्धिए बे चोथ, एकादशीनी वृद्धिए बे दशम, बीजनी वृद्धिए बे पडवा करवा. ए प्रमाणे पूर्वाचार्यनी परंपरा सत्य छे, आदरवा योग छे, पर्वतिथि आधीपाछी कराय नहि, बीजी तिथिने आदरवी, बीजी चौदशे पाखिनो तप अने पाखि पडिक्कमणुं करवू. चोमासीतप चौदशपूनमनो करवो, चउमासीपडिक्कमणुं पण ते दिहाडे ज करवू इति तपगच्छनी समाचारी छइ । / आ प्रतनुं नाम पर्वतिथिनिर्णय छे. तेना अंते तपागच्छीय रूपविजयजीए आ प्रत 1773 ना वैशाख वदि चोथे लखेली हती. तेमां प्रान्त आ लखाण हतुं. पूनम आदिनी क्षयवृद्धिए तेरस आदिनी क्षयवृद्धि बराबर छे. भादरवा शुदि पांचमना क्षये त्रीजनो क्षय परंपरागत छे अने शास्त्रीय छे. तपागच्छनी सामाचारी आ प्रमाणे ज छे. माप्रत (मा.श्री vi4यनेभिसूरिजम.ना) मा. श्री viyrshnsUrijI महाराजनी पासेथी आवी छे. * * * नं. 5 वृद्धदेवेन्द्रसूरिकृत यतिदिन कृत्य सामाचारी ना धर्माधिकारमां लखेला तिथिहानिवृद्धिविचार अमुकं तपः षष्टाष्टमादिलक्षणं अमुकवर्षे अमुकमासे अमुकदिवसे एव मया कर्त्तव्यं, सांवत्सरिकचातुर्मासिकतपः पूर्णमास्यर्धमासीअष्टमीनाणपंचमी एकादसीद्वितीयाकल्याणक तपः प्रभृतिषु यत्तस्मिन् वर्षे मासे तिथौ चेव करोति, नान्यथा, जैनागमाभिप्रायेण तु एकापि पर्वतिथि: क्षीयते वर्धते ना लौकिकटिप्पनाभिप्रायेण तुत्रुटिता क्षीणा-पतिता न वर्द्धिताऽधिकापि भवति, तदा किं कार्यमिति शिष्यो गुरुं प्रति पप्रच्छ, गुरुक्तं प्रत्याह-पर्युषणायां भाद्रपदशुक्लपंचम्याः क्षयो वृद्धिश्च टिप्पणानुसारेण यदि भवेत्तदा यथा पूर्णिमास्याः क्षये त्रयोदश्या एव गीतार्थैः क्षयः क्रियते । यदाहुः-आसाढ कत्तियफग्गुणमासे खओ पुनिमा (11) Page #14 -------------------------------------------------------------------------- ________________ होइ । तासं खओ तेरसि भणिओ जिणवरिदेहि ॥ 1 ॥ एवमेव न्यायेन भाद्रशुक्लपंचम्या: क्षये त्रयोदश्या: क्षयो गीताथैः क्रियते ? गुरुस्तं प्रत्याह-अत्र विधौ त्वं सावधानीभूय श्रृणुचतुर्दश्या: पर्वतिथित्वेन क्षयः न क्रियते, अत एव अपर्वरूपास्त्रयोदश्याः क्षयो युक्तियुक्त इति । पुनरपि पृच्छति-पूर्णिमातस्तृतीयस्थानवर्तिनी त्रयोदशी कथं क्षीयते ? तत्रापि कारणं शृणु-पूर्णिमाया: क्षय एव न भवति, तदंतरगताया: घटिकाया: सर्वथाऽभावो लौकिकटिप्पनके दृश्यते, तत्सत्यं, पूर्णिमायां चतुर्दश्या घटिका कालमपेक्ष्य स्थापितेत्यर्थः, ततो जाता चतुर्दशी रिक्ता, तस्याः क्षय: केनापि पूर्वधरेण न कृत इति श्रूयते पर्वतिथित्वेनेति, उक्तं च सिद्धान्तसागरे-अट्ठमीचाउद्दसीपुन्निमा उद्दिट्ठा य पव्वतिहीएसुखओ न हविजइ, एत्थ यकरंडे (यगारगाठाणे) चकारो भाणियव्वो, अतो पज्जोसवणाइ पव्वतिहीएसु एवमेव भाणियव्वं इति । अत: कारणात् अपर्वरूपाया: त्रयोदश्याः घटिका अपसार्या च चतुर्दशी पूर्यते, अत एव तस्या: पूर्णिमाया: क्षये त्रयोदश्या: क्षयो युक्तियुक्तः क्रियते. एतदुक्तं श्राद्धविधौ-श्राद्धेन पर्वदिवसाः सर्वे विशेषेण पालनीयाः, पर्वाणि चैवमूचुः- अट्ठमी चउद्दसी य पुनिमा य तह अमावसा हवै पव्वं । मासम्मि पव्वछक्कं, तिन्नि अ पव्वाइ पक्खम्मि ॥ 1 ॥ तथा-बीया पंचमी अट्ठमी एक्कारसी चौदसी य पण तिहीओ । एआओ सुअतिहीओ गोयमगणहारिणा भणिआ ॥ 2 ॥ बीया दुविहे धम्मे पंचमी नाणेसु अट्ठमी कम्मे । एगारसी अंगाणं चउद्दसी चौदपुव्वाणं ॥3॥अत् एव सदापि अमावास्यापूर्णिमादिपर्वतिथयः पर्वतिथित्वेनाराध्या एव । तथा च श्रीश्राद्धदिनकृत्ये0 ॥ अथ च- चाउद्दसट्ठमुद्दिट्टपुनमासिणीसु णं पडिपुन्नं इत्यस्य व्याख्या-चतुर्दश्यष्टम्यौ प्रतीते, उद्दिष्टासु महाकल्याणकसंबंधितया पुण्यतिथित्वेन प्रख्यातासु तथा पूर्णमासीषु च तिसृषु, चतुर्मासिकेष्वपीत्यर्थः इति सूत्रकृतांगद्वितीयश्रुतस्कंधवृत्तौ लेपश्रावकाधिकारे, इत्येतत्पर्वाराधनं चरितानुवादरूपं, पंचमश्रावकप्रतिमावाहककार्तिकश्रेष्ठिवत्, न तु विधिवादरूपं । लक्षणं चेदं-पुनरेकेन केनचित् यत्क्रियानुष्टानमाचरितं तच्चरितानुवादः. सर्वैरपि यत् क्रियानुष्टानं क्रियते स विधिवादः । विधिवादस्तु सर्वैरप्येकेनैव रूपेणांगीकृतः स एव प्रमाणं, न तु चरितानुवाद इति। स तु कारणिको, न तु नित्यो, विधिवादस्तु नित्य: कर्त्तव्य इति रहस्यम् । तस्मात् पूर्णिमामावास्योः क्षये त्रयोदश्या Page #15 -------------------------------------------------------------------------- ________________ एव क्षयः कार्य इति वृद्धसामाचार्याम् । यदुक्तं- क्षये पूर्वातिथि: कार्या, वृद्धौ कार्या तथोत्तरा । श्री वीरज्ञाननिर्वाणं कार्य लोकानुगैरिह ॥ 1 ॥ जम्हा पुनिमाखए तेरसीखओ हवै तम्हा पुनिमावुढिएवि तेरसी वुडिजा ई वयणं पुव्वसूरीहिं भणियं इति वचनात् । तथा च जै पव्वतिहिखओ तया कायव्वो पुव्वतिहीए, एवं आगमवयणं कहियं तेलुक्कनाहेहिं ॥1॥चुमासीअ वरिसे वुड्डी भवेजा पव्वतिहीए ठावियाणं पुव्वदिणे मिल्लिया दोवि तत्थदिणे ॥ 2 ॥ तथा अट्ठमी चउद्दसी पुनिमा उद्दिट्ठा य पव्वतिही । एसु खओ न हविजइ इह वयणाओ इति वचनात्, आयरियावि एवमेव भन्नंति, तंजहा-आसाढे कत्तियफग्गुणमासे खओ पुनिमाए होइ, तासं खओ तेरसिए भणिओ जिणवरिंदेहिं ॥ 1 ॥ तथा द्वितीयापंचम्यष्टम्येकादशीचतुर्दशीषु यदि क्षयो भवेत्तदा तत्पूवार्यास्तिथेः कार्यः, यदुक्तं-बीया पंचमी अट्ठमी एकारसी च चौदसी तासं खओ पुव्वतिहीओ, अमावासाएवि तेरसि, अमावास्यापूर्णमास्योः क्षये क्षयस्तु त्रयोदश्या एव । एवमेव भाद्रशुक्लपंचमीक्षये तृतीयायाः क्षयो बोध्यः । कस्मादेवं यत् भाद्रशुक्लपंचमीक्षये तृतीयायाः क्षयः क्रियते इति पृच्छसि तदुत्तरमेवं-चतुर्थी पर्वतिथित्वेन तस्याः क्षयाभावात् चिरंतनाचारादृतत्वात्, अत एवाधुनाप्येवमेवास्माभिः क्रियते । यदमावास्यायाः क्षये प्रतिपदः क्षयः करोति तन्मतमपास्तं, यदुक्तं अमावासाएवि तेरसि न तु पडवस्स इति, सत्यमेव, पुनः शिष्यो गुरुं पृच्छति अथ पूर्णिमावृद्धौ युष्माभिः द्वे त्रयोदश्यौ कथं क्रियते ? तस्योत्तरं द्वे चतुर्दश्यो केनापि सूरिणा न कृते, नापि कारिते, अत एव पूर्णिमावृद्धौ द्वे त्रयोदश्यौ अस्माभिः क्रियेते, कथं तृतीयस्थाने स्थिता त्रयोदशी वर्द्धिता पूर्वसूरिणेति ? जैनटिप्पनके तावत्पर्वतिथीनां वृद्धिरेव न भवति ततः परमार्थतस्त्रयोदश्येव वर्द्धिता, तत्सत्यं, परं तत्कारणं कथ्यतां, कारणं तु चतुर्दश्याः वृद्धिः कदापि न भवति तदेकं कारणं पूर्वोक्तं तहा पुनिमावुड्ढीए तेरसीवुड्डी जायै इच्चाइ, एवमपि तव न रोचते तदा वर्द्धितपूर्णमास्याः घटिकायाः चतुर्दश्यां निक्षेपः कार्यः, सापि द्विगुणिता जाता, साप्येकैव क्रियते, न तु द्वे, अत: आद्या चतुर्दशी Page #16 -------------------------------------------------------------------------- ________________ घटिका त्रयोदश्यां निक्षिप्ता स्थापितेत्यर्थः, अत एव पूर्वसूरिभित्रयोदशी वर्द्धिता, सा च अपर्वरूपेण गणिता, द्वितीया तु पर्वरूपैव गणिता, तस्मिन्नैव दिवसे पाक्षिकप्रतिक्रमणादितपः कुर्वन्ति मुनिसत्तमाः, तदनंतरं पूर्णिमा, यदि च कल्याणकवासरा पर्वतिथिश्च एकत्रायाति तदा किं कुर्वति ते ? तन्मे कथयतां, सत्यं, परमं चतुर्थदिने यावदपि तपःपूर्तिः कार्यते, पश्चाद्यथाशक्तिः, शेषं तु क्षयतिथिवद् ज्ञातव्यमिति, एवं भाद्रपदशुक्लपंचम्यां वर्द्धितायामपि वर्धितपूर्णिमावदवसेयमिति, एवमेव सत्यं, गतशंकोऽहं जातस्तिथ्यधिकारे इति धर्माधिकारे इति तपःकरणनिश्चये परस्योपदेशः स्वस्य करणं च सुनिश्चितं कथितम् ॥ - सं.1792नी प्रतमां (नं.1वाळी प्रतमां) अंत्यभागे जे भलामण करी छे के विशेष जिज्ञासुए वृद्धदेवेन्द्रसूरिकृत सामाचारी जोवी तेयतिदिनकृत्यसामाचारीनी आ प्रत छे. तेमां पाना 130 छे. तेमां पत्र 37-38-39मां धर्माधिकार नामे विभाग छे तेनी अंदर आ तिथिसंबंधी निश्चय करवामां आव्यो छे तेनो आ उतारो छे. जेनटिप्पणाने हिसाबे पर्वतिथिनी क्षयवृद्धि न थाय. भादरवा सुदिपांचमनी क्षयवृद्धिए त्रीजनी क्षयवृद्धि करवानी आज्ञा. अने शास्त्रार्थथी सिद्ध करेलो त्रीजनो ज क्षय. पूनम आदि पर्वतिथिनी क्षयवृद्धिए तेरस आदिनी क्षयवृद्धि शास्त्रोक्त छे. परंपरागत छे. भाद्रपद सुदि पांचमनी क्षयवृद्धिए त्रीजनी क्षयवृद्धि करवानी रीत. नं.6 श्री देवसूरगच्छवाळा पूनमनो क्षय थतो हतो त्यारे तेरसनो क्षय करता ज हता. ए सं.1871 ना श्री दीपविजयजीना पत्रथी जणाय che, A. (14) Page #17 -------------------------------------------------------------------------- ________________ rahyo teno केटलोक भागः - स्वस्त श्री भरूअच सुरत काहानमपरगणे श्रीविजयानंदसूरिंगच्छिया समस्त संप्रदाय प्रति श्री वडोदरेथी ली. पं.दीपविजयनी वंदना । बीजु तिथि बाबत: तुमारो खेपीयो आव्यो हतो ते साथे पत्र मोकल्युं ते पोहोतु हस्यै । बी । अमांस । पुंन्यम त्रुटती होई ते उपर देवसूरिवाळा तेरस घटाडे छ, तमे पडवे घटाडों छो, ए तमारे कजीओ । पण बेहु एक गुरूना शिष्यवाळा छे । बेहुं जण हीरप्रश्न सेनप्रश्न उपर लडो छो । अने मांहे विचार करीने बोलता नथी ते प्रत्यक्ष गच्छममत्व जणाइ छे मारें विचारवं.. सां. 1871 आसो सुदि 1 बिनास्वारथे श्याने विग्रह जोइई, पाधरो न्याय छइ ते करजोजी.. आ पानुं वडसमानां भंडारनुं छे, ते A.vijayodhyasUrijI महाराज तरफथी मळेल छे, ते श्री दीपविजयनो पत्र छे. सं. 1871नुं लखेल छे. श्री देवसूरगच्छवाळा पहलेथी ज पूनमनी भयवृद्धिए तेरसनी क्षयवृद्धि करता ज हता. अने ए देवसूरगच्छ अने आणसूरगच्छनो मतभेद * * * नं.7 16मी सदीनी अधिकमास पर्युषणा विचार सामाचारीनी प्रतमां टीपनमामा प्रभाए स्जाए। छे. 1. पंचमीतो खयवुड्डीए एगदिणाग्गओ चेव कया 2. भाद्रपदशुक्ल चतुर्थ्याः क्षये वृद्धौ च न आद्याऽपरा आराध्या इत्यादि 3. जहा पुनिमाखए तेरसिखओ तहा पुनिमावुड्डीए वि तेरसीवुड्डी जायै ई पवयणं पुव्वसूरीहिं भणियं इति सामाचार्यां, अंतर्भूता हि पंचदशी चतुर्दश्यामिति वचनात् पंचमी चतुर्थ्यामंतर्भूतेत्यर्थः इति सामाचार्यां पंडितमेरुविजयगणिना प्रोक्तमिति विशेषार्थिना सा सामाचारी विलोकनीया इति 4. एगदिणागओ चउत्थी पजोसवणा इति 5. पक्खंते तह मासंते जा भवे पुन्निमा वुड्डीए तो तेरसीए भणिओ, करिज्जा जिण (चंद) आणाए 6. भाद्रपदशुक्लपंचम्या एकदिवसार्वागेव चतुर्थ्यामेव (15) Page #18 -------------------------------------------------------------------------- ________________ 7. आसाढकत्तियफग्गुणमासं खओ पुन्निमा होइ, तासं खओ तेरसी भणिआ जिणवरिदेहिं ॥ 