Book Title: Nyayavatara
Author(s): P L Vaidya
Publisher: Jain Shwetambar Conference Mumbai
Catalog link: https://jainqq.org/explore/010648/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir / kobAtIrthamaMDana zrI mahAvIrasvAmine namaH / / / / anaMtalabdhinidhAna zrI gautamasvAmine namaH / / / / gaNadhara bhagavaMta zrI sudharmAsvAmine namaH / / / / yoganiSTha AcArya zrImad buddhisAgarasUrIzvarebhyo namaH / / / cAritracUDAmaNi AcArya zrImad kailAsasAgarasUrIzvarebhyo namaH / / AcArya zrI kailAsasAgarasUrijJAnamaMdira punitapreraNA va AzIrvAda rASTrasaMta zrutoddhAraka AcAryadeva zrImat padmasAgarasUrIzvarajI ma. sA. jaina mudrita graMtha skeniMga prakalpa graMthAMka :1 jaina ArAdhanA na kandra mahAvIra kobA. // amarta tu vidyA zrI mahAvIra jaina ArAdhanA kendra zahara zAkhA AcAryazrI kailAsasAgarasUri jJAnamaMdira kobA, gAMdhInagara-zrI mahAvIra jaina ArAdhanA kendra AcAryazrI kailAsasAgarasUri jJAnamaMdira kobA, gAMdhInagara-382007 (gujarAta) (079) 23276252, 23276204 pheksa : 23276249 Websiet : www.kobatirth.org Email : Kendra@kobatirth.org AcAryazrI kailAsasAgarasUri jJAnamaMdira zahara zAkhA AcAryazrI kailAsasAgarasUri jJAnamaMdira traNa baMgalA, Tolakanagara parivAra DAiniMga haoNla kI galI meM pAlaDI, ahamadAbAda - 380007 (079)26582355 - - - For Private And Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org NYAYAVATARA OF Siddhasena Divakara with The Vivrti of Siddharsigani and with The Tippana of Devabhadra Acharya Shri Kailassagarsuri Gyanmandir Edited with Notes and an Introduction by preraka Dr. P. L. Vaidya M.A., D.LITT. (Paris) Professor of Sanskrit and Ardhamagadhi Willingdon College, Sangli - punaH prakAzana pa. kulacandravijaya gaNi prakAzaka - zeTha kalyANajI saubhAgyacanda jaina peDhI, pinDavADA (rAjasthAna) PIN-307022 PUBLISHED BY Shri Jain Swetamber Conference Bombay 1928 For Private And Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org NYAYAVATARA OF Siddhasena Divakara with The Vivrti of Siddharsigani and with The Tippana of Devabhadra Edited with Notes and an Introduction by Dr. P. L. Vaidya, M.A., D.LITT. (Paris) Professor of Sanskrit and Ardhamagadhi Willingdon College, Sangli puna: prakAzana preraka - pa. kulacandravijaya gaNi. prakAzaka - zeTha kalyANajI saubhAgyacanda jaina peDhI, pinDavADA (rAjasthAna) PIN-307022 Acharya Shri Kailassagarsuri Gyanmandir PUBLISHED BY Shri Jain Swetamber Conference, Bombay 1928 For Private And Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Printed by V. G. Paranjpe at his Aryaranskrti Press, Chimanbag, Sadashiv Peth, 198 (18) Poona City, AND Published by Sheth Nagindas Karamchand Esq. and Sheth Chinubhai Lalbhai, Esq., Solicitor, Acting Resident General Secretaries, Shri Jain Swetamber Conference, 20, Pydhoni, Bombay, 3. For Private And Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIsiddha senadivAkaraviracitaH nyAyAvatAraH zrIdevabhadrasUrikRta Tippana saMvalita zrIsiddharSigaNikRta TIkA TIkAsahitaH bhavidyuta sAmAnya vizeSa dezinaM vardhamAnamAnamya | nyAyAvatAravivRtiH smRtibIjavivRddhaye kriyate // 1 // matvA zrIvIramekAntadhvAntavidhvaMsa bhAskaram / vRttau nyAyAvatArasya smRtyai kimapi Tipyate // 1 // ihAbhISTadevatAnamaskArapuraHsaramanuSThIyamAnaM samastamapi prAyaH prayojanaM nirvighna / siddhimadhyAsta iti manyamAno vyAkhyAteti prasiddhaH siddhaH pUrvArdhena bhagavato vardhamAnasvAmino namaskAraM tathAbhidheyAdipratipattimantareNa kacidapi prekSAvatAM pravRttirnopapadyata ityuttarArdhenAbhidheyaprayojane ca pratipAdayannAha - aviyuktetyAdi / saMbandhastUpAyopeyalakSaNaH sAmarthyAdavaseyaH / tatra samudAyArthasya pAtanikayaiva vyAkhyAtatvAdavayavArtho'bhidhIyate / yu mizraNe, vizeSeNaikAntena yutau mizrIbhUtau vidyutau na tathA evaMvidhau sAmAnyavizeSau dizatItyevaMzIlastam / anena sAmAnyAdatyantA bhinna vizeSavAdinAM sAMkhyAnAM tathA vizeSebhyo'tyantAbhinnasAmAnyAbhidhAyinAM saugatAnAM ca nirAsaH, kathaMcidabhinnayoreva sAmAnyavizeSayorviviktayuktyA puraH pratipAdayiSyamANatvAt / tathA kecid dhAtupArAyaNakRto yu amizraNe iti paThanti tathA ca ayutasiddhAnAmAdhAryAdhArabhUtAnAM yaH saMbandha ihapratyayahetuH sa N samavAyaH iti vaizeSikIya sUtre ayutasiddhAnAmapRthasiddha: nAmiti vyAkhyAtam / tathA loke'pi bhedAbhidhAyI yutazabdaH prayujyamAno dRzyate / yathA 'dvAvapi bhrAtarAvetoM tau jAtau' ityAdi / tato vizeSeNaikAntena yutau pRthagbhUtau na viyutau kathaMcidbhinnavityarthaH / asmiMzca vyAkhyAne naiyAyikavaizeSikayoratyanta bhinnasAmAnyavizeSavAdinoH pratikSepaH / evaM samastAdvaitavAdinAmapyanena vizeSaNena nirAso'vaseyaH, tadekatvAbhyupagamasya pratyakSAdyupalabhyamAnAyAM sAmAnyavizeSAbhyAM bAdhitatvAt / vardha chedanapUraNayoH, caurAdikatvAdini vardhyate chidyate'sAviti svarAntatvAtkarmaNyal, tato vardhano mAno'haMkAro yena sa tathA tam / nipUrvAdiNaH sarve gatyarthA jJAnArthA iti nyAyato jJAnArthAd nitarAma yante yathAsthitasvarUpeNa paricchidyante jIvAjIvAdayo bhAvA aneneti " parinyonaNodyUtAbhreSayoH' ( pA0 3-3-37) ilmanena ghaJi nyAyaH pramANamArgaH / avataranti prANino'nenAsminniti vA 'age mordha " ( pA0 3-3 - 120 ) avatArayatIti vA kartaryaci avatArastIrtha, > (4 For Private And Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TIkA-TippanasahitaH tasya cedamAdivAkyam prmaannvyutpaadnaarthmidmaarbhyte| pramANetyAdi / anena ca tAdAtmyatadutpattilakSaNasaMbandhavikalatayA dhvahirartha prati prAmANyAyogAdAbhadheyAdisUcanadvArorapanArthasaMzayamukhena zrotAraH avarNa prati prorasAyante iti dharmottaro manyate / tadayuma / yadi hi zabdasyArthaprakAzanaM nyAyasyeti karmaNi SaSThI, tato nyAyasyAvatAronyAyAvatAra iti SaSThItatpuruSaH / ayamabhiprAyaH / yathA tIrthAparanAmnAvatAreNa nadyAdiruttIryate, evamanenApyavatArakalpena zAstraNa nyAyAmbho. dhiruttIryata iti / tasya vivRtiH vivaraNaM kriyate iti saMbandhaH / smRtebAja-saMskAra: smaraNAkurotpAdakatvena bIjamitra bIjamiti lakSaNayA vIjazabdena saMskArAbhidhAnAta, tasya vivardhanAya / anyatra kila kSetrAdau bIjasya vizeSato vRddhaye viziSThA tirAvaraNaM vidhIyata iti pratIyamAnamarthAntaram // niratizayadevatAstavasyAbhipretArthasAdhakatvAbhAvAdaviyutasAmAnyavizeSadezinamityanena bhagavato vacanAtizayamAha / vacanAtizayazca jJAnAtizayamantareNa nopapadyata iti jJAnAtizayo'pyabhihito draSTavyaH / vardhamAnamityanena tu apAyApagamAtizayaH sacitaH, sarvAnarthahetorahaMkArasya bhagavatA nirmUla kASaM kaSitatvAt / evamatizayatrayAnyathAnupapattyA pUjAtizayo'pyarthIkSipta eva / yadvA vardhata azokAdyaSTamahAprAtihAryasaMpadA vRddhimAna bhavatIti vardhamAnaH / asyAM ca vyutpattAvanenApi vizeSaNena pUjAtizayaH prAdurabhAvi // __ anena cetyAdi / na tAvacchadArthayostAdAtmyalakSaNaH saMbandhaH, tathA pratIterabhAvAt / yadi cApratIyamAnamapi tayAstAdAtmyaM kalpyeta, tadAnimodakAdidhvanizvananAnantaraM vadanadahanapuraNAdayaH syuHH na ca dRzyante, tanna tayostAdAmyam ! nApi tadutpattilakSaNa: saMbandho vicArabhArasahaH, yataH zadanArtho'rthena vA zaldo janyata iti vikalpadvayam / tatra na tAvadAdyaH pakSaH, yataH zabdAnyA patyabhyupagama na kazcidapyasaMpUrNakAmaH syAn: muvarNakoTima bhayAdityAdivanitAnyannadAriyopattasyApi puMsaH suvarNa koTyAdilAbhaprasaGgAta / nA garthena zabdo jayana ini dvitIya pakSa', akRtasaMvanasyApi pugaH prathamapanasadarzana tacchabdA. paniprasaGgAta. tathA agulyagre karizamityAdizvanInAmarthAbhAve'yutpattena / kiM ca / arthAda dhanInAmupAda artheSu yathAsvaM puruSavuddhinirapekSANAM zabdAnAM zravaNaM syAt / na cArthamAtrAt puruSa ddhinirapekSAda vinaya samapadyamAnA vilokyante ghaTante vaa| tathA hi-prathamamarthasanama, tatastatprAtagAdabhipAya , to vivakSA, nataH sthAnakaraNAbhighAnaH, tataH za-dAna-patiH nanna jalAnAmarthajanyatA / itthaM saMbandha yaMvakalyato bahigya zabdAnAM mAyAmaya abhidheyAdisUcanadi : gadAha dharmakItivinizcaye-vaktubhipretaM tu sUcayeyuH anArama nana ini / yadA arthasaMzago'pi hi prAyamiti darzayana ma nAGganA para yati / For Private And Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org nyAyAvatAraH , " prati sAmarthya na samasti tat kathamasAvabhidheyAdisUcane paTiSThaH syAt / na ca tasyAprAmANye etacchravaNAdarthasaMzayaM kurvanti prekSAvantaH, tadvattAhAne: mithyAjJAnAdapi pravRsyavirAmaprasaGgAcca / arcaTastvAha-na zrAvakotsAhaka metat prAmANyAbhAvAt, teSAM cAprAmANyAdapravRtteH, anyathA prekSAva sAkSateH, kiM tarhi prakaraNArthakathanAvasaropasthita paropanyastahetva siddhatodbhAvanArtham / tathA hi saMbhavatyevaMvAdI - nArabdhavyami - dam, abhidheyAdizUnyatvAt, kAkadantaparIkSAdivaditi, tadanenAsya tadvattAprakAzakena vacasA taddhetUnAmasiddhatodbhAvyata iti / tadayuktataram, yato yadIdamapramANamiti nAbhidheyAdIni sAkSAlakSayat pravartayati, tataH paropanyastahetvasiddhatAM kathayatIti yuktiriktaM pazyAmaH, apramANasyAkiMcitkaratvAt, anyathA pramANavicAraNamAnarthakyamavati / tasmAdidaM pramANabhUtaM sadabhidheyAdIni pratipAdayat prekSAvataH pravartayatIti prakaraNAdAvupanyastam / saMbandhazUnyatvAdasya kathamarthe pramANateti cet, pratyakSe'pi kathaM tarhi seti vAcyam / prAhyagrAhakabhAva saMbandhabalAditi cet, atrApi vAcyavAcakabhAvAditi brUmaH / sa eva kathamiti cet, adhyakSe'pi vedyavedakabhAvaH kathamiti vAyam / tadutpattitadAkAratAbhyAmiti cet, keyaM tadutpattirnAma / tajjanyateti cet / pratikSaNaM bhagurasde saiva durupapAdetyA cakSmahe tathA hi-kSaNanazvaro'rthaH -- Acharya Shri Kailassagarsuri Gyanmandir 4 abhidheyAdisUcane iMti | AstAmabhidheyAdInAM pratipAdane / evaMvAdIti / evaM vakSyamANaprakAreNa vAdavAn evaM vadanazIlo vA / taditi tasmAdarthe avyayam / anenAdivAkyenAsya zAstrasya tadvattA abhidheyAdimattA || saMbandhazUnyatvAdityAdi / iha yadyapi paramArthato jainAnAM kathaMcittAdAtmyalakSaNaH zabdArthayoH saMbandhaH / yadAha bhagavAn bhadrabAhusvAmI - abhihANaM abhigAu hoi bhinnaM abhinnaM ca / khuraaggimoyaguccAraNammi jamhA u vayaNasavaNANaM // 1 // vicchedo na vi dAho na pUraNaM teNa bhinnaM tu / jamhA ya moyaguccAraNammi tattheva paJcaau hoi // 2 // naya hoi sa annatthe teNa abhinnaM tadatthAoM // iti // For Private And Personal Use Only [ abhidhAnamabhidheyAd bhavati bhinnamabhinnaM ca / qhurAgmimodakoccAraNe yasmAttu vadanazravaNayoH || 1 || vicchedo nApi dAho na pUraNaM tena bhinnaM tu / yasmAd modakoccAraNe tatraiva pratyayo bhavati // 2 // na ca bhavati sa anyArthe tenAbhinnaM tadarthA / (chAyA) ] Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir HTHHTHH kA-TipaNasahitaH svakSaNe pUrva pavAda vA kArya paryAditi trayI gatiH / tatra ma tApadAcA pakSa kasIkaraNIyaH, samakAlabhAvini vyApArAbhAvAt , itarathaikakSaNavartinAM samastAkSajAnA. mitaretaraM kAryakAraNabhAvaH prasajyeta, tathA ca tanayuko prAsagrAhakamAvatya. samaJjasamApanIpayeta / atha svakSaNAtpUrvam, acAra etadapi, svapamasato bhaviSya cchaGkhacakravAderiva pUrvakAlavartini kArye vyApArAbhAvAt / bhaya svakSaNAdUrva kArya viSapta iti manyethAH, etadapyasAdhIyaH, vinaSTasya kAryakaraNAkSamatvAt, anyathA mRtasya zikhinaH kekAyitaM syAt // tadAkAratApi kimaryAkArasaMkrAnsyA, atha tatsadRzatayotpatteAnasyeti / yadyAdyaH kalpaH, tadayuktam, jJAne svAkArA. 4NAdarthasya nirAkAratAnuSaGgAt, svadehe pRthutarArthadarzanaprasaGgAva, ziraHsphoTanaplAvanAdyanarthaprasaktezca / atha dvitIyaH, tathA sati sAdRzyavazAdarthavyavasthesyAyAtam / na ca sAdRzyaM bhavatAM darzane tAttvikamasti, viviktakSaNakSayiparamANulakSaNasvalakSaNAnAM pAramArthikatvAbhyupagamAt / anAdikAlAlInavAsanAprabodhasaMpAdita. sattAkanirvikalpakaviviktadarzanottarakAlabhAvivikalpavyavasthApitasArazyavazAdarthagrahaniyame satyekanIlasvalakSaNe kSaNe sakalakAlakalApavyApikAkakuvalayAdigatanIlatAyA vyavasthitiravizeSeNAnupajyeta, tathA ca pratiniyato grAhyagrAhakabhAvo na ghaTA. maTATyeta / amulya pranirdizyamAnapurovartinIlasvalakSaNadarzanavalAyAtatvAt nailya. vikalpasya tadevAdhyavasyati na bhUtaM bhAvi kAkakuvalayAdigataM vA iti cet, tarhi vikalpaH svalakSaNaniSThaH prAptaH, niyatadezadazAvacchimArthakriyAsamarthArthagrahaNAt / tathA hi-tadadhyavasAyaH kiM tadvikalpanaM uta tadgrahaNam na tAvat tadvikalpanam, vikalpAnAM bhavadabhiprAyeNa svalakSaNAntaHpravezAbhAvAt / taduktam tenAnyApohaviSayAH proktAH sAmAnyagocarAH / zabdAzca buddhayazcaiva vastunyeSAmasaMbhavAt // 1 // iti / . tathApi zaThaH zATyena nirloThanIya ityabhiprAyavAn AcAryastatprasiddhapratyakSadvAreNa zabde'pi praamaannymaah-prtyksse'piityaadi| trayIti / trayo'vayavA rUpANi yasyAM gtau| gatiriti prakAraH / asAdhIya iti / etadanayoH prakarSaNAsAdhu, guNAgAdveSTheyasU (si0 he. 7-3-9) / vivikteti / viviktAH parasparamatyantabhinnAH, na punaravayavyAdirUpeNa kathaMcidekarUpAH / anAdItyAdi / anAdikAlAdAlInA saMbaddhA yA vAsanA tasyAH prabodhastena saMpAditA sattA yasya sa cAso, nirvikalpaka vyavasAyazUnyaM viviktaM sphuTaM yaddarzanaM pratyakSaM taduttarakAlaM bhavanazIlo vikalpazca tena vyavasthApitaM yatsAdRzaM tasya vazaH sAmarthyam / yadutaM-AyattatAyAmAyatte prabhutve ca vazaM viduH / tasmAt / / tenetyAdi / yata evaM vastuni zabdArthe doSastena kAraNena, anvApohaviSayA vikalpa. hadeg 7-3-9) / For Private And Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nyAyAvatAra: atha brUyAt-yadyapi vikalpAH sAmAnyaM gocarayanti tasvataH, tathApi pratyakSavikalpayoyauMgapayena pravRttervimUDhaH pratipattA vikalpasyApi svalakSaNaniSThatAM vyvsyti| tathA coktam manasoryugapatteH savikalpAvikalpayoH / vimUDho ladhuvRttervA tayoraikyaM vyavasyati // 1 // iti / tat kimidaM zapathaiH pratyeyaM yaduta mohAd vikalpena svalakSaNamadhyavasyati na punarvizadani sena saakssaatkroti| evaM cAdhyakSamapi sakalArthavyaktI!carayati, vikalpamohAttu saMnihitaviSayaM lakSyate iti paro'nuSaJjayan durnivAraH syAt / uta sagrahaNamadhyavasAyaH, tadA svalakSaNaniSThatA vikalpasya svavAcA bhavadbhiH pratipanA syAt / evaM ca vikalpayugalake'pyarthakriyAsamarthArthaparyavasitasattAkatA viklpsyaaddhaukte| yadA ca vikalpaH svalakSaNasaudhamadhyamadhyAsta iti abhi. dadhyAH, tathA sati vanerapi tadantaHpravezo durnivAraH syAt , tatsahacaratvAt / padAha bhavadAcArya:- sa eva zabdAnAM viSayo yo vikalpAnAmiti / na ca vikalpaM vyatiricya sAdRzyavyavasthApakamanyadasti, pratyakSasya sakalajagadvilakSaNasva. lakSaNagrahaNapravaNatvAt / tad yadi tatsadRzatayotpattistadAkAratA, tadA pratipAdita. nyAyAd vikalpasya saMnihitArthagocaratorarIkartavyA, tathA ca dhvanirapi tadviSayaH buddhipratibhAsaviSayAH zabdA buddhayazca proktA AcAryadignAgena / kiMbhUtA buddhayaH ? sAmAnyagocarAH savikalpikAH na sarvAH, nirvikalpAdhyakSabuddhInAM vastuviSayAbhyupagamAt / buddhInAmevaitad vizeSaNa na zabdAnAm , teSAM sAmAnyaSiyatvAvyabhicArAt ; kiM kAraNaM, vastunyeSAM zabdAnAM vikalpAnAM cAsaMbhavAditi / etadarthava vistarArthinA pramANavArtike klyaanncndrkRtttiikaato'vseyH| manasorisyAdi / manyate jJAyate vastu AbhyAmiti sarvadhAtubhyo'sun (pA. uNAdi ) iti asani manasI lAne tayoH savikalpAvikalpayorekatvaM vikalpayati bhrAntaH pramAteti saMbandhaH / kuta ityAha, yugapadvRtteH gavAdisvalakSaNaviSayanirvikalpAdhyakSAnantaraM punarnirvikalpakena svalakSaNasya tatsamakAlameva vikalpena gakArAdivarNAnAM ca grahaNAt / yada bauddhAlaGkAraH-kathaM tarhi krameNa grahaNaM na bhavati, yugapadviSayasaMnidhAnAt, na hi varNavikalpakAle pratyakSapratyayArtho na saMnihita iti / laghuvRtterveti / yathA bhavato laghuvRtteH zAkhAcandrAdiviSayasaMnidhau na krameNa grahaNAdhyavasAyastathA mamApi nirvikalpakasamanantaraM zagityeva vikalpotpAdAt tayoraikyavyavasAyaH, na punastattvatastayorakyam / vizeSatastvetatkArikAoM bauddhaalNkaaraadervseyH|| tadanta iti / tasya svalakSaNasyAntarmadhyaM tatra pravezastadviSayateti yAvat / For Private And Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TIkA-TippalasAhitaH simvatIti siddhaM naH samIhitam / anyathA tadAkAratA na samasti, gasvantarAbhAvAt / taba tadutpatsitadAkArate prAmagrAhakabhAvahetU saMstaH / saMstAM vA, tathApi vikalpataH paryanuyojyo bhavAn / kimete grahaNakAraNaM pArthakyena uta sAmastyena / tad yadyAyaH pakSaH, kapAlakSaNo ghaTAntyakSaNasya grAhakaH prAmoti tajanyatvAt , jalacandro vA nabhazcandrasya grAhakaH syAt tadAkArasvAt / atha dvitIyaH, tathA sati ghaTottarakSaNaH pUrvakSaNasya grAhakaH prasajati, tadutpattastadAkAratvAca / jaDatvAdarthasya na grAhakatvamapi tu jJAnasya tadutpattitadAkAratayoH satyoriti cet, idamidAnIM viditamasmAbhiH, etadapi samAnArthagrAhiprAcInasaMvedanakSaNalakSaNamanaskArotpAdyajJAne grAhaka lakSaNaM vyabhicarati, utpAdakaprAktanakSaNavartimanaskArAgrAhakatvAt / tadadhyavasAyasAhityena tadutpattitadAkAratayograhaNakAraNatvaM saMpUrNa manaskAre tanAstIti cet , kimidaM bhinnagocareNa saha sAhityam / tathA hi-adhyavasAyo vAsanAprabodhavazAdutpannaH sAmAnyamanartharUpaM vikalpayati / pratyakSaM bahirAlabdhvAtmalAbhaM tadAkAraM tameva sAkSAkaroti - iti bhavatAM darzanam , tanna vikalpasAhityaM pratyakSasya kaMcana vizeSa puSNAti / tadidaM grAhyagrAhakabhAvakAraNaM pratyakSe'pi yad bhavadbhirabhyadhAyi, tad yathA yathA vicAryate tathA tathA vizIryata ityanapekSaNIyam / tad yathAkathaMcit pratyakSasya pratipAditagrAhyagrAhaka bhAvalakSaNavaikalye'pi grAhakatvam arthasya grAhyatvam , tathA dRSTasvAt , anyathA nikhilavyavahArocchedaprasaGgAt bhavadbhirapi pratyapAdi / tathA zabdasya vAcakatvamarthasya vAcyatvaM pratipadyadhvaM yUyam , atrApi dRSTahAneH vyavahArocchedasya samAnatvAt / atha itthamAcakSIthAH, yathA - nadyAstIre guDazakaTaM paryastaM, dhAvata dhAvata DimbhakAH - ityAdivipratArakapuruSavacanazravaNAt pravartamAnA vipralambhatAbhAjo jAyante, ataH sakalavacaneSvanAzvAsa iti / evaM tarhi cikicikAyamAnamarumarIcikAcakracambi yajalollekhi vizadadarzanamudayapadavIM samAsAdayati tadalIkamavalokisamiti, sakalAdhyakSevanAzvAsa. ityabhidadhmahe / pAzcAtyaviparItArthopasthApakapramANabAdhitatvAd marIcikAsu jalajJAnamapramANaM na zeSasatyastambhAdijJAnAni, bAdhArahi. tatvAditi cet ; tarhi dhvanAvapyayaM nyAyaH kiM kaakairbhkssitH| na hi vayaM sarvazandAnAM prAmANyaM pratipadyemahi, kiM tarhi sunizcitAptapraNetRkANAmeva / tanna prAmANyaM prati pratyakSazabdayorvizeSamupalabhAmahe / eSa tu vizeSaH syAt , pratyakSaM cakSurAdisAmagrI. vizeSajanyatvAt saMnihitaniyatArthaprAhi spaSTapratibhAsam , zAbdaM tu tathAvidhakAraNIvakalatvAd niyatAniyatArthagrAhi aspaSTapratibhAsam / na ca eSa vizeSaH prAmANya jalacandro veti| yadyapi kathaMcinnabhazrandreNAmbhazcandrasya janyamAnatvAttadutpattirapyatra vidyate, tathApi tadAkArataiva prAdhAnyena vivkssitaa| tddhyvsaayeti| tasyotpAdakasyAdhyavasAyo vikalpanam / cikicikAyamAneti / cikicikAzabdo dedIpyamAnArthaHH sa cAnukaraNe paTapaTA For Private And Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nyAyAvatAraH kSatikArI, itarathAnumAnasyApyaprAmANyamAsajyeta, tasyApyavizadAnipatArthaprAhitvAt / paramArthatastu trikAlabhyApinaH sarvArtha grahaNasvabhAvatve'pi AvaraNatiraskRtasya jIvagagyasya cakSurAdisAmagrIsApekSAvaraNakSayopazamavazAt saMnihitaspaTArthagrahaNapariNAmaH prtykssmityucyte| zabdasApekSakSayopazamAttu niyatAniyatAvizadArthagrahaNa. pariNAmastu shaabdmiti| tatra tadutpattitadAkArate pratyakSe zAbde'nyasmin vA zAne pAstavyau stH| tasmAtpAramArthikAbhidheyaprayojanasaMbandhapratipAdakametadAdivAkyamiti sthitam // ___tatrAbhidheyaM vAcyaM, tacceha pramANam , tasyaiva prakaraNena pratipAdyatvAt , tat pramANa ityavayavena lakSayati / prayojanaM dvidhA, zrotuH kartuzca / punarapi dvividhaM, bhanantaraM gyavahitaM ca / tatra zroturanantaraprayojanaM pramANaviSayA vyutpattiH, kartuyuspadyamAnasya prAjJatvAt ziSyasya vyutpAdanam / tatrAtmaprayojanaM darzayabArabhyate iti asya mayetipar3hasavyapekSatvAt / ziSyaprayojanaM tu vyutpadityanenopasargadhAtusamudAyenaiva tadantargataM lAsyate ityabhiprAyavAn kartA AtmavyApAra Nijantena nirdizati-pramA. NanyutpAdanArthamiti / vyavahitaprayojanaM vaidhA, vyAvahArikaM pAramArthikaM ca / byAva. hArikaM heyopAdeyopekSaNIyeSvartheSu hAnopAdAnopekSAlakSaNam / pAramArthika abhyu. iyaniHzreyasAvAptiriti / etattu sAkSAdanuktamapyanantaraprayojanaphalatvAt tadvacanenai. zabdavad DAjantaH tadvadAcarati / vAstavyAviti / vastuzabdAt vastuni paramArthe "bhave" (si0 he. 6-3-123) iti