1 ॥ जै पव्वतिहिखओ तह कायव्वो पुवतिहिए एवमागमवयणं कहियं तेलुक्कनाहेहिं । चउमासी वरिसे वुड्डी भवे जा पुव्वतिहिए ठावियाणं पुव्वदिणे मिलिया दोऽवि य तत्थ दिणे देव्वाच्कोपाध्याय्गाहा। आ लखाण 16मी सदीनुं छे. A.vijayaudayasUrijI महाराज, A.vijayanItisUrijI महाराज, 5.लाभविजयजीगणी आदिपासेनी प्रतो उपरथी तारे छे. पूनमना क्षये तेरसनो क्षय थाय. संवत्सरी महापर्व पांचमना एक ज दिवस पहेलां थाय, भादरवा सुदी चतुर्थीवृद्धिए पहेली न लेवी, बीजी ज आराधवी. नं. आप्रत, पं.श्री लाभविजयजी गणिए त्रण ठेकाणेथी लखी छे. एक अमदावाद लालभाईनी पोळमां लल्लुभाईधनजीभाई शाहनी प्रत उपरथी, बीजी श्रीमान पं. शांतिविजयजी गणिनी छे अने त्रीजी वावमां खूबचंद मूलचंदनी प्रत उपरथी !! परंतु लखाण एक ज होवाथी अमे आ एकनो ज तारोमाप्यो छे.. . अथ पर्वतिथिनिर्णयः ॥ पूर्वसूरिप्रणीतसामाचारीतः श्रीदेववाचकेन कृतगाथाओ ॥ आसाढकत्तियफग्गुणमासे खओ पुण्णिमा होइ तासंखओ तेरसी भणिओ जिणवरिंदेहि ॥1॥बीया पंचमी अठ्ठमी एक्कारसी च चउद्दसी यतासंखओ पुव्वतिथिओ अमावासाएवि तेरसी ॥ 2 ॥ पक्खस्स अद्धं अट्ठमी मासं अद्धाओ पक्खियं होइ । तेरस सोलसदिवसे न पक्खियं हुंति कैयावि ॥ 3 ॥ आसाढबहुलपक्खे भद्दवस्स कत्तिएए य पोसे य । फगुणवैसाहेसु य नायव्वा ओमरत्ताओ ॥ 4 ॥ असढेण गीयत्थेण जं भासियं तं तहा कायव्वं । चउमासियवरिसे तह कल्बाणगाइ तिहीसु ॥ 5 ॥ जै पव्वतिहिखओ तह तह । Page #19 -------------------------------------------------------------------------- ________________ कायव्वो पुव्वतिहिए एगमागमव्वयणं कहियं तेलुक्कनाएहिं ॥ 6 ॥ चउमासियवरिसे वुड्डि भवे जा पव्वतिहिए । ठावियण पुव्वदिणे मिल्लिया दोवि य तत्थ दिणे । तत्थेव पाठांतरे ॥ 7 ॥ पुव्वाए तिहिआए ठविऊण जहक्कमेणं पच्छा आराहणीया सुरुदयवेलसंपत्ते । / 8 / / आसाढ कत्तिय फगुण मासाण जाण पुण्णिमा होइ तासंखओ तेरसीए भणिओ जिणवरिदेहिं । इयं गाहा प्रत्यंतरे पण्णरसंमि दिवसे कायव्वं पक्खियं तु पाएणं । चउद्दसीसहियं कयावि न हुंति तेरस सोलसमे दिवसे ॥ 10 / / अट्ठमी बिहीए सहियं कायव्वा अट्ठमी उ पाएणं । अहवा सत्तमीमेवं नवमे छठे न कायव्वं ॥ 11 ॥ पक्खस्स अद्धा अट्ठमी मासस्स अद्धाओ पक्खियं होइ । सोलसदिणे न पक्खियं न कयं न हुंति कयावि ॥ 12 ॥ पक्खियपडिक्कमणाओ सट्ठियपहरंमि अट्ठमी होइ । तत्थेव पच्चक्खाणं करेंति पव्वेसु जिणवयणं ॥ 13 ॥ जहिआओ अट्ठमी लग्गा तिहिआओ पक्खसंधिसु । संधिपुरम्मि नेया करेंति हि पक्खिपडिक्कमणं ॥ 14 ॥ अत्थि तम्मि य गंधो तव्वसेण सा ऊण जायै एवं पुव्वसूरिहिं भणियं एत्थ न संदेहो ॥ 15 / / उक्किट्ठा मज्झिमा जहण्णा पव्वतिही तिविहा भणिया यरिस चउमासिय अण्णमासपडिबद्धा मानायव्वा ॥ 16 ॥ तथा चागमे अट्ठमीचउद्दसीउद्दिट्ठपुण्णमाइसु पव्वतिहीसु खओ न हवेइ इह वयण्णाओ इति वचनात् । जम्हा पुण्णिमाखए तेरसिखओ होइ तम्हा पुण्णिमावुड्डीएवि तेरसि वुड्डीज्जा ई वयणं पूव्वसूरीहिं भणियं । इति वृद्धसामाचार्यां । तथा चोक्तं । पक्खंते तह मासंते जा भवे पुण्णिमावुड्डिए तो तेरसीए भणिया करिज जिणआणाए ॥ 1 ॥ एवं गुरूवएसेण भणिया भव्वस्स बोहाए सत्ताणुसारेण कहिया लिहिया जस-विजयेण ॥ 18 ॥ इति तपागच्छीय श्रीदेववाचकोतपूर्वसूरिप्रणीतसामाचारीगाथासमूहः कथितश्च भव्यात्मबोधाय देववाचकेन । लिखितश्चस्वशिष्ययशोविजयेनायं पर्वतिथिनिर्णयः असौ च 1577 सप्तसप्तत्यधिकपंचदशशतमितेऽब्दे वैशाखकृष्णनवम्यां भूमिजवासरे, मुनिश्रीरूपविजयेन पुनरलेखि, श्रीआणंदविमलसूरिराज्ये पूर्णिमापाक्षिक प्रतिक्रमणमतोच्छेदनाय प्रथमं पर्वतिथिनिर्णयं कृत्वा आद्या पर्वतिथ्युदय वत्यपि सामान्यतिथित्वेन, सूरिपादा अप्येवमेवाकुर्वन् यत्-पूर्णिमायाः क्षये वृद्धौ च त्रयोदश्याः, एवमेव वयं कुर्मह इति, अन्यथा षष्ठतपः कथं स्यात्, चतुर्दश्यां तु पाक्षिकालोचनातप उपवासरूपं द्वितीयस्तु पौर्णमास्याः (17) Page #20 -------------------------------------------------------------------------- ________________ पर्वत्वेन द्वितीयं उपवासं करोति, अत एव चतुर्दश्यनंतरं पौर्णमासीति षष्ठतपोनिईति: इति तिथिनिर्णयः । लि.मुनि रामविजयजी शुभं भवतु । गतवर्षेपि श्रावणशुक्लपूर्णिमावृद्धौ आचार्यश्री आणंदविमलसूरिणाप्येवमेवाकारीति सुष्ठुकथितमस्मदादियतिसमूहानामिति । / आ प्रत 1577मां तपगच्छीय देववाचकजीना शिष्य यशोविजयजीए लखी छे तेना उपरथी मुनिश्री रूपविजयजी अने मुनि रामविजयजीए लखेल छे. जेवी रीते पूनमना क्षये तेरसनो क्षय कराय तेवी रीते पूनमनी वृद्धिए तेरसनी वृद्धि करवी एवी पूर्वाचार्यनी सामाचारीमां कह्युं छे. गये वर्षे (1576) श्री आणंदविमलसूरि महाराजे पण श्रावण सुद पूनमनी वृद्धिए तेरसनी वृद्धि करी हती अने अमोने आज्ञा आपी हती एम ते प्रतना लेखकनुं कहेवुं छे. * * * नं. खरतर-तपगच्छ संवाद तपा पाखी चउदसइ कहई, खरतर पुनमई पाखी कहई, सुखरतर जिनप्रभसूरिकृतदूसमदंडिकामध्ये चौदस पाखी कही छे (जीवारि बीइ चौदस आवे तिवारे तपा पाखीपडिकमणो करे, पहिलि चौदसे तपा बीजी तेरस कहे छे. ते मध्ये पुनिम होय तिवारे दुजी चौदसे पाखी पडिकमणो करै छी ॥ 14 ॥ खरतर सरव तिथि लेवै घटे उपली तिथि लेवै । तौ चौदसि पूनममाहे कोई लेवै ते किम कोइ जेहभणी पंचमी घटती चौथीमांहे काई लेवै, तौ चौदसी घटती पूनिममाहे लेवै ते न जुडै, तिणने चौदसी तेरसमाहे लीधी जुडत । घरना आचरण जे छे ते आगे पाछे जुडै नहिं ॥ 55 ॥ खरतर आठमी घटती पोसह सातममांहे लेवै तेणना गाढा वांक पडै, कांइ ? जिणेरा सातिम पोसह निषधै छइ. तथा आठम घटती जो नोमेइ कल्याणक हुवै तौ पणि (18) Page #21 -------------------------------------------------------------------------- ________________ खरतर पोसह सातममांहे लेवै छई. ते कांइ लेवै ? जेह भणी तेहने कल्याणक आराधे छे तेह भणी नवमई पोसह लीधां रुडा दीसे, तेहिज इम लेवै छे, चौदस घटती पुनममांहे पोषध करै, परव जाणी लेवै, खरतर लोग कतई तेरस आराधि नहिं. चौदसि घटी तिवारेइ पुनिम परव छे, कीणहि आचार्ये कठे पण कियो नहि. दो आठमी दो चौदसीपजूसणमा दो पांचम करणी (ज्यारे पुनमनो क्षय होय त्यारे चौदसनो क्षय कराय खरो, पण चौदस पर्वतिथि होवाथी तेनो क्षय न थाय, तेथी ज तेरसनो क्षय अमे करीओ छीओ. अने ज्यारे पुनमनी वृद्धि होय त्यारे बे पुनम करवी तेमां जे पहेली पुनमनी जे घडीओ विगेरेनो वधारो छे ते चौदशमां नांखवाथी चौदशनी घडीओ वधी जवाथी बे तेरसो करवी व्याजबी छे, पण पर्वतिथि तो न घटे के न बे थाय, एम तो तमाम गच्छवाला माने ज छे, एक न मानतो होय तो तमो जाणो) ओर दोइ सातम दो तेरसां और दो चौथी करणेको Thera Thera कीयो है । तेण अम्हे पोसहि लेवां, आठम तु (नु) मै कल्याणक पोसहरा दिन छोडी जे सातममांहे पोसह करे छे । तिणनै घणां वाक पडे छे । आगै पाछे जुडता नथी, ति मूलादि किठइ ईठा मनावै । तथा मास तथा तिथि वधै तिवारै पाछला लेवै, खरतर पहिलि लेवै, कठेइ पाछली पण लेवै, आपणा दाय आवे तिम करै, तेणई आगे पीछे न जुडै, श्री तत्त्वरथभाषमांहे कह्यो मास तथा तिथि वधै ते पाछली लीजै तिण मेली तिम्हीज लेवै छइ ॥ 56 ॥ आ संवादमां पण पर्वतिथिना क्षये पूर्वतिथिनो क्षय करवानुं जणावे छे. आ प्रत मेरूविजयजीना समयमां लखायेली छे. *** नं. 10 आ जीनी प्रत, पं.लाभविजयजी पासे छे. पं.मेरूविजयजीनी वखते लखायेली तप अने खरतरना संवादनी प्रतमां आ नीचेनो पाठ छे. खरतर एम कहे छे के चौदस घंटे पुन्निमा पर्वतिथि छे तेथी पुन्निमाए पोसह करीये तपा चौदस घटे तेरस संपूर्ण घटाडीने चौदस खडी राखणी, पोसह आदि सब क्रिया (17) Page #22 -------------------------------------------------------------------------- ________________ caudase करणी ॥ और चौदसी वधे तब पहेली चउद्दसकी दुसरी तेरस करणी, उसी दिन तेरसकी क्रिया करणी और चउद्दसी खडी रखकर उसी दिन पोसह सब क्रिया करे । इसितरे पर्युषणाकी पंचमी वधे तब दो चोथ करके दुसरी चोथे संवत्सरीकी क्रिया करे. वांह पर सूर्योदय वेलाकी जरूरज नही, पहेली चौथी सूर्योदय ते तावती संपूर्ण होय तो पण उसिको सामान्य तिथिरूप गिणनी. क्युकि पंचमी आगे वोही चोथ हे. इसि कारणसे शास्त्रमें भी किया है पंचमीकी अगाउ एक दिन होवे तब संवत्सरीप्रतिक्रमणादि करना. आ लखाणमां-चौदश वधे पहेली चौदशनी बीजी तेरस करवी अने बीजी चौदशे चौदश खडी राखवी अने तेनुं आराधन करवानुं जणाव्युं छे. तेमज पर्युषणानी पांचम वधे त्यारे बे चोथ करी बीजी चोथे संवच्छरीनुं विधान छे. एवे ठेकाणे सूर्योदयनी जरूर नथी एम पण जणाव्युं छे. नोंध नं. 1- उपर मुजबना साधार एवा शास्त्रपाठो तो विक्रम संवत् 1993मां शासनपक्षना महारथीओना हाथमां आव्या अने ते संग्रह, प्रसिद्धपण karAyo.A शास्त्रपाठो जोता सुज्ञवाचकोने सचोटप्रतीति थशे. के-पू. आगमोद्वारकआचार्यदेवश श्री आनंदसागरसूरिजी महाराज, पोतानी तद्दन बाल्यावस्थामां पण तर्कशक्तिथी जे- भा.शु. 5 ना क्षये त्रीजनो ज क्षय थाय एम विक्रम संवत् 1952मां वात उच्चारेल ते ज वात शास्त्रसामा-चारी संगत हती अने छे ज; अने जे चोथनो, छठनो केपांचमनो क्षय करवानी वातो ते वखते थती हती अने अमलमां पण मुकाई हती ते बधी ज वातो, शास्त्रपरंपराविहीन ज हती !! आम छतां सो-सो वर्षना व्हाणा लगभग वाया छतां हजु 6 ना क्षयनी पक्कड मूकाती नथी अने त्रीजना क्षयमां (20) Page #23 -------------------------------------------------------------------------- ________________ सीधुं अवातुं नथी अने उपरथी आ शास्त्रपाठोने उ जावी काढेला तरीके प्रचारातुं होय तो तेवा भवाभिनंदी आत्माओए एटलुं तो अवश्य विचारवुं जोईए के बीजा बीजा भंडारोनी जेम तमारा पण भंडारमांथी पाना मळ्यानी आमां नोंध प्रगट ja che to te पाना पण शुं आनंदसागरसूरिजी महाराजे उपजावी काढीने तमारा भंडारमां मूकी दीधा ? परंतु जे पोतानुं ज साचुं करवानी धूनमां भीति विनाना थईने जूठ-कावादावां आदिमां जराचता होय तेवा अधर्मीगणाता आत्माओने तेवा आक्षेपो करवा ए रमत वात होवाथी तेवा आत्माओनी भावदया ज चिंतवी रहे छे. नोंध नं. 2- विक्रम संवत् 2014ना राजनगर मुनिसंमेलननी. शरूआत पहेलां पांजरापोळना उपाश्रये मळेल शासनपक्षनी चोथी टींगमां मारा तारक गुरूदेवपू.शासनकंटकोद्धारक A.zrI हंससागरसूरिजी महाराजे पर्वतिथि-पर्धानंतरपर्वतिथि तेमज भाशु.5 नी क्षय-वृद्धिए पूर्वनीपूर्वतरनी एवी अपर्व तिथिनी तेमज भा.शु. 3नी क्षयवृद्धि करवानो आदेश पाठवनारा एवा त्रीशेक जेटला पाठो pU.A.ma. श्री विजयोदयसूरिजी म. तथा pU.A. श्रीनंदनसूरिजी महाराज समक्ष रजु कर्या हता अने जे पाठोना प्रतापे तेम ज शासनपक्षनी ऐक्यताने प्रतापे 250 जेटला मुनिओ वच्चे उभा थईने pU.A.zrI नंदनसूरिजी म. श्रीने पण हवेथी अमारे भा. शु. 5 ना क्षये भा. शु. 3नो क्षय कबुल... कबुल... कबुल एम बुलंदनादे जाहेरात करी स्वीकार करवो पडेल. ते पाठो भविष्यनी जैनप्रजाने पण उपयोगी होइ तेनो संग्रह, आ नीचे रजु करवामां आवे छे. जे आ प्रमाणेः (21) Page #24 -------------------------------------------------------------------------- ________________ पर्व के पवनन्तर पर्वतिथिनी क्षयवृद्धिए पूर्व के पूर्वतर अपर्वतिथिनी क्षयवृद्धि करवानुं जणावता * शास्त्रपाठोनो संग्रह " (नं. 2 ) सत्रमाण कहे. (1) अभिवडिअसंवच्छरे जत्थ अहिअमासो पडति तो आसाढपुण्णिमाओ वीसति राते मळतिविसामो त्ति (आचारप्रकल्पचूर्णि) भावार्थ-युगना अंते आषाढमासनी वृद्धि होय छे तेमां बीजा अषाड शुदि पूनमनो ज क्षय होय छे अने तेथी आ पाठमां जणावे छे के- अभिवद्धितसंवत्सरमां ज्यारे अधिकमास (be aSADa) Ave che त्यारे अषाड पूर्णिमाथी वश रात्रि गये सते अटले के-श्रावण शुदि पांचमे अमे अहिं रह्या छीए ए प्रमाणे कहे. सुज्ञ वाचको!अभिवर्धित संवत्सरना बीजा अषाड सुद पुनमनो क्षय होवा छतां शास्त्रकार अषाढ शुदि पूनमथी एम स्पष्ट शब्दो जणावे छे तेथी क्षीण पूनमना क्षये पूर्वनी चौदशनो क्षय अने ते चौदश पण पर्वतिथि होवाथी तेना क्षये अपर्व एवी तेरशनो क्षय करीने 14+15 (चउमासी चौदश-पूनम) रूप जेडीया पर्वने जोडे राखीने आराधवा माटे आ आगमनो पाठ अखंडित बतावेल छे. (2) बीया पंचमी अट्ठमी एक्कारसी चाउद्दसी य । तासंखओ पुव्वतिही अमावासाए वितेरी । बीज-पांचम-आठम-एकादशी-चौदशनाक्षये तेनी पूर्वनी अपर्वतिथिनो एटलेके-1-4-7-10-13 तिथिनो अने अमासना क्षये तेरसनो क्षय करवो. (3) आसाढकत्तियफगुणमासे जै खओ पुन्निमा होइ । तासंखए तेरसीए भणियं निवीहं . जो अषाढी-कार्तिकी अथवाफाल्गणी पूनमनो क्षय होय तो तेरशनो क्षयकरवो. (अने एम करीने 14-15नुं जोडीयुं पर्व जोडे ज राखवुं.) (4) अट्ठमी चाउद्दसी पुन्निमा उद्दिट्टा य पव्वतिही । आसां खओ न हविजइ । (22) Page #25 -------------------------------------------------------------------------- ________________ आठम-चौदश-पूनम अने अमावास्या आ चतुष्पर्वोनो क्षय न थाय अर्थात् लौकिक पंचांगमां होय तो पण पूर्व के पूर्वतर एवी अपर्वतिथिनो तथा तेरशनो क्षय करवो. (5) जम्हा पुन्नमाखए तेरसीखओ तहा पुनिमावुड्डीए वि तेरसीवुड्ढी जायै ई वंव्यसूरीर्दि मणिय छे जेम पूनमना क्षये तेरशनो क्षय थाय छे तेम पूनमनी वृद्धिए पण तेरशनी वृद्धि थाय छे एवुं पूर्वाचार्योनुं कथन छे. (6) जै पव्वतिहिखओ तह कायव्वो पुवतिहीए । एवमागमवयणं कहियं तेलुक्क नाहिं ज्यारे पर्वतिथिनो क्षय होय त्यारे तेनी पूर्वनी अपर्वतिथिनो क्षय करवो एवुं आगमवचन पण त्रिलोकना नाथे कहेल छे. (7) पूर्णिमामावास्ययोः क्षये वृद्धौ च त्रयोदश्या एव क्षयो वृद्धिश्च युक्ता ॥ पूनम अने अमासनी क्षय-वृद्धिए तेरशनी ज क्षय-वृद्धि करवी ते युक्त छे. (8) पक्खते तह मासंते जो भवे पुनिमावुड्डी । तो तेरसीए भणिओ खओ करिज जिणिंदआणाए ॥ पक्षनाके मासना अंते जो पूनम (के अमासनी) वृद्धि आवती होय तो तेरशनी करवी अने क्षय आवतो होय तो तेरशनो क्षय करवानी जिनेन्द्रोनी आज्ञा छे. (9) अन्यथा क्षीणाष्टमीकृत्यं सप्तम्यां क्रियमाणमष्टमीकृत्यव्यपदेशं न लभते ॥ जो आठमना क्षये सातमनो क्षय न करे तो क्षीणाष्टमीनुं कृत्य सातमना करातुं छतां आठमना कृत्यनाव्यपदेशने नहि पामे. (कारण के-अष्टमीपर्वतिथिनी विद्यमानता बताव्या सिवाय आठमनुं कृत्य केवी रीते आराधाय ? (माटे आठमना क्षये सातमनो क्षय करी त्यां अष्टमीनी स्थापना करवी ते युक्त ज छे.) (20) पर्वति: क्षये पूर्वायाडपर्वतिथिस्तस्या व क्षय: #आर्य पर्वतिथिनो क्षय होय त्यारे पूर्वनी जे अपर्वतिथि होय तेनो ज क्षय करवो जोईए. (22) चढि पूर्णिमामावीयो क्षयो भवतितलीया रीत्या त्रयोद: क्षय: #आर्य: | जो पूनमके अमासनो क्षय होय तो आएघटीसंक्रमणनी रीतिथी तेरशनो क्षय करवो. (12) द्वितीयापंचम्यष्टम्येकादशीषु पर्वतिथिषु चतुर्दश्याः क्षये तत्पूर्वदिनक्षय: कार्यः (23). Page #26 -------------------------------------------------------------------------- ________________ बीज-पांचम-आठम-अगीयारस-चौदशना क्षये तेनी पहेलाना दिवसनो क्षयकरवो. (13) जै पुण्णिमावुड्डी तो आइल्ला अपव्वरूवा, अतो तेरसीए तुमे आणेज्जा, तत्थ दिणे तेरसी करिज्जा, तयणंतरं चौदसी, पक्खियतवं चेइयसाहुवंदणं च विश्वपडिशमाडुं सवंतु स्था, वमेव न्हामुर्3I II ज्यारे पूनमनी वृद्धि होय त्यारे पहेली पूनम अपर्वरूप छे. (14-15 बंने जोडीयुं पर्व होवाथी वच्चे पहेली पूनम जो अपर्वरूपे रहे तो जोडीयुं पर्वतूटी जाय एटले ते अपर्वरूप पहेली पूनमने) तेरश (जे अपर्वरूप छे ते तेरश) नी साथे तेने (पहेली पूनमने) गोठवी देवी, अर्थात् ते दिवसे (बीज) तेरश करवी. त्यारबाद चौदश. आ चौदशना दिवसे पाक्षिकतप, चैत्यो अने साधुओने वंदन तथा पाक्षिकप्रतिक्रमण आदि सर्व क्रियाओ गीतार्यो करे छे तेम अमो पण करीए छीए. अर्थात् पूनमनी वृद्धिए तेरशनी वृद्धि करीए छीए. (14) अट्ठमीचाउद्दसीपुन्निमाउद्दिट्ठा य पव्वतिहीसु खओ न हविज्जइ, एत्थ य करंडे (यगारठाणे) चकारो भाणियव्वो । अतो पज्जोसवणाइपव्वतिहीसु एवमेव भाणियव्वं । आठम-चौदश-पूनम-अमावास्यारूप पर्वतिथिनो क्षय न थाय अने चकारथी पर्युषणा आदिनी पर्वतिथिओमां पण जाणवुं. एटले पर्युषणानी पर्वतिथिओनो पण क्षयन थाय. () अमावास्यापूईमाचो क्षये लयस्तुत्रयोश्यावि । अमास अने पूनमना क्षये तो तेरशनो ज क्षय थाय. (16) द्वितीयापंचम्येकादशीचतुर्दशीषु यदि क्षयो भवेत्तदा तत्पूर्वायास्तिथे: कार्य: ॥ ज्यारे बीज-पांचम-एकादशी-चौदशनो क्षय होय त्यारे तेनी पूर्वेनी तिथिनो क्षय करवो. (17) तस्मात्पुर्णिमामावास्याः क्षये त्रयोदश्या एव क्षयः कार्य इति वृद्धसामाचार्यां छे तेथी करीने पूनमके अमासनो क्षय होय तो तेरशनो ज क्षय करवो एम वृद्ध सामाचारीमां कहेलुं che. (24) Page #27 -------------------------------------------------------------------------- ________________ (18) anyana-वृद्धो पाक्षिक यिते तुं निम् ? खरतरो तपागच्छीयोने पूछे छे के-ज्यारे चौदश के पूनमनी वृद्धि होय त्यारे बीजी चौदशे के पहेली पूनमे पाक्षिक करो छो तेनुं केम ? अर्थात् लौकिक एवी बे चौदश होय त्यारे बे तेरश करवानुं विधान होवाथी लौकिक बीजी चौदशे अने पहेली पूनमे पाक्षिक तपागच्छीओ करे छे. तेनुं शुं (उत्सूत्रखंडन) (19) पंचमीतिथिस्त्रुटिता भवति तदा तत्तपः पूर्वस्यां तिथौ क्रियते, पूर्णिमायां त्रुटितायां त्रयोवशी-तुर्वण्यो: यिते II (हीरप्रश्न) लौकिक पंचांगमां पंचमीनो क्षय होय तो तेनो तप, तेनी पूर्वेनी तिथिमां करवो. एटले चोथनो क्षय करी त्यां पंचमी स्थापीने तप करवो अने जो पूनम तूटी होय तो (पूनमना क्षये तेरशनो क्षय थतो होवाथी लौकिक पंचांगनी) तेरश-चौदशनो करवो. अर्थात लौकिक तेरशे चौदश अने चौदशना दिवसे पूनमनो संस्कार करी चौदश-पूनमनो तप करवो. (20) तस्मात् सिद्ध चैतपूर्णिमामिवृद्धो त्रयोवशीवर्जीन ॥ (विजयदेवसूरपट्टक) तेथी आ सिद्ध थाय छे के-पूनमनी वृद्धिमां तेरशनी वृद्धि करवी. (21) आयरियावि एवमेव भांति जम्हा पुण्णिमाखए तेरसिखओ, एवमेव वुद्द्द्दीवि नायकॢ फन्नार् (तिथिहानि-वृद्धिविचार) आचार्यो पण एम ज कहे छे के- पूर्णिमाना क्षये तेरशनो क्षय अने पूनमनी वृद्धिए तेरशनी वृद्धि थाय छे. (22) पूर्णिमामावास्याया: क्षये क्षयायोवण्या मवतीति ॥ पूनम-अमासना क्षये तेरशनो क्षय थाय che. vigere vigere. * --भादरवा शुदि 5 नी क्षय-वृद्धिए भा.शु.3 नी ज क्षय-वृद्धिनो आदेश आपता पाठो (1) अत्र च पंचमीक्षये तृतीयाक्षयः, वृद्धी सैवाद्यपंचमी अपर्वरूपेण गणिता । तृतीयायां प्रस्थापिता, तवनंतर वतुर्थी, पश्चापंचमी वाराध्या त्यर्थ:| (महोश्री देववाचकजी कृत पर्वतिथिनिर्णय सं.1563) अने अहीं भादरवा शुद पांचमनो क्षय - -- Page #28 -------------------------------------------------------------------------- ________________ होय त्यारे त्रीजनो क्षय करवो अने वृद्धि होय त्यारे अपर्वस्वरूप एवी पहेली पांचमने अपर्व एवी त्रीजमां स्थापवी. एटले बे त्रीज करवी. त्यारपछी चोथ अने ते पछी पंचमी आराधवी. एटले भा.सु.4-5रूप जेडीया पर्वने जोडे ज आराधवा. (2) तस्मात् सिद्ध पंचमीवृद्धौ तृतीयावृद्धिरिति । चेत्पंचमीवृद्धौ तृतीयावृद्धिश्च तवने रोते तवा वतुर्थवृद्धित्व प्रथम परित्यंच द्वितीयां वतुर्थी मन । (तिथिविचारसामाचारी) तेथी करीने ए सिद्ध थयुं के पांचमनी वृद्धिमां त्रीजनी वृद्धि करवी. हवे तने जो पांचमनी वृद्धिए त्रीजनी वृद्धिगमती न होय तो चोथनी वृद्धि करीने पहेली चोथने छोडी दईने एटले के-तेने अपर्वरूप गणीने बीजी चोथने संवछरी तरीके स्वीकार. (3) भाद्रशुक्लपंचम्यायाः (म्या:) क्षये तृतीयायाः क्षयः वृद्धौ चापि तृतीयाया 4 वृद्धि: नर्या II (तिथिविचार सामाचारी) भादरवा सुद पांचमनाक्षत्रीजनो क्षय अने वृद्धिमां पण त्रीजनी ज वृद्धि करवी जोईए. (4) तथैव भाद्रपदस्य शुक्लपंचम्याः क्षये वृद्धौ च तृतीयायाः क्षयो वृद्धिश्च युक्ता परंपराता व स ति: नावीनेति छे तेवी ज रीते भादरवा शुदि पंचमीनी क्षयवृद्धिए त्रीजनी क्षय-वृद्धि करवी ए युक्त छे, अने परंपरागत तेरीति अर्वाचीन नथी. अर्थात् भादरवा शुदि पांचमनी क्षय-वृद्धिए त्रीजनी क्षय-वृद्धि करवानी चालु परंपरा, प्राचीनसामाचारीसंगत ज छे. (5) यथा पूर्णिमाभिवृद्धौ त्रयोदशीवृद्धिर्जायते तथा भाद्रपदशुक्लपंचमीवृद्धौ तृतीयावृद्धियते न तु कचतिथिवृद्धिः । जेम पूनमनी वृद्धि होय त्यारे तेरशनी वृद्धि थाय छे तेम भादरवा शुदि पांचमनी वृद्धि होय त्यारे भादरवा शुदि त्रीजनी वृद्धि थाय छे. अन्यतिथिनी एटले के-चोथनी वृद्धि थती नथी. (सं.195र तथा 199र मां पू.