bhavArthANapratyayAntAdIpratyayaH, pAramArthikyAvityarthaH / vAstavyazamdAttu striyAmApratyaye vAstavye iti syAt / tatretyAdi / tatreti saptamyarthe vartamAno nirdhAraNe vartate, taccAbhidhayatvaguNena / tadayamarthaH- teSAmabhidheyAdInAM madhye'bhidheyaM kimucyate / aah-vaacymiti| abhidheyazabdasya vAcyamiti nAma paryAya iti yAvat / tatraivaM sthite abhidheyaM vAcyaM -- pratipAdanIyamiti / AtmaprayojanamityAdi / AtmaprayojanaM darzayana kartA, Atmano vyApAraM yathAkathaMcid vyutpatsyante ziSyAH, paraM mayA vyutpAdyamAnA vyutpadyantAmini prayojakatvaminantena kathayatIti sNbndhH| nanu pramANavyutpAdanArthamidamArabhyate ityukte prayojanamAtraM darzitaM nAtmana iti cet , Aha-Arabhyate ityasya mayetipadasavyapekSatvAditi / nanu tathApi pUrva kartuH zrotuzca prayojanamabhihitam, atra kartureveti tatkathamityAha--abhiprAyavAn / phenojhekhena yo'bhiprAyaH / Aha -- ziSyaprayojanamityAdi / tadantargatamiti / vyutpAdanAntargatam / abhyudayaniHzreyasAvAptiriti / abhyudayo'pavargaprAptAMga devalokamukula lAbhAdikaM sAMsArika kalyANam, nizcitaM kevalaparamAnandamayatvAta zreyaH kalyANaM samAsAnte ati niHzreyasaM manistayoH prAptiH / yadyapi cahAbhyudayasAmAnyagrahaNena tadvizeSa. svarUpasya niHzreyasasyApi grahaH siddhaH, tathApi gobalAvarda-yAyenAbhayorabhidhAnamiti // For Private And Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TIkA-TippamasahitaH vAkSiptamavagantavyam / saMbandhastUpAyopeyalakSaNaH, takhopeyaM prakaraNArthaparijJAnam, prakaraNamupAyaH, tatastadabhilaSatA prakaraNamidamArambhaNIyamiti anukto'pi vacanena saMbandho'rthAd gamyate iti tAtparyArthaH / __ adhunAkSarAthoM viviyate - tatra yadyapi pramANazabdasya sarvakArakairbhAvena ca vyutpatteH sukaratvAt " kRtyalyuTo bahulam" ( pA0 3-3-113) anyatrApi (pA. 3-3-130) iti vacanAd yathAkramamamI karyAdikArakabhAvanyutpatyA pramANazabdavAcyAH, tad yathA - AtmArthajJAnArthakriyAkAraNakalApakSayopazamakriyArUpAH, tathApIha jJAnamevAdhikriyate, tasyaiva parIkSAkSamasvAt, itareSAM parIkSAyAH tatpuraHsaratvAt , vaiyarthyAcca / tathA hi-nArthastAvadAtmanaH parIkSayA, tasya bhrAntAbhrAntajJAneSu samAnatvAt / nApyarthasya, tasyopeyatvAt, upAyabhUtajJAnaparI. kSaNenaiva gatasvAt / nArthakriyAyAH, tadavanatI parIkSAvayAt / nApi kAraNakalApasya, jJAnotpatteH prAk svarUpAnavagateH, pazcAt tarasvarUpanirNayAdeva tassAdguNya. baigaNyAvagatanararthakyAt / nApi kSayopazamasya, tasya jJAnotpAdonIyamAmarUpatvAt / nApi pramitimAtrasya tasya pramANasAdhyatayA taJcArutAdvAreNaiva samIcInatAsiddhe. riti / tadayamabhiprAyaH-- yadyapi anantadharmAdhyAsite vastuni sarva eva zabdArthA nirupacaritA ghaTante, tathApi yenArtha paricchidyArthakriyAsamarthArthaprArthanayA pravartante pramAtArastadeveha jJAnamAtmanA saha dharmirUpatayA tAdAtmye'pi dharmarUpatayA vyatiriktaM pramIyate'neneti prmaannaamtyucyte| tasya vyutpAdanam paraparikalpitalakSaNAdigyudAsena svAbhipretalakSaNAdisvarUpapaprakAzanam / tadartha- arthazadvaH prayojanaparyAyaH idam iti artharUpatayA svacetasi vivartamAnaprakaraNazarIraM parAmRzati / dvividha hi prakaraNazarIram, zaddho'rthazceti, bahiH zabdarUpatayA prakAzayiSyamANatve'pyantastasvArthAkAreNa pratyakSavAd / Arabhyate iti padavAkyazlokAdiracanayA prakriyate iti yAvat / ___ iha ca lakSaNasaMkhyAgocaraphaleSu pramANaM prati vipratipadyante pre| tathA hilakSaNe tAvat, pramANamAvasaMvAdi jJAnamiti saugatAH / anadhigatArthAdhigantu nArtha iti| na prayojanam / nApyarthasyeti / atrAgrimeSu ca sthAneSu parokSayA prayojanamiti saMbandhanIyam / unnIyamAnarUpatvAditi / utpUrvAnnayateH karmaNi yaNa, niNIyamAnavAdityarthaH / prakaraNazarIramiti / prakaraNasya svampam / padetyAdi / padaM prasiddham , pAkyaM viziSTapadasamudAya: / yadAha padAnAM maMhativAkyaM mApakSANAM parasparama / gAbhyAtA: kalpanAstA pAtyantu yathAyatham // zlokazchandAmAtram / AdigrahaNAt pratyakSAnumAnaprakaraNAdiprahaH / / For Private And Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org nyAyAvatAraH pramANamiti mImAMsakAH / arthopalabdhihetuH pramANamiti naiyAyikAdayaH // tathA saMkhyAyAM, pratyakSAnumAne dve eva pramANe iti saugatAH / pratyakSAnumAnazabdApamAnA'thapatyabhAvAH pramANAnIti mImAMsakAH / pratyakSAnumAnazabdopamAnAni pramANAnIti naiyAyikAH / pratyakSAnumAnazabdAni pramANAnIti vaizeSikAH / etAnyeva sAMkhyAH / pratyakSamevaikaM pramANamiti cArvAkAH // tathA gocare, parasparavinirluritakSaNayiparamANulakSaNAni svalakSaNAni pramANagocarastAvika iti bauddhAH | sAmA nyavizeSAtmakaM vastviti mImAMsakAH / parasparavibhaktau sAmAnyavizeSAviti naiyA myAyA- 2 Acharya Shri Kailassagarsuri Gyanmandir " saugatA iti / suSThu apunarAvRttyA gataM gamanaM sarve gatyarthA jJAnArthI iti nyAyAt zobhanaM jJAnaM vA yasya sa tathA sa devatA yeSAM "sAsya devatA" ( pA04-2-24) iti aN; yadvA sugatasya ime saugatAH, "tasyedam " ( pA0 4-3 - 120 ) iti aN / mImAMsakA iti / mImAMsAzabdaH pUjita vicAravacanastAM vidantyadhIyate vA kramAdiyAM bunda ( pA0 4-2-61 ) ityakapratyayaH / yadvA mImAMsayanti vicArayanti yathAvasthitasvarUpeNa pramANaprameyAdivastujAtamiti mImAMsakAH kartari N / naiyAyikAdaya iti / nyAyaM vidantyadhIyate vA " kratUkthAdez " iti vizrAntasUtreNa uN, "datyekaH" itIkAdezaH / pratyakSAnumAnazabdopamAmArthApatyabhAvAH pramANAnIti / yadAhustadvAdinaHpratyakSamanumAnaM ca zAbdaM copamayA saha / arthApattirabhAvazca SaT pramANAni jaimineH // iti / prabhAkarasya vA abhAvapramANaM pratyakSavizeSaM vadataH paJca pramANAnIti / pratyakSAnumAnazabdAni pramANAnIti vaizeSikA iti / vyomazivAbhiprAyeNaitatpramANatritayamavocadAcAryaH H / kandalIkArastu pratyakSAnumAneM dve eva pramANe prAha / nityadravyavRttayo'ntyA vizeSAH, vizeSA eva vaizeSikam ; " vinayAdeH" (pA0 5-4-34) iti svArthe ThaN; tato vaizeSikaM vidantyadhIyate vA vaizeSikAH, " tadvetyadhIte " ( siddha0 he0 6-2-117 ) ityaN // etAnyeva sAMkhyA iti / saMkhyA paJcaviMzatitattvAni yadAhuH sAMkhyAH paJcaviMzatitattvajJo yatra tatrAzrame rataH / jaThI muNDI zikhI vApi mucyate nAtra saMzayaH 1 // taf vidantyadhIyate vA sAMkhyAH ; pUrvavadaN / tAlavyAdirapi zAGkhayadhvanirastIti vRddhAmAyaH / tathAhi zaGkhanAmA kazvidAdyaH puruSavizeSaH tasyApatyaM pautrAdiriti gargAditvAda prayapratyayaH // pratyakSamevaikaM pramANamiti cArvAkA iti / carva adane carvanti bhakSayanti tattvato na manyante puNyapApAdikaM parokSaM vastujAtamiti cArvAkAH madAkazyAmAtyAdi siddha mogAdidaNDakena (sU0 37) nipAtanAt // pramANasaMkhyAsaMgrahAya lokamAtra cArvAko'dhyakSamekaM sugatakaNabhujau sAnumAnaM, sazAbda ; > tadvaitaM pAramarSaH, sahita supamayA tattrayaM cAkSapAdaH / For Private And Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TIkA-TippanasahitaH yikvaishessikaaH| traiguNyarUpaM sAmAnyamiti sAMkhyAH / bhRtacatuSTayaM pramANabhUmIti cArvAkAH // tathA phale'pi vipratipadyante, arthAdhipatiH pramANaphalamiti saugatAH / pUrva pUrva pramANamuttaramuttaraM tu phalamiti mImAMsakAdayaH / tatra tAvallakSaNasaMkhyAvipratipattI nirAcikIrSurAhapramANaM svaparAbhAsi jJAnaM, bAdhavivarjitam / pratyakSaM ca parokSaM ca dvidhA, meyavinizcayAt // 1 // tatrApi pUrvArdhana lakSaNavipratipattimuttarAdhena tu saMkhyAvipratipattiM nirAcaSTe / lakSaNaM ca pararUpebhyo vyAvartanakSamo'sAdhAraNadharmaH / lakSyate paricchidyate vijAtIyebhyo nyAvRttaM lakSyaM yena tllkssnnmityucyte| taha dvaye pratyAyyAH svadarzanAnu. raktAntaHkaraNAstIrthAntarIyA vipratipannAH, tathA mugdhabuddhayo laukikA bhamyutpamA. zreti / tatazca yadAdI vipratipannAn prati lakSaNaM tadaivaM lakSyalakSaNabhAvo drssttvyH| yadidaM bhavatAmasmAkaM ca pramANamiti prasiddham , tatsvaparAbhAsi jJAnaM bAdhavivarjitaM mantavyam ; prasiddhaM pramANamandyAprasiddhaM svaparAbhAsitvAdi vidhIyate / yadA tu abhyutpannamatIn pratIdaM lakSaNam , tadA pratiprANi svaparaprakAzino jJAnasya bAdhArahitasya kasyacit siddhatvAta, anyathA pratiniyatavyavahArocchedaprasaGgAt, evaM te bodhyante-- yadado bhavatAM kvaciniyatArtha cAhi svaparaprakAzakaM bAdharahitaM jJAnaM prasiddhaM tat pramANamiti budhyantAm / atrApi siddhasyAnuvAdo'siddhasya vidhAnaM yojyam // adhunAkSarArtha:--tatra pramANamiti pUrvavat / sva AtmA svarUpaM, paro'rthaH, tAvAbhAsayituM prakAzayituM zIlamasya tattathA / jJAyate nirNIyate tatvaM yena tad jJAnam / bAdhyate'neneti bAdhaH, viparItArthopasthApakapramANapravRttiriti yAvat / tena vizeSeNa varjitaM rahitaM yajjJAnaM tatpramANamiti saMTaGkaH / / iha ca vyavacchedyApekSayA lakSaNe vizeSaNapravRtteH svaparAbhAsi ityanena ye svAbhAsyeva jJAnaM manyante jJAnavAdino bauddhavizepAH, ye ca parAbhAsyeva mImAMsaka arthApattyA prabhAkRd vadati, sa nikhilaM manyate bhaTTa etat sAbhAvaM, dve pramANe jinapatisamaye spaSTato'spaSTatazca // aMgaNyarUpaM sAmAnyamiti / trayo guNAH sattvarajastamAMsi, tataH svArthe "Nyo'. nantAdeH" iti NyaH, trayo lokAstrailokyaM SaD guNAH SADguNyam, tatastraiguNyaM rUpaM svabhAvo yasya sAmAnyasya tat traiguNyarUpam / bhUtacatuSTayamiti / pRthvyaptejovAyulakSaNam / kecideva tu cArvAkaikadezIyA AkAzalakSaNaM paJcamaM bhUtamabhimanyamAnAH paJcabhUtAtmakaM jagadAcakSate iti // tIrthAntarIyetyAdi / tIryate bhavAbdhiraneneti tIrtha dvAdazAGgaM tadAdhArI vA saMghA, sasmAdanyattIrthAntaraM tatra bhavAstIrthAntarIyAH / laukikA iti / loke bhavA adhyAtmAderA. kRtigaNatvAt " adhyAtmAdeH" iti zaiSikaSTha / For Private And Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nyAvAvatAra: naiyAyikAdayastai nirastAH / te hi bahirarthAbhAvAt jJAnaM svAMzaparyavasitasattAkamityAcakSIran, tadayuktam , jJayArthAbhAve jJAnAbhAvaprasaGgAt / athArthAbhAve'pi svamadazAyAM vanadevakulAdinAnApratibhAsaM jJAnamavalokitamiti tathAbhUtaM sakalaM zrUSe, tanna, tasyApi jAgradavasthAbhAvisaddhRtArthadarzanasaMpAditAtmasaMskAramiddhAdikAraNakalApasaMnidhAnaprabodhavyapekSatvAt, itarathAtyantAnubhUtabhUtapaJcakAtiriktaSaSThabhUtaprati. bhAsaH syAt / kiM ca / kathamakaM jJAnaM sitapItAdyanekAkAravivartamiti praSTavyo bhavAn / anAdyavidyAvAsanAta iti cet, atrApi vikalpayugalamamalamavataraMti, tato jJAnAt sA vAsanA nyabhailsId na vA / vyatyaraikSaJceida , evaM sati tadgrAhaka. pramANamabhidhAnIyam , jJAnavyatiriktAyAH saMvedanAbhAvAt, tatsaMvedane cArthasyApi vyatiriktasya saMvedanamiti sa duSpratiSedhaH syAt / vedyavedakAkArakaluSitAjjJAnA. deva vyatiriktA tatkAraNabhRtA jJAnarUpaMva sAnumIyate iti cenna, tayA saha saMbandha. grahaNAbhAvAt, raSTahAnyadRSTaparikalpanAprasaGgAcca / kiM ca / yathA vyatiriktavAsanA ~~~~~~~~~~-- ---........ -~~~....... ...name-~~~-~~----~-- tasyApItyAdi / svapnadazAjJAnasyApi jAgradavasthAyAM bhavanazIlaM yatsadbhUtArthadarzanaM tena saMpAdito ya AtmanaH saMskArastasya middhAdikAraNa kalApasaMnidhAnena yaH prabodhastaM vyapekSate, "karmaNyam" (pA. 3-2-1) tadbhAvara nasmA / middhAdIti / middhazabdo nidrAbhidhAyI napaMsaphaH / yadvi nizcayaTIkAyAM dharmottara :- midaM nideti / AdizabdA dadRSTaM dadhyAdibhojanaM sajalAdidazA nishiithaadikaalN| vAtAdiH prakRtirvAtAdidRSitatvaM cetyAdi gRhyate / tathA cAtrArthe AgamaH aNuhU yadiTTaciMtiya suyapayaiviyAradeva gANayA / samiNassa nimittAI puNaM pAvaM ca nAbhAvo ||1||(vishe* bhA0 1703) [anubhUtadRSTa cintitazrutaprakRtivikAradevatAnRpAH / svagnasya nimittAni puNyaM pApaM ca nAbhAvaH // 1 // ] atra 'aNUyeti' anUpaH gajaladezaH / vedyetyAdi / etrazabdA bhinnakrama, tato'yamartha:-- vaidyavedakAkArakaluSitAdeva jJAnA vyatirinA na ta jJAnamAbAdapIti, ata eva Aha - taskAraNabhUtA vedyavedakAkAraka daSajJAnamya hetubhUtA / jJAnarUpaiveti / ayamabhiprAyaH-- jJAnarUpA vAsanA parvakSaNavatinI vaMdyavedakAkArakalpamatarakSAvati vijJAnaM janayatIti / tayetyAdi / tayA vAsana yA saha baMdyavaMda kA kArakala pajJAnamya kAryakAraNabhAvalakSaNasaMbandhagrahaNAbhAvAt tadabhAvazca bhavadabhiprAyaNa pUrvAparakSaNatijAnavyatirikamya grAhakamgAtmano. 'sattvAta / iSTahAnItyAdi / ghaTAdisahinacakSugadimAmagrInAlayavyatikA yA jAnama padyate iti dRSTasya pratyakSAdyanirAkRtamya vyavahAra ya hAni:, tathA pratyamAdibhiH pramANegmaveSamAnAyAH vAsanAyAH makAzAn ginatItAdinAnA kArakalitamayasampayana ityaraSTaM tasya For Private And Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TIkA-TippanasahitaH kamapi jJAna nAnAkAram , tathA jaDamapi tadazAdeva bodharUpaM prakAzata iti viparIlAyatterartha eva siddhimAskandeda na jJAnam / athAvyatiriktA, hanta jJAnameva tanna vAsanA nadavyatirikatvAt tatsvarUpavadityAstAM tAvat / parAbhAsyapi svaprakA. sAbhAvAbhidadhIran , tdpysNbddhm| svaprakAzAbhAve paraprakAzAyogAt / na hi pradIpaH svarUpamanuTyotayan ghaTAdhuddayotane vyaapriyte| svayaM cApratItamapi yadyayaM grAhayati jJAnam, devadattasyotpanna (jJAna) yajJadattaM grAhayet, vizeSAbhAvAt / any| paraprakAzanamAtre'pi dUrAsanAdibhedaHprathamAnAnAmarthAnAM kimapekSazcakAsti, zarIrApekSa iti cet, na, tasyApi prakAzyatAvizeSAt , tasmAdantarmukhAkArasya bahirarthagrahaNe sati ayaM ghaTAmATIkate nAnyathA / athArthApatyAdinA pramANAntareNa tadantarniviSTaM gRhyate, tatassadepekSayA yokSyate darAsannAdibheda iti cet, na, tatrApi vikalpayugalakAnativRtteH / tathA hi-tarapramANAntaraM svaprakAzamanyaprakAzaM vaa| svaprakAzaM cet , prathamasya kiM kSaNam / bhanyaprakAzaM cet, tatrApIyameva vArtA ityanavasthA, tasmAt svarUpamavabhAsayadeva jJAnamarthagrahaNAya vyApriyate iti sthitam // parikalpanA tayoH prasaMgAn / jaDamapIti / acidrUpamapi jJAnam / nahIti / yaduktam dIpavaghnopapadyeta bAhyavastuprakAzanam / anAtmavedane zAne jagadAndhyaM prasadhyate // 1 // vizeSAbhAvAditi / devadattotpannajJAnasya devadattayajJadattAbhyAmasaMvedyamAnatvenAvizeSAt / prathamAnAnAmiti / prakAzamAnAnAm / antarmukhetyAdi / antarmukho'ntaHprakAzaka AkAro yasya jJAnasya tasyaiva bAhyArthaparicchedai sati ayaM dUrAsannAdibhedaH saMgacchate / arthApattyAdineti / yadi jJAnaM mayi utpannaM na syAt tarhi arthaprakaTatA me na syAt tasmAdarthaprAkaTayAnyathAnupapattyA jJAnaM zarIrAntarniviSTamiti vyavasthApyate / yaduktam-- nAnyathahArthasadbhAvo dRSTaH snnuppdyte| jJAnaM cannetyataH pazcAtpramANamiti kalyate // 1 // iti / * AdizabdAnnaiyAyikamatAbhiprAyeNa pratyakSaM gRhyate / tathA hi - teSAM mate ghaTAdiviSaya pratyakSaM ghaTameva paricchinatti, yadA ca ghaTapratyakSaviSayaM mAnasAbhidhAnaM pratyakSAntaramutpayate tadA tena ghaTAdiviSayaM pratyakSaM mama udapadyateti nizcIyeta / tathA yeSAM mate'numAnAspRthaga pattirneSyata, tanmate'numAnena jJAnaM mamodapAdIti vyavasthApyate iti, tadapyanumAnamatrAdizabdAd gRhyate / tacAnumAnaM dvedhA, dRSTaM sAmAnyatodRSTaM ca / tatra pratyakSaparicchedArthAinumApakaM dRSTam, yathA dhUmo dhUmadhvajasya / svarUpaviprakRSTArtha tu sAmAnyatodRSTaM, yathA gandhAdilAnaM ghrANAdeH / tathA hi- gandhAdhupalabdhiH karaNakAryA, kriyAtvAt , yA kriyA sA karaNakAryA yathA chidikriyA, kriyA ceyam, tasmAtkaraNakAryA; tathAtralamapyanumAnaM svarUpaviprakRSTArthamiti sAmAnyatodRSTam / tathA hi- arthaprAkaTayaM viziSTakAraNajanyam, viziSTakArya For Private And Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nyAyAvatAraH 'jJAnam' ityanena tu yayAyikAdibhiH paryakalpi saMnikarSaH pramANaniti, sasya prAmANyaM nirasyati / yataH snAnapAnAvagAhanAdyarthakriyAnirvartanakSamamartha nizcisyAGyavadhAnema pravartante pramAtArastadeva jJAnaM pramANaM na sanikaSoM jaDatayAsti, agyavahitanirNayAbhAvAdisyAkRtam / arthopalabdhihetutvAttasya prAmANyamiti cet, vizINadAnI pramANeyattA, dehAderapi tatkAraNatayA prAmANyApanerityAstAM tAvat / 'bAdhavivarjitam' ityamunA tu yattimirAditiraskRtanayanadIdhitiprasarAdinA nabhastalAvalambinizIthinInAthadvayAdipratibhAsam, yacca kutarkabhrAntacetasAM nija. darzanAkarNanaprabhavaM kSaNakSayisAmAnyavizeSaikAntezvarAdikRtabhuvanapratibhAsaM jJAnaM tatpratyanIkArthapratyAyakapramANAntaropanipAtaplAvitatvAt pratikSipati / vizeSArtha - vizabdopAdAnAttu yaH khalu bahulakAmalAvalepaluptalocanabalAnAM dhavale jalaje pIti. mAnamAdadhAno bodhaH samulasati, sa yadyapi sakalaM kAlaM tadoSAvyuparame pramAturnijadarzanena na bAdhyate, tathApi najalajadhavalatAgrAhiNA janAntaradarzanena bAdhitasvAna pramANamityuktaM bhvti| samastalakSaNena tu yatpare pratyapIpadan anadhigatAAgintR pramANama bhavisaMvAdakaM pramANam , arthopalabdhihetuH pramANam ityAdi tannirAsthat , tathA hi-anadhigatArthAdhigantRtvaM kimabhidhIyate ? jJAnAntareNAnadhigatamartha yadadhigacchati tatpramANamiti cet , tarhi tajjJAnAntaraM parakIyaM svakIyaM vaa| tadyadi parakIyam, tadayuktam, sarvajJajJAnasya sakalArthagocaratayA sarvaprAkRtalokajJAnAnAmadhigatArthAdhigamtaravenAprAmANyaprasaGgAt, tadarthagrAhijanAntaradarzanasaMbhavAcca / atha svakIyaM, tatrApi so'dhigamyo'rthaH kiM damyamuta paryAyo vA ? dravyaviziSTaparyAyaH, paryAyaviziSTaM vA dravyamiti ? tathA kiM sAmAnyamuta vizeSaH ? Ahosvit sAmAnyaviziSTo vizeSaH vizeSaviziSTaM vA sAmAnyam ? ityaSTau pakSAH / tatra yadyAcamurarIkuruSe, tadyuktam , dravyasya nityatvakatvAbhyAmanadhigatatvAMzAbhAvAt / atha dvitIyam, tadapyacAru, paryAyasya prAcInasaMvedanodayasamayadhvastasya saMvedanAntaraprabhavakAlaM yAva. spratIkSaNAsaMbhavena vizeSaNAnarthakyAt / uta tRtIyam, tadapyasAdhIyaH, vikalpadvayAsvAn, yada yad viziSTakArya tad tad viziSTakAraNajanyaM yathA citrAdi, viziSTakArya cedam, tasmAdviziSTakAraNajanyam / tatazca yadyapi paraprakAzyeva jJAnaM tathApi arthApattyAdinA pramANena jJAnaM me samutpannamiti nizcIyate / yata iti / jJAnAt / AkRtam abhiprAyaH / kSaNakSayItyAdi / kSaNena kSayaH sa yasya vastuno'sti tacca sAmAnyavizeSayorakAntazca Izvara Adiryasya prakRtyAtmasvabhAvAdestena kRtaM bhuvanaM ca teSAM pratibhAso yatra jJAne tttthaa| plAvitasvAditi / bAdhitatvAt / jalaje zo / atha dvitIyamiti / urarIkuruSe iti. For Private And Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TIkA-TippanasahitaH natikamAt / sa hi damyaviziSTaH paryAyaH samakAlabhAvinA zAmenAnadhigato'dhi. gamyate, yadvA kaalaantrbhaavineti| na tAvatsamakAlabhAvinA, tatsaMbhavAbhAvena vizeSaNavaiphalyAt / na hi saMbhavo'styekasya pramAturekakAlaM dravyakoDIkRtaikaparyAya. viSayasaMvedanadvayapravRteH, tathAnubhavAbhAvAt, prsprmdhigtaarthaadhigntRtvenaapraamaannyprsnggaac| nApi kAlAntarabhAvinA, gRhyamANaparyAyasya kAlAntarAnAskandanAt, pUrvottarakSaNatruTitavartamAnakSaNamAtrasaMbandhatvAttasya / etena paryAyaviziSTadravyapakSo'pi prativyUDhaH, samAnayogakSematvAt / atha sAmAnyaM, tadapyasaMbaddham , tadekatayA prathamajJAnena sAkalyagrahaNAduttareSAM sAmAnyajJAnAnAmadhigatArthagocaratayAprAmANyaprasaGgAt / atha vizeSaH, sa nityo'nityo veti vktvym| nityazcet, evaM satyAdyasaMvedanenaiva tasya sAmastyagrahaNAduttareSAM tadviSayANAmadhigatagocaratvenAprAmANyaprasaktiH / anityazcet, paryAyadUSaNena prtikssiptH| atha sAmAnyaviziSTo vizeSaH, kAsya viziSTatA, kiM tAdAtmyamuta tatsaMnidhimAtram ? tAdAtmyaM cet , prathamajJAnena sAmAnyavattasyApi grahaNAt, anyathA tAdAtmyakSateH, tadviSayAnyajJAnAnAmaprAmANyaM prasajyeta / tatsAMnidhyapakSe'pi yorapi parasparaM vizakalitarUpatvAt pakSadvayoditaM dUSaNaM pazcAlagnaM dhAvati / vizeSaviziSTasAmAnyapakSe punaretadeva viparItaM yojyam / tatra anadhigatArthAdhigantRtvaM jJAnasya kathaMcid vicArabhAragauravaM sahata ityalakSaNa. miti sthitam // avisaMvAdakatvamadhunA vidhAryate-tarikaM pradarzitArthaprAptyA uta prAptiyogyArthopadarzakatvena AhosvidavicalitArthaviSayatvena bhavAn jJAnasya prAmANyaM kathayati ? yadi prathamaH kalpaH, tadayuktam, jalabuddhadAdimumarSapadArthotpAditasaMvedanasyApramANatotpatteH, prAptikAle tasya dhvastatvAt / atha dvitIyaH, tadapyacAru, prAptyayogyadezasthitagrahanakSatrAdigocarajJAnasyAprAmANyaprasakteH, anucitadezAvasthAnenaiva prApyanahatvAtteSAm / atha tRtIyaH pakSaH, tatrApyavicAlataviSayatAM katha. mavaiSi ? jJAnAntareNa tadviSayanirAkaraNAbhAvAditi cet, etadevAsmAbhiruditaM kiM bhavataH paruSamAbhAti ? na hi svaparaprakAzi jJAnaM bAdhArahitaM vimucyAnyasya viSayAnirAkaraNaM jJAnAntareNa prekSAmahe / tattadeva nyAyAtpramANaM bhvdbhirbhyupgtmiti|| arthopalabdhihetuH pramANamityetadapi na parIkSA kSamate, zarIrAderapi tatkAraNatayA prAmANyaprasaGgAt / avyavahitamarthopalambhakAraNaM pramANaM na dehAdikamiti cet, evaM tarhi jJAnameva svaparAvirbhAvakaM nirbAdhakaM ca pramANaM na saMnikarSAdi, tatsadbhAve'pAzcAtya vikalpasaMbaddhaM kriyApadamihApi