आनंदसागरजी (आनंदसागरसूरिजी) महाराजनुं श्रीहरिप्रश्नादिना आधारे आ प्रमाणे ज कथन हतुं, छतां समूहबळना जोरे कोईए चोथनी, कोईए पांचमनी अने कोईए छठनी क्षय-वृद्धिनो मार्ग अपनाव्यो हतो ते तद्दन शास्त्र-परंपरोत्तीर्ण ज मार्ग hato ane che ema A pAThathI ane nIcenA (26) Page #29 -------------------------------------------------------------------------- ________________ पाठथी पण सिद्ध थाय छे.) (6) पर्युषणायां भाद्रपदशुक्लपंचम्याः क्षयो वृद्धिश्च टिप्पणानुसारेण यदि भवेत् तदा यथा पूर्णिमास्याः क्षये त्रयोदश्या एव क्रियते एवमेव न्यायेन भाद्रपदशुक्लपंचम्या: क्षय तृतीयायाः क्षय: क्रियते । (वृद्धदेवेन्द्रसूरिजीकृत-यतिदिन सामाचारी) लौकिक टीप्पणानुसार जेम भादरवा शुदि पांचमनी क्षय-वृद्धि कराय छे तेम भादरवा सुद पांचमना क्षये भा..त्रीजनो क्षय कराय छे. __(7) एवमेव भाद्रपदशुक्लपंचमीक्षय तृतीयाया: क्षयो बोध्यः । कस्मादेवं ? यद्भाद्रपदशुक्लपंचमीक्षय तृतीयाया: क्षयः क्रियते ? इति पृच्छति, तदुत्तरमेवं-चतुर्थी पर्वतिथित्वेन तस्याः क्षयाभावात् । चिरंतनाचारादृतत्वात् । अत एवाधुनाप्येवमेवमस्माभिः क्रियते । ए प्रमाणे ज भादरवा सुद पांचमना क्षये भादरवा सुद त्रीजनो क्षय जाणवो. भा.रा.प ना क्षये (चोथनो क्षय कहेवाने बदले) त्रीजनो क्षय करवानुं केम कहो छो ? एम जो पूछतो होय तो तेना जवाबमां जणाववानुं के-भादरवा सुद चोथनुं पर्वतिथिपणुं होवाथी अने पूर्वाचार्योए वार्षिकपर्व तरीके आदरेल होवाथी तेनो क्षय थाय नहि तेथी त्रीजनो क्षय करवानुं कहीए छीए. अने सांप्रतकाळे अमारावडे पण एम ज कराय छे. नोंध नं.3-विक्रम संवत् 1952नी सालमां पू.आनंदसागरजी महाराजे (आगमोद्धारकश्रीए) पूनमनी क्षय-वृद्धिए तेरशनी क्षय-वृद्धि करीए छीए तेवी ज रीते भादरवा शुदि पांचमनी क्षय-वृद्धिए पण भादरवा शुदि त्रीजनी ज क्षय-वृद्धि करवी जोईए. कारण के-पांचम parvatithi che to cotha, वार्षिकपर्वतिथि छे तेथी चोथनो पण क्षय न ज थाय. आ वात, तेओश्रीए पोतानी तार्किकशक्तिथी सत्य जणावी हती. जे वात उपर आ 6-7 नंबरना पाठो पण स्पष्ट महोरछाप मारे छे !! आम छतां ते वखते पूनमनी क्षय-वृद्धिए तेरशनी क्षय-वृद्धि करवानो लेख तो शास्त्रमां छे; पण भादरवा शुदि पांचमनी क्षय-वृद्धिए त्रीजनी क्षय-वृद्धि करवानो कोई लेख नथी माटे पांचमनी क्षय-वृद्धिमां पूनमनो दाखलो (27). Page #30 -------------------------------------------------------------------------- ________________ न लेवाय ए प्रमाणे पं.श्रीगंभीरविजयजी ma0आदिए समूहबलना जोरे जवाब आपी साची वात उडाडी दईने पोतानो मनधार्यो छठनो क्षय !! तेवी जरीते- भादरवा zudi cotha to aparvatithi che, e to कारणिक पर्वतिथि छे, आचरणानी तिथि छे, बाकी सैद्धांतिक रीते पर्वतिथि नथी. तेथी भादरवा सुद पांचमनी क्षय-वृद्धिए चोथनी क्षय-वृद्धि थाय एम जणावी जेओए ते वखते चोथनो क्षय कर्योहतो. तेओना वारसदारो हवे आ 6-7नंबरना पाठो वांच्या पछी पोताना वडिलोनी भूलने सुधारी मूळ मार्गने अपनावशे के ? ____ (8) एवं भाद्रशुक्लपंचम्या अपि क्षयसद्भावे तृतीयायाः क्षयः क्रियते कार्यते च ॥ ए प्रमाणे भा.रा. पांचमना क्षये त्रीजनो क्षय कराय छे अने करावाय छे. सं.1792 पाक्षिकविचार. (9) एवमनुना प्रकारेण भाद्रपदशुक्लपंचम्याः क्षये वृद्धौ च तृतीयस्थानवर्त्तिन्याः तृतीयाया: क्षयं वृद्धि व , मा वाहथि7o मव ॥ आज प्रकारे भादरवा सुद पांचमना क्षये अने वृद्धिए त्रीजा स्थाने रहेली एवी भादरवा सुद त्रीजनी क्षय-वृद्धि कर.खोटो कदाग्रहग्रथिल था नहि. (सं.179रनो पाक्षिकविचार) (10) पूर्णिमाना क्षये तेरशनो क्षय, बार मासमांनी 11 पांचमना क्षये चोथनो क्षय, संवत्सरीनी पांचमना क्षये त्रीजनो अने सामान्य पंचमीए चोथनो क्षय करवो. नोंधनं. 4-आनं. 10वाळुं पानुं, विक्रम संवत् 1773ना वैशाख वद 4ना रोज तपागच्छीय पं.श्रीरूपविजयजी म.ना हाथनुं लखेलुं छे अने ते पानुं, पू.सूरिसम्राट A.zrI विजयनेमिसूरिजी म.ना ज पट्टधर पूआ.श्री विजयदर्शनसूरिजी म.ना ज्ञान भंडारनुं होवा छतां ते पू, सूरिसम्राटश्रीना वारसदार पं.श्री शीलचंद्रविजयजी आदि सागरजी महाराजे जे शास्त्रीय पुरावा बुक बहार पाडी छे तेने अंगे यातढा बोलेलखेके प्रचारे छे ते शुं जोईने तेवी प्रवृत्ति करता हशे? आवा स्पष्ट दीवाजेवा पूर्वाचार्योना पाठो होवा छतां तेने कृत्रिम के बनावटी कही उडावी देवा अने देवसूर तपागच्छीय सामाचारी उथलावीने पण छठनो क्षय करवानी कोशिष करवी ते शुं भवभीरता गणाय ? (28) Page #31 -------------------------------------------------------------------------- ________________ - शास्त्रीय पूरावा नं-3 नी पूर्व पीठिका रूपे) श्री विजय देवसूरिजी म.नुं जीवन जन्म-सं.1634 पो.सु.13 ईडर मुकामे ओशवाल वंशमां दीक्षा-सं.1643 मां नव वर्षनी उंमरे A.vijayasenasUri द्वारा पोतानी माता साथे अमदावादमां थई. पंन्यासपद-सं.1955मां आचार्यपद- सं.1656 मां वै..4ना खंभातमां 13 वर्षनी उंमरे श्री मल्लशाहे ते वखते 18000रू. नो खर्च कर्यो हतो. वळी 900 मुनिओ त्यारे हाजर हता. सं.1971मां तेमने भट्टारकपदवी मळी हती. * बादशाह जहांगीरे तेमने महातपा अने कालसरस्वती ना बिरूदो आप्या हता. * पोताना हाथे बे शिष्योने आचार्यपद, 25 शिष्योने अने अने 1000 साध्वीओने दीक्षा आपी हती. कूल 2500थति साधुओ एमनी आज्ञामां हता. अने सात लाखश्रावको तेमनी उपासना करता हता. तेमनी उपदेशथी सेंकडो जीनमंदिरोनवा बन्या अने जुनानो जीर्णोद्धार थयो, हजारो जिनप्रतिमानी प्रतिष्ठा थई. * रोज पांच विगईनो त्यागपूर्वक एक ज वखत आहार लेता अने ते पण प्राये चोविहार; 11द्रव्य ज वापरता. पांच करोड सक्झाय ध्यान कर्या. तेमनी विद्वता-त्यागवृत्तिथी जैन समाज उपरांत बादशाहो, राजाओ राणाओ पण तेमने संपूर्ण मान आपता. एटलुं ज नहीं पण अढार यक्ष तेमनी सेवामां हाजर रहेता हता. * उदयपुरना राणाश्री जगतसिंहे तेमना उपदेशथी वरकाणा तीर्थमा मुंडका (29) Page #32 -------------------------------------------------------------------------- ________________ vero माफ कर्यो हतो, वळी पर्व- मुख्य दिवसोमां जीवहिंसा बंध आदि फरमानो कर्या हता. * दक्षिणमां ईदलशाह बादशाहने बोध आपी गौवध बंध कराव्यो हतो. * हालारना राणां लाखा तेमज ईडरना राजा कल्याणमलने पण उपदेश आप्यो हतो. दीव बंदरनां फिरंगीओ पण तेमनुं बहुमान करतां. * चैत्यपूजाना निंदको सामे सादडीमां शास्त्रार्थ करी जीत मेळवी अने सही- सिक्का साथे फरमान आप्युं के तपाना साधुओ श्रेष्ठ छे. * एक समये गुरूदेवश्री विजयसेनसूरि साथे श्री शत्रुंजयतीर्थनी यात्रा करी, ते वखते 350 साधुओ हता. * श्री विजयदेवसूरि संबंधी घणां काव्यो लखायां छे. जेमां सौभाग्यविजयजीए 56 कडीनुं काव्य, दानकुशळजीए 25 गाथानी सज्झाय. मु. धर्मचंद्रे 13 कडीनुं तथा तत्वविजयजीए 10कडीनुं काव्य रचेलुं छे. संस्कृतना माघ कवि-समस्यानी पूर्तिरूपे देवानंद महाकाव्य पू.उपा. मेघविजयजीए saM1727मां रचेलुं 1100 श्लोकोनुं छे. श्री विजय देवसूरि माहात्म्य खरतरगच्छीय श्री वल्लभपाठक कृत छे. उपरांत श्री गुणविजयजी कृत देवसूरि प्रबंध छे. * सं. 1713मां a.su.11ना उनामां अणसण करी काळधर्म पाम्या. अग्निसंस्कारनी जग्याए त्रण दिवस फूल प्रगट थयां हतां. * मालजी गोधारी नामना श्रावक जेओ देवलोकमां गया हता तेमणे श्री सीमंधर स्वामीने पुछीने कह्युं के श्री विजयदेवसूरिजी त्रीजे भवे मोक्षे जशे. * जेओश्री द्वारा तपागच्छनी सुविशुद्धसामाचारीनुं संरक्षण-संवर्धन थयुं. जेना कारणे तपागच्छ शब्द आगळ तेओनुं नाम अंकित थयुं जेथी विजयदेवसूर तपागच्छ तरीके ओळख थई. (30) Page #33 -------------------------------------------------------------------------- ________________ * जेओनी पर्वतिथिनी क्षयवृद्धि न करवी. सुतकादि मर्यादाओ जाळववी. सिद्धाचलादि तीर्थोनी चातुर्मासमां यात्रा न करवी. नवांगी गुरुपूजा न करवी. पाक्षिक- चातुर्मासिक-संवत्सरीप्रतिक्रमणान्तरे संतिकर नो पाठ करवो आदि सामाचारीनी मुख्य विगतो हती जे, शास्त्र-परंपरासिद्ध पूरवार थै हती. : आवा प्रभाविकआचार्यश्रीनो बनावेलो तिथिपट्टक आ प्रमाणे : शास्त्रीय पूरावा नं. 3 श्रीविजयदेवीयानां पूर्णिमामावास्ययोवृद्धौ त्रयोदश्या एव वृद्धिर्भवतीति मतपत्रकम् श्रीतिथिहानिवृद्धिविचार: अथ तिथिवृद्धिहानिप्रश्नोत्तरं लिख्यते । इन्द्रवृन्दनतं नत्वा, सर्वज्ञं सर्वदर्शिनम् । ज्ञातारं विश्वतत्त्वानां, वक्ष्ये शास्त्रानुसारतः ॥ 1 ॥ कस्या तिथे: क्षये जाते, का तिथि: प्रतिपाल्यते ? | वृद्धौ सत्यां च का कार्या, तत्सर्वं कथ्यते मया ॥ 2 ॥ तत्र प्रथमतस्तिथिलक्षणं कथ्यते - आदित्योदयवेलायां या तिथिः स्तोकाऽपि भवति सैव तिथिस्तिथित्वेन विज्ञेया, परमुदयं विना प्रभूताऽपि नोच्यते, उक्तं च श्रीसेनप्रश्नप्रथमोल्लासे- उदयम्मि जा तिहि सा पमाणमिअरीइ कीरमाणीए । आणाभंगणवत्थामिच्छत्तविराहणं पावे ॥ 1 ॥ इति, तस्मादौदयिक्येव तिथिराराध्या, न परेति ॥ तथा पूर्णिमामावास्ययोवृद्धी पूर्वमौदयिकी तिथिराराध्यत्वेन व्यवह्रियमाणा आसीत्, केनचिदुक्तं श्रीतातपादाः पूर्वतनीमाराध्यत्वेन प्रसादयन्ति तत् किमिति ?, अत्र उत्तरं, पूर्णिमामावास्ययोवृद्धौ औदयिक्येव तिथिराराध्यत्वेन विज्ञेया सति हीरप्रश्नद्वितीयप्रकाशे प्रोक्तमस्ति, तस्मादौदयिक्येव तिथिरंगीकार्या, नान्येति, तथा सेनप्रश्नतृतीयोल्लासेऽपि प्रोक्तमस्ति, यथा अष्टम्यादितिथिवृद्धी अग्रेतन्या आराधनं क्रियते, यतस्तद्दिने प्रत्याख्यानवेलायां घटिका द्विघटिका वा भवति तावत्या एव आराधनं भवति, तदुपरि नवम्यादिनां भवनात्, संपूर्णायास्तु विराधनं जातं, पूर्वदिने भवनात्, अथ यदि प्रत्याख्यानवेलायां विलोक्यते तदा पूर्वदिने द्वितयमप्यस्ति प्रत्याख्यानवेलायां समग्रदिनेऽपीति सुष्ठु आराधनं भवति इति प्रश्न:, अत्रोच्यते -क्षये पूर्वा तिथिर्ग्राह्या, वृद्धौ ज्ञेया तथोत्तरा (31) - Page #34 -------------------------------------------------------------------------- ________________ / श्रीवीरज्ञाननिर्वाणं, कार्य लोकानुगैरिह ॥ 1 ॥ तथा उदयंमि जा तिही सा पमाणं इत्यादि श्रीउमास्वातिवाचक (प्रभृति) वचनप्रामाण्यात् वृद्धौ सत्यां स्वल्पाऽप्यग्रेतना तिथि: सैव मान्या, नापरेति । तथा हीरप्रश्नचतुर्थोल्लासे त्रुटिततिथिमाश्रित्य प्रश्न एवं कृतोऽस्ति, तथाहि यदा पंचमी तिथिस्त्रुटिता भवति तदा तत्तपः कस्यां तिथौ क्रियते पूर्णिमायां च त्रुटितायां कुत्रेति, अत्रोत्तरं यदा पंचमी तिथि त्रुटिता भवति तदा तत्तप पूर्वस्यां तिथौ क्रियते, त्रयोदश्यां विस्मृतौ तु प्रतिपद्यपीति प्रतिपादितमस्तीति । अत्र विजयानंदसूरिगच्छीयाः (आनंदसूरिया पूर्णिमामावास्यावृद्धौ प्रतिपद ववृधिरे, न तु सांप्रतिनोत्थापकवत् पर्वापर्वतिथ्योर्मिश्रतां पर्वद्वयमिश्रतां पर्वतिथेर्वृद्धिं च चक्क्रुः) प्रतिपद्यपीति अपिशब्दं गृहीत्वा पूर्णिमाभिवृद्धौ प्रतिपद्वृद्धिं कुर्वन्ति तन्मतमपास्तं, यत: पूर्णिमाभिवृद्धौ त्रयोदश्या वृद्धिर्जायते, न तु प्रतिपदः, यतष्टिप्पनकादौ चतुर्दश्यां पूर्णिमासंक्रमो दृश्यते, न तु प्रतिपदि । ननु पूर्णिमा चतुर्दश्यां संक्रमिता तदा भवद्भिः द्वे चतुर्दश्यौ कथं न क्रियते ?, तृतीयस्थानवर्तिनी त्रयोदशी कथं वर्धिता इति त्वं पृच्छसि श्रृणु तत्र उत्तरं - जैनटिप्पनके तावत् (पर्व) तिथीनां वृद्धिरेव भवति, ततः परमार्थतः त्रयोदश्येव वर्धिता, न तु प्रतिपद्धद्धिर्भवति, लौकिकलोकोत्तरशास्त्रप्रतिषेधित्वात्, तस्मात् सिद्धं चैतत् पूर्णिमावृद्धौ त्रयोदशीवर्द्धनं, चेदेवं तव न रोचते तदा प्रथमां पूर्णिमां परित्यज्य द्वितीयां पूर्णिमां भज, अथ एवमपि ते न रोचते तर्हि प्रष्टव्योऽसि यत् चतुर्मासकसंबंधिपूर्णिमावृद्धौ त्वं त्रयोदशीवृद्धिं कुरुषे शेषपूर्णिमासु च प्रतिपद इति कुत्र शिक्षितोऽसि ?, यतः सर्वां अपि अमावास्यापूर्णिमादितिथयः पर्वत्वेनाराध्या एव इति, यदुक्तं श्रीश्राद्धदिनकृत्ये छण्हं तिहीणं मज्झमि का तिही अज्ज वासरे इत्यादि, ता : सर्वा अपि तिथय आराध्या एवेति, अथ च चाउद्दसमुद्दिट्ठपुण्णिमासिणीसु पडिपुन्नं इत्यस्य व्याख्या. चतुर्दश्यष्टम्यौ प्रतीते, उदिष्टासु महाकल्याणकसंबंधितया पुण्यतिथित्वेन प्रख्यातासु, तथा पौर्णमासीषु च तिसृष्वपि चतुर्मासकतिथिषु इत्यर्थः इति सूत्रकृतांगद्वितीयश्रुतस्कंधसूत्रवृत्तौ लेपश्रावकाधिकारे, इत्येतत्पर्वाराधनं चरितानुवादरूपं, शतवारपंचमश्राद्धप्रतिमावाहककार्तिकश्रेष्ठिवत्, न तु विधिवादरूपं, तल्लक्षणं पुनरेकेन केनचिद् यत् क्रियानुष्ठानमाचरितं स चरितानुवादः, सर्वैरपि यत् क्रियानुष्ठानं क्रियते स विधिवादः, (32) Page #35 -------------------------------------------------------------------------- ________________ विधिवादस्तु सर्वैरपि स्वीकर्तव्य एव, न तु चरितानुवाद इत्यर्थतः सेनप्रश्ने कथितमस्ति, तस्मात् त्यज कदाग्रह, कुरु पूर्णिमाभिवृद्धौ द्वे त्रयोदश्यौ, अन्यथा गुरुलोपी ठको भविष्यसि इति दिक् । तथा श्राद्धविधावपि तिथिस्वरूपं यत् प्रतिपादितमस्ति तदपि त्वं सावधानीभूय श्रृणु-तिथिश्च प्रात: प्रत्याख्यानवेलायां या स्यात् सा प्रमाणं, सूर्योदयानुसारेणैव लोकेऽपि दिवसादिव्यवहारात्, आहुरपि-चाउम्मासिय-वरिसे पक्खियपंचट्ठमीसुनायव्वा । ताओ तिहीओ जासिं उदेइ सूरो न अन्नाओ ॥ 1 ॥ पूआ पच्चक्खाणं पडिकमणं तह य नियमगहणं च । जीए उदेइ सूरो तीइ तिहीए उ कायव्वं ॥ 2 ॥ उदयंमि जा तिही सा पमाणमिअरीइ कीरमाणीए । आणाभंगणवत्थामिच्छत्तविराहणं पावे ॥ 3 ॥ पारासरस्मृतावपिआदित्योदयवेलायां, या स्तोकापि तिथिर्भवेत् । सा संपूर्णेति मंतव्या, प्रभूता नोदयं विना ॥ 1 ॥ उमास्वातिवाचकप्रघोषश्चैवं श्रूयते-क्षये पूर्वा तिथि: कार्या, वृद्धौ कार्या तथोत्तरा । श्रीवीरज्ञाननिर्वाणं, कार्यं लोकानुगैरिह ॥ 1 ॥ इतिश्रीश्राद्धविधौ प्रतिपादितमस्ति, तस्मात् कदाग्रहं त्यक्त्वा यथावदागमानुसारेण पूर्वाचार्यपरंपरया च प्रवर्तितव्यं, परं कदाग्रहं कृत्वा कुमार्गप्रवर्तनं न कार्य, उत्सूत्रप्ररूपणेनानंतसंसारवृद्धः तस्मात् सिद्धं चैतत्-पूर्णिमाभिवृद्धौ त्रयोदशीवर्धनं । / इति श्रीप्रश्नविचारः । संवत् 1895 वर्षे चैत्रसुद 14 दिने, paM0भोजाजीए लखी आपी छे. श्री खरतरगच्छे श्रीपादरामध्ये सा.कपुरसाने लखी आपी छे. तथा । 13 / 14 / 0)) / ए त्रिणि तिथि पुरी छतै जौ लोक चौदसि दीवाली करै तौ तेरसिचौदसिनो छठ करवौ, जे माटै श्रीमहावीरनुं निर्वाणकल्याणक लोकनै अनुसारी करवु कहिउं छइ श्राद्धविधिमांहि । क्षये पूर्वा तिथि:कार्या, वृद्धौ कार्या तथोत्तरा । श्रीमहावीरनिर्वाणं, ज्ञेयं लोकानुगैरिह ॥ 1 ॥ इतिश्रीतिथिहानिवृद्धिविचारः (33) Page #36 -------------------------------------------------------------------------- ________________ आचार्य महाराज श्रीविजयदेवसूरिजीना गच्छवालाओए पूनमनी वृद्धिए तेरसनी वृद्धिने माटे करेला ग्रन्थनुं भाषान्तर नीचे प्रमाणे छे. ईन्द्रनो समुदाय जेने नमस्कार करे छे, जे सर्वज्ञ अने सर्वदर्शी छे. जे जगतना समग्रतत्त्वोना जाणनारा छे एवाजनेश्वरने नमस्कार करीने शास्त्रने अनुसार कंईक कहुं छुं. IIT कयी तिथिनो क्षय थया छतां कयी तिथिनुं पालन करवुं जोईए ? अने कई तिथिनी वृद्धि थया छतां कई तिथि करवी? ते बधी वात हुं कहुं छुं. II तेमां पहेलां पर्वतिथिनुं लक्षण कहेवाय छे-सूर्यना उदय वखते जे तिथि थोडी पण होय ते ज तिथि तिथिपणे जाणवी, पण उदय वगरनी घणी होय तो पण तेने तिथि कहेवी नहि. श्रीसेनप्रश्नना पहेला उल्लासमां कह्युं छे के-उदयमां जे तिथि होय ते तिथि प्रमाण गणवी. उदय सिवायनी तिथि जो कराय तो आज्ञाभंग : अनवस्थार मिथ्यात्व अने विराधना 4ने पामे. 3 तेटला माटे उदयवाळी तिथि ज आराधन करवा योग्य छे, पण बीजी नहिं तेवी ज रीते पुनम अने अमावास्यानी वृद्धिमां पहेलां औदयिक (बीजा दिवसना उदयवाळी) तिथि आराधवा लायकपणे व्यवहार हतो, पण कोईके कह्युं के श्रीपूज्यजी महाराज पहेली तिथिने आराधवा लायक गणे che. to शुं करवुं? आ प्रश्नना उत्तरमां जणाव्युं के पूर्णिमा अने अमावास्यानी वृद्धि होय तो औदयिकी (एटले बीजी तिथि ज ) आराधवी एम जाणवुं. एवी रीते श्रीहरिप्रश्नना बीजा प्रकाशमां कहेलुं छे. एटला माटे उदयवाळी तिथिज अंगीकार करवी, पण बीजी नहि. तेवीज रीते सेनप्रश्नना त्रीजा उल्लासमां कहेलुं छे. ते आवी रीते के-अष्टम्यादि तिथि वधी होय तो बीजी तिथिनुं आराधना थाय छे. पण ते दिवसे पच्चकखाणनी वखते ते तिथि घडी, बे घडी होय छे, अने तेथी तेटलीनुं ज आराधन थाय. केम के तेनी पछीनोम आदि तिथि थई जाय छे. पण पहेला दिवसे संपूर्ण तिथिनुं तो विराधना थाय छे. केमके ते तिथि संपूर्ण पहेलेदहाडे होय छे. कदाच पच्चकखाणनी वखते देखवा जईए तो पहेले दहाडे पच्चकखाणनी वखते पण होय छे.अने आखो दिवस पण होय छे. तेथी बन्ने वाना hoya che, ane te (34) Page #37 -------------------------------------------------------------------------- ________________ ja कारणथी सारुं आराधन थाय छे. आवो शिष्य प्रश्न कर्यो तेनो उत्तर दे छे के क्षयमां पहेलानी तिथि लेवी अने वृद्धिमां बीजी तिथि लेवी. श्रीमहावीरमहाराजनो ज्ञाननिर्वाण महोत्सव तो अहियां लोकने अनुसार करवो 1 तेमज उदयने विषे जे तिथि होय ते प्रमाण करवी. ईत्यादिक उमास्वातिवाचक (आदि) ना वचननी प्रामाणिकताथीवृद्धि होय त्यारे थोडी पण बीजी ज तिथि प्रमाण गणवी. आ उपरथी नक्की थयुं के- जे सूर्य उदय थवानी वखते तिथि होय तेज मानवी, बीजी नहि. तेमज श्री हरिप्रश्नना चोथा प्रकाशमां गुटेली तिथिने आश्रयीने आवी रीतनो प्रश्न करेलो छे. ते प्रश्न जणावे छे-ज्यारे पांचमनी तिथिनो क्षय होय त्यारे तेनुं तपकई तिथिए करवुं? अने पूनमनो क्षय होय त्यारे तेनुं तप क्यारे करवुं ? आवा प्रश्नना उत्तरमां जणाव्युं छे के ज्यारे पांचमनी तिथिनो क्षय होय त्यारे तेनुं तप तेनी पहेलांनी तिथिमां करवुं, अने पूनमनो क्षय होय त्यारे तेरस अने चौदस करवुं, अने तेरसे भूली जवाय तो पडवे पण करवुं. आवी रीते निरूपण करेलुं छे. आ जगो पर विजयानन्दसूरिना गच्छवाळा पडवे पण एम कह्युं तेनो पण शब्द लईने पूनम वधे त्यारे पडवानी वृद्धि करावे छे. ते मत खोटो छे एम नक्की थयुं. केमके पुनम वधे त्यारे तेरसनी वृद्धि थाय, पण पडवानी वृद्धि न थाय. टीप्पणा विगेरेमां चौदशमां पुनमनो संक्रम होय छे, पण पडवामां होतो नथी. शंका करे छे के ज्यारे पुनम चौदशमां संक्रमी che to pachI tame be caudazo केमकरता नथी? पुनमनी वृद्धि होय त्यारे तेने त्रीजे स्थाने रहेली एवी तेरश केम वधारो छो ?, एवी रीते जे तुं पूछे che to teno uttara सांभळ-के जैन टीपणामां पहेलां तो (तिथिनी) के पर्वतिथिनी वृद्धि ज न होय. तेथी परमार्थथी तेरस ज वधेली गणवी, पण पडवानी वृद्धि ज न थाय. लौकिक अने लोकोत्तर एम बन्ने शास्त्रथी तेनो निषेध छे माटे, आ उपरथी आटली वात सिद्ध थई के पुनमनी वृद्धि होय त्यारे तेरसनी वृद्धि करवी. जो एम तमने न रूचे तो पहेली पुनमने छोडीने बीजी पुनम राख. कदाच एम पण na rUce to ame tane पूछीए छीए के चोमासा संबंधी पुनमोनी वृद्धिमां तुं तेरसनी वृद्धि करे छे, अने बाकीनी पुनमोनी वृद्धिमां पडवानी वृद्धि करे छे, आवुं क्यां शीखेलो che? (35) Page #38 -------------------------------------------------------------------------- ________________ kemake बधी पण अमावास्या अने पुनमादिक तिथिओ पर्यपणे आराधवा लायक ज छे, जे माटे श्राद्धदिनकृत्यसूत्रमां कह्युं छे के-छ तिथिओमांथी आज कई तिथि छे? ईत्यादिक पाठथी सर्वे पण तिथिओ आराधवा लायक छे, वळी चाउसठम ईत्यादिक सूत्रनी व्याख्या आवी रीते छे-चौदस अने आठमतो प्रसिद्ध ज छे. उदिष्ट एटले महाकल्याणक संबंधी होवाने लीधे पवित्रतिथि