saMbadhyate, evamuttaravikalpeSvapi / samAnayogakSemasvAditi / alabdhasya lAbho yogaH, labdhasya paripAlanaM kSemaH, tathA samAnau dravyaviziSTaparyAyapakSeNa tulyau dUSaNalAbhalakSaNo yogazca dUSaNasya duruttaratvAt paripAlanarUpaH kSemaca yasya paryAyaviziSTadravyapakSasya tasya bhAvastattvaM tasmAt / atha sAmAnyamiti / anadhigataH For Private And Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nyAyApatoraH pyarthaparicchedAbhAvAt / tasmAdetadeva cAru pramANalakSaNamiti // adhunA tatsaMkhyAmAha-pratyakSaM cetyAdi / tatra siddhAntaprasiddhapAramArthika pratyakSApekSayAkSazabdo jIvaparyAyatayA prasiddhaH, iha tu vyAvahArikapratyakSaprastAvAdakSa ronnadhigamyo'rtho'bhidhIyata iti zeSaH / evamuttaratrApi / siddhAntaprasiddhatyAdi / tathA ca bhagavAn bhadrabAhu: jIvo akkhA taM par3a jaM va?i ta tu hoi paJcakkhaM / paraA puNa akkhassa vahantaM hoi pArokkhaM // 1 // kesini iMdiyAI akkhAI tadavaladdhi paJcakkhaM / taM tu na juJja i jamhA aggAhagamiMdiya visae // 2 // navi iMdiyAI uvaladdhimaMti vigaesu visayasaMbharaNA / jaha gehagavakkhAiM jo a"sariyA sa uvaladdhA // 3 // dhRmanimittaM nANaM aggimmi liMgiyaM jahA hoi / taha iMdiyAiM liMgaM taM nANaM ligiyaM na kahaM // 4 // iti / jIvo'kSaH taM prati yad vartate tattu bhavati pratyakSam / parataH punarakSasya vartamAnaM bhavati parokSam / 1 // keSAMcidindriyANi akSANi tadapalabdhi pratyakSam tattu na yujyate yasmAt agrAhakamindriyaM viSaye // 2 // nApIndriyANi upalabdhimanti vigateSu viSayasaMsmaraNAt / yathA gehagavAkSA yo'nusmA sa upalabdhA // 3 // dhamanimittaM jJAnamamI laGgikaM yathA bhavati tathendriyANi liGgaM tajjJAnaM laiGgika na katham // 4 // ] laukikA apyakSazabdena jIvamAhuH / yadAha gauu:-- nAnAtma cakrazakaTe pAzakavyavahArayoH / nuSe karSe pumAnajhaM tucche saMvilandriye // bibhItakAtacakranAbhigatAvayavapi / paMmi- iti / idamiha siddhAntarahasyam gantaNa pakavaM liMgiyamohAiyaM ca paJcakkhaM / idiyamaNIbhavaM jaM taM saMyavahAra pacca kkhaM // // ( viza, bhA0 95) ekAntaMna parokSaM leGgikamavadhyAdi ca pratyakSam / indriyamanAmavaM yata nA gaMvyavahAra pratyakSam / / atra 'AhAiya' iti avadhimanaHpakavala rUpaM sAnatrayam / For Private And Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TIkA-TipanasahitaH dhvanirindriyavaJcano gRhyate / tatazrAkSaM pratigataM pratyakSam / yadindriyamAzrityoji. hote'rthasAkSAtkAri jJAnaM tatpratyakSamityarthaH / etaca pratyakSazandavyutpattinimittaM tu pravRttinimittam / sa yevaM vyutpAdito'pi sAkSAt prAmagrAhakaM jJAnavizeSa lakSayati, tatraiva rUDhatvAt , yathA gamanakriyAyo vyutpAdito'pi gozabdaH kakudAvimantaM piNDavizeSa gacchantamagacchantaM vA gocarayati, tatraiva tasya prasiddhatvAt, na gamanakriyAyuktamapi puruSAdikaM viparyayAditi / tatazca sarvazajJAnAnAM yatsvarUpasaMvedanaM tadapi pratyakSamityuktaM bhavati / tayApi svarUpasya grAhyasya sAkSAtkaraNasanAcAditi / bhakSebhyaH parato vartate iti parokSam , akSavyApAranirapekSamanyApAreNAsA. zAdarthaparicchedakaM yajjJAnaM tatparokSamiti bhAvaH / cazabdo pratyakSaparokSayostulyakakSatAM lkssmtH| tena yaspare prAhuH pratyakSaM sakalapramANajyeSTamityAdi tadapAstaM bhavati, dvayorapi prAmANyaM pratyavizeSAt, vizadAvizadapratibhAsavizeSasya sato'pi jyeSThatA pratvamaGgatvAt / pratyakSasya puraHsaratvAtparokSasya kaniSThateti cet, nAyame. kAntaH, sarvatrAnyathAnupapannatAvadhAritocchAsaniHzvAsAdijIvaliGgasadbhAvAsanAvAbhyAM jIvasAkSAtkAripratyakSakSaNe'pi jIvanmRtapratItidarzanAt, bhanyathA lokavyavahArAbhAvaprasaGgAt / kacitpratyakSagRhItasaMbandhabalAtparokSaM pravartata iti pratyakSasya jyeSThatvakalpane pazya mRgo dhAvatItyAdizabdabalArakRkATikAmoThanadvAraNa mRgaviSayaM, tathA smaraNAsaMketagrahaNAdA apUrvApUrvArthadarzamakutUhalAdinA vanadevakulAdigocaraM parokSapUrva pratyakSaM dRSTamiti parokSasya jyeSTatAsajyeta / dvidheti / sarva vAkyaM sAvadhAraNaM pravartate iti nyAyAt, anyathAniyatArthA pradarzakatvena taduccAraNavaiyarthyaprasaGgAt , viparItAkAranirAkaraNacAturyAyogena nirA akSaM pratigataM pratyakSamiti / akSazabdasya napuMsakatvAt tatpuruSasya cottarapadapradhAna. svAt napuMsakatvameva prAptamiti na vAcyam , paraligodvandva-ityadhikAre aMzIti siddhahemaliGgAnuzAsanasUtreNa azyeva tatpuruSa uttarapada liGgabhAkU, yathA- artha pippalyA ardhapippa. lIyam a| jaratyA ardhajaratIyam / tenAnyatra vAcyaliGga eva tatpuruSaH / tatra pratyakSI bodhaH pratyakSA buddhiH pratyakSaM jJAnam // ujihIte utpayate / viparyayAt puruSAdau gozabdasyAprasiddhatvAt / tathA smaraNAdityAdi / apUrvA pUrvArthadarzanaviSaye kutUhalena Adi. zabdAtprayojanAdinA kRtvA hetunA vA banaviSayaM devakulAdiviSayaM vA parokSapUrvamadhyakSamI. kSitam, kutUhalAyapi kuta ityAha-smaraNAt, anubhUtamartha hi smRtvAtpanna kutUhalaH pumAn pravartate iti / tathA saMketagrahaNAn, gRhItasaMketo hi saMketite sthAne jAtadidRkSo vragraM pravartate // dvidheti| sarva vAkyaM sAvadhAraNamityAdi / atra kecidAhuH-yathA atra vidhetyuke dvidhaiva na tvekadhA tridhA vetyevamanyayogavyavacchedaH, tathA caitro dhanurdhara ityAdiSvapi caitrasya For Private And Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nyAyAvatAraH kAkSaM pravRttyAsiddheH dvidhaiva ityavadhAraNena paraparikahipataviparItasaMkhyAntaraM tirasurate, tasya yuktivAdhitatvAt / tathA hi - pratyakSamevaikaM pramANamisyasat , parokSAbhAve tasyaiva prAmANyAyogAt / sa hi kAzcitpratyakSavyaktIrarthakriyAsamarthArthaprApakaravenAvyabhicAriNIrupalabhyAnyAstaviparItatayA vyabhicAriNIzca tataH kAlAntare punarapi tArazetarANAM pratyakSavyaktInAM pramANatetarate samAcakSIta / na ca pUrvAparaparAmarzazamyaM purovartyarthagrahaNaparyavasitasattAkaM pratyakSaM pUrvAparakAlabhAvinInAM pratyakSa. myaktInAM sAdRzya nibamdhanaM prAmANyamupalakSayituM kssmte| na cAyaM svapratItigocarANAmapi pratyakSavyaktInAM prAmANyaM paraM pratipAdayitumIzaH / tasmAdavazyatayA yathAdRSTa. dhanurdharatvameva syAt na zauyaudAryadhairyAdayaH / tadayuktam, yataH sarva vAkyaM sAvadhAraNamiti nyAye'pyAzAItasyaiva vyavacchedaH / parArtha vAkyamabhidhIyate, yadeva ca pareNa vyAmohAdAzaGkitaM tasyaiva vyavacchedaH, caitro dhanurdhara ityAdau caitrasya dhanurdharatvAyoga eva parairAzaGkita iti tasyaiva vyavacchedo nAnyadharmasya / iha tu cArvAkanaiyAyikAdaya aikadhyamanekadhA ca pramANamAhuH ato niyatadvaividhyapradarzanena ekatvabahutve pramANasya pratikSipati / evaM cAyamevakArastridhA, ayogAnyayogAtyantAyogavyavacchedakAritvAt / yada vinizcayaH-- ayoga yogamaparairatyantAyogameva ca / / vyavacchinatti dharmasya nipAto vyatirecakaH / / 1 / / iti / nipAta evakAraH, vyatirecako nivartakaH / vizeSaNavizeSyAbhyAM kriyayA ca sahoditaH / vivakSAto'prayoge'pi tasyArtho'yaM pratIyate // 2 // vyavacchedaphalaM vAkyaM yatazcaitro dhanurdharaH / / pArtho dhanurdharo nIlaM sarojamiti vA yathA // 3 ||iti / sa hItyAdi / sa pratyakSakapramANavAdI cArvAkaH / tAdRzetarANAmiti / tAdRzyazvetarAti dvandve puMvadbhAvAbhAvAt kathamidamiti na vAcyam, sAmAnyavizeSabhAvena saMbandhAt, yathA-bhUtamiyaM brAhmaNIti / tathA ca mAghaH tadavitathamavAdIryanmama tvaM priyeti priyatamaparibhuktaM yadukUlaM dadhAnaH / madadhivasatimAgAH kAminAM maNDanazrI vrajati hi saphalatvaM vallabhAlokanena / iti / (zizu0 11-33) atra hi saphalasya bhAvaH saphalatvama, tataH kiM saphalatvaM yAti ityAkAkSAyAM maNDanazrIriti saMbandhaH / tathAtrApi samAcakSIta cArvAka :- ke pramANetarate / keSAM tAdRzeta rANAm / iti jijJAsAyAmabhidhIyate- pratyakSavyakInAm / kvacittAdRzItarANAminA :: dRzyate / ayam caarvaakH| nyAyA For Private And Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TIkA-TippanasahitaH pratyakSavyaktisAdharmAdvAreNAdhunAtanapratyakSavyaktInAM prAmANyapratyAyakaM parapratipAdaka ca parokSAntargatamanumAnarUpaM pramANAntaramurarIkartavyam / parAvabodhArtha ca pratyakSamevaikaM pramANaM nAnyadastItyullapan unmattatAmAtmano lakSayati / pratyakSeNa paraceto. vRttisAkSAtkaraNAbhAvAd vyApAravyAhAraceSTAvizeSadarzanAd bodhavizeSAvagato parokSasya prAmANyaM balAdApatatIti nyAyAt / svargAdRSTadevatAdipratiSedhaM na pratyakSeNa kartumarhati, tasya saMnihitamAtraviSayatvAt / na cAyaM tadapratiSedhena kharakharakacAkatAmAmoti, pramANAntaraM ca tatpratiSedhArtha ca necchattIti viSamametatkathaM kuryAditi savismayaM nshvetH| kiM ca / pratyakSamapi kathaM pramANatAM svIkarotIti vaktavyam , gRhyamANapadArthAnvayavyatirekAnukaraNAt / tathA hi - tatsamagrasAmagrIkapadArthabaleno. majati, tadabhAve visphAritakSaNayugalasyApi pramAtunoMdIyate iti brUSe, parokSe'pi tarhi samAnamevaitat , tadapi bahirarthasAmarthyAdevolasati, tatsaMbaddhaliGgazabdadvAreNa sasyotpatteH, anyathA parokSAbhAsatAprasaGgAt / tasya cAlIkatve pAramArthikaparokSapAmANyakSaterayogAt, anyathA pratyakSamapi gaganatalAvalambizazadharayugalAvalo. kanacaturamalIkamavalokitamiti sakalavizadadarzanAni satyatAbhimatAnyapyalIkatA. madhuvIran / tanna pramANabhRtaM parokSaM kadAcana gRhyamANapadArthasattAM vihAyotpattumutsaheta, iti pratyakSavanpramANakoTimArohati balAditi sthitam // tathA yadapi parairuktadvayAtiriktaM pramANasaMkhyAntaraM pratyajJAyi, tatrApi yatparyAlocyamAnamupamAnA pattivatpramANatAmAtmasAkSAtkaroti, tadanayoreva pratyakSaparokSayorantarbhAvanIyam / patpunarvicAryamANaM mImAMsakaparikalpitAbhAvavatyAmANyameva nAskandati, na tena bahi tena vA kiMcinnaH prayojanam, avastusvAdityapakarNanIyam / atha kathamupa - parAvabodhArtha cetyAdi / pratyakSamatrakaM pramANaM nAnyadastItyetat pratipAdyAvabodhArthamullapan unmattatAmAtmano lakSagatIti gaMbandhaH / kuta iti / etasmAd nyAyAt / enameva ca nyAyamAha-pratyakSaNetyAdi / adhyakSaNa pratipAvacetovRteH pratyakSIkaraNAbhAvAt govalIvardanyAyena vyApArazandana cAvizeSAdanyaiva kriyA gRhyate, anyathA ceSTAvizeSa iti punaruktaM syAt / vyAhArazabdaH aSTAvizeSo'kSipakSamasaMkocAdiviziSTakA. yiko vyApAraH, teSAM darzanAt / yodhavizeSastha pratipAdyAbhiprAyasyAvagatAvabhyupagamyamAnAyau haThAtparokSasya prAmANyamAgacchati / ayamabhiprAya:--pratipAdyasyAvabodho bhavatu, etadartha cArvAko vacanamuccArayatiH parasya ca saMcalanatayA stambhAmbhoruhAdibhyo lakSaNyamidaM ca boddhamabhipretamiti nAdhyakSeNa lakSayituM kSamata, vyApArAdidarzanAt pratipAdyasya caitanyAbhi. prAyavizeSayauravagatAvaGgIkriyamANAyAM parIkSasya prAmANyaM balAdAyAtIti / areti / puNyapApe / unmajati utpadyate / udIyate IG gatI devAdika: udetItyarthaH / ttsNvddheti| anumeyavAcyarUpeNa bAhyAGkana saMbaddho linggshbdo| For Private And Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pAyAvatAra mAlala prAmAyamiti / taducyate / prathama hi vizavadarzanAdhigatagopiNDAvizeSaNa 'bamA gaustayA gavayaH' iti vAkyAkarNanagahitAramasaMskArasya puMso'TavyAM paDato gavapiNDavizeSaviSayaviviktadarzanapuraHsaraM yatpUrvAparagogavayapiNDagocaradarzanamApArasaMpAdinajanmakam 'bhayaM tena sarazo'nayorvA sAdRzyamiti' sAdRzyavizipika piNDaviziSTaM sAdRzyaM gocarayassaMvedanamudIyate tadupamAnamiti / yadAhustadvAdinaH tasmApadRzyate' tatsyAt sAdRzyena vizeSitam / prameyamupamAnasya sAdRzyaM vA tadanvitam // 1 // iti / (zlokavArtike 444 pRche) tatazca pUrvAparadarzanayoH purovartigogavaya piNDagrahaNaparyavasitasattAkasvAt pUrvA. paraparAmarzazUnyatvAd vizadanirbhAsitayA zabdollekharahitatvAt tadadhikamagyabhicaritaM vyavahArakAri sAdRzyamavasyadupamAnaM svaparaprakAzitayA nirbAdhakaravAca pramANam / pUrvAparapiNDAtiriktamaparaM sAdRzyaM nopalabhyate iti cet, ko'yamupAlambho yadi pratyakSaM tat / yadi pratyakSe sAdRzyamupamAnagocarasvAma pratibhAti, ko'syAparAdhaH / na hi jJAnAntare tadgocaro na pratibhAtIti nirgocaraM taditi vaktuM zakyam, itara tho. pamAne'pi pratyakSanihyA vyaktirna bhAtIti nigocrmdhykssmnussjyet| tada yathA svaviSaye'dhyakSaM pramANaM tathopamAnamapi / na hi dvayoH prathamAnayorekaM prati vizeSAbhAve pakSapAtaH kartuM yuktH| etena pratyabhijJAjJAnasmRtyUhAdInAmavisaMvAdakAnAM parokSa vizeSANAM prAmANyaM vyAkhyAtamavagantavyam, samAnanyAyAnupAtitvAt / tathA hi-prathama. marthadarzanamAtmani saMskAramAdhatte, tAdRzadarzanAdasI saMskAraH prabudhyate, prabuddhaH pUrvArthaviSayaM sa evAyaM tajjAtIyo vetyullekhena pratyabhijJAnamutthApayati, tasyordhvatirazcInabhedasAmAnyavyavasthApakatvAd asaMjAtapUrvArthagocaradarzanasya tadudayAbhAvAt, yathA gaurityAdi / yaduttam - kIDhaggavaya ityevaM pRSTo nAgarakaiyadA / bravItyAraNyako vAcyaM yathA gaurgatrayastathA // iti / (zlokavArtike 433pRSThe) piNDamiti / piNDazabdaH zarIravRttiH puMnapuMsakaH / yaduktam-'madhupiNDau surAtanvoriti" / yaditi / gavayapiNDam / dRzyate iti / aTavyAmaTatA puMseti zeSaH / sAdRzyaM ceti| gogavayagatam / tadanvitamiti / gogavayapiNDasaMbaddham / tadadhikaM gogavayapratyakSagrAhyAdutkalitam / avasyat nizcinvat / jJAnAntara iti / pratyakSe / tadgocaraH upamAnaviSayaH / taditi / upamAnam / vyaktiH svalakSaNam / tat tasmAt / eteneti / upamAnaprAmANyavyavasthApanena / tasyetyAdi / nanu kimiti saMskAraH sa evAyaM tajjAtIyo veti dvadhaM pratyabhijJAnAnaM janayati ? Aha-tasya pratyabhijJAjJAnasya parAparavivartavyApi dravyamUrdhvasAmAnyaM 1 mudritapustake " smayate " iti paThyate ! For Private And Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TIkA-TippanasahitaH tathA sa eva saMskArastAdRzArthadarzanenAbhogAdinA vA prabuddho'nubhUtaviSayAsaMpramoSalakSaNaM smaraNamupajanayati, adRSTArthasya puMsaH smaraNAnupapatteriti / Uho'pi pratyakSAnu. mAnAsaMvedyasAdhyArthAnyathAnupapannatvalakSaNaliGgasaMbandhagrahaNapravaNaH pramANAntaramiti kathayiSyate / arthApattistu pratyakSAdigocarIkRte sphoTAdipadArthAnyathAnupapasyA dahana zaktyAdikaM pAvakAderarthAntaraM pUrvadarzanagocarAt samadhikamavyabhicaritaM parikalAya. tIti pramANatAM svIkarotyeva, tallakSaNayogAt / evamanyadapi pratyakSagocarAdhikya. saMpAdakaM nirAkAGtayA vyavahArakAri yatsaMvedanaM tattatpramANamiti samarthanIyam , svaparaprakAzinibAMdhatvAt, pUrvAparasopAnapaddhatidarzanorArakAlabhAvi tatsaMkhyAsaMvedanavat / sarveSAM teSAM parokSe'ntarbhAvaH, anyathAnupapannArthAntaradarzanadvAreNa prastutArthasaMvedanacaturasvAditi / kiMcidvizeSAttu pramANAntaraparikalpane pramANeyattA vizIryeta, mAnansyaprAptaH, AdharaNakSayopazamavicitratayA jJAnapravRttarvicitratvAditi / nanu caivaM sati yatparokSasya dvaividhyaM vakSyamANamanumAnazAbdabhedena tadapi kathamupapatsyate, tatrApi yAptapraNItavacanaprabhavajJAnasyArthAnyathAnupaennatvenAnumAnAntIvo na duruppaadH| tatazcAnumAnamevaikamavaziSyate tadeva parokSazabdena yAcyeta yuktamAste, viduSA. mabhidhAnaM pratyanAdarAt ; satyametat , evaM tu manyate tad yadyapi kayAcitprakriyayA. mRdiva sthAsakozAdiSu sadRzapariNAmaH, tiracInasAmAnyaM khaNDamuNDAdiSu gotvavata , tayoIyorapi nirNAyakatvAt / yadi punadvadhaM pratyabhijJAjJAnaM nojjRmbhate, tadova'tirazrInabhedabhinnasAmAnyavyavasthA na syAditi / atha pUrvamarthadarzanam , tataH saMskAraH, tatastasya prabodhaH, tadanu pratyabhijJAjJAnamiti paraMparAzrayaNanibandhanAbhAvAt prathamAkSasaMnipAte eva pratyabhijJAjJAnaM kiM notpadyate ityAha- na saMjAtaM pUrvArthagocaraM darzanaM yasya tasya puMsaH pratyabhijJAnAnoda. yAbhAvAt , pratyabhijJAjJAnaM hi tAdazadarzanataH saMskAraprabodhe, sa ca sati saMskAra, saMskArazca pUrvamarthadarzane eveti // aabhogaadiityaadi| AbhogaH praNidhAnamavadhAnamiti yAvat , AdizabdAdabhyAsAdiparigrahaH / tathA ca nyAyazAstram-praNidhAnanibandhAbhyAsaliGgasAdRzyapariprahAzrayAzritasaMbandhAnantaryaviyogaikakAryAvirodhAtizayaprAptivyavadhAnasukhaduHkhecchAdveSakriyArthitvarAgadharmAdharmanimittebhya ( gau0 32.43) iti / etadvayAkhyA ca tata eva nyAyazAstrAdavagantavyA, iha tu nocyate, mugamatvAta , granthagauravabhayAcca / anubhUto viSayo yena tadanubhUtaviSayaM jJAnaM tasyAsaMpramoSo'bhaMzA jJAnAnuvRttiriti yAvat , sa eva lakSaNaM yasya tattathA / UhopItyAdi / pratyakSAnumAnAbhyAmasaMvedyaH sAdhyArthAnyathAnupapannatvasvarUpo yo liGgasya sAdhyena sAdha saMbandhastasyAdAne sajjastatpara iti yAvat / tallakSaNayogAditi / pramANalakSaNopapatteH / srvessaamityaadi| eteSAmupamAnAdInAm / tathA hi-evamupamAne'nyathAnupapannArthAntaradarzanadvAreNa prastutArthavedana caturatvaM smaryamANadRzyamAnayogoMgavayapiNDayoravi. lakSaNaviSANAdyavayavayogitvamanyathA nopapadyate, yadi tayoH kiMcitsArUpyaM na syAt / evaM For Private And Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nyAyAvatAraH numAnAntarbhAvayituM zakyaM zAbdam , tathApi tatprati vipratipadyante pre| atastaspAhatva prAmANyaM samarthanIyam / na cApRthagbhUtasya tadvivikaM vaktuM zakyam , ataH pAryakyenopanyAsaH / anena caitadupalakSayati- anyeSAmapi parokSavizeSANAmanumAnAnta. bharbhAvasaMbhave'pi yaM yaM prati pareSAM vipratipattistaM taM parokSAviSkRSya viviktayuktyupa. bhyAsena tasya tasya prAmANyamAvedanIyam / tathA ca zAstrAntare yahAdInAM lakSaNaM akAri AcAryaistad yuktamevesyuktaM bhavati / kathaM tarhi mImAMsakaparikalpito'bhAvo ma pramANam ? nirgocarasvAditi brUmaH / tathA hi-pratyakSamevAnvayagyatirekadvAreNa bhUtalamevedaM ghaTAdirnAstIti vastuparicchedaprAvINyamAvibhrANaM tadadhikamAyArthAbhAvAt pramANAntaraM parikalpyamAnaM nirasyatIti kiM nazcintayA ? tasya sadasadUpavastuprAhiNaH pratiprANi prasiddhasvAt / atha kadAcidabhidadhyAt , adhyakSaM bhAvAMzamevA. kalayati , indriyadvAreNotpatteH , tasya ca bhAvAMze eva vyApArAt , nAstitAjJAnaM tu vastugrahaNottarakAlaM pratiyogismaraNasadbhAve mAnasamakSavyApAranirapekSamanmajati / pratyabhijJAna idAnIM dRzyamAnaH paryAyo'nyathA nopapadyate, yadi pUrvAnubhUtaH paraMparayA etasya kAraNabhUto dravyarUpatayatadAtmA paryAyo na syAt / tathA smaraNe'pi saMskAro'nyathA nopa. padyate, yadi pUrvAnubhavo na bhavati / saMskAraprabodhazca pUrvAnubhavasmArakaH kvacittAdRzadarzanena, kvaciccAbhogAdibhiriti prAgevAbhihitam / evamUhe'pi katipayadhUmadhUmadhvajavyaktInAmavyamicaritaM sAhacarya pratyakSeNopalabhyamAnamanyathA na jAghaTIti, yadi sarvatra dhUmAmivyaktyo. nyathAnupapanatvalakSaNaH saMbandho na syAt / arthaaptt| tu vahisaMyogAtkaratalagataM sphoTalakSaNaM kArya pratyakSeNopalakSyamANamanyathA nopapadyate, yadi vaDheH kAciddAhikA zaktirna syAt / pUrvAparasopAnapaddhatidarzanottarakAlabhAvizatAdisaMkhyAsaMvedane tu paryantasopAnAnubhavaH pUrvAnubhUtanavanavatyAdisopAnasaMsmaraNasaMvalito'nyathA na saMgacchate, yadi zatAdisaMkhyA sopAnAnAM na syAditi / evaM yathAvuddhisaMpradAyamupamAnAdipyanyathAnupapannArthAntaradarzanadvAreNa prastutArthavedanacaturatvaM bhAvitam , anyathApi kuzalarabhyUhyamiti // . Ahatyeti / pUrvapakSAdibhiniSTahava / jahAdInAM lakSaNamakArIti / yathA -upalambhAnupalambhanimitnaM vyAptimAnamUhaH, yathedamasmin satyeva bhavati asati na bhavatyeveti ca / AdizabdAtsaMskArobodhanibandhanA tadityAkArA smRtiH, gathA sa devadatta iti / darzanasmaraNakAraNaka saMkalanaM pratyabhijJAnam , yathA tadevedamiti ? mImAMsakakalpita ityAdi / ne mevamAhuH- pratyakSAdipramANapakSaka. mAzAd bhAvAd bhinnatvAdabhAvasya grAhakaM pRthagevAbhAvapramANam / na cAbhAvasthAvastutvena tadaprAhakapramANAbhAvaH, amAvasyAvastuve prAgabhAvAdibhedAnupapatteH, yadavastu na tasya medaH, yathA khampAdaH, astitvAbhAvasya bhedaH prAgabhAvaH pramAbhAvAnyAnyAbhAvo'tyantAmAvaveti / kiM ca abhAvasyAvastutre'rthAnAmasAMkayaM na syAt , amAMkaryahanoH prAgabhAvAderavastutayAsattvAt , tathA ca pratiniyatavyavahArAbhAvaH / For Private And Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 22 TIkA-vipanasahita na tAvadidriyeNaivA' nAstItyutpAdyate matiH / bhAvAMzenaiva saMyogo yogyatvAdindriyasya hi // 1 // (lo0 vA0, pR. 479) gRhItvA vastusadbhAvaM smRtvA ca pratiyoginam / mAnasaM nAstitAjJAnaM jAyate'kSAnapekSayA // 1 // iti / (zlo0 vA0, pR0 482) atrocyte| bhAvAMzAdabhAvAMzastarhi abhino bhinno vA ? abhinazcet, kathama. prahaNam, bhAvAMzAvyatiriktatvAdeva, tarasvarUpavat / bhinnazcet , ghaTAyabhAvavini. TuMThitaM bhUtalamAyadarzanena gRhyate iti ghaTAdayo gRhyante iti prAptam, tadabhAvApraha Nasya tadbhAvagrahaNanAntarIyakatvAt / tathA ca abhAvo'pi pazcAtpravartamAnastAnusArayitumapaTiSThaH syAt, anyathA pratyakSamasaMkIrNasya saMkIrNatAgrahaNAt bhrAntamApanIpayeta / kiM ca / pramANAbhAvAdarthAbhAvo'bhAvapramANena sAdhyate iti bhavato'bhiprAyaH pramANapaJcakaM yatra vasturUpe na jAyate / vastusattAvabodhArtha