तरीके प्रसिद्ध थयेली तिथिने विषे तेमज पुनम एटले त्रणे पण चोमासी तिथिओमां (संपूर्ण पौषधव्रत लेपश्रावक करतो हतो.) एवी रीते सूयगडांग सूत्रना बीजा श्रुतस्कंधना सूत्रनी टीकामां लेपश्रावकना अधिकारमां छे. आ (त्रण पुनमनुं आराधन) विधिवादरूपनथी. चरितानुवाद अने विधिवादनुं लक्षण कराय छे के- जे क्रियानुं अनुष्ठान कोई एकेज करेलुं होय ते चरितानुवाद, अने जे क्रियानुं अनुष्ठान बधाथी कराय ते विधिवाद, अने विधिवाद तो बधाए पण अंगीकार करवो ज जोईए. चरितानुवाद बधाए अंगीकार करवो एवो नियम नथी. आ वात अर्थथी सेनप्रश्नमां कहेली छे. माटे कदाग्रह छोडी दे अने पुनमनी वृद्धिए बे तेरशो कर. नहिंतर तुं गुरूने लोपनार, (गुरूना वचनोने लोपनार) अने ठग थईश. आ संक्षेपथी कह्युं. तेमज श्राद्धविधिमां पण तिथिना स्वरूपनुं जेम निरूपण करेलुं छे ते पण तुं सावधान थईने सांभल-सवारे पच्चख्खाणनी वखते जे तिथि होय ते प्रमाण गणवी, केमके लोकमां पण सूर्यना उदयने अनुसार दिवस विगेरेनो व्यवहार थाय छे, वली पूर्वऋषिओए कहेलुं पण छे के चोमासी, संवच्छरी, पकखी, पांचम अने आठममां ते तिथिओ गणवी के जेमां सूर्यनो उदय होय, पण सूर्य उदय वगरनी ते तिथिओ न लेवी [1] पूजा पच्चखाण प्रतिक्रमण तेमज नियम-ग्रहण जे तिथिमां सूर्यनो उदय थाय ते तिथिए करवुं जोईए नारा उदयने विषे जे तिथि होय ते प्रमाण करवी, जो बीजी तिथि करवामां आवे तो आज्ञाभंग 1 अनवस्था 2 मिथ्यात्व 3 अने विराधना 4 पामे III पारासरस्कृतिमां पण कह्युं छे के सूर्यना उदयनी वखते जे थोडी पण तिथि होय ते संपूर्ण छे एम जाणवुं, पण उदय वगरनी घणी होय तो पण ते संपूर्ण न जाणवी. उमास्वाति वाचकनो प्रघोषतो एम संभळाय छे के-क्षयमां पहेलानी तिथि करवी अने (36) Page #39 -------------------------------------------------------------------------- ________________ वृद्धिमां बीजी तिथि करवी. अने श्रीवीरज्ञाननिर्वाणनो महोत्सव अहिं लोकने अनुसारे करवो. ए रीते श्राद्धविधिमां निरूपण करेलुं छे. माटे कदाग्रहने छोडीने आगमने अनुसारे बरोबर कर अने पूर्वाचार्योनी परंपरा प्रमाणे प्रवृत्ति राख, पण कदाग्रहे करीने कुमार्गनुं प्रवर्तन करीश मां. उत्सूत्ररूपणाथी अनंत संसारनी वृद्धि थाय छे माटे, तेथी ए सिद्ध थयुं के पुनम वधे त्यारे तेरस वधारवी, आवी रीते श्री प्रश्नविचारसम्पूर्ण थयो सं.1895 वर्षे चैत्र सुदी 14 ने दिवसे पंडित भोजाजीए आ प्रत लखी आपी छे. खरतरगच्छमां पादरा गाममां शा कपुरशाहने लखी आपी छे ॥ तेमज तेरस चौदश अने अमावास्या ए त्रणे तिथिओ पुरी होय तो पण जो लोक चौदशे दिवाली करे तो तेरस चौदशनो छट्ठ करवो, कारण के श्री महावीरभगवाननुं निर्वाण कल्याणक लोकने अनुसारे करवुं कह्युं छे. श्री श्राद्धविधिमां क्षयमां पहेली तिथि अने वृद्धिमां बीजी लेवी, अने श्रीमहावीरनुं निर्वाण, लोकने अनुसारे करवुं एम कह्युं छे. आ प्रश्नविचारने वांचनारो मनुष्य शास्त्र अने परंपराने मानतो हशे तो वृद्धिए जरूर तेरसनी वृद्धि करशे, अने ए हिसाबे भादरवा सुद त्रीजनीज वृद्धि करवी योग्य ठरे छे. अने तेथी गुरूवारनी संवच्छरी आ वखते करनारा शास्त्र अने परंपराने आराधनारा छे. मासवाहे शान्तर्गत रत्नपुरीय श्रीषमहे व डेशरीमलक नामनी श्वेतांजरसंस्था तरश्थी भमनगरमां श्रीजैनलास्डरोहय प्रेसमां मेनेवर जासयंह हीरालाले छाप्युं. नोंध नं.5 पूनाना डो.पी.एल.वैधे पोताना लवादी चूकादाना भाषांतरमांग्रंथारंभे (श्रविज्ञयतेवीयानाम्) एम जे लखेलुं छे ते संपादके प्रयोजेलुं छे. केम के ग्रंथमध्ये के ग्रंथान्ते विजयदेवना नामनो उल्लेख ज नथी. आ ग्रंथनी सारी रीते परीक्षा करतां ते पुष्कळ परस्पर विरूद्ध उक्तिवाळो अने युक्तिविनानो जणाय छे. तेथी तेना प्रामाण्य तरफ ज अमारा मनमां शंका थाय che +++ (37) Page #40 -------------------------------------------------------------------------- ________________ nahitara गुलोपीठग बनीश. एवी रीते शाप दीधो छे माटे आवो आ अविज्ञातकर्तानो, अनेक परस्पर विरुद्ध उक्तिओवाळो, युक्तिरहित ग्रंथ शी रीते प्रमाणपदवी के शास्त्रपदवी पामे? एज आचार्यश्री सागरानंदसूरिजीए विचारवुं जोईए. आ प्रमाणे लखनार लवादे जे सांयोगिक पूरावाओ अने तेमां प्रतिपादित विजयानंदसूरि (आणसूरगच्छ)ना अनुयायीओने माटे गुरूलोपीठग बनीश एजे शब्दप्रयोग थयेलो छे ते ते वखतना देवसूर आणसूरगच्छना झगडाओ अने मान्यतानो अभ्यास झीणवटथी कर्यो होत तो संपादके प्रयोजेलुं छे, युक्तिवगरनो अने विरुद्ध उक्तिवाळो आ तिथिहानि वृद्धिविचार ग्रंथ छे तेवुं न ज लागत, परंतु यथार्थ जणात. आ ग्रंथनी बब्बे हस्तलिखित प्रतो अने एकनो फोटोग्राफ पूरावा तरीके मोकलवा छतां तेना प्रामाण्य तरफज अमारा मनमां शंका थाय छे. एम फूटेल वैद्य सिवाय बेधडक कोण लखी शके? ते सुज्ञोए विचारवुं. नोंधनं. 6 पी.एल.वैद्यना आ लखाण अंगे पं.श्री तुलाकृष्ण झा (शर्मा) तिथिवृद्धिक्षय विषयक टिप्पणानुसार मध्यस्थना निर्णयना खंडन पूर्वक आगमानुसार मतनुं व्यवस्थापन नामे जे निबंध लखेल छे ते निबंधना अनुवादना पृ-25 उपर शुं लखे छे ? ते पण साथोसाथ आपणे जोई लईए. जेथी आ तिथिहानि वृद्धि विचार अंगे वैधे जे शंका उठावीने विजयदेवसूरिजी म.नो आ करेलो नथी एम जे निर्णय जणाव्यो छे ते अंगेनो घटस्फोट वाचकोने थई जशे. मत पत्रकना अप्रामाण्यनुं निरसन हवे श्रीविजयदेवसूरिना ए मतपत्रकना प्रामाण्य तरफ जे संशय करे छे, ते अत्यंत साहस ज छे, एथी पहेलां तेना अप्रामाण्यने साधनार ईष्ट हेतुओनो निर्देश करी, ते हेतुओने असिद्ध ठरावी तेमना चित्तमां रहेल शंकारूपी खीलाओनुं मूळ साथे ज उमूलन करीए छीए.-e ग्रंथने अप्रामाणिक कया हेतुथी मानवामां आवे छे? शुं चारपत्रवाळो होवाथी ? 1, तेना कर्ता जाणवामां न आवेल होवाथी ? 2, परस्पर विरुद्ध कथननी बहुलतावाळो होवाथी? 3, युक्ति रहित होवाथी? 4, बीजाना अभीष्ट (38) Page #41 -------------------------------------------------------------------------- ________________ पक्षनी अभ्यनुज्ञावाळो होवाथी? 5, शापने प्रतिपादन करनार होवाथी ? 6. अथवा पोते स्वीकारेल वस्तुथी विरुद्ध होवाथी ?, अप्रमाण मानवामां आवे छे ? तेमांनो पहेलो हेतु असिद्ध छे, केम के-आगममां अथवा शास्त्रमां प्रत्येक वाक्यने प्रामाणिक तरीके जो निःशंकपणे अनुमोदन करवामां Ave che, to चारपत्रवाळा ग्रंथनी शी वात? अने जो चारपत्रवाळा ग्रंथनुं प्रामाण्य न ज होई शके, तो मध्यस्थ अवश्य प्रमाण साथे ए कहेवुं जोईए के-सो पत्रवाळा, हजारपत्रवाळा अथवा तेनाथी न्यूनके अधिक केटला पत्रोना प्रमाणवाळा ग्रंथनुं प्रामाण्य थई शके? ते प्रत्येकमां पण व्यभिचार (दोष) मस्तक पर धारवो जोईए ज-एम अवश्य अनुसंधान करवुं जोईए. हवे बीजे हेतु पण असिद्धज छे, कारण के विजयदेवयानाम् ए पद वडे कर्ता जाणवामां आवे छे. कदाच एवी शंका करवामां आवे के- ग्रंथना मध्यमां अथवा ग्रंथना अंतमां विजयदेवीयानाम् एवा नामनो उल्लेख जोवामां न आवतो होवाथी आदिमां जोवातुं विजयदेवीयानाम् ए पद संपादके ज जोडी दीधुं che. to ema कहेवुं युक्त नथी; ए मात्र सोगनथी ज निर्णय करी शकाय तेवुं छे. कारण के-श्रीमेन(विज्यसेन) सूरिनी परंपरामांथी श्रीविजयदेवसूरिजी अने विज्यानंदसूरिजी पोतपोताना नामना गच्छना प्रवर्तको थई गया छे. समस्त तपागच्छवाळाओने जाणीतुं होवाथी, अने आ ग्रंथमां विजयानंदसूरिजीना मतनुं खंडन प्राप्त थतुं होवाथी, विरोधिपणाथी रामान वगेरेनी जेम, अने व्यवहार-परंपराद्वारा विजयदेव(सूरि)नुं कनृत्व सिद्ध थाय छे. विशेषमां मध्यस्थथी एवी प्रतिज्ञा करी शकाय तेम छे ? के सर्व ग्रंथोमां ग्रंथनी आदिमां, ग्रंथनी मध्यमां, अने ग्रंथना अंतमां ग्रंथकारे पोतानुं नाम निर्देश करेलुं ज होय. जे हा कही ए स्वीकारवामां आवे तो पूछी शकाय केमनुजी vageree पण मनुस्मृति वगेरे ते ते ग्रंथमां पोतानुं नाम केम दर्शाव्युं नथी ?, अथवा (महाकवि) कालिदास vageree पोताना रचेला महाकाव्योमां पण त्यां त्यां पोतानुं नामकेम दर्शाव्युं नथी? बहुकहेवाथी शुं? प्राचीन ग्रंथकारोए रचेला केटलायग्रंथोमां ग्रंथकारे निर्दिष्ट करेल नाम पण प्राये जोवामां आवतुं नथी, अने प्रामाण्य स्वीकारवामां Ave (39) Page #42 -------------------------------------------------------------------------- ________________ che. have jo ema कहेवामां आवे के बीजा प्रमाणोथी, अने परंपरा-व्यवहारथी त्यां नाम nizcita che. to अहिं पण ते ज परंपरा-व्यवहार प्रमाण-पदवी प्रस्तुत ग्रंथमां तेने न स्वीकारवुं-e दुरभिनिवेश (दुराग्रह) गणाय. विशेषमां, आवश्यकसूत्र (दशवैकालिक)vagerenI curNionA कर्ता हजी सुधी अनिश्चित होवा छतां पण तेनुं प्रामाण्य श्री जैनसंघे स्वीकारेलुं छे. एवी रीते त्रीजो हेतु पण असिद्ध ज छे, कारण के-एक पण विरुद्ध उक्ति जोवामां न आवती होवाथी विरुद्ध उक्तिनी बहुलतानो सर्वथा असंभव छे. आथी ज कई विरुद्ध उक्तिनो परीवार अभ्यारे करवो? एथी ते हेतु उपेक्षणीय ज छे. चोथो हेतु पण तेवी ज रीते असिद्ध छे. कारण के-बराबर आगमने अनुसार पूर्वाचार्यनी परंपरा प्रमाणे प्रवर्तवुं जोईए उसूत्रनी प्ररूपणाथी अनंत संसारनी वृद्धि थती होवाथी ए वगेरे द्वारा युक्ति ज दर्शावी छे. पांचमो हेतु पण तेवी ज रीते असिद्ध छे, कारण के-दुर्जन तुष्ट थाओ एवा न्यायवडे बीजानो पक्ष स्वीकारीने पर बीजुं समाधान आपवुं-e शास्त्रकारने संमत छे. छठो हेतु पण तेवी रीते असिद्ध छे, कारण के-शास्त्रने अने परंपराव्यवहारनकेन माननारा तेवा प्रकारना कदाग्रही शिष्यने केदखानामां नाखवामां अशक्त एवा गुरूथी शाप आपवा सिवाय बीजुं शुं करी शकाय ? ए मनमां विचारवा जेवुं होवाथी, शाप आपवो पण दूषित न गणाय-e तो मध्यस्थना संतोष माटे जणावाय छे. वास्तविक रीते तो पाप आचरता शिष्यने उन्मार्गथी अटकावनारा गुरूओ जो एम प्रतिपादन करे के-पाप करीश, तो तुं नरकमां पडीश. तो ते शाप आपनारा न कहेवाय, परंतु उपदेश आपनाराज कहेवाय. एथी प्रस्तुत ग्रंथमां शाप देवानुं कहेवुं ते अज्ञानमूलक छे. एवी रीते सातमो हेतु पण असिद्ध ज छे, कारण के-अष्टमीनी वृद्धिमां बीजी अष्टमी ग्रहण करवी, अने पूर्णिमानी वृद्धि होय त्यारे बीजी पूर्णिमाने ग्रहण (40) Page #43 -------------------------------------------------------------------------- ________________ करवामां आवे एवुं आ ग्रंथमां पोताना अभिमत तरीके कोई पण स्थळे स्वीकार्युं नथी. आथी ज त्यां हीरप्रश्नना बीजा प्रकाशना वचनने उद्धत करीने तेथी औदयिकी ज तिथि स्वीकारवी, बीजी नहि ए प्रमाणे उपसंहार कर्यो छे. जे पूर्णिमानी वृद्धिमां बीजी पूर्णिमाने ग्रहण करवी पोताने अभीष्ट होत तो बीजी ज तिथि स्वीकारवी एवी रीते ज उपसंहार करत. तथा सेनप्रश्नना त्रीजा उल्लासनुं वचन त्यां ज आगळ उद्धत करीने-A कथनद्वारा आ कह्युं के- सूर्य उगवानी वेळाए तिथि होय ते ज मानवी, बीजी नहि, ए प्रमाणे उपसंहार कर्यो छे; नहि तो, अहिं पण बीजी तिथि मानवी एवी रीते ज उपसंहार करत. ए मध्यस्थ आंखो मींचीने विचारे जो के पहेली रीते मध्यस्थने अभीष्ट एवा सात हेतुओनुं असिद्धपणुं दर्शाव्युं, छतां निर्णयपत्रना 13मां पृष्ठमां रहेल-आचार्य श्रीविजयरामचंद्रसूरिजी पण आना प्रामाण्यनी शंका करे छ-A आठमा हेतुनुं असिद्धपणुं में दर्शाव्युं नथी, तो पण ते (आठमा हेतु)नुं असिद्धपणुं अय्यारी दर्शावेली दिशाए मध्यस्थ पोतानी मेळे ज विचारी लेवुं जोईए. लेखना विस्तारना भयथी विरमवामां आवे छे. निर्णयपत्रकनी अप्रामाणिकतामां हेतुओ अहिं आ पण निर्देश करवानो छे के, श्रीविजयदेवना मतपत्रकने अप्रामाणिक ठराववा माटे कल्पेला मध्यस्थना अभीष्ट हेतुओमांथी बीजा अने छठहेतु सिवायना बाकीना पांच हेतुओ मध्यस्थना आ निर्णयपत्रमां पण विद्यमान होवाथी तेनुं ज अप्रामाणिकपणुं ते ज मार्गे प्राप्त थाय छे. ते दर्शाववामां आवे छे जो चारपत्रवाळा(ग्रंथ-लेख)नुं प्रामाण्य न ज थाय, तो अमुक पत्रवाळानुं ज प्रामाण्य मध्यस्थ स्वीकारवुं जोईए. तेमां निर्णय करनार प्रमाणनो अभाव होवाथी सोळपत्रवाळानुं पण प्रामाण्य घटी शके नहि, चारपत्रवाळो होवाथी एवा पहेला हेतु जेवो सोळपत्रवाळो होवाथी एवो पहेलो हेतु आमां विद्यमान छे. तथा निर्णयपत्रना 11 मा पृष्ठमां-ते तिथि वृद्ध गणाय के जे बेवार सूर्योदयने स्पर्शे, एम थतां औदयिकी बे तिथियोनो संभव होवाथी be pakSono (41) Page #44 -------------------------------------------------------------------------- ________________ . saMbhava che, be पक्षोनो संभव होवाथी तेमांथी कई तिथिए आराधना करवी जोईए ? एवो संदेह चित्तने आकुल करे छे, एवा उल्लेखद्वारा आराधन करवा योग्य तिथि संबंधमां संदेह पहेलां कह्यो; त्यार पछी त्यां ज 15 मा पृष्ठमां ज वृद्ध तिथि बे वार उदयने स्पर्श करे छे; एथी कई तिथि औदयिकी छे ? एवो संदेह थतां-e वगेरे उल्लेख वडे औदयिकी तिथि संबंधमां संदेह कह्यो; एथी एवी उक्ति स्पष्ट ज पूर्वापरविरुद्ध छे. आ संबंधमां आ प्रमाणे विचारवुं जोईए. वृद्ध तिथि बे वार उदयने स्पर्श करे छे-एवा कथन वडे वृद्ध तिथि बंनेना औदयिकीपणानो निश्चय थतां, ते तिथिमां तेना ज औदयिकपणानो निश्चय, ते तिथिमां तेना औदयिकपणाना संशयनो प्रतिबंधक होवाथी तेवा प्रकारना संशयनी उत्पत्ति न थई शके, छतां कई औदयिकी तिथि छे ? एवी संदेहवाळी उक्ति, मध्यस्थना ज सूक्ष्म संस्कृत अभ्यासना अभावने प्रकाशित करे छे. एवी रीते क्षीण अष्टमी पर्वतिथिना स्थळमां श्रीजैनसंघ आराधन माटे औयिकी तिथिनी अपेक्षा राखे छे. एवो सिद्धांत कर्यां पछी, पूर्व तिथि सप्तमीमां औयिकीपणुं करीने आराधन करवुं जोईए. एवी रीते पहेलां कह्या पछी पूर्णिमा पर्वतिथिना क्षय-प्रसंगमां यथारुचि अनुष्ठान करवुं जोईए. एवी उक्तिथी स्पष्ट ज पूर्वापर-विरुद्ध छे. एवी रीते परस्पर-विरुद्ध उक्तियोनी बहुलता होवाथी त्रीजो हेतु पण आमां छे. एवी रीते पंचमीनुं सामान्य पर्वतिथिपणुं विनष्ट करवामां, तथा श्रीविजयदेवसूरिजीमां जीतव्यवहारना प्रवर्तक तरीकेनी सिद्धि माटे अपेक्षीत एवा बाकीना त्रण अंशो न होवामां, अने बीजा पण अनेक स्थळोमां युक्ति न दर्शावेली होवाथी युक्तिरिक्त नामनो चोथो हेतु पण आमां छे ज. एवी रीते क्षये पूर्वी तिथि: व्हार्यां ए शास्त्रनी क्षय होय त्यारे पूर्व तिथि करवी-पूर्वतिथिमां आराधन करवुं जोईए. एम पहेलां व्याख्या कर्या पछी, आ शास्त्र वडे पूर्वमां रहेली सप्तमी वगेरेमां अष्टमी वगेरे करवामां आवे छे. एवी रीते कथन करवाथी आ शास्त्र पर्वतिथिनुं विधान करनार छे. एवा प्रकारना आगमानुसारि (42) Page #45 -------------------------------------------------------------------------- ________________ E पक्षनो स्वीकार कर्यो होवाथी पराभिमत-पक्षाभ्यनुज्ञा नामनो पांचमो हेतु पण आमां घटे छे. तथा श्री जैनसंघ आराधन माटे औदयिकी तिथिनी अपेक्षा राखे छे. एवी रीते पोते स्वीकार्या पछी पूर्णिमाना क्षय-प्रसंगमां रुचि प्रमाणे अनुष्ठान करी शकाय एवुं कथन करवाथी स्वाभ्यपगम-विरुद्ध नामनो सातमो हेतु पण आमां घटे छे. एवी ज रीते आचार्य श्रीविजयरामचंद्रसूरिजी पण आना प्रामाण्यनी शंका करे छे एवा आठमा हेतुना स्थानमां पण शास्त्र अने परंपरा-व्यवहारने अनुसरनारा सर्वे आचार्यो आ निर्णयपत्रना प्रामाण्य तरफ शंका करे छे. एवा प्रकारनो ज हेतु ग्रहण करवो जोईए. एवी रीते सर्व प्रकारे शोभे छे. -e प्रमाणे विजयदेवसूरिजीना मतपत्रकनुं अप्रामाण्य दूर करीने, तेनुं प्रामाण्य व्यवस्थापित करी पर्वतिथिनी वृद्धि टीपणाद्वारा जोवामां आवतां वास्तविक रीते अपर्वतिथिनी ज वृद्धि करवी जोईए. ए विषयमां साक्षात ज प्रमाण दर्शाववामां आवेल छे. तेथी टीपणामां पर्वतिथियोनो क्षय अथवा वृद्धि जोवामां आवतां वास्तविक रीते अपर्वतिथियोनो ज क्षय अथवा वृद्धि करवी जोईए. एवो अर्थ, पूर्वे कहेलां अनेक शास्त्रोथी साक्षात् अथवा अर्थापत्तिद्वारा सिद्ध करवामां आव्यो छे. जीत व्यवहार हवे जीतव्यवहार द्वारा पण ए अर्थ सिद्ध करवा माटे पहेलां आ श्रीदेवसूरिनी सामाचारीनुं जीतव्यवहारपणुं सिद्ध करीए छीए(13) तेरमुं-श्रीस्थानांगसूत्रमां व्यवहार पांच प्रकारनो कहेलो छे, ते आ प्रमाणे-1 आगम, 2 श्रुत, 3 आज्ञा, 4 धारणा अने पांचमो जीत. तेमां व्यवहार करनारने आगम होय, त्यारे तेनाथी ज व्यवहार करवो जोईए. तेना अभावमां श्रुतद्वारा व्यवहार करवो जोईए. एवी रीते (43) Page #46 -------------------------------------------------------------------------- ________________ बीजा संबंधमां पण पूर्व पूर्वना अभावमां पर पर (पाछळ पाछळना) द्वारा व्यवहार करवो जोईए. (14) 14-मुं-श्रीजतकल्प-भाष्यमां वृत्त. अनुवृत्त अने प्रवृत्त एवी रीते महाजनोद्वारा बहु वार आसेवित थयेल छतकल्प नामनो आ पांचमो व्यवहार होय छे. आनो अभिप्राय आवा प्रकारनो छे-एक पुरुष संबंधी (सुधीनो) व्यवहार ते वृत्त कहेवाय che, be पुरुष संबंधी (सुधीनो) व्यवहार अनुवृत्त, अने त्रण पुरुष संबंधी (सुधीनो)व्यवहार ते प्रवृत्त कहेवाय छे. त्यार पछी अधिक महापुरुषोए अनेकवार आचरेलो व्यवहार ते जीत एवा नामनो कहेवाय छे. टीपणामां पर्वतिथियोनो क्षय अथवा वृद्धि जोवामां आवतां वास्तविक रीते अपर्वतिथियोनो ज क्षय अथवा वृद्धि करवी जोईए.-एवा प्रकारनो श्रीदेवसूरिए कहेल व्यवहार, आज सुधीमां थयेला सर्व महापुरुषोए अनेकवार आचरेल होवाथी तेनुं छतव्यवहारपणुं अबाधित ज छे. श्रीदेवसूरिनी सामाचारी (छत व्यवहार) हवे श्रीदेवसूरिनी सामाचारी सर्व महापुरुषोए आचरी हती, तेमां शुं प्रमाण छे ? एवो प्रश्न करवामां आवे, तो तेना प्रत्युत्तरमां कहेवाय छे सत्तरमी सदीथी शरू करीने विवाद थतां 300 त्रणशो वर्षोथी तपागच्छना अनेक मुनिराजोना पत्रव्यवहारथी, उल्लेखोथी, अने बीजा पण (खरतरगच्छीय ग्रंथकारना) उसूत्र-खंडन वगेरे ग्रंथथी जणाय छे. हालमां पण विवादपदमां न उतरेला तपागच्छना सर्व आचार्यो पण ते ज सामाचारीने आचरे छे, ते प्रत्यक्षथी पण जाणी शकाय छे. श्रीविजयरामचंद्रसूरिजीना परमगुरुजीना पण परमगुरुजी श्रीविजयानंदसूरिजीए पोताना रचेला जैनतत्त्वादश नामना ग्रंथमां पोताने श्रीदेवसूरिगथ्वीय तरीके जणाव्या छे. जेमनुं प्रखर पांडित्य अने असाधारण प्रतिभाशालीपणुं हालमां पण प्रकृष्ट (44) Page #47 -------------------------------------------------------------------------- ________________ पंडितोने पण विस्मयमां नाखे che (vismita kare che), te न्यायविशारद बिरुद धारण करनार श्रीयशोविजयजी उपाध्यायजीए पण पोताना रचेला ज्ञानसार नामना ग्रंथमां आश्लोक वडे पोताने देवसूरिगच्छीय तरीके ओळखाव्या छे सुगुरु श्रीविजयदेवसूरिना प्रौढताना धामरूप स्वच्छ गच्छमां प्रज्ञा छत-विजयजी, गुणोना गणवडे परम प्रौढताने पाम्या हता, तेमना सतीर्थ्य (गुरुबंधु) पणाने धारण करनारा उत्तम प्राण नयविजयजीना शिशु (शिष्य बाळक) श्रीमान् न्यायविशारद (श्रीयशोविजयजी)नी आ कृति, विद्धजजनोने प्रतिकारक थाओ. एवी रीते यशोविजयजी उपाध्यायजीना गुरु श्रीनविजयजी उपाध्याये, तथा विनयविजय उपाध्याये, गुणविजय उपाध्याये अने बीजा पण ज्ञानविमलसूरिवगेरेए पण ते ते ग्रंथोनी प्रशस्ति वगेरेमां पोते देवसूरिगच्छीय होवानुं सूचव्युं छे तेमना पट्ट पर सूर्य जेवा श्रीविजयदेवसूरि सुगुर थई गया, तेमना सुकृतोना अनुमोदन माटे आ ग्रंथ विस्तार पामो. तेमना पट्ट पर मुकुट-मणि जेवा विस्तार पामती कीर्ति, कांतिवाळा अने प्रतापवाळा तथा जेमनी बहोळी तपालक्ष्मी प्रख्यात थयेली छे तेवा, पवित्र बुद्धिवाळा, अधिक दक्ष, ईंद्रभूति (गौतमस्वामि)ना प्रतिनिधि जंगम कल्पवृक्ष जेवा श्रीविजयदेवसूरि जयवंत varte che. vi.vi. to शुं आज सुधीमां तेने महापुरुषोनथी थया? अथवा हालमां तेवा महापुरुषो नथी? अथवा भविष्यमां नहि थाय? एवुं कोई पण कदाग्रह वगरना बुद्धिशालीश्रीसंघ वडे स्वीकारी शकाय तेम छे? टीपणा (पंचांग)मां पर्वतिथियोनी वृद्धि के क्षयना प्रसंगे, वास्तविक रीते अपर्वतिथियोनी ज वृद्धि अने क्षय करवाना स्वरूपवाळी आ सामाचारी महापुरुषोए रचेली छे, महापुरुषोए अविच्छिन्न परंपराथी अनेकवार अनुष्ठित करेली-आचरेली होवाथी; एवी रीते आ सामाचारी, महापुरुषोए आचरेली छे, आधुनिक-हालना (45). Page #48 -------------------------------------------------------------------------- ________________ महापुरुषोना आचार