tatrAbhAvapramANatA // 1 // (zlo0 vA0 pR0, 473 ) taduktam na cAvastuna ete syurbhadAstenAsya vstutaa| kAryAdInAmabhAvaH ko bhAvo yaH kAraNAdinaH // 1 // (zlo0 vA0, pR0 474) vastvasaMkarasiddhizca ttpraamaannysmaashritaa| kSIre dadhyAdi yannAsti prAgabhAvaH sa ucyate // 2 // nAstitA payaso danni pradhvaMsAbhAvalakSaNam / gavi yo'zvAdyabhAvastu so'nyonyAbhAva ucyate // 3 // ziraso'vayavA nimnA vRddhikAThinyavarjitAH / zazazaGgAdirUpeNa so'tyantAbhAva ucyate // 4 // kSIre dadhi bhavedevaM danni kSIraM ghaTe pttH| zazazaGgaM pRthivyAdau caitanyaM mUrtirAtmani // 5 // apsu gandho rasazcAgnau vAyau rUpeNa to saha / vyomni saMsparzitA te ca na cedasya pramANatA // 6 // (zlo0vA pR0 473--74) tato'bhAvasya vastutve tadgrAhakaM SaSThaM pramANamabhyupagantavyamiti / vini Thitam rahitam / tadabhAvetyAdi / ghaTAbhAvaparicchedasya ghaTasadbhAvajJAnaparatantratvAt / tAn ghaTAdIn / asaMkIrNasya kevalabhUtasya / saMkIrNatA ghaTAdisAhityam / pramANapaJcakamityAdi / vastuno 1, mudritapustake " indriyareSA " iti paThyate / - - For Private And Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org nyAyAvatAra: 23 iti vacanAt / tadayuktam / yataH pramANAbhAvaH kathaM grAhyaH ? tad grAhakapramANAntarAbhAvAditi cet, tasyApyabhAvagrahaNe tagrAhakapramANAntarAbhAvo grAhya ityanavasthA / atha arthAbhAvAtpramANasya pramANAbhAvAccArthasyAbhAvaH pratipadyata iti mamyethAH, tadetaditaretarAzrayaM durghaTamApadyeta / na yAvadarthAbhAvo gRhItaH tAvatpramANAbhAvaH sidhyati, arthAbhAvaH pramANAbhAvAtsetsyatItyAvartanAt / athendriyavat svayamavijJAto'pi pramANAbhAvo'rthAbhAvaM jJApayiSyatItyabhidadhIthAH, tadayuktam, tasya tucchatayA sakalazaktivirahalakSaNatvAt indriyasya tu tadviparyastatayA jJAnotpAdanakSamatvAt / tasmAt pratyakSameva bhUtalAdipratiniyatavastugrAhitAM bibharti / yadi tadviparataghaTAdipratiyogivastvantarabaiviktyaM tasyAkalayati nAnyathA, vijAtIyavyavacchedAbhAve tasyaiva pratiniyatatvAsiddheH, sakalasaMkarNitayA grahaNaprasaGgAt, ato'dhikabrAhmAbhAvAgnirviSayatayAbhAvAkhyaM pramANaM yat paraiH paryakalpi tadapramANamiti sthitam / 1 Acharya Shri Kailassagarsuri Gyanmandir , dvidhetyasmin satyapi 'pratyakSaM ca parokSaM ca' iti niyatadvaividhyapradarzanena saugataparikalpitaM 'pratyakSamanumAnaM ceti' dvaividhyamapakSipati, tadAkUtena tasyAyogAt / pratyakSAtiriktaM hi tAdAtmyatadutpattilakSaNa saMbandheopalakSitakAryasvabhAvAnupalabdhirUpaliGgatraya saMpAdita janmakamanumAnameva pramANaM na zabdohAdikam, saMbandhavikalatvAditi tadAkUtam / ayuktaM caitat pratyakSAnumAnAtiriktapramANAntarAbhAvagrahaNopAyAbhAvAt / na tAvatpratyakSAt pramANAntarAbhAvAvagatiH, tasya svlkssnnvissytvenaabhaaghgraahitaavirodhaat| nApi svabhAvakAryAnumAnAbhyAm, tayorvastusAdhanatvAt / nApyanupalabdheH, tasyA adhyatyantAbhAvasAdhanavirodhAt / sA hi caturvidhA varNyate mUlabhedApekSayA, tad yathA - viruddhopalabdhirviruddha kAryopalabdhiH kAraNAnupalabdhiH svabhAbAnupalabdhizceti / na tAvadvirudvIpalabdheH pramANAntarasyAtyantAbhAvaH, syAtmano --- bhAvarUpasya sattAvabodhArthaM pramANapazcakaM yatra vastumAtre notpadyate, tatra ghaTAdiviSaye'bhAvasya prAmANyam | kvacid ' vastvasatteti' pAThaH, sa tvabhAvapramANatetyanena saMbandhanIyaH / taditi / pramANasya / / tasyApi pramANAntarasya / evamiti / amunA yadityAdinA vakSyamANaprakAreNa tadviparIveti / tato bhUtalAdvilakSaNAm / vaivitathaM rAhityam / tasya bhUtalasya / tadyathetyAdi / viruddhopalabdhiryathA - nAtra zItasparza:, agneriti 1 / viruddhakAryopalabdhiryathA - nAtra zItasparzaH, dhUmAditi 2 / kAraNAnupalabdhiryathA - nAtra dhUmaH, agnyabhAvAditi 3 / svabhAvAnupalabdhiryathA - nAtra dhUmaH, upalabdhilakSaNaprAptasyAnupalabdheriti 4 / zeSAstu saptApi anupalabdhayo dharmabinduprabhRtizAstrapratipAditA eSveva caturSu maideSvantarbhavanti, iti pratibhedarUpatvAnna na pRthagabhihitAH / DhazyAtmana iti / dRzyasvarUpasya viruddhasya vahaSAdeH / For Private And Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TIkA-TipanasahitaH virukhasya vidhAnena itarAbhAvasAdhanAt, saMnihitadeza evaM pratiyogyabhAvasiH / etena viruddhakAryAmupalabdhirapi nyAkhyAtA, tasyA api pratiSedhyavirodhisaMnidhApana. dvAraNAbhAvasAdhakatvAt / kAryAnupalabdhirapi tadaMzAzaGkitakAryasyaivAbhAvaM sAdhayati na sarvatra, svayamasiddhatvAt / svabhAvAnupalabdhirapyekajJAnasaMsargipadArthompalabharUpA taddeza evaM pratidvandvayabhAvaM gamayati / ataH pramANAntarasyApi kaciniSedhaH syAt na sarvatra / tanna pramANAntarabAdhakaM samasti // pratyakSAnumAnayozca prAmANyaM kuta iti cintyam / na tAvatpratyakSAt , tasya nirvikalpakatayA sato'pyasaskalpa. svAt / tatpRSThabhAvI vikalpastu na mvalakSaNAmbhodhimadhyamavagAhate, tatkathaM tatrA. praviSTastatsvarUpaM nizcinuyAt / apramANabhUtAca tasmAtprAmANyanirNaya iti niviDajaDimAviSkaraNaM bhavatAm / anumAnAsprAmANyanirNaya iti cet, na, tasyApi svalakSaNAd bahiH plavanAt / aprAmANyavyavacchedastena sAdhyate iti cet, na, myavacchedasya myavacchinnAvyatirekAt, itarathAndhakAranartanakalpamanumAnamA sajyeta, nirviSayatvAt / kiM ca / tatprAmANyanirNAyakamanumAnaM pramANamapramANaM vA / na tAvadapramANam , tataH praamaannyaasiddhH| nApi pramANam , tatprAmANyasAdhakAbhAvAt / na hi pratyakSAt tasiddhiH, vikalpazUnyatayAkiMcitkarasvAt , ityujam / anumAnAttu tassAdhane vikalpayugalaM tadavasthamevAvatiSThate taraprAmANyasAdhane'pyanu. mAnakalpanA ityanavasthA / kiM ca / gRhItasaMbandhasyAnumAnaM pravarteta, saMbandhalikAla. gocaro prAyaH, na ca pratyakSaM taM lakSayituM kSamate, parvAparakSaNatruTitarUpavArtamAnikakSaNa. tadattarakAlabhAvino vikalpasyApi nyAvahArikAbhiprAyeNa taniSThatAbhyupagamAt / bhanumAnAd grahISyati iti cet, nanu tadapi saMbandhapUrvakaM pravartate, tadgrahaNe'pIcaM vArtA iti anavasthA / tasmAdanumAnamabhilaSatA gatyantarAbhAvAt tatsaMbandha. ___itareti / pratiSedhyasya zItAdeH / svabhAnupalamdhiriti dRzyAnupalabdhiH / eketyAdi / ekasya cakSarAdijJAnasya grAhyaM cakSurAdipraNidhAnAbhimukhaM bhUghaTAdivastudrayamanyonyApekSamekajJAnasaMsargi kathyate, tAhi satAnakaniyatA pratipattiH syAt, paricchedayogya. tAyA dvayorapyavizeSAt / jhAne vastudvayasaMsargazca tadAkArayorekasmin sAne saMsargAd vastu. nora yupacAreNa saMsargavyapadezAt / tata ekasmin bAne saMsargaH saMbandhI vidyate yasya bhUta. lAdarghaTAdinati prakaraNAt svayamUhyam, sa cAsau padAryazca tasyopalammaparicchedo rUpaM yasyAH svabhAvAnulabdhaH mA tathA; kevalabhUtaleopalammarUpa iti yaavn| tareza eveti| bhUtaladeza eva / pratidvandvino ghaTAdaH / svalakSaNAmbhodhIti / svalakSaNaM pratyakSAnumAne, te eva vikalpasya sAmAnyaviSayatva nAviSayatvAda agbhodhiH / tatsvarUpaM pratyakSAnumAnasva. rUpam / taditi / tayoH pratyakSAnumAnayoH / tatpramAgyeti / tasya pratyakSAnumAnaprAmANya nirnnaaykaanumaansy| tatsAdhana iti / prAmANyanirNAyakAnumAnaprAmANyasAdhanaM / tadavasthA For Private And Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org nyAyAvatAraH Acharya Shri Kailassagarsuri Gyanmandir grahaNapravaNa strik| lagocaraM / 'vyabhicArI vitarko'bhyupagantavyaH / tathA ca prastutadvaividhyasya vighaTitatvAt, anyadapi yadevaMvidhamavisaMvAdi jJAnaM tatpramANamastu ityalaM zuSkAbhimAneneti / yadi punaH sAdhyArthAnyathAnupapannahetusaMpAditamanumAnamiSyeta, tadA pratyakSamanumAnaM cetyapi dvaividhyaM ghaTa madedeva ; pratyakSavyatiriktajJAnasya sAmastyenAnumAne'ntarbhAva saMbhavAt, anyathAnupapannArthAntaramantareNa parokSArthaviSayapratIterabhAvAditi // sAMpratamanyathA sUtrAvayavenaiva prakRtaniyamakAraNamAha- meyavinizcayAditi / dvidhaiveti ca kAkAkSigolakanyAyenAtrApi saMbandhanIyam / tatazcAyamarthaH -- dvAbhyAmeva makArAbhyAM meyasya grAhyArthasya nizcayAt svarUpanirNayAt, dve eva pramANe na nyUnamadhikaM ceti / ayamantrAbhiprAya:- svasaMvedanaM prati nikhilajJAnAnAmekarUpatayA sAkSAtkaraNacaturatvAt nAstyeva bhedaH; bahirarthaM punarapekSya kazciccakSurAdisAmagrIbalalabdhasattAkaH svAvayavavyApinaM kAlAntarasaMcariSNuM sthagitakSaNavivarta malakSita paramANupArimANDahayaM saMnihitaM vizadanirbhAsaM sAmAnyamAkAraM sAkSAtkurvANaH prakAzaH prathate, tatra pratyakSavyavahAraH pravartate / yaH punarliGgazabdAdidvAreNa niyatAniyatasAmAnyAkArAbalokI parisphuTatArahitaH khalvAtmano'rtha grahaNapariNAmaH samullasati sa parokSatau svIkaroti / na caitau prakArau vihAya prakArAntareNa jJAnapravRttiM pazyAmaH, na cApazyamtaH pramANAmtaraparikarUpanaM kSamAmahe, na ca dvayoH prathamAnayorekaM nihRvAnamupekSAmahe, vizeSAbhAvAt; tasmAdetadeva dvaividhyamurarIkartavyamiti sthitam // 1 // 25 5 For Private And Personal Use Only sAMprataM yadasmAbhiH prAg vivRNvadbhirbudapAdi, yaduta vipratipannAmyutpannavyAmohApoha sahamihedaM pramANalakSaNamiti tatsUtradarzanAdeva vimalabuddhayo'vagaccheyuH / mandamatayastu tAvatA na bhotsyanta iti taddhitavidhitsayA vyaktaM pramANalakSaNAbhidhAnaphalaM pratipipAdayiSurapi sapUrvapakSaM nirAkAGkSa lakSayeyuste iti tAvat pUrvapakSa mutthApayannAha prasiddhAni pramANAni vyavahArazca tatkRtaH pramANalakSaNasyoktau jJAyate na prayojanam // 2 // iha vacanamuccArayatA vimRzyabhASiNA pratyavamRzyam - kimidaM mAmakaM vacanaM zrotRsaMskArAdhAyakamuta neti / itarathA paryAlocitakAritAsya hIyate / zrotRsaMskArAdhAyakaM cet, uccArayati anyathA viparyaya iti / etattu pramANalakSaNavAkyaM sakalamiti / tadapyanumAnaM pramANamapramANaM ceti / pArimANDalyamiti / parimaNDalAH paramANavaH, teSAM bhAvaH, yaNi anuzatikAditvAt ubhayapadavRddhau pArimANDalyaM vartulatvam, nyAya kumudacandre prabhAcandreNApyevaM vyAkhyAtatvAt / anye tu pArimANDalyaM paramANuparimANameva ityAhuH / niyatAniyatetyAdi / vijAtIyebhyo vyAvRttatvAt niyataH, sajAtIyebhyazcAvyAvRttatvAt sarva evAniyata:, tato niyatAniyatazcAsau sAmAnyAkArazceti vigrahaH / etau pratyakSa parokSarUpaiau // 1 // 1 gyAyA- 4 Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 26 www. kobatirth.org TIkA-TippanasahitaH , janAnAdiprasvArthapratyAyakatvAdazrotRsaMskArAdhAyakam / ata Aha - prasiddhAni prarUDAni, mAdhunA sAdhyAnItyarthaH / pramANAni pratyakSAdIni parokSagatabhedApekSayA bahuvacanaM vyaktibhede sAmAnyamapi kathaMcid bhidyate iti darzanArtham / tathA hi / tadavivakSitavyaktikamekarUpatAM bibharti pramANamiti vyavasyavacchedena punaravacchidyamAnaM nAnAkAraNa mAdatte pratyakSAnumAna zAbdAni pramANAnIti, vyaktidhyatiriktAvyatiriktarUpatvAttasya / tathA hi- zabdAcakSurAderdhA dUrAd vRkSa iti pratyaye dhavakhadirapalAzAdivizeSAnapekSayA sAdhAraNaM vRkSatvameva cakAsti, tasmAt tebhyo bhinnaM tad, vyatirekiNAkAreNa jJAne pratibhAsanAd ghaTAdivat / parisphuTaddhavakhadira palAzAdivizeSAvalokanavelAyAM tu na tadatirekiNA rUpeNa prakAzate ityabhinnam, tadavyatiriktasya saMvedanAt, tatsvarUpavat / vizeSAbhinnameva rUpaM tAttvikaM sAmAnyasya tasyaiva dAhapAkAdyarthakriyA kSamatvAt / bhinnaM punaH kalpanA buddhiviThapitatvAda vasturUpamiti cet, na, dvayoH prakAzamAnayeorekasya nihotumazakyatvAt / anyathA bhinameva rUpaM svAbhAvikamitarattu kalpanAbuddhidarzitamityapi vadatAM na vadanabhaGgaH syAt / arthakriyAkAritAvizeSastu bhanne'pi rUpe na durupapAdaH, tasyApi jJAnasAdhAraNavyavahAra karaNadakSatvAt / na cArthakriyA bastulakSaNamiti nivedayiSyAmaH, tasmAtsarvatra bhinnAbhinnau sAmAnyavizeSAviti darzanArtho bahuvacananirdezaH / AsatAM tAvatpramANAni, vyavahArazca tatkRtaH prasiddha iti saMbandhaH / cazabdo'pizabdArthaH / tenAyamartha:- yadartha pramANaparIkSaNamasAvapi jalapAnazItatrANAdirvyavahAro'nAdirUDhaH, tannirarthakaM pramANalakSaNAbhidhAnamityabhiprAyavAnapi paraH paruSatAparijihIrSayAtmano'nyathA prAha- pramANalakSaNasyoktau para rUpavyAvartanakSamAsAdhAraNapramANadharmakathanarUpAyAM jJAyate nirNIyate'smAbhirna prayojanaM tatphalam, atisUkSmatvAttAvakAbhisaMdheriti kAkkA praznayatyuluNThayati ceti / kiM ca pramANalakSaNamanizcitaM vAbhidhIyate nizcitaM vA svarUpeNeti pakSadvayam / na tAva - danizcitam anizcitasya lakSaNatvAyogAt, unmattakavirutavat / atha nizcitam , sakkimapramANAtpramANAdvA / na tAvadapramANAt, apramANasya nizcAyakatvAyogAt / yadi punarapramANamapi nizcAyakamiti saMgIryeta tadA pramANaparyeSaNaM vizIryeta, nairarthakyApatteH, apramANAdapi nizcAyakatvAbhyupagamAt / atha pramANAt, taskima 1 , 3 Acharya Shri Kailassagarsuri Gyanmandir viThapitatvAditi / upArjane vipUrvaH Thap sautro dhAtuH / tasyApItyAdi / tasya vizeSabhinnasAmAnyasya jJAnaM ca sAdhAraNavyavahArazca tayorvidhAne kuzalatvAt, tathA hisAmAnyaM dUrAd dhavaladhAvaleyAdivizeSApratibhAse'pi sAmAnyena gaugauriti jJAnaM janayati, tathA ayaM gaurayaM gauriti sAdhAraNa vyavahAraM ceti / yadi punarvizeSebhyo bhinnaM nAbhyupagamyeta sAmAnyam, tadA tannibandhanaM jJAnaM sAdRzyavyavahArambha pralayaM yAyAditi // 2 // For Private And Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nyAyAvatAraH 27 lakSaNam , lakSaNopetaM vaa| alakSaNaM cezivAyakaM pramANam , tarhi sarvapramANAnAM bakSaNAbhidhAnamanarthakam , tadvyatirakeNApyarthanizcayasiddheH, bhavadabhipretalakSaNanizvAyakapramANavat / atha lakSaNopetam, tatrApi vikalpayugalamanivAritaprasaramanudhAvati, tallakSaNaM nizritamanizcitaM vA / na tAvadanizcitaM lakSaNaM lakSya lakSayati / nizcayo'pi pramANAdapramANAdvA / apramANAnnizcayAsiddheH pramANAditi vaktavyam / tadapyalakSaNaM salakSaNaM vA / alakSaNatve pUrvasyArthagrahaNe kiM kSaNam / salakSaNasve skhetalakSaNaM nirNItamanirNItaM ceti tadevAvartate / tatra pramANalakSaNAbhidhAnopAyo'sti, tasmAtprasiddhAni pramANAni ityaGgIkartavyamiti // 2 // adhunA dhAyagRhItastAvakIno'bhiprAyo'smAbhiriti paraM pratyAyayaMstanmata. manudrAvya tadevAnumanyamAnastathApi lakSaNokteH sAphalyamAvedayamnAha - prasiddhAnAM pramANAnAM lakSaNoktau prayojanam / tadvayAmohanivRttiH syAdvayAmUDhamanasAmiha // 3 // etadabhyadhAyi bhavatA yathA-prasiddhAni pramANAni, tatasteSAM lakSaNoktI asA. dhAraNadharmakathanaviSaye prayojanaM phalaM, kimiti zeSaH / tadetadayuktam / yato yadyapi pratiprANi prasiddhAni pramANAni, anyathA taskRtanikhilavyavahArocchedaprasanAt , sadu. chede ca dRSTahAnyAdhApatteH, tathApi kecid vitatamohAvaSTabdhAntaHkaraNAstatsvarUpamanabhavanto'pi na lakSayanti tatastAnavalokayatAmasmAkaM tadviSaye kRpAparItacaMtasA yathAvasthitapramANalakSaNAvirbhAvanadvAreNa vyAmohameteSAmapasArayAma iti pramANalakSaNAbhidhAnaM prati pravartate cetH| tadidaM prayojanam - tavyAmohanivRttiH syAiti, tasmin pramANalakSaNe vyAmoho viparItAbhyupagamavatAM viparyAsalakSaNastIrthyAMnA pramANApramANavivekavikalAnAm , anadhyavasAyAtmakastu mugdhabuddhInAM laukikAnAm , tasya nivRttiraviparItalakSaNAvagamAdapagama ityarthaH / sA syAd bhavet / keSAmityAha- jyAmuDhaM viparItagrahagrastaM vicittatAM gataM mano'ntaHkaraNaM yeSAM te tathA teSAm / iheti loke| tadayaM tAtparyArthaH - yathanAdiprasiddhaM pramANalakSaNaM prati kecidapi na vyAmuhyeyustadA yad bhavadbhiH prAgudagrAhi nirarthakaM pramANalakSaNAbhidhAnamiti, tat yuktameva syAt / na caitadevam , tatra vyAmUDhAnAM darzanAt / etena __ tanmatamanudrAvyeti / Su su dru ha Rccha gama sR pR gatI anudravatyanugacchati tanmatam , siddhAntI prayuGkte, hetau iti ktvApratyaye anugamayyeti zabdArthaH; tanmatasya cAnugamanamanuvAdamantareNa na saMbhavatItyanyeti tAtparyam / yadvA utpAbalyena drAvaNaM-spheTanaM parvamuddrAvya tato naJyogAdi, nirAkRyetyarthaH / tIrthyAnAmiti / yadyapi samyak saMsArasAgarottaraNopAyabhUtatvAt tIrtha jinazAsanamevocyate, tathApi tIrthamiva tIrtham, tatra sAdhavaH tIrthyAH, sAdhvarthe yaH / eteneti / vyAmUDhamanasaH pratilakSaNAbhidhAnena / For Private And Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TIkA-TippanasahitaH yadadApi dUSaNaM pramANalakSaNamamizcitaM nizcitaM vA abhidhIyeta ityAdi sadapi siddhasAdhyatAmadhyapratibaddhatvAnna bAdhAvidhAyi asmAkamiti mantavyam / myAmUDhamanaso'pi prati pramANalakSaNaprakAzane tallagatIti cet , na, svasaMvedanasiddhasya vacanena prakAzanAt , tasya vyAmohApoha eva vyApArAt / yathA viviktabhUtalAvalokane'pi adhyakSAd yo ghaTAdivaiviktyaM na pratipadyate, kudarzanavyAmohAt , taM pratyucyeta nAstyatra ghaTaH, upalambhakAraNasamagratAyAmapyanupalambhAt / vaiviktyaM hi tatrAdhyakSasiddham , vacanAd vyAmoho nivatyaMta ; tathehApi vidvadbhidraSTavyam / nitiM tallakSaNamadhyakSeNa, tasya vyavasAyarUpatvAt; vacanaM punarviparItAropanirAkaraNe vyApriyata iti sthitam / tadevaM pramANalakSaNaM sAmAnyena pratipAdya tadgatakucodhaM paryahAryAcAryeNa // 3 // ___ adhanA tadviSayAmeva khyAvipratipattiM nirAcikIrSatA ye pratyakSaparokSalakSaNe pramANavyaktI prAk prakrAnte, tayorapi lakSaNaM prati vipratipadyante'pare / atastallakSaNamapi vaktavyam , iti tAvat pratyakSalakSaNamabhidhAtukAma Aha aparokSatayArthasya grAhakaM jJAnamIdRzam / pratyakSAmitarajyaM parokSaM grahaNekSayA // 4 // tatra pratyakSamiti lakSyanirdezaH, aparokSatayArthasya grAhakaM jJAnamiti lakSaNanirdezaH parokSo'kSagocarAtItaH, tato'nyo'parokSastadbhAvastattA tayA, sAkSAtkRtatayeti yAvat / aryata ityarthaH, avagamyate iti hRdayam / ayaMta ityathoM vA, dAhapAkAdyarthakriyArthibhirabhilaSyate iti yAvat / tasya grAhaka vyavasAyAtmakatayA sAkSAt paricchedakaM jJAnaM tadIdRzamiti, IdRgeva pratyakSamiti sNttngkH| tatra jJAnagrahaNena yat sAMkhyAH prAi:- zrotrAdivatti pratyakSamiti, tat tirskroti| zrotrAdInAM prakRti. vikAratayA tadvattervyApAralakSaNAyA jaDatayA pratyakSatvAyogAt, arthaparicchittihetutayA pratyakSatve AlokAdijaDakAraNakalApabyApArasyApi pratyakSatApadheta, vizeSAbhAvAditi / arthasya grAhakamityasya grahaNekSayA iti vakSyamANapadasApekSavAt / siddhasAdhyatAmadhyapratibaddhatvAditi / ayamabhiprAyaH-yadi na pramANalakSaNamamidhIyate'smAbhistadA yaduktaM - pramANalakSaNamanizcitaM vidhAnaM vAbhidhIyeta ityAdi tatsamastamapi dUSaNamasmAkaM lagedapi, yadA tu svataH sato vyavasAyarUpatvAt svasaMvedanena niNItasya ca pramANalakSaNasya vyAmUDhAn prati prakAzaH, kastadA doSAvakAzaH ? etacca vyAmUDhamanaso'pi pratItyAdi pUrvapakSamutthApya svata evAtispaTabhAcAryo'bhidhAsyati, tataH sthitametat na bAdhAvidhAyIti // 3 // zrotrAdIti / zrotraM tvak cakSuSo jihvA nAsikA pati paJcamI- ite zrotrArdAnIndriyANi teSAM vRttirvartanaM pariNAma iti yAvat / indriyANyeva viSayAkArapariNatAni pratyakSamiti hi teSAM siddhAntaH / arthasya grAhakamityAdi / grahaNekSayetyanena bAhyArthApekSayA vvvvvvvvvv For Private And Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nyAyAvatAraH 21 amunA bahirapi ye'rthakalAkalanavikalaM sakalamapi jJAnaM pralapanti tAtirasyati / svAMzaprahaNe yantaHsaMvedanaM vyApriyate yathA tathA bahirapi, itarathA arthavajJAnasaMtAnAntarANyapi vizIryeran , svamadRSTAntena tadanumAnasyopaplavamAtratApatteH, svavijJAnasyaiva tathA tathA vijRmbhaNAt / tathA ca pramANaprameyapratipAyapratipAdakakAryakAraNabhAvAdayaH pralIyeran, AtmavyatirekeNAtmIyapUrvottarakSaNayorapi jJAnasya pravRttinirodhApatteH / advayavijJAnatasvasAdhanenAnukUlamAcarasIti cet, syAdetat, yadi bhavataH pramANaparidRSTasakalavyavahArocchedanakudarzanavAsanAhitAdRSTAdvayatattvaparikalpanAt pratikUlaM na syAt / tannArthaviraheNa bahiHpramANabhUtajJAnollAso'sti, nirhetukaravaprasaGgAditi / grAhakamiti ca nirNAyakaM draSTavyam , nirnnyaabhaave'rthgrhnnaayogaat| tena yata tAthAgataiH pratyapAdi pratyakSaM karUpamApoDhamabhrAntam [myA0 vi0 4] iti tadapAstaM bhavati, tasya yuktiriktatvAt / tathA hi-te nirvikalpakatve'dhyakSasyAyuktI: kheTayanti- kiledamarthasAmarthyenodIyate, saMnihitArthakriyAsamArthagrAhakatvAt / na cArthe dhvanayaH santi, taddhetuvilakSaNakAraNAntarajanyatvAt tatazcAsAvupanipatya svagoca. rasaMvedanamusthApayan svAkAramanukArayati / tanna tadgrAhiNi vijJAne zabdasaMzleSo yuktH| yad yAhakaM tatpratyakSamiti darzayati / na cArthasya grAhakamityetAvataivaitat siddhamiti vAcyam, yata AtmasvarUpasyArthasya prAhakamityetAvatApyarthasya grAhakaM bhavatyeva / na caivaM kevalasvAMzayAhiNaH svasaMvedanasya pratyakSAvyavacchedaH, bahirarthanirAkaraNaparAn yogAcArAdInadhikRtyaiva grahaNekSayeti vakSyamANapadasyAyojanAt / bahirapIti / na kevalamantarmukhAkAreNa jJAnamarthaprahaNazUnyam, cidrUpasyaiva tathA pratibhAsanAt, api tu bahirmukhAkAreNApi / ye iti / yogaacaaraadyH| itrthetyaadi| saMtAno jJAnapravAhaH, tasmAt vivakSitAdanye saMtAnAntarANi / sadanumAnasya saMtAnAntarasAdhakAnumAnasya, tathA hi-vivakSitadevadattAderanyatra yajJadattAdau myApAravyAhArau buddhipUrvako, vyApAravyAhAratvAt, saMpratipannavyApAravyAhAravada, iti saMtAnAntarasAdhakAnumAnam / tasmin vyApAravyAhArayo nakAryatvena pratibandhanizcayAt / etasya cAnumAnasya svapnadRSTAntenopaplavo bhrAntatvam / tathA hi- yathA sarve pratyayA nirAlambamAnAH, pratyayatvAt, svapnapratyavaditi bhavadamiprAyeNa bahirarthasAdhanasya nirAlambanatayA bAhyArthAbhAvaH, tathA saMtAnAntarasAdhanasyApi nirAlambanatayA sNtaanaantraabhaavH| vyavahAreti / vyavahAro'. blaabaalgopaalhaalikaadiprsiddhH| na cAyaM bhrAntaH, kriyAvirodhaprasaGgAt / tathA hi-bhramAda bahalAmodamodakAdanamiva saugatAnAmupalazakalabhakSaNaM sugatapadadvayArAdhanavadvA kharoSTradAsIpadaparyupAstizca prasajati ; na caitad yugAnte'pi dRzyate, tannAyaM bhraantH| tddheviti| tasya ghaTAdera. rthasya ye hetavo mRdAdayastebhyo'nyAni yAni tAlvAdIni kAraNAni tajjanyatvAda asaavityrthH| upanipatyeti / nikaTIbhUya / svAkAram arthAkAram / tadgrAhiNi arthapAhiNi / For Private And Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TIkA-TippanasahitaH kiM ca yadyutpAdakArthopayoge'pi taM tAvanna gRhNIyAt, saMvedanamapi tu smaraNasaMpAditaM tadabhidhAyakadhvanisaMyojanaM pratIkSyamANaM tAvadAsIta, tarhi datto jalAalirarthagrahaNasya / tathA hi- tamarthamapazyaMstasmin gRhItasaMketaM tadabhidhAyakaM dhvaniM nAnusmarati, upAyAbhAvAd, ananusmaraMzca purovartinyarthe na yojayati, smRtyupasthApanavyatirekeNa tatheojanAzakteH, ayojayaMzca bhavadabhiprAyeNa na pazyatIti dhAndhyAdAndhyamApadyeta / yadi cendriyajamapi jJAnaM vikalpakaluSitamiSyeta, tadA tadapi manorAjyAdivikalpavad vikalpAntarAvirbhAve sati nivarteta; nacaitadasti, saMnihita gopiNDagocarasya cakSurjasaMvedanasyAzvAdiviSaya vikalpodayepyanivartanAt saMhRtasakalavikalpasyApi ca parisphuTasaMnihitArthaviSayadarzanasiddheH / tannAkSajaM jJAnaM zabdasaMparkamanubhavati / atra pratividhIyate yattAvaduktam, azabdakArthasAmathryadbhavatvAd dhvanirahitamadhyakSamiti, tadayuktam, na hi zabdAsaMpRktArthajamityetAvataivAbhilApavinAkRtamiti vaktuM zakyam, anyathA jaDArthajanitamiti jaDamapi tat syAt / atha bodharUpamanaskArasAhityAd na jaDamiti brUSe, tathA satyabhilApasaMsRSTamanaskArasaMniyogAt sAbhilApamapi syAt / kiM ca viviktAH paramANavaH svAkArArpaNadvAreNa svagocaraM jJAnamutpAdayantaH kathamasantamAtmani svAvayavavyApinaM kAlAntara saMcariSNumAkAraM tatra prathayanti / vibhramAditi cena, idAnImarthe yadasti tadeva pratibhAti, tatrAsato'pi sthUrAkArasya pratibhAsanAt / tathA zabdo'pi yadyavidyamAno'rthe tadagrAhiNi jJAne pratibhAseta, kiM bhUyeta ? yaccoktaM - smaraNajanitazabdasaMyojana pratIkSyamANamarthopayoge'pi yadyAsItetyAdi yAvadAndhyamApadyeta tat tAvakapakSe - tamiti artham / dhAndhyAditi / dhandhyo jaDaH tasya bhAvo dhAndhyaM jADyam / vinizcayaTIkAyAm - dhanthyo jaDa iti / kvacit dhyAndhyA diti pAThastadaivaM vyAkhyA- dhiyo buddherAndhyaM dhyAndhyaM jADyam, -paraM nAyaM paurANikaH / saMhRtetyAdi / saMhRta vikalpAvasthAyAM saMnihitArtha - viSayavizadadarzanAbhidhAnenendriyajabodhasya vikalparUpatAM nirasyati, tathA hi- indriyajo ghaTAdibodho vikalparUpo na bhavati, saMhRtasakalavikalpasyApi puMso jAyamAnatvAt, yaH punarvikalparUpo nAsau saMhRtasakalavikalpasya jAyate, yathA manorAjyAdivikalpaH, na cAyaM saMhRtasakala vikalpasya na jAyate, tasmAd vikalparUpo na bhavatItyatrAnumAnam / vikalparUpatAbhyupagame saMhRtasakalavikalpasya na prAduHSyAditi bAdhakam / tatreti jJAne / tatrAsato'pIti / paramANulakSaNe'rthe'vidyamAnasyApi pratibhAsanAt, jJAne iti zeSaH / tAcakapakSe'pIti / ayamatrAbhiprAyaH -- 1 1 'yazcobhayoH samo doSaH parihAro'pi vA samaH / naikaH paryanuyojyaH syAt tAdRgarthavicAraNe // 1 // iti / (lo0 vA0 ) 1 mudritapustake " tasmAdyatro bhayordoSaH ", paryanuyoktavyaH " iti paThyate / " For Private And Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gyApAstAra pi samAnam / tathAhi- svalakSaNaviSayandriyajanirvikalpakajJAnasadAve'pi na tAbavidatayAnidaMtayA vArthavyavasthitiH, yAvadvidhipratiSedhadvAreNa vikalpayugalakaM pAbAla modayate, yatraivAMze vikarupaM janayati, tatraivAsya pramANatA- iti vacanAt / nirvikalpakasya sato'pi vyavahAraM pratyasaskalpatvAt / sa ca vikalpaH saMketakAla. bhAvitamabhikApasAmAnyamanusmarata evotpattumarhati, abhilApasAmAnyasmaraNavIja ca kutaH prabudhyeta ? tAzadarzanAditi cet, nanu tadapi darzanaM nirvikalpakatvAdartha mAtizete, taskathaM sAmAnyaviSayavikalpabIjaM prabodhayet ? arthaH punaH sAmAnyamyavasAyAsmikAM buddhiM na janayediti bhavatAM kadAgrahaH / tadarthavat tadviSayaM darzanaM vyavasAyazUnyatvAt nAbhilApasAmAnyagocarasmaraNabIjaM prabodhayati, tadaprabuddhaM na smaraNaM janayati, ajAtaM smaraNaM na zabdaM yojayati, ayojitaH zabdo nArtha nizcApayati, anizcito'rtho na vyavahAramavatarati, anavatINoM nAdRSTAdviziSyate, avi. ziSTaH pramAturAnbhyaM lakSayatIti / tasmAdyathAkathaMcinirNayAbhAvAt svayamapratItamapi nirvikalpakadarzanaM vAsanAprabodhadvAreNa vikalpamutthApyAtmavyApAramabhilApayati katicidaMzaviSayam , tathArtho'pi yadi cakSurAdisAmagyantaHpAtitvenApratIta eva svayam, tathAsvabhAvatvAt / saMketakAlabhAvitAbhilApasAmAnyaviSayAtmasaMskAraprabodhadvAreNAtmaviSayamabhilApasaMsRSTaM saMvedanamullAsayet nAtyantamayuktaM pazyAmaH / na cAyaM savikalpako bodho mnoraajyaadiviklpklpH| cakSurAdisAmagrIsaMpAdyatvAt / itarasya tu manomAtraprabhavatvAt / ataH kathaM tadvadvikalpAntarAvirbhAve nivarteta ? mAnasavikalpa. syaiva vikalpAntareNa nivartanAt, asya tu kAraNasAmarthyena balAt pravRtteH / etena saMhRtasakalavikalpAvasthAyAM naiSa prAduHSyAdityetadapi pratikSiptam, asya pramAturicchayA saMhartumazakyatvAt , mAnasavikalpasaMharaNa eva tatsAmopapatteriti / etacca zabdasaMpRktapratyakSapakSAdapi ekAntanirvikalpakapratyakSapakSasya pApIyastAM darzayadbhi nodayate iti / aya vayetyAdidaNDakadhAtuH, nodayatIti pAThe tu aTa paTa iTa kiTa kaTa i gatau ityasya prayogaH / smaraNabIjamiti / smRteH kAraNatvAd bIjamiva bIjaM saMskAraH / tasmAt yathA kathaMciditi / tasmAditi heto paJcamI, yatheti dRSTAntopadarzanArthaH; kathaMcit kenacit prakAreNeti / ayamiti / indriyajaH / vikalpakalpaH vikalpasadRzaH, kalpazabdasya upamArthatvAt / yadAha sAmarthyavarNanAyAM ca chedane karaNe tathA / aupamye cAdhivAse ca kalpazabdaM vidurbudhAH // 1 // cakSurAdIti / AdizadvAd rUpAvalokamanaskArAdayo gRhynte| itarasyeti / manorAjyAdivikalpasya / tadvat manorAjyAdivikalpavat / eSa indriyajo vikalpaH / pApIyastAmiti / pApaM pAtakaM tadyogAt pakSo'pi pApaH, / tato'yamanayoratizayena pApaH, For Private And Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TIkA-TippanasahitaH rasmAbhirugrAhi / paramArthataH punaH pratyakSa sAkSAcchabdollekho neSyate, vizadavyava. sAyenArthasAkSAtkaraNacaturatvAttasya / kevalaM tadapi saMnihitaM pariraphuTaM svAvayavanyA. pinaM kAlAntarasaMcariSNuM sthagitakSaNavivarta alakSitaparamANupArimANDalyaM padArthAntaraiH saha samAnAsamAnAkAraM svaparamANUnAM sAmAnyAkAraM stambhAdikaM padArtha gocarayatIti savikalpamityucyate, paraparikalpitakSaNakSayiviviktaparamANulakSaNasvalakSaNagrahaNapravaNanirvikalpapratyakSapratiSedhArtha kathaMcidabhilApasaMsargayogyagocaratAdarzanArtha thA / evaM ca pratyakSagocarIkRte'rthe saMjJAsaMjJisaMbandhagrahaNAdayastadviSayAH zAbdavyavahArAH sarva eva nirupacaritA ghaTante ityuktaM bhavati / yadi punaH zabda. saMsargayogyapratibhAsamadhyakSaM na syAt , tataH ko doSaH iti ced , vikalpAnutthAnena savikalpavyavahArocchedaprasaGgaH / tathA hi-nirvyavasAyaM darzanamityataH pATavopetamapi smRtibIjAdhAnaM taduttarakAlabhAvi vA tAdRzArthadarzanaM tatprabodhanamabhyAsavAsanApATa. ve'pi na vidhAtumalam , yataH sAmAnya vikalpotpattyA vyavahAraH pravarteta, kSaNikatvAdiSu sakalakAlaM nirvikalpakAdhyakSadRSTatayAbhyupagateSvapi tadadarzanAt / tasmAt yatra kutracidAze pAzcAtyavyavahArapravRttistatra prAcInaM saMvedanaM nirNAyakamabhyupagantavyam , anyathA kSaNikatvAdhezavat sarvAzeSu vyavahAraH pralIyeta / tana kadAcana kalpanApo. DhatvaM pratyakSasya pramAturapi pratItigocaracAritAmanubhavati / apratItaM cAstIti zraddhAtuM duHzakam , atiprasaGgAdityalakSaNam / abhrAntatvamapi na jAghaTIti, bhavada. bhiprAyeNa sthirasthUrArthagrAhiNaH saMvedanasya viparyastarUpatvAt , tadviparItasya tu svapnakAle'pyaprakAzamAnatvAt / tadyadi yathAvasthitArthaprAhitvamabhrAntatvam , tana saMbhavatyeva, viviktakSaNakSayiparamANanAM kadAcidapyapratibhAsAt, teSAM ca pAramArthika. svAt / atha vyAvahArikAbhiprAyeNa yadidaM ghaTAdikaM svalakSaNamarthakriyAkSamam , satra yantra bhrAmyati tadabhrAntamityabhipretam , tarhi kalpanApoDhapadamutsAraNIyam , idAnI. guNAgAdveSTheyasU ( siddha0 7-3-9) itIyas / udagrAhIti / upanyastam, utpUrva inantI ahirupanyAse vartate / yadajayaH ugrAhitamupanyaste baddhAgnyAhitamorapi ---iti / samAnAsamAnAkAramiti / sajAtIyaiH saha samAnAkAraM vijAtIyaiH punarasamAnAkAram / saMbadhagrahaNAdaya iti / AdigrahaNAd vizeSaNavizeSyabhAvagrahaH / tthaahiityaadi|abhyaasvaasnaapaattve'pi abhyAsAdvAsanA abhyaasvaasnaa| vAsaneti pUrvakSAnajanitAmuttarasAne zaktimAhustadvidaH / tasyAH pATavaM tasmighapi sati, alam samartham, nirvyavasAyeti ca vizeSaNa. dvAreNa heturuktaH, nirvikalpatvAdAdyottaradarzane kartRNIti saMskAratadrodhanaM yathAkramaM kartuM na pArayata ityuktaM bhavati / yata iti / smRtibIjAdhAnatatpratibodhanAbhyAm / tddrshnaaditi| vyavahArAdarzanAt / For Private And Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org , 33 manena sahAvasthAnAbhAvAt / vyavahArAvatAriNo ghaTAdisvalakSaNasya nirNayenaiva grahaNAt, anyathA vyavahArApravRtteH dRSTasyApyadRSTAnatizayanAt / tasmAt vyavasAyAramakamadhyakSa mityetadeva cArviti sthitam // aparokSatayA - ityanena tu parokSalakSaNasaMkIrNatA madhyakSasya pariharati, tasya sAkSAtkAritayA arthagrahaNarUpatvAditi / IdRzam - iyamunA tu pUrvoktanyAyAt sAvadhAraNena vizeSaNakadambakasacivajJAnopapradarzanAt paraparikalpitalakSaNayuktasya pratyakSatAM pratikSipati / evaM ca yadAhuH indriyArthasaMnikarSotpannaM jJAnamavyapadezyamavyabhicAri vyavasAyAtmakaM pratyakSam, tathA, satsaMprayoge puruSasyendriyANAM buddhijanma taspratyakSam ityAdi, tadayuktamityuktaM bhavati, apUrvaprAda rbhAvasya pramANabAdhitatvAt, atyantAsatAM zazaviSANAdInAmapyutpattiprasaGgAt / tasmAdidamAtmarUpatayA vidyamAnameva vizeSakRddhetukalApasaMnidhAnAt sAkSAdarthagrahaNa pariNAmarUpatayA vivarteta, tathA cotpannajanmAdivizeSaNaM na saMbhavet / athaivaMvidhAsUcakamevaitad- ityAcakSIthAH, tathA satyavigAnamevetyAstAM tAvat / adhunA parokSalakSaNaM darzayati- itaradityAdi / aparokSatayArthasya grAhakaM jJAnaM pratyakSaminyukam. tasmAditaradasAkSAdarthagrAhakaM jJAnaM parokSamiti jnyeymcgndhm| svasaMvedanA pekSayA pratyakSameva, bahirarthApekSaya ta darzayannAha - grahaNakSayA iti, chaha grahaNaM prakramAd bahiH gavartanamucyate, anyathA vizapaNavaiyathyaM syAt, tasyekSA apekSA tayA, bahiHpravRttiparyAlocanayeti yAvat tadayamarthaH - yadyapi svayaM pratyakSam, tathApi liGga zabdAdidvAreNa bahirviSayagrahaNe sAkSAtkAritayA vyApriyate iti parokSamicyate / etacca bubhutsitArthAnyathAnupapannArthAntarapratItivazAdubhayadharmakamiti sAmAnya lakSaNasadbhAvAdekAkAramapi vipratipattinirAkaraNArthaM dvidhA bhidyate / tadyathA anumAnaM zAbdaM ceti / yato'dyApi zabdasyArthAnyathAnupapannatvameva pare na pratipadyante, na cApRthakkRtasya tadviviktaM vaktuM zakyam, ato bhedeno vyapadezamana panyAsaH // 4 // nyAyAvatAraH Acharya Shri Kailassagarsuri Gyanmandir 1 anyathetyAdi / nirNayena grahaNAbhAve vyavahArApravRtteH, dRSTasyApi kSaNikasvalakSaNasya adRSTAdanatizAyanaM avizeSaH adRSTAdanatizAyanaM tasmAt / vajyupasargasya bahulam ( siddha0 3-2-86 ) iti bahulagrahaNAt kvaciduttarapadasya vA dIrghatvena narakanArakA divadatizayanamatizAyanaM veti saMbhavati // indriyArthasaMnikarSetyAdi / atra sUtre yata ityadhyAhAryam, tato'yamarthaH -- indriyArthasaMnikarSotpannatvAdivizeSaNaM jJAnaM yata indriyArthasaMnikarSAdimaMtra tatpratyakSam ; jJAnaM tu pratyakSapramANaphalam, hAnopAdAnAdibuddhayapekSayA tu tadapi jJAnaM prakAramaitra / avyapadezyaM vyavasAyAtmakamiti padadvayena nirvikalpa savika medena pratyakSanya dvaividhyamAha zeSANi tu jJAnavizeSaNAni / satsaMprayogetyAdi / satA vidyamAnena vastunA indriyANAM saMprayoge saMbandhe sati puruSasya yo jJAnotpAdastatpratyakSam | AdizabdAna gyAyA-5 For Private And Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TIkA-TippanasahitaH tatra tAvadanumAnalakSaNamabhidhitsurAha sAdhyAvinAbhuno liGgAtsAdhyanizcAyakaM smRtam / anumAnaM tadabhrAntaM pramANatvAtsamakSavat // 5 // sAdhyAvinetyAdi / ihApyanumAnamiti lakSyanirdezaH, tasya prasiddhatayA anUdhasvAt / sAdhyAvinAbhuno liGgAt sAdhyanizcAyakamiti lakSaNanirdezaH, tasyAprasi. dvatayA vidheyatvAditi / atrApyanumAnazabdasya kAdikArakavyutpattikrameNArthakathanaM pramANazabdavad draSTavyam / tatazcehApi liGgagrahaNasAdhyAvinAbhAviskhalakSaNaliGgasaMbandhasmaraNakAlAt anu pazcAnmIyate paricchidyate'rtho'numeyapAvakAdiyena jJAnena tadanumAnamiti / tat kiNbhuutmityaah-saadhynishcaaykmiti| sAdhanamarhati sAdhayituM vA zakya iti sAdhyo'numeya ityarthaH, tasya nizcAyakaM tatsvarUpanirNAyakamiti yAvat / tatkuta ityAha-liGgAt , liGga yate gamyate'rtho'ne ti liGga hetuH tasmAt / kiMbhUtAdityAha sAdhyAvinAbhuna iti / vinA bhavatIti vinAbhu, tato'nyadavinAbhu, sAdhyenAvinAbhu sAdhyAvinAbhu, sAdhyaM vimucya yanna bhavatItyarthaH, tasmAt sAdhya. nizcAyakaM jJAnaM tadanamAnaM smRtam abhipreta nItivaniriti saMbandhaH / tatra liGgAt sAdhyanizvAyakamityanenAnumAnasya pratyakSazAbdalakSaNasaMkIrNatAM bArayati / sAdhyAvinAbhuna ityanena parapraNItaliGgalakSaNavyudAsamAcaSTe / .tazca yatpare procuH-pakSadharmasvAnvayavyatirekalakSaNarUpatrayopalakSitAni trINyeva liGgAni anupalabdhiH svabhAvaH kArya ceti / taduktam anumeye'tha tattulye sadbhAvo nAstitAsati / nizcitAnupalambhAramakAryAkhyA hetvstryH|| iti / sAkSAtkAripramAsAdhanaM pratyakSamityAdi gRhyate // 4 // ____ anUyatvAditi / nanu vaderanupUrvasya nAno vadaH kyap ca (si0 he. 5-1-35) iti kya ppratyayo na prApnoti, anupasargAdityadhikArAnuvRtteH, tato vyaJjanAntatvAd dhyaNi anuvAdyatvAdityeva syAt / satyam, anuvadanamanUna, saMpadAditvAt bhAve svipa , tato'nUdi anuvAdaviSaye sAdhu iti sAdhvarSe ye'nUvatvAditi / pkssdhrmaanvyetyaadi| pare bauddhAH / taduktamiti / dignAgeneti zeSaH / anumeyetyaadi| anumeyaH pakSaH, tatra sadbhAvaH pratyakSato'numAnato vA hetordarzanam ; tatra pratyakSataH kasmiMzcit pradeze dhUmasya, anumAnataH zabde kRtakatvasya / tathA tattulye sAdhyasabhAvAd anumeyasame sapakSe ityarthaH, asati vipakSe nAstitA nizcitA tRtIyaM rUpam / nizcita iti liGgavipariNAmena pUrvayorapi rUpayoryojyam / yadvinizcaye- ante vacanAnizcitatvaM trivapi rUpeSu draSTavyam iti, etallakSaNA anupalabdhi. svabhAvakAryAkhyAnayo hetavaH / yathA kaciddeze na ghaTaH, upalabdhilakSaNaprAptasyAnupalabdheH / For Private And Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nyAyAvatAraH tathAnye asyedaM kArya kAraNaM saMyogi samavAyi virodhi ceti laiGgikam-iti, tathA, pUrvavat zeSavat saamaanytodRssttmityaadi| tadvAlapralapitaprAyamityavagantavyam ,. sarvatra sAdhyAvinAbhAvitvasyaiva gamakatvAt tadrahitasya tu trailakSaNyalakSitasyApyagamakaravAt , itarathA tatputratvAdInAmapi gamakatvaprasaGgAt, niyamavat / trailakSaNyaM lakSaNaM na yaskiMcit , tenAyamaprasaGga iti cenna, niyamena sAdhyAvinAbhAvitvasyaivoddIpanAt , taJcedasti kiM trailakSaNyApekSayA, tasyaiva gmktvaat| tathA hi-jalacandrAnabhazcandram , kRttikodayAcchakaTodayam / puSpitaikacUtAtpuSpitAzeSacUtAn , candrodayAtkumudAkaraprabodham , vRkSAcchAyAmityAdi pakSadharmatvavirahe'pyanumimImahe / kAlAdikastatra dharmI samasyeva, tatra pakSadharmatA liGgasya gRhyate iti cenna, atiprsnggaat| evaM vRkSo'yam , ziMzapAtvAt / amiratra, dhUmAt / anya iti vaishessikaaH| Aspadam kArya kAraNaM saMyogi samavAyi virodhi ceti / laiGgikamiti / liGgAjAtaM laiGgikam , liGgadarzanAda yadavyabhicAritvAdivizeSaNaM jJAnaM tad yataH parAmarzajJAnopalakSitAt kArakasamUhAd bhavati tallaiGgikamiti yAvat / tathA hi-kArya kAraNapUrvakatvenopalambhAdupalabhyamAnaM kAraNasya gamakam / yathA-viziSTanadIpUropalambhAdupari vRSTo megha iti / tathA hi-pracurataraphalaphenaparNakASThAdivahanaviziSTasya nadIpUrasya vRSTikAryatvena pUrvamupalambhAt tadupalambhe sati yuktamanumAnam ayaM nadIpUrI vRSTikAryaH, viziSTanadIpUratvAt , pUrvopalabdhaviziSTanadIpUravat , pUra ubhayataTavyApakodakasaMyogaH / kAraNamapi kAryajanakatvena pUrvamupalabdharupalabhyamAnaM kAryasya liGgam / yathA viziSTameghonnatirvarSakarmaNa iti| atha kAraNasyAvazyaM kAryajanakatvenAnupalambhAt , kAryANAM cAniyatAt kAraNAdutpattervyabhicAraH / tathA hi-meghonnatisadbhAve'pyekadA vRSTirna dRSTA, kArya cAniyatAt kAraNAdutpadyamAnaM dRSTam / yathA vRzcikAda vRzciko jAyate gomayAt sapAcceti, tatkathaM kAryAt kAraNavizeSapratipattiH kAraNAcca kAryavizeSasyeti ? naitadevam , kAraNavizeSasya kAryavizeSagamakatvam, kAryavizeSasya tu kAraNavizeSagamakatvamityabhyupagamAt / yastu vidyamAnamapi vizeSaM nAvabudhyate, tatra tasyAparAdho nAnumAnasyeti / tathA dhUmo'gneH sNyogii| atha saMyogasyobhayaniSThatvAvizeSa kathamekaM niyamena heturaparaM ca sAdhyamiti vyavasthA ? satyamidam , avinAbhAve'pi samAnamutpazyAmaH / tathA hi - avinAmAvasyobhayaniSThatvAt kathameSA vyavastheti / atha yasyopalambhAdanumeye pravRttistadeva sAdhanaM nAnyaditi cet , saMyogitve'pi smaanmett| samavAyI coSNasparzo vAristhaM tejo gamayatIti / virodhI ca yathA--ahirvisphUjanaviziSTo nakulAderliGgam , vahirvA zItAbhAvasyeti / nayAyikAzcAhuH-pUrvavaccheSavatsAmAnyato'dRSTabhityanena sUtrAvayavena tatpUrvakaM nividhamanumAna pUrvavaccheSavatsAmAnyato'dRSTaM ceti sakalaM satraM lakSayati / tatpUrvakaM pratyakSapUrvakaM trividhamiti; anvayI vyatirekI anvayavyatirekI ceti / athavA sUtrAvayavenaiva prakArAntareNa trividhaM padaM vyAcaSTe, pUrvavat zeSavat sAmAnyato'dRSTamiti / pUrva sAdhyaM tadvyAptyA yasyAsti tatpUrvavat / For Private And Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TIkA-TippanasahitaH hi zabdasyAnityatve sAdhye kAkakApAderapi gamakasvaprasakteH / tatrApi lokAdedharmiNaH kalpayituM shkytvaat| tathA anvayavikale'pi anityaH zabdaH, zrAvaNatvAt, ityayaM samyaghetutayA samarthayitaM zakya iti / nAnvayo'pi hetorlakSaNam / tathA hitAvakAkUtenaiva sakalaM sattvamanityatayA kroDIkRtam, iti bhAvadharmaH zrAvaNatvaM kathamanityatAM vihAya vipakSe vartitumutsaheta, tadvikalpasya niHsvabhAvatApattaH, anityatAvinirmuktasya savasyAsaMbhavAt / etena sAramakaM jIvaccharIram , prANAdimatvAt , nirAtmakatve tadvaikalyaprasaGgAt , ghaTAdivat . ityayamapi gamako vyAkhyAtaH, sAdhyArthAnyathAnupapanatvasyAtrApi sadbhAvAt / pakSadharmatvAnvayayostvalakSaNatayA pratipAdanAt / tathA kAryasvabhAvAnupalabdhirUpaliGgana yaniyamo'pi kila tAdAtmyatada. tpattilakSaNasaMbandhAstitvameteveveti yaH kriyate, sopyayuktaH, prakRtasaMbandhadvayavi. kalasthApi rUpAde rasAdigamakatvadarzanAt / mA bhUttasya tAdAtmyaMtadutpattibhyAM gamakatvama, samavAyAdbhaviSyati; tathApi nAnyathAnupapannatvameva hetorlakSaNamiti yadi vaizeSiko manyeta. so'nyathA nirlotthniiyH| sa hi vikalpataH paryanuyojyaH, samavA. yibhyaH samavAyo'bhinno bhinno vA / yadyabhinnaH, samavAyina eva tarhi, na samavAyaH; tadavyatiriktatvAt , ttsvruupvt| bhinnazcet , sa kathaM teSu varteta sAmastyena Ahosvidekadezena / tadyadi sAmatyena, tadayuktam , samavAyabahutvaprasaGgAt , pratisamavAyi tasya parisamAptatApApteH / arthakadezena, tadapyacAra, sAMzatAprasaGgona niravayavatvakSateH, svAMzavartane'pi saamstyaikdeshcodyaavtaaraacc| tatrApi sAmastyapakSe bahustvaM tadavasthameva / ekadezapakSe tvaMzAntaraprasaGgenAnavasthA / tanna samavAyabalAd gamakatAM pratyAzA o m .. . sAdhyasajAtIyaM ca zeSaH, tad yasyAsti taccheSavat / sAmAnyatazca vipakSe'dRSTam , cazabdAt pratyakSAgamAviruddhaM asa pratipakSaM ceti / evaM ca paJcarUpam , anvayavyatirekayoranyatararUpAbhAve ca tattapamanamAnamiti / athavA pUrvavannAma yatra kAraNena kAryamanumIyate, yathAmeghonnatyA bhaviSyati vRSTiriti / prayogastu-amI meghA vRSTimantaH, gambhIragarjitatve'ciraprabhAvatve ca satyunnatatvAna, ye evaM te vRSTimantaH; yathA vRSTimatpUrvameghAH, tathA cAmI, ta. smAttathA / zeSavannAma yatra kAryaga kAraNamanumIyate, yathA nadIpUradarzanAd vRSTiH / prayogastu uparizrRSTimaddezasaMbandhinI nadI, zIghratarasrotasve phalaphenakASThAdivahanatve ca sati pUrNatvAta, tadanyanadIvat / sAmAnyanodRSTaM nAma akAryakAraNabhUtena yatrAvinAbhAvinA vizeSaNena vizepyamANo dharmo gamyate, yathA-balAkayA salilamiti / prayogo'yam-balAkAjahatruttipradezo jalavAn , balAkAvattvAta. saMgratipannapradezavaditi / tatputrAdInAmiti / sa zyAmaH, tatpu. travAna, paridRzyamAnaputravaditi / aadiiti| AdizabdAt nirupAdhisaMbandhabodhasamutthasAdhya. pramAmAdhana manumAna mityAdigrahaH / AdizabdAt pakkAnyetAni AmraphalAni, ekazAkhAprabhavatvAt , upabhujyamAnAmraphalabAdityAdiparigrahaH / For Private And Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Patarare: 37 vidheyA, tasyaiva tatra duHsthitatvAt / etena saMyoginA'pi gamakatA pratyuktA, samAnakhUpa gatvAt / virodhino'pi viruddhAbhAvagamakatvamanyathAnupapacatvameva sUcayati, tadabhAve gamakatvAyogAt / evaM paraparikalpitamanyadapi liGgalakSaNaM yadmakatA tadanyathAnupapacatvaM na vyabhicarati, sAdhyaM vinApyupapadyamAnasya gamakatAvaikalyAditi, atraiva vyApake liklakSaNe antarbhAvanIyam, viparItaM nirasanIyamiti sthitam / tadevamanumAnalakSaNaM pratipAzAdhunA yacchau chodaniziyairmyagAdi - yaduta bhrAntamanumAnam, sAmAnyapratibhAsitvAt / tasya ca bahiH svalakSaNe vyatirekAvyatirekavikalpAbhyAma pAkriyamANatayA ayogAt, tadrUpatayA ca tena tasyAdhyavasAyAd atasmiMstadgrahaNasya ca bhrAntilakSaNatvAt / prAmANyaM punaH praNAlikayA bahiH svalakSaNabalAyAtatvAdanumAnasya / tathA hi-nArthaM vinA tAdAtmya tadupattirUpasaMbandhapratibaddhaliGgasadbhAvaH na tadvinA tadviSayaM jJAnam, na tajjJAnamantareNa prAgavadhArita saMbandhasmaraNam, tadasmaraNe nAnumAnamiti, arthAvyabhicAritvAd bhrAntamapi pramANamiti saMgIryate / taduktam Acharya Shri Kailassagarsuri Gyanmandir atariMgastadraho bhrAntirapi saMbandhataH pramA / iti / tadapAkartumAha-tadbhrAntamityAdi / tadanumAnaM bhrAmyati svagocare viparyasyatIti bhrAntam, tato'nyadabhrAntam aviparItArthagrAhIti yAvat iyaM ca pratijJA; pramIyate yathAvasthito'rthaH paricchidyate'neneti pramANam, tadbhAvastattvaM tasmAt, ayaM tu hetuH; saMgatama kSANAmiti samakSam, tadiva samakSavaditi dRSTAntaH tadidamanumAnasya antatAnirAkArakaM saMpUrNAvayam, upanayanigamanayoravayavatrayapratipAdanenaivAkSiptasvAt pramANaM sUcitam / prayogassvevaM draSTavyaH - abhrAntamanumAnam, pramANatvAt iha yat yat pramANaM tattadabhrAntaM yathA samakSam, tathA ca pramANaM bhavadbhirabhyupagamyate anumAnam, tasmAtpramANatvAdabhrAntamiti pratipadyantAmiti / tatrArthavAdI tAvatsamakSa For Private And Personal Use Only * virodhina ityAdi / virodhI vahniH svaviruddhasya zItasya asattvaM bodhayati / viruddhAbhAvagamakatvamityupalakSaNam, viruddhasadbhAva gamakatvasyApi darzanAt / ata eva pUrvamahirvisphUrjita viziSTo nakulAdiliGgamityuktam, tasya ca sAmAnyasya tadrUpatayA ca tena tasyAdhyavasAyAditi, svalakSaNarUpatayA cAnumAnena sAmAnyasya vikalpanAt / atasmin asvalakSaNe tadgrahasya svalakSaNatayA paricchedasya bhrAntirapi saMbandhataH prameti / amumevArthaM dRSTAntapUrvakaM vinizcaye dharma kIrtirakIrtayat / yathA maNipradIpa prabhayormaNibuddhayAbhidhAvatoH / mithyAjJAnAvizeSe'pi vizeSo'rthakriyAM prati // 1 // yathA tathA yathArthatve'pyanumAnatadAbhayoH / arthakriyAnurodhena pramANatvaM vyavasthitam // 2 // iti // 5 // Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 38 TIkA-TippanasahitaH lakSaNe dRSTAnte sAdhyavikalatAmAvirbhAvayituM na pArayati, svayameva samakSasyAbhrAntatayAbhyupagamAt / zUnyavAdinaH samastApalApitvAt pramANaprameyavyavahAraM pratya. yogyataiveti na tamadhikRtya svasAdhanadoSAH parihartavyAH, svavacanabAdhitapratijJatvena tadvAdotthAnAbhAvAt / tathA hi-sarvAbhAvapratipAdakaM vaco'sti, nAsti vA / yadyasti tarhi pratijJAhAniH / atha nAsti, sakalabhAvasiddhiH, pratiSedhakAbhAvAt // 5 // jJAnavAdI punarvedyavedakAkAravikalaM sakalavikalpagocarAtItaM nirvikalpaka viviktapAramArthikasvasaMvedanavedyaM saMvedanamAgUryAnAdikAlAlInavAsanAbalaprabhAvita grAhyagrAhakAkArakaluSitaM bahiSprathamAnaM nikhilamapi jJAna viparyastatayA pratijAnAnaH samakSalakSaNasya prakRtadRSTAntasya sAdhyazUnyatAmabhidadhyAt , atastanmataviku. hanArthamAha na pratyakSamapi bhrAntaM pramANatvavinizcayAt / bhrAntaM pramANamityetadviruddhaM vacanaM yataH // 6 // yagavatazcetasi vivartate, yaduta na kevalamanumAnaM bhrAntam , kiM tarhi yadbhavadbhidRSTAntatayopAttaM pratyakSaM tadapi bhrAntameva, sarvamAlambane bhrAntamiti vacanAt / tadetA, kuta ityAha-pramANatvavinizcayAditi / prmaannbhaavnirnnyaadityrthH| nanu ca pramANatAmabhrAntatAnyathAnupapannAM yadi paraH pratipadyeta, tatastAmabhyupagacchan kathaM bhrAntatAvipratipattiM vidadhyAditi pArzvasthitavacanAvakAzamAzaGkaya, bhrAntatApramANatayorvirodhasAdhanena tataH pramANatAM vyAvAnanyazaraNatayA pratijJAtAbhrAntatAkAntAM tAM darzayannAha- bhrAntamityAdi / bhrAntaM viparyastaM atha ca pramANaM grAhyaparicchedaheturityetadvacanameyaMvidhArthapratyAyako dhvanirviruddhaM, pUrvAparavyAhatArthagarbhakatvAt / nanu ca naivAsya viruddhatA, tathA hi- aviditaparamArthavyAvahArikAbhiprAyeNa lokasaMvRti ghaTayanto vayaM dRDhataravAsanAprabodhasaMpAditasattAkayoH pratyakSAnumAnayoH pramANatAmAcakSmahe, tadabhiprAyeNa darzitArthaprApakatvena tayoravisaMvAdakatvAt , zithilavAsanaunmukhyanirmitajanmakayoH punarapramANatAm , tadAkRtenaiva darzite'rthe vipralambhanAditi, bhrAntatAM punastasvacintakAbhiprAyeNa sakalasya bahirupaplavamAnasya grAhyagrAhakAkArakAluSyadUSitasya pratibhAsasya pAramArthikAdvayasaMvedanaviparyastarUpatvAdAbhadadhmahe, bahiH pratibhAsasya tadgrAhyArthavicArAkSamatayopaplutarUpatvAt / tathA hiartho'vayavirUpaH avayavarUpo vA syAt , gatyantarAbhAvAt / na tAvadavayavirUpo __AgUryeti prtijnyaay| tato bhrAntatAyAm / tAM pramANatAm / saMvRtimiti kalpanAm / yadAhuH anirUpitatattvArthA pratItiH saMvRtirmatA / aunmukhyamiti Abhimukhyam / tadAkRtena vyAvahArikAbhiprAyeNa / For Private And Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nyAyAvatArA vicAraM kSamate, avayavavirahe avayavisvAyogAt , teSu ca tdvRttiviklpaanupptteH| tathA hi- teSu asAvekadezena vartate, sAmastyema vaa| na tAvadekadezena, tasya svayaM nirvyvtvaat| avayavavRttinimittamaMzAntarakalpane tadvRttAvapyaMzAntarakalpanaprasaGgaH, tathA cAnavasthA / nApi sAmastyena, pratyavayavaM parisamAptarUpatayAvayavibahutvaprasaGgAt / bhedapakSe doSo'mam , abhedapakSe nAstIti cet , na, tatrApyavayavamAtram bhavayavimAnaM vA syAt , itaretarAvyatiriktatvAt , itaretarasvarUpavat / kiM ca samastAvayavaNyApino'vayavino'bhyupagame paTAderekadezarAgakampadarzanAdiSu sakalarAgakampadarzanAdIni durnivArANi syuH, ekasya rAgArAgAdiviruddhadharmAdhyAsAyogAditi / nApyavayavarUpo'rtho vicAragocaracArI, karacaraNazirogrIvAdInAmavayavAnAM svAvayavApekSayA avayavirUpatayA taddaSaNenaivApAstasvAt / paramANUnAM niraMzatayA avayavatvamupapadyata iti cet, na, teSAmapi dikSaTkasaMbandhena SaDaMzatApatteH, anyathAvasthAnAbhAvAt , tatazcArthavirahAttadunmukho mAyAkAro'lIkaH, tadalIkatAyAM grAhakAkAro'pi nAvasthAnamAbadhnAti, grAhyAbhAve grAhakAyogAt , tadapekSayaiva tatsvarUpasthitiH, grAhyagrAhakAkAravilaye ca bodhAkAro'vaziSyate, tasya sarvatrAvyabhicaritarUpatvAt , tasmAt sa eva pAramArthika iti | atra pratividhIyate-yadavAdi saMvedanamadvayaM pAramArthikam , mAyagrAhakAkArapravRttaM punaratAttvikamiti, tadayuktam , pramANAbhAvAt / tathA hi-bahirantazcAnekAkAratayA harSaviSAdAdibhiH sthirasthUratAdyanekadharmaparikaritArthagrahaNapariNAmaizca vivartamAnaM saMvedamamupalabhyate, na punarvedyavedakAkAraviviktaM yAhag bhavadbhirupavarNyate jJAnaM tAdRzaM kasyacit kadAcana pratItigocaracAritAmanubhavati, advayapratibhAsasya skmadazAyAmapyananubhUteH / na ca tattvacintakA api pramANamantareNa svAkRtaM pratiSThApayantaH prekSAvatAmavadheyavacanA bhavanti, anyathaikamavetanamavyayamapi brahmAneka cetanaM kSaNabhaGguratAkrAntamavidyAtaH prathata iti bruvANo. pranirAkAryaH syAt / yadapi bahirarthanirAkaraNadhiyA avayavyavayavadvAreNa dUSaNamadAyi, tadapi bahirantaH prathamAnasakalAsumatpratItapratibhAsamudaranirdalitazarIratayA bhaktamadhyaniSThayUtadarzinaH purato vipratAraNapravaNakuhinIzapathaprAyamiti na vidvajanamanAMsi raayati, pratyakSapratibhAsApahnave tanmUlakatvAt kuyukivikalpAmAmutthAnA. bhAvAt / kiM ca saMvedanasyApi sitAsitAdyanekAkAreSvekasya vartane bhedAbhedasAmastyaikadezAdiyocaM samAnameveti na dUSaNam / anekAkAravivartasyAlIkatvAsa tena saha saMvedanasya pAramArthikasya bhedAbhedAdicinteti cet, nanu evAmitaretarAzrayaM duruttaradikSaTketyAdi / SaDdisaMbandhAnyathAnupapattyA paramANUnAM saavyvtetybhipraayH| avadheya. bacanA AdeyAcasaH / brahma tattvarUpam / saMvedanasyApItyAdi / ekasyati / citrajJAnasya, jhAne jhekasminnaiva nIlapItAdayo bahava AkArAH pratibhAnti, tatasteSu nIlapItAyAkAreSu katha For Private And Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TIkA-TippanasahitaH mAThaukate / tathA hi- tadalIkatvasiddhAvadvayasaMvedanasiddhiH, tassiddhau ca tadalIkatva. miti nyAyAt / anyacca advayamapyekakSaNavarti saMvedanaM yathA pUrvottarakSaNAbhyAM saMva. ndhamanubhavati, tathA niraMzA api yadi paramANavo digaMzaiH paramANvantarairvA saMzleSa. mAgaccheyuH kimayuktaM syAt / na cAvayavyavayavayorekAntaH patirekAvyatirekapakSe yahU. SaNaM tadasmatpakSabAdhAkaram , parasparAvini ThitarUpayorvivakSayA saMdarzanIyabhedayostayorabhyupagamAt , bahirantazca tathaiva prakAzamAnata yA namonihotumazakyatvAt / etena rAgArAgakampAkampAdivirodhodbhAvanamapi prativyUDham , pramANaprasiddhe'rthe virodhAbhAvAt , pramANabAdhitasyaiva virudvatvAt , kuyuktivikarUpAnAM ca pratyakSApahnave nirma. latayA bAdhakasvAyogAt , taduddalitatvenotthAnAbhAvAt , bhinnapravRttinimittasvAca sarvadharmANAM tadviparyayasaMpAdyA virodha durApAsta eva / kiM ca, svayameva saMvedanaM paramArthasaMvyavahArApekSayA pratyakSApratyakSasavikalpakAvikalpakabhrAntAbhrAntAdarUpamabhyupayato bahirarthe viruddhadharmAdhyAsapratiSedhabuddhiH kevalaM jADyaM sUcati / tanna pramANaM kathaM. cid bhrAntaM samasti, svarUpapracyavasaGgAditi sthitam / nanu ca taharzitArthAlIkatayA jJAnasya bhrAnsatA, na svarUpeNa, na ca tadudayasamaye kasyacididamalIkArtham , idaM svanalIkArthamiti vivekenAvadhAraNaM samasti; bhrAntatAbhrAntatAbhimatayostadekarUpatayA prakAzanAt / yadA ca vizadadarzanapathacAriNo'pi zazadharayugalAdayo'lIkatAmAvizanto dRzyante, tadA sakalasatyArthatAbhimatapratibhAseSvapyalIkArthatAzakAnivRtteranAzvAsa eva / na ca tadarthaprAptyAdikamArekAnirAkaraNakAraNaM kalpanIyam , mekaM jhAnaM vartate iti vicAraH pravartate eva / taduilitasveneti / pratyazApahnavena kuyuktitrikalpAnAM nirdalitatvAdutthAnAbhAvaH, pratyakSAbhAve hi kacit kasyApyadarzane kathaM kuyuktivikalpAnA saMbhavaH ? bhimapravRttinimittasvAditi / paryAyarUpatayA hi ekatvapariNAmarUpasyAvayavinaH tantubhyo bhedaH, dravyarUpatayA'bhedaH, evamutpAdAdidharmANAmapi virodhAbhAvo boddhavyaH, uttaraparyAyasya yudayaH pUrvaparyAyasya vyayaH dravyasya skhanuyAyino prauvyamiti / prmaarthesyaadi| paramArthasaMvyavahArApekSayeti etad yathAsamavaM yojyaM na yathAkramam, tena paramArthApekSayA saMvedanaM pratyakSam svasaMvedanarUpatvAt; saMvyavahArApekSayA tvapratyakSam, arthAbhAve'pyaparicchedAtmakatvena lokairadhyavasAyAt , tathA paramArthApekSayA vikalparahitam, sarvavikalpAnA svAtmani nirvikalpatvAt ; saMvyavahArApekSayA tu vikalpakaluSitam , asato bahirarthasya tena vika. lpanAt , tathA paramArthApekSayA adhAntam , aAnamAtrasya vAstavatvAt ; saMvyavahArApekSayA ca Antam , avidyamAnabAdyavastuni bahIrUpatayArthasya graahktvaat| AdigrahaNAt paramArthApekSayA pramANam saMvyavahArApekSayA svapramANamityAdyapi draSTavyam / bahiratheM bAdyavastuni madAmedA. diviruddhadharmAdhyAsane kRtvA hetunA vA pratiSedhabuddhiH kevalaM mandatAM prakaTayati / tadarthaprApsyAdikamiti / tasya pratibhAsamAnasya jalAderaryasya prAptiH, AdizabdAt pAnAva. For Private And Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nyAyAvatAra: svapnAvasthAyAM tatsadbhAve'pyalIkArthatAsiddheH / bAdhakapratyayopanipAtAt tasyAsatyArthateti cet, na, tasya svagocaraparyavasitatvena bAdhakatvAyogAt / anyathA nIlamAdadAnA devadattabuddhiH prAkpravRttapItabuddharbAdhikApadyeta, sarvapratibhAsasya bAdhakAmAvasiddhezca samAnatA / tasmAd bhrAntAbhrAntajJAnabhrAntiriyaM bhavatAm , vivekAbhAvena sarvasyAlIkArthatvAditi // 6 // annAhasakalapratibhAsasya bhrAntatvAsiddhitaH sphuttm| pramANaM svAnyanizvAyi dvayasiddhau prasidhyati // 7 // evaM manyate- yo'pi samastasaMvedanasya bhrAntatAM pratijAnIte, tenApi satsAdha. kasyAbhrAntatAbhyupagantavyA, tadbhrAntatve tatpratipAditArthAlIkatvena sakalajJAnAbhrAntatAprasaGgAt , anyathA tddhaanttvaayogaat| evaM ca tajAtIyamanyadapyabhrAntaM syAt , tatazca sakalapratibhAsasya samastasaMvedanasya bhrAntatvAsiddhito viparyastatvAniSpatteH yat sphuTaM svAnyanizcAyi sunizcitatayA svaparaprakAzakaM tatpramANamiti saMbandhaH / tacca dvayasiddhau svarUpArthalakSaNayugmaniSpattau prasiddhayati niSpadyate, anyathA prameyAbhAve pramANAbhAvAt / tasmAt pramANamurarIkurvANenArtho'pyabhyupagantavya itya. bhiprAya iti // 7 // tadevaM svArthAnumAnalakSaNaM pratipAdya tadvatAM bhrAntatAvipratipattiM ca nirAkRtyA. dhunApratipAditaparArthAnumAnalakSaNa evAlpavaktavyatvAt tAvacchAbdalakSaNamAha dRSTeSTAvyAhatAdvAkyAtparamArthAbhidhAyinaH / tattvagrAhitayotpannaM mAna zAbdaM prakIrtitam // 8 // atrApi zAbdam iti lakSyam, anUdyatvAt / dRSTeSTAvyAhatAd ityAdi lakSaNam , vidheyatvAt / dRSTena pramANAlokitena iSTaH pratipAdayiSito'vyAhato anirAkRtaH sAmarthyAdartho yasmin vAkye tattathA, pramANanizcitArthAbAdhitamiti yAvat, tasmAt / paramo'kRtimaH puruSopayogI zakyAnuSThAno vArtho vAcyastamabhidhAtuM zIlaM gAhanAdyarthakriyAparigrahaH / tasyeti / svapnannAnasya / tasya bAdhakapratyayasya / smaanteti| na kazcitpratibhAso bAdhyo nApi ca bAdhakaH / vivekAbhAveneti / viveko bhrAntAt svapnajJAnAderabhrAntasya pArthakyena vyavasthApanam // 6 // yo'pIti / yogAcArAdiH / bhrAntatAmiti / sarvamAlambane bhrAntam iti vacanAt tatsAdhakasya samastasaMvedanabhrAntatAsAdhakasya, nirAlambanAH sarve pratyayAH, pratyayatvAt , svapmapratyayavat , ityanumAnasya / tadbhrAntatve nirAlambanatAsAdhakAnumAnAlIkatve // 7 // rahenetyAdi / ayaM bhitrAdhikaraNastripado bahuvrIhiH, yadi vA iSTo'vyAhato'rtho tatra tadiSTAvyAhata vAkyam , tadanu dRSTena pramANanirNItena iSTAvyAhatamiti ttpurussH| paramo'. nyAyA For Private And Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TIkA-TippanasahitaH yasya tat paramArthAbhidhAyi, vishissttaarthdrshkmityrthH| tataH tasvagrAhitayotpannam prakRtavAkyapratipAdyAdAnazIlatayA labdhAramasattAka yammAnaM tacchAbdamiti prakIrtitam upavarNitaM pUrvAcAriti sNbndhH| tatra dRSTeSTAnyAhatAd ityanena kutIrthikabarasA laukikavipratArakoktInAM ca zAbdatAM nirasyati, pramANabAdhitatvAt / bAkyAta, ityamunA tu vAkyasyaiva niyatArthadarzakatvAt paramArthAbhidhAyiteti darzayan padAcchAndAbhAvamAha / paramArthAbhidhAyinaH ityanena jvaraharatakSakacUDAranAlaMkAropa. dezAdivacanaprabhavajJAnasya niSphalatayA prAmANyaM nirAcaSTe / tasvagrAhitayotpannam ityamunA tvevaMbhUtAdapi vAkyAt zrotRdoSAd viparItArthagrahaNacaturatayA prAdu. bhUtasya zAbdatvaM vArayati / mAnam ityanena antarbhAvitapropasargArthena zAbde parasyA. prAmANyabuddhiM tiraskurute, tadaprAmANye parArthAnumAnapralayaprasaGgAt , tasya vacanarUpa. svAt / tryavayavahetusUcakatvenopacAratastasya prAmANyaM na tasvata iti cet , na, bhaprAmANyasya sUcakasvAyogAt / nanu hetupratipAdane yadi tat pramANam, tato hetusamarthakapramANAntarapratIkSaNaM na vizIryeta, tenaiva nirNItasvarUpatvAttasya pramANasiddhe punaH pramANAntaravaiyarthyAt / naitadasti, bhavatparikalpitAdhyakSasyAprAmANyaprasajAt , taharzite'rthe vikalpapratIkSaNAttasyaiva praamaannymaasjyet| tadgRhItamevArthamasAvabhilApayatIti cet , zabdapratipAditaM hetuM pramANAntaraM samarthayate iti samAno nyAyaH // 8 // zAbdaM ca dvidhA bhavati- laukika zAstrajaM ceti / tatredaM dvayorapi sAdhAraNa lakSaNaM pratipAditam , samarthanaM punaravipratArakavacanaprabhavasyehAdivAkyaprastAva eva laukikasya vihitam , zAstrajasya tu vidhAtamyamiti yAdRzaH zAstrAttajAtaM pramANa. tAmanubhavati tadarzayati - kRtrimaH puruSopayogI zakyAnuSThAno veti / vAzabdaH samuccaye, tato'yamarthaH- puruSopayogI zakyAjuSThAnazca yo'rthaH sa paramo'kRtrima ityucyate, tatra puruSopayogI ityanena zakyAnuSThAnAnAmapi zavazarIrodvartanAdInAM puruSAnupayoginAM nirAsaH, zakyAnuSThAna ityanena tu puruSopayoginAmapi jvaraharazeSazikhAratnAlaMkArAdInAM prtikssepH| vikarUpArtho vAzabdaH, tadayamarthaHpuruSopayogI zakyAnuSThAno vA artho'kRtrima ityucyte| azakyAnuSThAnasya takSakAlaMkArAdeH paramArthataH puruSAnupayogitvAt / puruSAnupayoginazca mRtakodvartanAdestattvataH puruSadharmavadi. vidhAtumazakyatvAditi / padAcchAbdAbhAvamAheti / pravRttiviSayavyavasthApakaM hi pramANam, na ca padebhyo yaH padArthapratyayastena niyato viSaya upasthApyate, yena ghaTArthI kutazcibhivRttya kvacit pravartate; niyatadeze hi vastuni pumAn pravartate, na ca kenaciddezena viziSTo ghaTo ghaTazabdenopadarzitaH, nanna padaprabhavapratyayasya zAbdapramANatvam / taditi zAbdam / tena zamdena / tasya hetoH // 8 // For Private And Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nyAyAvatAraH AptopazamanulladhyamasTezavirodhakam / tasvopadezakarasArve zAlaM kApathaghaTTanam // 9 // zAsti zikSayati jIvAjIvAdi tatvaM grAhayati, ziSyate'neneti vA zAsam / tat kiMbhUtAmiti tadvizeSaNAnyAha- AptaH prakSINAzeSarAgAdidoSagaNaH, sena upajJam AdAvupalabdham / anenApauruSeyApohamAha, tasya pramANabAdhitasvAt ; puruSamyA. pArAbhAve vacanAnupalabdheH, upalambhe'pi tadarthAnavagamAt , tadarthanizcayArtha puruSAzrayaNe gajanAnanyAyaprasaGgAt , tasya rAgAdikaluSitasvena vitathArthakathanapravRttaH, tada. nuSThAnAdapi svakAryasiddhau praNayanArthamapi puruSaH kiM neSyate ? vizeSAbhAvAt / taba kSINadoSavacanaM vyatiricyAnyataH prekSAvatAM paralokAdAvadRSTe'rthe pravRttiyuktA, tat tadeva zAlaM, nirupacaritazabdArthopapatterityAstAM tAvat / ata eva ullAyate prAbalyena gamyate abhibhUyate anya rityullaSyam, tato'nyad anullaSyam sarvavacanAtizAyIti yAvat / ata eva dRSTena pramANanirNIteneSTasya tadvAcyasya virodhI yasmistat tathA tadeva, yadi vA, iSTaH pramANena, iSTo vacanAntareNa, tayorvirodhakam , tadviruddhArthAbhidhAnAt , tato'nyadadRSTeSTavirodhakam , abAdhArthAbhidhAyItyarthaH / tadiyatA zAstrasya svArthasaMpaduktA, adhunA tatvopadezAdInAM parArthatvAt parArthasaMpadamAha-tasvaM jIvAdayaH padArthAH, pramANapratiSThitasvAt , teSAmupadezaH svarUpaprakAzanam , tadakSaNAdividhAnaM vA, taM karoti tatvopadezakRt , ata eva sAvaM sarvasmai hitam , prANirakSaNopAyopadezaparamapadadAyitayA vizvajanInatvAt / etena parArthasaMpAdakasva. mukam / adhunA pareSAmevAnarthaparighAtivamAha- kutsitAH panthAnaH kApathAH tIrthAnta. Ata ityAdi / upasAyate Adau upalabhyate sma ityupajJA, Atazyopasarge (pA03-1-131)-iti karmaNyaG, tata AptasyopajJA Aptopanmamiti; tatpuruSAdhikAre upajJopakrame (pA02-4-21) iti sUtreNa upasAntasya napuMsakatvam , tenopAmiti tu nAva. budhyate; vAkye napuMsakatva vidhAnAbhAvAt / gajasnAnanyAyetyAdi / yathA-gajo'mbhasA rajoviyuktamAtmAnaM vidhAya punareva rajobhirAtmAnaM malinayati, tathA tvamapi rAgadveSopahatapuruSapraNayanasamutthaM vedAnAM kAluSyamapauruSeyasvAbhyupagamena nirAkRtya vyAkhyAnArtha punarapi tathAbhUtaM puruSamabhyupagacchan tadevAhIkuruSe iti / tadanuSThAnAditi / anuSThAnaM vyAkhyAtu. khyiAnalakSaNo vyApAratasmAn / svakAryasya paralokAdAvadRSTe'rthe pravRttirUpasya siddhAviti abhyupagamyamAnAyAmiti zeSaH / raTenetyAdi idamarthakathanamAtram , samAsavigrahastvayamiSTasya virodhaH, dRSTena iSTavirodhaH na vidyate dRSTeTavirodho yatra tattathA / tadvAvyasyeti zAmrAbhidheyasya / sarvasmai hitamiti / asmin vAkye sarvANNo vA (si0 he0 7.1.43) iti hite'rthe japratyayaH / vizvajanInatvAditi