विषयक होवाथी, बंने स्थळे अन्वयी दष्टांत मूर्ति-स्तुति वगेरे, अने व्यतिरेकमां दष्टांत जल-ताडन वगेरे. एवी रीते सर्व युक्त छे. विशेषमां, सांवत्सरिक प्रतिक्रमणनुं विधान, कल्पसूत्र वगेरे आगममां भाद्रपद शुक्लपंचमीए होवा छतां पण कारणवश तेनुं परावर्तन करनार श्रीकालकाचार्यना भाद्रपद शुक्लचतुर्थीए सांवत्सरिक प्रतिक्रमण परावर्तनरूप व्यवहारमां जीतव्यवहारनी सिद्धि माटे अपेक्षित युगप्रधान सरखा आचार्यनुं प्रवर्तकपणुं वगेरे चारे अंशो स्वीकारीने छतव्यवहार व्यवस्थापित करता मध्यस्थ आगमथी अप्रतिकूळ, अने पूर्वे कहेलां बहुधा शास्त्रोने अनुकूळ एवा श्रीदेवसूरिना व्यवहारमां युगप्रधान सरखा आचार्यनुं प्रवर्तकपणुं एवा पहेला अंशने स्वीकारीने पण, प्रमाण विना बाकी रहेला अंशोने न स्वीकारता, मात्र द्वेष ज दर्शावता मध्यस्थ धृष्टता ज आचरी छे. कारण के जेओ खरेखर युगप्रधान सरखा आचार्यो होय छे, तेओ विशिष्ट कारण अथवा विशिष्ट प्रयोजन विना प्रवृत्ति करता नथी ज, प्रवर्तावता नथी ज. तेमणे प्रवर्तावेला धर्मने शास्त्रो साथे विरोध पण होतो नथी, के आवतो नथी. संविग्न (संवेगी-मोक्षाभिलाषी) गीतार्थोए प्रतिषेध न करवो अने बहुजनोने अनुमत एवुं ज ए प्रवर्तन होय छे. जे एम न होय तो युगप्रधान सरखा आचार्यपणाने हानि आवे. एथी प्रथम अंश स्वीकारतां, बीजा त्रण अंशो पण स्वीकृत थई ज जाय छे. एम होवा छतां तेने न स्वकारतां मध्यस्थने अहिं बीजुं शुं कही शकाय ? हालना कोई आचार्योए ते सामाचारीनो निषेध कर्यो होवाथी, तेनुं अप्रतिषधितपणुं नथी एवा भ्रममां न पडवुं जोईए. कारण के-सामाचारी प्रवर्ताववाना समयना संविग्न गीतार्थोद्वारा प्रतिषेधन थवो. एम तत्त्वतरंगिणीमां स्पष्ट कथन छे. सर्वना आचारविषयक होवाथी, ते काळना संविग्न गीतार्थोए निषेध कर्यानुं क्यांय जोवामां न आवतुं होवाथी हालनो निषेध अकिंचित्कर गणाय. विशेषमां, श्रीकालकाचार्यना व्यवहारने जीतव्यवहार तरीके सिद्ध करवा माटे अपेक्षित चारे अंशो अवश्य विद्यमान छे, अने देवसूरिना व्यवहारने जीतव्यवहार (46) Page #49 -------------------------------------------------------------------------- ________________ सिद्ध करवा माटे अपेक्षित बाकीना त्रण अंशो विद्यमान नथी. एवुं मध्यस्थ कोईपण प्रमाणथी प्रमाणित करे छे? के बीजा स्थळनी जेम अहिं पण क्त वचनमात्रथी ज? जो कोई पण प्रमाणद्वारा प्रमाणित करता होय तो तेनी आवश्यकता होवाथी ते प्रमाण अवश्य दर्शाववुं जोईतुं हतुं, ते प्रमाण न दर्शाव्युं होवाथी मध्यस्थना वचनमात्रथी ज एवो निश्चय करीए छीए. अने तेवी रीते होवाथी ते, विद्वानोना मनने हर्ष आपनार न होवाथी उपेक्षणीय थाय छे. --- --- ---* नोंध नं. 7 *पू. सूरिसम्राटश्रीए अपनावेली बे त्रीज! * एवी ज रीते pU.A. श्री विजयनेमिसूरीश्वरजी महाराजना समुदाये पण ज्ञानभंडारनी प्रतो तपासतां-पू. A.zrI विजयदर्शनसूरिजी म.ना भंडारमांथी पर्वतिथि निर्णय नामनी अधिकारवाळी प्रत, तेम ज पू. A. श्री विजयोदयसूरिजी म.ना भंडारमांथी सं. 1871नो कवि श्री दीपविजयजीनो पत्र मळी आवतां-सं. 1992मां भादरवा शुदि बे पांचमे भादरवा शुदि बे चोथ करनार पू. A. श्री विजयनेमिसूरीश्वरजी म.श्रीए अने तेमना समुदाये- पू. A. श्री आनंदसागरसूरिजी पोताना बुद्धिबळे अने तर्कबळे जे पूनम-अमासनी क्षय-वृद्धिए तेरसनी क्षयवृद्धिनी जेम भादरवा शुदि पांचमनी क्षय-वृद्धिए चीजनी ज क्षयवृद्धि थायनी वात करता हता ते वातने पुष्टि आपता पाठो जोईने तरत ज साप, कांचळीने छोडी दे तेम पोतानी 1992 सुधीनी छठना क्षयनी अने पांचमनी वृद्धिए चोथनी वृद्धिनी आचरेली वातने पण छोडी दईने सं. 1994नी सालमां भादरवा शुदि बे पांचमे बे त्रीज करवा पूर्वक7 ने गुरूवारे संवत्सरी करवानो निर्णय करेल! एटलुं ज नहि, परंतु ते वर्षे राजकोट चातुर्मासस्थित पू. A. श्री विजय मोहनसूरिजी म.ना शिष्य A. श्री प्रतापसूरिजी मने पाठो साथेनी पत्रिका बहार पाडवानी आज्ञा मोकलवा साथे पाठो पण मोकली आप्या!पू. A. श्री विजयनेमिसूरिजी महाराजश्रीनी आज्ञानुसार पू. A. श्री Page #50 -------------------------------------------------------------------------- ________________ विजयप्रतापसूरिजी महाराजे बहार पडेली पत्रिका नीचे प्रमाणे - * pU.A.zrI प्रतापसूरिजी ma.e बहार पाडेली पत्रिका * I OM नमोडत्वमेश्वराय । ॥अन्न्त्ल्ब्धिनिधानाय् श्रीमते गौतमगणधराय नमो नमः ॥ सेंकडो वर्षोथी अविच्छिन्नपणे चाली आवती, शासन सुविहित महापुरूषोए आज सुधी आचरेली श्री तपागच्छनी परंपरा तेमज शास्त्रीय मर्यादा प्रमाणे चालु वि.सं. 1997ना वर्षमां आगामी पर्वाधिराज श्री पर्युषण पर्वनी आराधनानो क्रम:श्रावण वदि 12 गुरूवार, ता. 2-9-37 अठाईधर पर्युषण पर्वनी शरूआत - (13नो क्षय छे.) श्रावण वदि 14 शुक्रवार, ता.3-9-37 पाक्षिकप्रतिकमणनो दिवस. श्रावण वदि 0)) शनिवार, ता.4-9-37 पर्युषण पर्वनो त्रीजो दिवस. छठ कर्यो होय तो पारणुं भाद्रपद शुदि 1 रविवार, ता.5-9-37 कल्पधर-कल्पसूत्र वांचननो प्रारंभ भाद्रपद शुदि 2 सोमवार, ता. 6-9-37 श्री महावीर जन्मोत्सव भाद्रपद शुदि पहेली वीज भोमवार, ता.7-9-37 तेलाधर भाद्रपद शुदि बीजी त्रीज बुधवार, ता.8-9-37 श्री पाचरित्रादि तथा स्थविरावली वांचन. भाद्रपद शुदि4 गुरूवार, ता. 9-9-37 श्री संवत्सरी महापर्व. (छठनी तपस्या पर्वाधिराजना प्रथमना बंने दिवसोमां अथवा यथारूचि करवी.) पूनम तथा अमासना क्षये तेरसनो क्षय तेमज पूनम अने अमासनी वृद्धिए तेरसनी क्षय-वृद्धिनी जेम भा.सु.पनी क्षय-वृद्धि माटे सेंकडो वर्षो पहेलानां नीचे मुजब प्रामाणिक पाठो छे :एवं भाद्रपदशुक्लपंचम्या अपि क्षयसद्भावे तृतीयाया क्षयः क्रियते कार्यते (48). Page #51 -------------------------------------------------------------------------- ________________ 6 // (विसं.1792मां थराद नगरमां लखायेली प्रतमांनो पाठ.) भाद्रपद शुक्ल पंचम्याः क्षये तृतीयायाः क्षयः वृद्धौ चापि तृतीयायाः एव वृद्धि: जार्या । (महोपा. श्री देवविजयगणि शिष्य श्री जंबुविजयजीए सुरतमां लखेली प्रतमांनो पाठ.) तथैव च भाद्रपदस्य शुक्लपंचम्याः क्षये वृद्धौ च शुक्ल तृतीयायाः क्षयो वृद्धिश्च युक्ता परंपराता = सा रीति: नार्वाचीनेति। सं. 1792 जे.सु.7 बध.श्रीविनय वि. शिष्य rUpavi.e लखेल ते उपरथी ले.रामवि.नी प्रतनो पाठ.) अत्र च पंचमीक्षये तृतीयाक्षयः वृद्धौ सैवाद्यपंचमी अपर्वरूपेण गणिता तृतीयमां प्रस्थापिता, तवनंत चतुर्थी, पश्चापंचमी वाराध्या त्यर्थ: 5 (वि.सं. 1563नी सालनो महोपाध्याय श्री देववाचकजीए करेलो पर्वतिथि निर्णय.) जम्हा पुण्णिमाखए तेरसिखओ होई पुण्णिमावुडिएवि तेरसीवुडी होइ ञ वयां पुख्वसूरिहिं मळियुं ॥ (वि.सं.1577मां तपागच्छीय देववाचकना शिष्य यशोविजयजीए लखेलो पर्वतिथिनिर्णय.) (A सिवाय आवा ज भावार्थवाळा संख्याबंध पाठो मोजूद छे. स्थळसंकोचने अंग अहिं घोडा ज पाठो आप्या छे.) ज आवा प्रमाणभूत पाठोने अंगे ज पू.श्रीमान मणिविजयजी दादा, पू.श्रीमान बुटेरायजी महाराज, पू.श्रीमुलचंदजी म., पू.श्री वृद्धिचंद्रजी म., पू.श्री आत्मारामजी म. विगेरे तेम ज ते अगाउ थई गयेला स्व.महापुरूषोए चालु प्रणालिका प्रमाणे ज पर्वतिथिओनुं आराधन करेल छे. अने पू.श्री नेमिसूरीश्वरजी महाराज, श्री सागरानंदसूरीश्वरजी महाराज, pU.A. श्री नीतिसूरीश्वरजी म., पूज्य A. श्री मोहनसूरीश्वरजी म. तथा pU.A.zrI विजयवल्लभसूरीश्वरजी महाराज विगेरे लगभग 40 आचार्यो प्रमुख वर्तमान साधुसमुदायमां पण ए प्रमाणे ज सर्वत्र आराधन थवानुं छे. जैन श्वे. मूर्तिपूजक कोमनी चार लाख संख्यामांथी लगभग जुज संख्या सिवाय बधा ज गुरूवारे संवत्सरी करनार che. (49) Page #52 -------------------------------------------------------------------------- ________________ A प्रमाणे सेंकडो वर्षोथी चाली आवती शास्त्रीय प्रणालिका होवा छतां, उपर जणावेला स्पष्टधवा जेवा पाठो जाणवा छतां, पोताना परमगुरूदेवोनी भूलो बतावनार तरीके पोताने ओळखावनार, चारसो वर्ष पहेलांना प्रामाणिक पाठोने पण पोतानो मत स्थापवा माटे बनावटी पाठो हेवा तैयार थएल अने तपागच्छनी एकसरखी प्रणालिकामां विक्षेप पाडनार एवो एक नजीवो वर्ग आजे उभो थयो छे के- जे उदयतिथिना नामे जैन समाजने भ्रमणामां नाखी चाली आवती तपागच्छनी शास्त्रीय अविच्छिन्नपरंपरानो लोप थाय तेम बुधवारे सवच्छरी करवानी जाहेरातो करे छे; परंतु तेवी पाया विनानी अशास्त्रीय जाहेरातोथी कोईपण शासनरसिक बंधन भोळवातां शास्त्र तेमज परंपराथी साची गुरूवारनी ज संवत्सरी सर्व कोई उजवशे एवुं अमारुं नम्र निवेदन छे. लेखक: आचार्यश्री विजयप्रतापसुरिजी महाराज-राजकोट प्रकाशक: गीतार्थ श्रमणोपासक समाज उपर मुजबनी pU.A.zrI विजयप्रतापसूरिजी महाराज तरफथी शास्त्राधारो पूर्वकनी पत्रिका तेम पू. आगमोद्धारक आचार्यदेवश्री आनंदसागरसूरिजी महाराज तरफथै काउन आइपजी 6 फोरम प्रमाण शास्त्रपाठोथी सभर एवी तिथिक्षय-वृद्धिप्रदीप नामनी पुस्तिका, सं. 1993नी सालमां बहार पडवाथी गामोगामना जैनसंघो तिथि अंगेनुं साचुं स्वरूप समजवा पाम्या. परिणामे उपर जणावेला नवामती 200 पूज्यो अने तदधिष्ठित गामोना श्रीसंघो सिवाय समग्र सौराष्ट्र-गुजरात-झालावाडमारवाड-वा-माळवा-महाराष्ट्र आदिना श्रीसंघोए, तपागच्छना 40 आचार्यो अने 600 थी वधु साधुओए 1993नी सालमां गुरूवारे ज संवत्सरी पर्व आराधेल. | (संवत्सरी शताब्दि महाग्रंथमांथी साभार उद्धत) ॥ इति शास्त्रीय पूरावा संग्रह । (50) - - - - - - - Page #53 -------------------------------------------------------------------------- ________________ Page #54 -------------------------------------------------------------------------- ________________ TW ASMWWMWMWMWM2 AAAAAAAA Zhong Zhong Zhong Zhong Zhong Zhong Zhong Zhong Zhong Zhong Die Die Tai | | | AAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAA | Oooo JAKT ACA Lei (15:- Jole loca-urlai@1. Mi Mi Mi Mi Mi Mi Mi Mi Mi Mi Mi Mi Mi Mi Mi Mi JaredUCATIU Terational For Private & Personal use only