vizve ca te janAtha vizvajanAstebhyo hitaM vizvajanInam paJcasarvavizvAjanAtkarmadhAraye (mi0he 0 7.1.1)- iti khaH, tasya inAdekheM For Private And Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 44 TIkA-TippanasahitaH rANi, teSAM ghaTTanaM vicAlakaM nirAkArakam , srvjnaapkaarikumtvidhvNskmityrthH| IdRzAdeva zAstrAjjAtaM zAbdaM pramANam , nAnyebhyaH, vipralambhakatvAtteSAmiti // 9 // ____ adhunA parArthAnumAnalakSaNaM vaktavyam , tacca pratyakSe'pi pazyan ekayogakSemasvAt sAmAnyenAha - svanizcayavadanyeSAM nizcayotpAdanaM budhaiH / parArtha mAnamAkhyAtaM vAkyaM tadupacArataH // 10 // atra parArtha mAnamiti lakSyam , svanizcayavadityAdi lakSaNam , sva AtmA tasya nizcayaH prameyAdhigamaH, tadvadanyeSAM pratipAdyAnAM nizcayotpAdanaM prameyaparicchedajJAnaprAdurbhAvanam , yathA Atmano'rthanirNayastathA pareSAM nirNayajananamityarthaH / budhaividvdbhiH| parasmai arthaH prayojanaM yena tat parArtham , mIyate'neneti mAnam , AkhyAtaM kathitam / nanu ca yadi nizcayotpAdanaM parArthamAnam , tathA jJAnamapi parapratyAyanAya vyApriyamANaM parArtha prApnotItyAha,-vAkyaM parArtha, na jJAnam , tasyaivAnantaryeNa vyApArAt , paraprayojanamAtratvAcca, itarasya tu vyavahitatvAt , svaparopakAritvAcca / kathaM vacanamajJAnarUpaM pramANamityAha- tadupacArataH tasya jJAnasyopacAro'tapasyApi tadaGgatayA tadrUpatvena grahaNam / tata idamuktaM bhavati-pratipAdyagatamutpazyamAnaM yajjJAnaM tadavyavahitakAraNatvAd vacanamapyupacAreNa pramANamityucyate / tatrAnumAnasya pArAyaM parairabhyupagatameva pratyakSasya na pratipadyante kiledaM zabdapravezazUnyaM svalakSaNagrAhIti naitadgocaraH parebhyaH pratipAdayituM pAryate / na ca zabdAt parasya svalakSaNagrahaNadakSaM pratyakSamunmakSyati, zabdasya vikalpotpAditatvena parasyApi vikalpotpAdakatvAt / taduktamvikalpayonayaH zabdA vikalpAH zabdayonayaH / kAryakAraNatA teSAM nArtha zabdAH spRzantyapi // iti // 10 // nirvikalpakaM ca pratyakSam, ato na zabdajanyamityato'numAnaM dRSTAntIkRtya pratyakSasyApi parArthatAM sAdhayitumAha ca rUpam / kApathA iti / kuzabdasya pathi zabde 'pathyakSeSadarthe' ityaakaarH| // 9 // paraprayojanamAtratvAditi / parasya prayojana paragrayojanam , tadeva paraprayojanamAtram , mAtra kAtsnye'tradhAraNe iti vacanAt , avadhAraNArtho'tra mAtradhvaniH / yadyapi kasyacittathAvidhAbhyAsAd vacanamuccArayataH svayamapyarthapratipattirvAkyasya prayojanatvam , tathApyalpatvAnaha vivakSitamiti / vyavahitatvAditi / jJAnAnantaraM hi vivakSA, sthAnakaraNAbhighAtAdinA zabdotpattau parasaMtAne jJAnotpAdAditi / vikalpayonaya iti / vikalpo yoniH kAraNaM yeSAM tathA // 10 // For Private And Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nyAyApAra pratyakSeNAnumAnena prasiddhArthaprakAzanAt / parasya tadupAyatvAtparArthatvaM dvayorapi // 11 // pratyakSeNApyanumAneneva prasiddhArthaprakAzamAt svapratItaprameyapratyAyakatvAt parA. thatvaM pratipAcaprayojanasvaM dvayorapi pratyakSAnumAnayoH, tulyakAraNatvAt , nAnumAnasyaivaikasyetyabhiprAyaH / iha pAzrUyamANatvAt tadarthagamanAca apIvazabdo luptanirdiSTI daSTagyau / pratyakSapratItArthapratyAyanaM ca pratijAnAnasyAyamabhiprAyaH- yat paro manyate, naitad gocaraM parebhyaH pratipAdayituM pAryata iti / tadayuktam , nirvikalpakAdhyakSA. pohena vyavasAyarUpasya pratyakSasya prAgeva sAdhitatvAt , tadgocarasya kathaMcid vikalpagamyatvena zabdapratipAdyatvAt / tadyathA anumAnapratIto'rthaH parasmai pratipAdyamAno vacanarUpApannaH parArthamanumAnam , tathA pratyakSapratIto'pi, parArthaM pratyakSam , parapratyAyanastha tulyatvAd , vacanavyApArasyaiva bhedaat| tathA hi-anumAnapratItaM pratyAyayanaivaM vacanayati- agniratra, dhUmAt , yatra yatra dhUmastatra tatrAgniH, yathA mahAnasAdau, vaidha. myeNa vA, agnyabhAve na kvacid dhUmaH, yathA jalAzayAdau, tathA dhUmo'yam , tasmAd dhamAdagniratreti / avyutpanna vismRtasaMbandhayostathaiva pratipAdayituM zakyatvAt , smaryamANe saMbandhe punarevam - agniratra dhUmopapatteH / vaidhamryeNa-agniratra, anyathA dhuumaanupptteH| pratyakSapratItaM punadarzayannatAvadvakti- pazya rAjA gacchati, tatazca vacanAdvividhAdapi samagrasAmagrIkasya pratipAdyasyAnumeyapratyakSArthaviSayA yataH pratItirullasati, ato dvayorapi parArthatetyAha- parasya tadupAyatvAt pratipAdyasya pratIti prati pratipAdakasthapratyakSAnumAnanirNAtArthaprakAzanakAraNatvAdisyarthaH / etena pUrvakArikotopacArakAraNaM ca lakSayati / yaccoktam - na zabdAt parasya pratyakSotpattiH, tasya vikalpajanakatvAt , pratyakSasya svalakSaNaviSayatvena nirvikalpakalAt / tadayuktam , sAmAnyavizeSAtmakArthaviSayasya nirNayarUpasya tasya kathaMcidekaviSayatA zabdotpA. dyatvAvirodhAt , evaMvidhasya ca prAgeva samarthanAt / cakSurAdisAmagrItastadutpadyate na zabdAditi cet / anumAnamapi pratyakSAdinizcitAd hetoravismRtasaMbandhasya pramAturullasati, na zabdAt , atastasyApi parArthatA vizIta / samarthahetukathanAt tatra vacanasya parArthateti cet , atrApi darzanayogyArthapratipAdanAditi bramaH / tanna pratyakSaparokSayoH pArAyaM prati vizeSopalabdhiriti mucyatAM pakSapAtaH // 11 // pratipAdakasthetyAdi / pratipAdakasthaM pratyakSAnumAnanirNItArthasya prakAzyate'rthaH pare yo nenaiti prakAzanaM vacanaM kAraNaM yasya parasya, tasya bhAvastattvaM tasmAt / eteneti / parapratIti prati vacanasyopAyatApradarzanena pUrvakArikokteti vAkyaM tadupacArataH iti / tasyati / pratyakSasya / ekaviSayatayeti / zabdena saheti zeSaH, ayamabhiprAyaH--sAmAnyavizeSAtmakaM vastu zabdAnAM gocaraH, pratyakSamapi kathaMcita sAmAnyavizeSAtmakavastuviSayama , mana: For Private And Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org 46 TIkA-TippanasahitaH tadevaM dvayorapi parArthatAM pratipAdya tatsvarUpamAhapratyakSapratipannArthapratipAdi ca yadvacaH / pratyakSaM pratibhAsasya nimittatvAttaducyate // 12 // yadvacaH pratyakSapratipannArthapratipAdi sAkSAtkArijJAnagocarakathanacaturaM tat pratyakSamucyata iti saMbandhaH / tacca pratyakSarUpamevocyamAnaM pratyakSaM, vipratipannaM prati punaranumAnadvAreNocyamAnamanumAnameveti / cazabdenAnekArthatvAd darzayati- vacanaM kutaH pratyakSam ityAha- pratibhAsasya nimittatvAt pratipAdyapratyakSaprakAzahetutvAda upacAreNocyata ityarthaH // 12 // Acharya Shri Kailassagarsuri Gyanmandir anumAnamAha sAdhyAvinAbhuvo detorvaco yatpratipAdakam / parArthamanumAnaM tatpakSAdivacanAtmakam // 13 // hinoti gamayati arthamiti hetu:, tasya sAdhyAvinAbhuvaH prAnirUpitasya yadvacaH pratipAdakaM saMdarzakaM tad anumAnaprakAzahetutvAt parArthamanumAnam / tatkIdRzamityAha - pakSo vakSyamANalakSaNaH sa AdiryeSAM hetudRSTAntopanayanigamAdInAM tAni tathA teSAM vacanAni pratipAdakA dhvanayaH, tAnyevAtmA svarUpaM yasya tat pakSAdivacanAtmakam / nanu ca hetupratipAdakaM vacaH parArthamanumAnamityabhidhAya tat pakSAdivacanAtmakamiti vadataH pUrvAparaNyAhatA vAcoyuktiH, naitadasti, evaM manyate naikaH prakAraH parArthAnumAnasya kiM tarhi yathA parasya sukhena prameyapratItirbhavati tathA yatnataH pratyAyanIyaH / tatra dazAvayavaM sAdhanaM pratipAdanopAyaH / tadyathA pakSAdayaH paJca, tacchruddhyazca / tatra yadA pratipAdyaprakramAdeva nirNItapakSo'vismRtadRSTAntaH smArthapratibandhagrAhakapramANo vyutpannamatitvAt zeSAvayavAbhyuhana samarthazca bhavati, yadvA atyantAbhyAsena parikarmitamatitvAt tAvataiva prastutaprameyamavabudhyate, tadA hetupratipAdanameva kriyate, zeSAbhidhAnasya zrotRsaMskArAkAritayA nairarthakyAdityAdI hetupratipAdanaM sUtrakRtA parArthamanumAnamuktam / yadA tu pratipAdyasya nAdyApi pakSanirNayaH, sAmAnyavizeSAtmako'rthaH pratyakSa pratipannaH parasmai pratipAdyamAnaH parArthapratyakSaM bhavati // 11 // tacceti / vacaH / pratyakSarUpamiti / pazya mRgo yAti iti pratyakSarUpatayA pratipAdakatvAdvaco'pi tatheocyate // 12 // vAcoyuktiriti / pazyadvAgdizo harayuktidaNDe ( si0 de0 3-2-32 ) iti SaSThyA aluksamAsaH / bhavismRtetyAdi / dRSTAntena smAryaH sa cAso prtibndh| vyAptizva tasya grAhakam, tacca tatpramANaM ca tato na vismRtaM tad yasya sa tathA / parikarmitamatitvAditi / parikarma saMjAtamasyA iti, tArakAderAkRtigaNatvAditacpratyayaH, tataH parikarmitA matiryasyeti vigrahaH / akANDe aprastAve / tatsAmarthyAmiti / pacAdInAM sAmarthyam / For Private And Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nyAmAvatAra tadA akANDa eva hetUpanyAso'STamudrapAtAyamAnaH syAditi pakSo'pi nirdizyate / tathAsmayamANe pratibandhamAhiNi pramANe raSTAnto'pi vayeta, anyathA hetoH sAma *nvgtH| smRte'pi pramANe dArzantike yojayitumajAnAnasyopamayo varvate; tathApi sAkArakSasya nigamanamucyate, anyathA niraakulprstutaarthaasiddheH| tathA yatra pakSAdau svarUpaviprAtipattistatra tacchuddhiH pramANena kartavyA, itarathA teSAM svasAdhyAsAdhanAt / sarveSAM cAmISAM sAdhanAvayavatvam , pratipAyapratItyupAyatvAt / nanu ca svanizcayavat paranizcayotpAdanaM parArthamanumAnamuktam , na ca svArthAnumAnakAle mo. 'yamanubhUyate, saMbandhavedino hetudarzanamAtrAt sAdhyapratItisiddhaH, na hi pratipattA pakSaM kRtvA tato hetuM nibhAlayati, nApi dRSTAntAdikaM viracayati, tathA pratIte. rabhAvAt, kiM cAnvayavyatirekAbhyAM hetoreva sAmarthyamunIyate, na pakSAdInAm, tadvayatirekeNApi sAdhyasiddheH tathApi teSAM sAdhanAMzatvakalpane'navasthAprasaGgAt / yadi ca tassAmarthya syAt , sadA pakSopanyAsamAtrAdeva sAdhyAvagateH heturAnarthakya. mabhIta, uttarAvayavAzca; evaM hi tarasAmarthya siddhyenaanythaa| tasmAca eva paranira* pekSaM sAdhyaM bodhayati sa eva hetuH sAdhanam , na pakSAdaya iti / atrocyate - svani. yavat paranizcayotpAdanaM parArthamanumAnamuktamityAdi yaduktaM tadayuktam , kevalaM tadartha na jAnISe, nizcayApekSayaiva vatinA tulyatAbhidhAnAt , na punaH sarvasAmAnyamabhipretam , anyathA dhvanimanuccArayan svArthAnumAne sAdhyamabudhyate iti, tadanudhAraNena paranizcayotpAdanaM prasajyeta, na caitadasti, zabdAnuSAraNe parapratipAdanAsaMbhavAt , tadartha zabdAGgIkaraNe yena vinA parapratipAdanAsaMbhavaH tattadurarIkartanyam, samAnanyAyAt, na ca pakSAdivirahe pratipAdyavizeSaH pratipAdayitaM zakyaH hetugocarAditatsAdhyApratItivikalatayA tasya sAkAGkSatvAt , tathA ca bubhutsitArthabodhAbhAvAdapratyAyita eva tiSThet , atastadvodhanArtha pakSAdayo darzanIyAH, iti te'pi sAdhanAMzAH syuH / yacoktam --anvayavyatirekAnukaraNAbhAvAma sAdhanam , hetumAtrAdapi sAdhyasiddheH, tadayuktam , avipratArakatAnizcitapuruSaracanamAtrAdapi amiratra ityAdirUpAt kacitprameyo'rthaH sidhyatIti hetorapyasAdhanatAprasaGgAt , tadviraheNApi sAdhyasiddheH, yuktaM caitat , avipratArakavacanasya prAgeva prAmANyaprasAdhanAt / yaco. ktam-yadyamISAM sAmarthya syAt , tadA pakSamAtrAdeva sAbhyapratItehetoyadhye syAditi, tadayuktataram , bhavapakSe'pi samAnatvAt , tatrApi samarthanUpanyAsAdeva sAdhyAvagataH, anyathA samarthatAyogAn / pazcAttasyaiva pramANena samarthanaM sarvatra gRhIta. tarasAdhyetyAdi / teSA pakSAdAnA mAdhyaH pratipAco yo'yastasya pratAtivikalatA, nayA ivA hetubhUtayA vA namba pratipAdyasya mAkAkSatyA pazcAttasyaiva pramANena samarthanAmiti / yat sat tatsatra kSaNikamini vyAzyAliDitahetUpa yAsAnantaraM akSaNika kramayogapadhAbhyAmarSa For Private And Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org TIkA-TippanasahitaH 48 bhyAsikasya ca punaH pakSadharmiNyupasaMharaNamanarthakatAM prApnuvat kena nivAryeta / tadabhAve hetoH sAmarthya nAvagamyate tena sArthakamiti cet, pakSAdInapi virahayya pratipAdyavizeSaH pratipAdayituM na pAryate iti teSAmapi sArthakatA na durupapAdeti mukhyatAmAgrahaH / tasmAddhetuvat pakSAdayo'pi sAdhanam, hetorapi kvacit pratipAthe tadapekSatayA nirapekSatAsiddheriti tadidaM sakalamAkalayyoktaM tatpakSAdivacanAtmakamiti // 13 // > Acharya Shri Kailassagarsuri Gyanmandir tadevamarthataH pakSAdIn prastutya tAvat pakSalakSaNamAhasAdhyAbhyupagamaH pakSaH pratyakSAdyanirAkRtaH / tatprayogo'tra kartavyo hetorgocaradIpakaH // 14 // pacyata iti pakSaH, vyaktIkriyate iti bhAvaH / kiMbhUta ityAha- sAdhyasya anumeyasya abhyupagamo'GgIkaraNam, prAznikAdInAM purataH pratijJAsvIkAra ityarthaH / kimabhyupagamamAtram ? netyAha- pratyakSAdyanirAkRtaH iti / pratyakSaM sAkSAtkAri saMvedanam, AdizabdAdanumAnasvavacanalokA gRhyante, tairanirAkRto'bAdhitaH pakSa iti saMbandhaH / tadyathA - sarvamanekAntAtmakam asti sarvajJaH ityAdi vA; ayaM ca kevalameSTavyo na punaH parArthAnumAnakAle vacanenAbhidhAtavyaH iti yo manyeta taM pratyAha- tasya pakSasya prayogo'bhidhAnamatra parArthAnumAnaprastAve kartavyo vidheyaH / kuta ityAha- hetoH prAnirUpitasya gocaradIpaka iti, nimittakAraNahetupu sarvAsAM prAyo darzanam iti vacanAt bhAvapradhAnatvAzca nirdezasya viSayasaMdarzakatvAdityarthaH / ayamantrAbhiprAyaH - na hi sarvatra prativAdinaH prakramAdeva nirNItapakSasya kUrcazobhApura:saraM heturupanyasyate, api tu kvacit kathaMcit // 14 // " tato yadAdyApi pratipAdyaH pakSArthaM na jAnIte, tadA akANDe eva hetAvanyamAne viSayavyAmohAd bhrAntilakSaNo doSaH syAdityAha - " kriyAvirodhAditi bAdhakapramANena sattvAkhyahetoH samarthanam / punaH pakSadharmiNyupasaMharaNa miti / kRtakaca zabda ityAdirUpam / tadapekSatayA pakSAdyapekSatayA // 13 // For Private And Personal Use Only nahItyAdi / ayamabhiprAyaH - kvApi nirNatipakSe prativAdini hetuH prayujyate, kvApyanizAMtapakSe / tatra yd| nirNItapakSe prativAdini hetuH prayujyate, tadA nirarthakatvAt pakSopanyAso'smAbhina kriyate eva / dvitIye tu pakSe viSayadarzakatvena saphalatvAdavazyaM kArya eva : kUrca zobhAyAH puraHtaraM prathamam yasmin hetAnupanyaste kUrca zobhA saMpadyate, tattvatAM vailakSyAbhAva:, sAvaprambhatA bhavatIti yAvat, athavA kUrcazobhA puraHsaraM yatreti, asmin pakSe ayamabhiprAyaH yadA samyagbhUtaM kiMcid dvitvAdikaM pratipAdayitumArabhyate tadA tatpratipAdanA darvAgapi kUrcazomA sAvaSTambhatA, zmazrUparAmarzanaM vA bhavatIti // 54 // , Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Mphithe Acharya Shri Kailassagarsuri Gyanmandir 49 anyathA vAdyabhipretaddetugocara mohinaH / pratyAyyasya bhaveddheturviruddhArekito yathA // 15 // amyathA iti uktaviparItAzrayaNe pakSaprayogAkaraNe ityarthaH / vAdino hetUpanyAsakarturabhipreto'bhimataH sa cAso hetugocarazca vAdyabhipreta hetu gocaraH, tatra muyati dolAyate tacchIlA yaH, tasya pratyAyyasya prativAdino hetuH viruddhA rekito bhaved virodhazaGkAkalaGkitaH syAdityarthaH / tatazca samyagRhetAvapi vipakSe evAyaM vartate iti vyAmohAd viruddhadUSaNamabhidadhIta pakSopanyAsAttu nirNatahetugocarasya naiSa doSaH syAdityabhiprAyaH / amumevArtha spaSTadRSTAntenAha yathA iti / tadupanyAsArthaH // 15 // For Private And Personal Use Only dhAnuSka guNasaMprekSijanasya parividhyataH / dhAnuSkasya vinA lakSyanirdezena guNetarau // 16 // yathA lakSyanirdezaM vinA dhAnuSkasyeSu prakSipato yau guNadoSau tau taddarzijanasya viparyastAvapi pratibhAtaH, guNo'pi doSatayA doSo'pi vA guNatayA, tathA pakSanirdeza vinA hetumupanyasyato vAdino yau svAbhipretasAdhyasAdhanasamarthatvAsamarthatvalakSaNau guNadoSau tau prAnikaprativAdyAdInAM viparItAvapi pratibhAta iti bhAvArtha: / akSarArthastu dhanuSA carati dhAnuSkastasya guNo lakSya vedhaprAvINyalakSaNastatra prekSakANAM kutUhalamiti tasyaivopAdAnam, anyathA doSo'pi dRSTavyaH, tatsaMprekSijanasya tatsaMprekSaNazIlalokasya parividhyato yathAkathaMcid bANaM muJcata ityarthaH, dhAnuSkasya vinA lakSyanirdezena cApadharasya vedhyaniSTaGkanamRte yau guNetarau guNadoSau tau yathA viruddhArekitau bhavataH, tathA vAdino'pItyarthaH / tasmAdavijJAtatadarthe prativAdini vAdidhAnuSkeNa pakSalakSyaM nirdezyaiva hetuzaraH prayoktavya iti sthitam // 16 // sAMprataM hetorlakSaNAvasaraH, tacca svArthAnumAnavad nirvizeSaM draSTavyam, prayogastu tatra na darzitaH, svArthAnumAnasya bodharUpatvAt, iha tu darzanIyaH, parArthAnumAnasya vaccanarUpatvAt, atastaM darzayati tostathopapattyA vA syAtprayogo'nyathApi vA / dvividho'nyatareNApi sAdhyasiddhirbhavediti // 17 // svArthAnumAnaprastAve hi parapraNItalakSaNAntaravyapohena sAdhyavyatirekAt virudvadUSaNamabhidadhIteti / yat kRtakaM tadanityam, yathA ghaTaH, kRtakazca zabda ityukte hi yadyapi nityatve sAdhye kRtakatvamatra hetUkRtam, kRtakatvAnityatvayozca vyAptidarzitetyevaM viruddhatAmabhidadhyAditi bhAvaH // 15 // dhanuSA caratIti / asmin vAkye tena iti sUtreNa caratyarthe Thak / itku ik iti bAdhanArtha ko zazcAttAdorinusaH ityanena kAdezaH / avijJAtatadartha iti / aviditapakSArthe // 16 // nyAyA- 7 Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 50 TIkA-TippanasahitaH sAmastyena hetor2yAvRttirevaikaM lakSaNamiti nirNItam , parArthAnumAne'pi tadeva prakAzanIyam , vacanaracanA tu kvacit kathaMcit pravartata ityabhiprAyavAMstavaividhyamAhahetordvividhaH prayogaH syAditi saMbandhaH / kathamityAha--tathaiva sAdhyasadbhAve evopapattirvidyamAnatA, tayA tathopapattyA, yathA- agniratra, dhUmasya tathaivopapatteriti / bhanyathApi vA ityanena avayave samudAyopacArAdanyathAnupapattiM lakSayati / anyathA sAdhyanyatireke anupapattiravidyamAnataiva tayA vA anyathAnupapatyA hetoH prayogaH syAt , yathA- agniratra, dhUmasyAnyathAnupapatteriti / ete ca dve apyekasmin sAdhye prayoktavye iti yo manyeta, tacchiSyaNArthamAha-anyatareNApi tathopapattiprayogeNa bhanyathAnupapattiprayogeNa vA sAdhyasya sAdhyapratipipAdayiSitArthasya siddhiniSpattiH pratipAyapratItAvArohaNaM bhaved , iti yasmAt, tasmAna dve api prayoktavye, prayogadvaye'pi yasmAd vacanaracanA bhidyate nArthaH, prayogasya ca sAdhyasAdhanaphalam , tace dekenaiva sidhyati, dvitIyaprayogaH kevalaM vakturakauzalamAcakSIta, nairarthakyAdityabhiprAyaH // 14 // ___ adhunA dRssttaantlkssnnaavsrH| sa ca dvedhA sAdhamryeNa vaidhayeNa ca / tatra sAdhaHdRSTAntamadhikRtyAha sAdhyasAdhanayoAptiryatra nizcIyatetarAm / sAdhamyeNa sa dRSTAntaH saMbandhasmaraNAnmataH // 18 // dRSTayoravalokitayoH sAmarthyAt sAdhyasAdhanayoH antaHpariniritiH anvayAd vyatirekAdvA sAdhyasAdhanabhAvavyavasthitinibandhanA yasminniti dRSTAntaH, samAno dharmo'syeti sadharmA tadbhAvaH sAdhamyaM tena sAdhayeNa / sa kiMvidho bhavatI tyAha- sAdhyaM jijJAsitArthAtmakam , sAdhanaM tadgamako hetuH, tayoH sAdhyasAdhanayoAptiH, idamanena vinA na bhavati ityevaMrUpA, yatra kacinnizcIyatatarAM atizayena nirNIyate sa sAdharmyadRSTAntaH / yathA-- agniratra, dhUmasya tathaivopapatteH mahAnasAdivad iti / ayaM cAvismRtapratibandhe prativAdini na prayoktavya ityAha - saMba ndhasmaraNAt iti / yabalope paJcamI, prAgagRhItavismRtasaMbandhasmaraNamadhikRtya mato'bhipreto'yaM nItividAm , naanythaa| yadA hi pratipAyo'dyApi saMbandhaM sAdhyAvinAbhAvitvalakSaNaM nAvabudhyate; tadA pramANena saMbandho grAhaNIyaH, na dRSTAntamAtreNa, na hi sahadarzanAdeva kvacitsarvadamamunA vinA na bhavatIti sidhyati, atiprasaGgAt / kvaciditi / pratipAdyavizeSe // 17 // sAdhyasAdhanayorityAdi / anvayena vyatirekeNa vA sAdhyasAdhanabhAvasya idamasya sAdhyamidamasya sAdhanamiti saMbandhasya vyavasthA nibandhanaM yasyAH pariniSThiteH sA tathoktA / sadharmeti / dharmAdan kevalAt iti bahutrIhI dharmazadAdan samAsAntaH / For Private And Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nAvAvatAra grahIte prativandha smarSamAge kevaLa turaMAnIyaH, tAvateva bumussitAryasiderAnto bavAcyaH, vaipAt / yadA tu gRhIto'pi vismRtaH kathaMcit saMbandhaH, tadA tatsmaraNArtha hAmtaH kathyate / manu vayaM trikAlasamasta dezavyApisaMbandhAvagatiH ? na tAvati gaMyAtmakamapi pratyakSaM dezakAlAntarasaMcariSNunoH sAdhyasAdhanayoH saMbandhaM nirIkSituM dhamate, saMnihite'the vizadAdhyavasAyena pravRtteH / nApi zabdAttanirNayaH, tasya paropapezarUpatayA svAryAnumAnAbhAvaprasaGgAt , tantra paropadezAbhAvAt , tadabhAve saMbandhAsidaH, tadasiddhAvanumAnAnutyAnAditi / anumAnAsaMbandhagrahaNe niravadhiranavasthAnujyeta, saMbandhamAhiNo'pyanumAnasya punaH saMbandhAntaragrahaNasamyapekSatvAditi / atrocyate- pratyakSAnumAne dve eva pramANe iti yeSAM mithyAbhinivezaH, teSAmeSa doSo mAsmAkam, anvayavyatirekagrAhipratyakSAnupalambhottarakAlabhAvino'gyabhicaritatrikAlavyApigocarasya matinibandhanasyohasaMjJitasya pramANAntarasya saMbandhagrAhitayeSTatvAt , tadaniSTau dRSTamyavahAravilopaprasaGgAt , tadvilope ca vicaaraanrthkypraapteriti| atra prakaraNe punaranumAnAt pArthakyenoho na darzitaH, saMkSiptarucisatvAnugrahapravRttasvAdasya, zAbdaM tu pRthak samarthitam , tasyAtraiva parArthAnumAno. payogitvAdityAstAM tAvat // 18 // idAnI vaidhayaMdRSTAntamupadarzayabAha sAdhye nivartamAne tu saadhnsyaapysNbhvH| __khyApyate yatra dRSTAnte vaidhayeNeti sa smRtaH // 19 // visadRzo dharmo'syeti vidharmA, tadbhAvo vaidharmyam , tena vaidhamryeNa dRSTAntaH / kIdRza isyAha- sAdhye gamye nivartamAne asaMbhavati, tuzabdo'vadhAraNArtho bhinnakramaH, sa ca sAdhanasyAsaMbhava evetyatra drssttvyH| khyApyate pratipAdyate yatra kvacit dRSTAnte sa vaidhamryeNa bhavati, iti zadvena saMbandhasmaraNAditi // 19 // idamatrApi saMbanAti-asyApi smaryamANe saMbandhe prayogAyogAditi kimartha vismRtasaMbandhe eva prativAdini dRSTAntaH prayujyate nAnyadA, iti paravacanAvakAzamAzaGkyAha antarvyAptyaiva sAdhyasya siddhrbhirudaahRtiH| vyarthA syAttadasadbhAve'pyevaM nyAyavido viduH // 20 // anyadA hi smaryamANe vA saMbandhe prayujyeta, agRhIte vaa| yadyAyaH pakSaH, tamirNayaH saMbandhanirNayaH / tasyetyAdi / zabdasya paropadezarUpatayA kRtvA zabdajanyajJAnasya svArthAnumAnatvaM bhavatItyAha-tatretyAdi / tatra svArthAnumAne // 18 // vidharmeti / pUrvavadan // 19 // anyadA hIti / saMbandhavismaraNAbhAve // 20 // For Private And Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TIkA-TippanasahitaH so'yuktaH, yadA sarvatra sAdhyAvinAbhAvinaM hetuM smarati pratipAdyaH, tadA pakSe'pi tamavabudhya kathaM sAdhyaM na pratipayeta ? tatazcAntaH pakSamadhye vyAptiH sAdhanasya sAdhyAkrAntatvamantAptiH, tayaiva sAdhyasya gamyasya siddheH pratIteH bahirvivakSitadharmiNo'nyatra dRSTAntadharmiNyudAhRtiH vyAptidarzanarUpA vyarthA niSprayojanA, tatpra. tyAyyArthAbhAvAditi / dvitIyapakSasyApi nirdoSatAM nirasyanAha- tadasadbhAve'pyevam saMbandhAgrahaNAdantarvyAptyabhAve'pyevamiti vyathaiva bahirudAhRtiH, na hi sahadarzanAt kvacit sarvatra tadrUpatA sidhyati, vyabhicAradarzanAt / tasmAdagRhItasaMbandhe pratipAye pramANena pratibandhaH sAdhyaH, tatsiddhau tata eva sAdhyasiddharakiMcakarI dRSTAntodAhRtiriti nyAyavidvAMso vidvabudhyanta iti / iha ca prakaraNe zeSAvayavAnAmupanayanigamanazuddhipaJcakalakSaNAnAM saMkSiptarucisatvAnugrahaparatvAdasya yadyapi sAkSAlakSaNaM noktam, tathApyata eva pratipAditAvayavatrayAd buddhimabhirunneyam / yato'vayavApe. kSayA jaghanyamadhyamotkRSTAstisraH kathA bhavanti / tatra hetupratipAdanamAtraM jaghanyA / dvayAdyavayavanivedanaM madhyamA / saMpUrNadazAvayavakathanamaskRSTA / tatreha madhyamAyAH sAkSAt kathanena jaghanyotkRSTa arthataH sUcayati, tatsadbhAvasya pramANasiddhatvA. diti // 20 // evaM pakSAdilakSaNaM pratipAdyedAnI heyajJAne satyupAdeyaM viviktataraM vedyate iti tadvayudastAH pakSahetudRSTAntAbhAsA vktvyaaH| tatra tAvat pakSalakSaNavyudastAn pakSAbhAsAnAha - pratipAdyasya yaH siddhaH pakSAbhAso'sti linggtH| lokasvavacanAbhyAM ca bAdhito'nekadhA mtH|| 21 // pakSasthAnopanyastatvAt taskAryAkaraNatvAcca pakSavadAbhAsata iti pakSAbhAsaH / asAvanekadhA anekaprakAro mata iti saMbandhaH / kathamityAha- pratipAdyasya prativAdino yaH kazcit siddhaH pratItAvArUDha eva sa pakSAbhAsaH, sAdhvasyaiva pakSatvAt , siddhasya sAdhanAnahatvAd , atiprskteH| tathA akSaliGgato'dhyakSahetubhyAM lokasvavacanAbhyAM ca bAdhitastiraskRto yaH sa pkssaabhaasH| tatra pratipAdyasiddho yathA-paudgaliko ghaTaH, saugataM vA prati sarva kSaNikamityAdi / pratyakSabAdhito yathA- niraMzAni svalakSaNAni, parasparaviviktI vA sAmAnyavizeSAviti / anumAnavAdhito yathAnAsti sarvajJa iti / lokabAdhito yathA-gamyA mAtA iti / svavacanabAdhito yathAna santi sarve bhAvA iti // 21 // tadvayudastA iti / pakSAdilakSaNarahitAH / adhyakSahetubhyAmini / hatuliGgaM, kAraNe kAryopacArAn ; tatprabhavaM jJAnamapi heturanumAnamityarthaH / anumAnabAdhita iti / tacca kAcadasarvajJe sarvajJazabdo mukhyasarvajJApekSaH, gauNatvAt , mANavake'gnizabdavat , yadvA For Private And Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sAMprataM hetulakSaNaM smArayan tapAstAn hetvAbhAsAlAha anyathAnupapanatvaM hetorlakSaNamIritam . tadapratItisaMdehaviparyAsaistadAbhatA // 22 // hetorlakSaNamasAdhAraNadharmarUpaM yadIritaM gamitam , anekArthatvAd dhAtoH pratipAditaM, svArthAnumAnaprastAve yadutAnyathAnupapanasvamiti, tasyApratItiranabhyavasAyaH, saMdeho dolAyamAnatA, viparyAso vaiparIvanirNayaH, apratItizca saMdehaba viparyAsati dvandaH, pazcAt tadA saha tatpuruSaH, taistadapratItisaMdehaviparyAsaiH, tadAbhatA AbhAnamAmA sasyeva samyaghetorivAbhA asyeti tadAbhastanAvaH tattA, hetvAbhAsatA bhavatItyarthaH // 22 // adhunA yena lakSaNena yatrAmA hetvAbhAso bhavati tadarzayati-- asiddhastvapratIto yo yo'nythaivoppdyte| viruddho yo'nyathApyatra yukto'naikAntikaH sa tu // 23 // yaH kazcidapratItaH pratIsyA agocarIkRto'nizcitaH so'siddhanAmA hetvaabhaasH| tuzabdaH trayasyApi bhedoddyotkH| yastvanyathaiva sAdhyaM vinaiva, vipakSa eveti yAvat, upapadyate saMbhavati sa viruddhAbhidhAnaH / yaH punaranyathA'pi sAdhyaviparyayeNApi yukto ghaTamAnakaH, apizabdAt sAdhyenApi, so'tra vyatikare anekAntikasaMjJo jJAtavya iti / tatra pratiprANiprasiddhapramANapratiSThitAnekAntaviruddhabuddhibhiH kaNabhakSAkSapAda. jhAnatAratamyaM kvacidvizrAntam , tAratamyatvAt , AkAzaparimANatAratamyavat , yatraitadvi. zrAntaM sa sarvanaH / tathA sadasadvargaH kasyacidekajJAnAlambanaH, anekatvAt, pshcaagulvt| tathA kazcidAtmA sarvArthasAkSAtkArI, tadgrahaNasvabhAvatve sati prakSINapratibandhakatvAt, yathA apagatatimirAdipratibandhaM cakSurbAnaM rUpasAkSAtkAri / evaM jJAnaM kvacidAtmani prakarSavat, svAvaraNahAnyutkarSe sati prakAzAtmakatvAt , cakSurdIpAdivat , svAvaraNahAnyutkarSastu AvaraNahAniH kvacijjIve paramakASThAprAptA, prakarSatvAt , parimANavadityanumAnAt // 21 // tasyetyAdi / tasyAnyathAnupapannatvasya / ihAyaM bhAvArtha:- vidyamAne hetAvanyathAnupapannatvasya saMdehe anaikAntikatA, viparyAse viruddhatA, tasmAt parizeSyAt atra hetorasattAyAM saMdehe vAnyathAnupannatvasyApratItiH / tathA cAsiddhatvalakSaNamanyatra- asatsattAnizcayosprasiddha iti asantau sattAnizcayau yasyeti vigrahaH, ata evAnetanakArikAyAM sUtrakAro'pi vakSyati---asiddhastvapratIto ya iti / dolAyamAnateti / dolo'ndolakaH, ubhayapakSagAmitvena tadvadAcaran saMdeho'pi dolAyamAnastasya bhAvaH tattA // 22 // vyatikare iti / prastAve / kaNabhakSetyAdi / kaNabhakSakaH kaNAdAparanAmA vaizeSika:, akSapAdo naiyAyikAnAmAdhAcAryavaryaH, buddhaH sugataH, AdizabdAt sAMkhyAdiparigrahaH, teSAM For Private And Personal Use Only Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TIkA-TippanasahitaH buddhAdiziSyakairupanyasyamAnAH sarva eva hetavaH, tadyathA- ekAntena anityaH zabdo nityo vA, satvAt , utpattimatvAt , kRtakatvAt , pratyabhijJAyamAnatvAt- ityAdayo vivakSayAsiddhaviruddhAnakAntikatA svIkurvanti ityavagantavyam / tathA hi- anityakAnte tAvadasiddhAH sarva eva hetavaH, cAkSuSatvavat teSAM dhvanAvavidyamAnatvAt , asa. dAdivyavacchedenAlIkasaMvRti vikalpitatvAt, pAramArthikatve svekasyAnekarUpApasyAnekAntavAdApatteH, kalpanAracitasattAkAnAM ca sarvazaktiviraharUpatayA niHsvabhAva. svAt , tathApi teSAM sAdhanatve sAdhyamapi niHsvabhAvamiti kharaviSANaM zazaviSANasya sAdhanamApadyata iti zobhanaH saadhysaadhnvyvhaarH| sarva evAyamanumAnAnu. meyavyavahAro buddhathArUDhena dharmadharminyAyena na bahiH sadasatvamapekSate, tenAyamadoSa iti cet , evaM tarhi cAkSuSatvamapi zabde buddhayAdhyAropya hetutayocyamAnaM nAsiddhatayodbhAvanIyam , vizeSAbhAvAt / acAkSuSatvavyavacchedana cAkSuSatvaM buddhayAdhyAropayituM pAryate, na yathA kathaMcit , na cAsau zaddhe'sti, acakSuhyatvAt tasya, tenAyamadoSa iti cet, ko'yamacAkSuSatvavyavacchedo nAma, vyavacchedamAtraM nIrUpaM vyavacchinnaM vA svalakSaNaM, vyavacchedikA vA buddhiH svAMzamagnApi bahirvastugrahaNarUpatayA plavamAnA, nAparo vastudharmo yatra bhedAbhedavikalpadvAreNa dUSaNaM disurbhavAniti cet , tarhi sa zaddhe nAsti iti kaiSA bhASA, evaM hi nabhaHpuNDarIka tatra nAstIti sasvAdikamapi kalpayituM na zakyamiti prasajyeta / kiM ca / te sAdhanadharmA dharmiNi bhavanto'pi na bhavadarzane pratItimArohanti, pratyakSasya vikalpavikalatayA dharmanirNayazUnyatvAt , tadusarakAlabhAvinyA vAsanAbodhajanyAyA vikalpabuddheH svAMzagrahaNaparyavasitazarIratvena kutsitA alpA vA ziSyAH ziSyakAH prshstpaadoddyotkrdhrmkiitiishvrkRssnnaadystaiH| satvAdisyAdi / yathAsaMbhavaM nityAnityatvayoramI hetavo yojyAH / tathA hi-- sattvaM svAbhiprAyeNAnityatve ca sAdhye hetuH, utpattimattvaM kRtakatvaM cAnityatve eva, pratyabhijJAyamAnatvaM tu nityatve eveti / asadAdIti / aadishbdaadnutpnntvaadiprigrhH| anirUpitatattvArthA pratItiH sNvRtirmtaa| sA ca yadyapi sarvApi alIkaiva, tathApi alIketi svarUpavizeSaNam / yathA-ekAntasukhadA muktiriti / asAviti acAkSuSatvavyavacchedaH / vyavacchedamAtramityAdi / amunA vikalpatrayeNa cecchabdaparyantena jaina eva bauddhAbhiprAyamAzaGkate / nIrUpaM tuccham / svalakSaNaM ghaTAdi / ayaM ghaTAdiracAkSuSo na bhavati, iti ghaTAdikamacAkSuSebhyo vyavacchedayantI vikalpikA buddhiH svAMzamamApi sarvacittacaittAnAmAtmasaMvedanamiti svajJAnAdvA prAhikApi vastuto vastuni vikalpAnAmasaMbhavaH, tathApi anubhavAdijanyatvena bahirarthagrAhakatayA svalakSaNajalasyopari tarantI / sa iti| trividho'pi acAkSuSatvavyavacchedaH / kaiSA bhASeti / kima AkSepakatvAt akiMcitkArItyarthaH / akiMcitkaratvamevAtiprasaGgadvAreNa vyanakti-evaM hItyAdi / yathA gaganendIvaraM zabde nAstIti sattvAdikamapi tatra mA For Private And Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir myApAvatAraH > 1 bahiH svalakSaNe pravezAbhAvAt, tatazvApratItatvAt sarvasyAsindratvam / nityaikAnte'vi dharmiNo'tyantavyatiriktAnAmapAramArthikAnAM vA svasAdhanadharmANAM pramANenApratItasvAdasiddhatA draSTA, dharmiNo'vinirluThitarUpANAM pAramArthikAnAM sakaladharmANAM pratyakSAdipramANaprasiddhatvena nihotumazakyatvAditi / tathA virudvatApi pakSadvaye'pi sarvasAdhanadharmANAmuyA, anekAntapratibaddhasvabhAvatvena tatsAdhanapravaNatvAt / etaccotare vakSyAmaH / evaM pakSadvaye'pi nirdizyamAnAH sarva eva tavo'naikAntikatAmAtmasAtkurvanti, parasparavirudvAvyabhicAritatvAt samAnayuktyupanyAsena vipakSe'pi darzayituM zakyatvAt / tathA hi-anityavAdI nityavAdinaM prati pramANayati- sarva kSaNikam, savAt, akSaNike kramayaugapadyAbhyAmarthakriyAvirodhAt, arthakriyAkAritvasya ca bhAvalakSaNatvAt tato'rthakriyA vyAvartamAnA svakroDIkRtAM sattAM vyAvartayediti kSaNikatvasiddhiH / na hi nityo'tho'rthakriyAyAM krameNa pravartitumutsahate, pUrvArdhakriyAkaraNasvabhAvopamardadra/reNottara kriyAyAM pravRtteH, anyathA pUrvArthakriyAkaraNAvirAmaprasa GgAt, tatsvabhAvapracyave ca nityatA apayAti, atAdavasthyasyAnityalakSaNatvAt / nityo'pi kramavartinaM sahakArikAraNamartha mudIkSamANastAvadAsIt, pazcAt tamAsAdya krameNa kAryaM kuryAditi cet, na, sahakArikAraNasya nitye'kiMcitkaratvAt, akiMcitkarasyApi pratIkSaNe'navasthAprasaGgAt / nApi yaugapadyena nityo'thA'rthakriyAM kurute, adhyakSavirodhAt / na hyekakAlaM sakalAH kriyAH prArabhamANaH kazcidupalabhyate, karotu vA, tathApyAdyakSa eva sakalakriyAparisamApterdvitIyAdikSageSva kurvANasyAnityatA balAdADhaukate, karaNa karaNayorekasmin virudvatvAditi / nityavAdI punarevaM pramANayati - sarva nityam savAt, kSaNike sadasatkAlayorarthakriyAvirodhAt talakSaNaM savaM nAvasthAM banAtIti tato nivartamAnamananyazaraNatayA nityatvaM sAdhayati / tathA hikSaNiko'rthaH sad vA kAryaM kuryAt, asad va, gatyantarAbhAvAt / na tAvadAdyaH pakSaH, samasamayavartini vyApArAyogAt, sakalabhAvAnAM parasparaM kAryakaraNabhAvaprAptyAtiprasaGgAcca / nApi dvitIyaH pakSaH kSodaM kSamate, asataH kAryakaraNazakti vikalatvAt, anyathA zazaviSANAdayo'pi kAryakaraNAyotsaheran, vizeSAbhAvAditi / tadevamekAye ye tavaste te yukteH samAnatayA viruddhaM na vyabhicaranti, avicAritaramaNIyatayA mugdhajanadhyAndhyaM cotpAdayantIti viruddhA vyabhicAriNo'naikAntikAH, sarvavastudharmANAM vastuto'nekAntapratibaddhatvAditi / tasmAdamI sarva eva hetavaH " 55 For Private And Personal Use Only bhUditi na kiMcit / evaM tucchaM vyavacchedamAtraM sarvathA bhinnaM svalakSaNaM vastvasaMsparzinI trikalpabuddhizca zabde nAstIti cAkSuSatvamapi tatra na ityapyasArameveti bhAvaH / nityaikAnta ityAdi / dharmiNo'tyantavyatiriktAnAmiti naiyAyikavaizeSikAbhiprAyeNa / apAramArthikAnAM veti advaitavAdyabhiprAyeNa / tato'rthakriyA vyAvartamAnetyAdi / akSaNikA Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TIkA-TippanasahitaH santo'nekAntamantareNa nopapadyante, iti tameva pratipAdayitumIzate / vimUDhabuddhibhiH punaH vipakSasAdhanArthamupanyasyamAnA vivakSayAsiddhaviruddhAnakAnti katAmAbibhratIti sthitam // 23 // tadevaM hetvAbhAsAn pratipAdya dRSTAntalakSaNavyudastAn dRSTAntAbhAsAnAha sAdhayeNAtra dRSTAntadoSA nyaayvidiiritaaH| apalakSaNahetUtthAH sAdhyAdivikalAdayaH // 24 // sAdhanaM sAdhyAkAntamupadarzayitumabhipretaM yasmistat sAdharmyam tena, atra vyatikare, duSyanta iti doSAH, dRSTAntA eva doSAH dRSTAntadoSAH, dRSTAntAbhAsA ityarthaH, nyAyavidIritA vidvadbhirgaditAH / sAdhyaM gamyam , AdizadvAt sAdhanobhayaparigrahaH, tadvikalAstacchUnyAH, AdizadvAt saMdigdhasAdhyasAdhanobhayadharmA gRhynte| kiMbhUtA ete ityAha- apagataM lakSaNaM yebhyaste tathA ca te hetavazva tebhya utthAnaM yeSAM te'palakSaNahetUtthAH / idaM ca prAyikaM vizeSaNam , samyaghetAvapi vaktRdoSavazAt dRssttaantaabhaastopptteH| yathA-nityAnityaH zaddhaH, zrAvaNatvAt ghttvdityaadi| tatra sAdhyavikalo yathA- bhrAntamanumAnam , pramANatvAt , pratyakSavat / pratyakSasya bhrAntatAvikalatvAt , tadbhrAntatve sakalavyavahArocchedaprasaGgAt , taducchede ca pramANaprameyAbhAvAt na kiMcit kenacit sAdhyata iti bhrAntavAdino muuktaamaapyet| sAdhanavikalo yathA-jAmatsaMvedanaM bhrAntam , pramANatvAt svamasaMvedanavat / svapnasaMvedanasya pramANatAvaikalyAt tatpratyanIkajAgratpratyayopanipAtabAdhitatvAditi / ubhayavikalo yathA- nAsti sarvazaH, pratyakSAdyanupalabdhatvAt , ghttvt| ghaTasya sattvAt pratyakSAdibhirupalabdhatvAca / saMdigdhasAdhyadharmoM yathA- vItarAgo'yam , maraNadharmatvAt rathyApuruSavat / rathyApuruSe vItarAgatvasya saMdigdhatvAt , viziSTacetodharmANAM kramayogapaghanivRtyArthakriyAkAritvaM vartamAnaM satsvabyAptaM sattvaM nivartayati / nanu cArthakriyAsAmarthyameva sattvaM nAnyat, tathA ca mAnazrIH- "yadi nAma pratidarzanaM sattvabhedastathA'pIhArthakriyAsAmarthyameva sattvamabhipretamiti," tatazcArthakriyAsAmarthyatvayorghaTakumbhayoriva vyAvRtti. kRtasya bhedasyAbhAvAt kathaM vyApyavyApakabhAvaH / ucyate, kAraNasya kAryAtprAgmAvitvamarthakriyAsAmarthya bhavanadharmakatvamAtraM tu sattvamiti vyakto vyAvRttikRto medH| yattUktam- arthakriyAsAmarthyameva sattvamiti, tadarthakriyAsAmarthyavyabhicAritvAt sattvasyeti // 23 // saMdigdhasAdhyadharmeti / saMdigdhazcAsau sAdhyazca saMdigdhasAdhyaH saMdigdhasAdhyo dharmo yasyati bahuvrIhiH, na punaH saMdigdhaH sAdhyo dharmo yasyeti saMdigdhaH sAdhyadharmo yasyeti vA, dharmAdan vA kevalAt ityanena kevalAtpadAtparo yaH kevalo dharmazabdaH tasmAdano vidhaanaat| evaM saMdigdhasAdhanadharmAdiSvapi vAcyam / byAhArAdIti / AvizabdAceSThAkAraparigrahaH / tavirNapasyeti / viziSTavyApArAdilijanitrayasyetyarthaH // 24 // For Private And Personal Use Only Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nyAyAvatAraH viziSTa vyAhArAdiligamyatvAt rathyApuruSa tanirNayasyApyabhAvAditi / saMdigdha mAdhanadhoM yathA-- maraNadharmAyaM puruSaH, rAgAdimatvAt , rathyApuruSavat / rathyApuruSa rAgAdimavasya saMdigdhatvAt , vItarAgasyApi tathA saMbhavAditi / maMdigdhobhaya. dharmo yathA-- asarvajJo'yam , rAgAdimattvAt , rathyApuruSavat / rathyApuruSa pradarzita. nyAyanobhayasyApi saMdigdhatvAditi / nanu ca paregnyadapi dRSTAnnAbhAsatrayamanAma , tadyathA-- ananyayA'pradarzitAnvayo viparItAnvayazcati / natrAnanvayAM yathA- rAgAdimAn vivakSitaH puruSaH, vaktRtvAda , iSTapuruSavaditi / yadyapi kilaTaparuSa rAgAdimacaM vaktRtvaM ca sAdhyasAdhanadhI dRSTI, tathApi yo yo vanAma mAgAdi. mAniti vyAptyasiddharananvayA'yaM dRSTAntaH / tathA apradarzitAnvayAM yathA- bhanityaH zabdaH, kRtakatvAt, ghaTavaditi / atra yadyapi vAstavA'nvayo'sti, tathApi vAdinA vacanena na prakAzita ityapradarzitAnvayo dRssttaantH| viparItAnvayA yathA-aninyaH zabdaH , kRtakatvAditi hanumabhidhAya yadanityaM tat kRtakaM ghaTaditi viparItavyAptidarzanAn vipriitaanvyH| sAdharmyaprayoga hi sAdhanaM sAdhyAphrAntamapadarzanIyama , iTa tu viparyAsadarzanAdviparItatA / tadetad bhavadbhiH kasmAnnaktamiti : acyate, paraMpa na suparyAlocitametad dRSTAntAbhAsatrayAbhidhAnamiti jJApanArtham / tathA hi-na nAva. dananvayo dRSTAntAbhAso bhavitumarhati / yadi hi dRSTAntabalana vyAptiH sAdhyamAdhanayoH pratipAdyeta, tataH syAdananvayA dRSTAntAbhAsaH, svakAryAkaraNAt , yadA tu pUrvapravRttasaMbandhamAhipramANagocarasmaraNasaMpAdanArtha dRSTAntAMdAhaniriti sthitam , tadAnanvayalakSaNo na dRSTAntasya doSaH, kiM tahi hatAraMva, pratibandhasyAdyApi pramANanApratiSTitatvAt , pratibandhAbhAve cAnvayAsiddheH / na ca hanudApo'pi dRSTAnta vAcyaH, atiprasaGgAditi / tathA apradarzitAnvayaviparItanvayAvapi na dRSTAnnA bhAsatAM svIkurutaH, anvayApradarzanasya viparyastAnvayapradarzanasya ca vaktadApatvAt , taddoSadvAreNApi dRSTAntAbhAsapratipAdane tadiyattA vizIyata, vktRdossaannaamaanntyaat| vaktRdoSatve'pi parArthAnumAne tatkauzalamapekSate iti / evaM copanyAsa na babhansitArthasAdhako ato dRSTAntAbhAsAvetAviti cet , evaM tarhi karaNApATavAdayo'pi dRSTAntAbhAsA vaacyaaH| tathA hi- karaNapATavanyatirekeNApi na parapratyAyanaM samasti, vispaSTavarNAgrahaNe vyaktatayA tadarthAvagamAbhAvAdityAstAM tAvat // 24 // tadevaM sAdharmyaNa dRSTAntAbhAsAn pratipAdya vaidhamyeNAhavaidhaya'NAtra dRSTAntadoSA nyaayvidiiritaaH| sAdhyasAdhanayugmAnAmanivRttezca saMzayAt // 25 // sAdhyAbhAvaH sAdhanAbhAvavyAptau darzayitumabhipreto yasmin tad vaidharmyam , tenAtra dRSTAntadoSA nyAyavidIritA iti dattArtham / sAdhyasAdhanayugmAnAM gamyagamako. nyAyA-8 For Private And Personal Use Only Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TIkA-TippanasahitaH bhayAnAM anivRtteranivartanAt , cazabdasya vyavahitaprayogatvAt saMzayAca, nivRttisaMdehAcetyarthaH / tadanena SaD dRSTAntAbhAsAH sUcitAH / tadyathA-1, sAdhyAvyatirekI; 2, sAdhanAvyatirekI; 3, sAdhyasAdhanAvyatirekI; tathA 4, saMdigdhasAdhyanyatirekA, 5, saMdigdhasAdhanavyatirekaH, 6, saMdigdhasAdhyasAdhanavyatirekazceti / tatra sAdhyanyatirakI yathA- bhrAntamanumAnaM pramANatvAd- iti| atra vaidharmyadRSTAntaH- yat punIntaM na bhavati na tat pramANam , tadyathA- svamajJAnamiti, svamajJAnAd bhrAntatAnivRtteH sAdhyAnyatirekitvamiti / sAdhanAgyatirekI yathA- nirvikalpakaM pratyakSaM prmaanntvaaditi| atra vaidharmyadRSTAnta:- yat punaH savikalpakaM na tat pramANam , tadyathAnumAnam , anumAnAt pramANatAnivRtteH sAdhanAmyatirekiravam / ubhayAnya. rikI yathA- nityAnityaH zabdaH satvAditi / atra vaidharmyadRSTAnta:- yaH punarna nityAnityaH sa na san , tadyathA ghaTaH, ghaTAdubhayasyApyavyAvRtterubhayAvyatirekisvamiti / tathA saMdigdhasAdhyavyatireko yathA- asarvajJA anAptA vA kapilAdayaH bhAryasatyacatuSTayApratipAdakatvAditi / atra vaidharmyadRSTAntaH- yaH punaH sarvajJa Apto vA bhasAvAryasatyacatuSTayaM pratyapIpadat , tadyathA zauddhodaniriti / ayaM ca sAdhyAvyatiraMkI vA, AryasatyacatuSTayasya duHkhasamudayamArganirodhalakSaNasya pramANabAdhitatvena tannApakalyAsarvajJatAnAtatopapatteH, kevalaM tannirAkArakapramANasAmarthyaparyAlocanavikalAnAM saMdigdhasAdhyavyatirekatayA pratibhAti iti tathopanyastaH / tathA hi- yadyapyAryasatyacatuSTayaM zauddhodaniH pratipAditavAn , tathApi sarvajJatAptate tasya na sidhyataH, tAbhyAM sahAryasatyacatuSTayapratipAdanasyAnyathAnuepazyasiddheH, asarvajJAnAplenApi parapratAraNAbhiprAyapravRttanipuNabuddhizaThapuruSeNa tathAvidhapratipAdanasya kartuM zakyatvAt / tasmAt zaudrodaneH sakAzAdasarvajJatAnAptatAlakSaNasya sAdhyasya vyAvRttiH saMdigdheti saMdi. gdhasAdhyanyatirakiravamiti / saMdigdhasAdhanavyatireko yathA- anAdeyavAkyaH kazcid vivakSitaH puruSaH rAgAdimatvAditi / atra vaidhaya'dRSTAntaH - yaH punarAdeyavAkyo AryasatyacatuSTayamiti / ArAda dUraM yAnti pApAdityAryAH, niruktalakSaNaM, teSAM sau sAdhUnA padAnAM vA yathAsaMbhavaM muktiprApakatvena yathAvasthitavastusvarUpacintanena ca hitAni satyAni tattvAnItyarthaH, teSAM catuSTayam / duHkhetyAdi / duHkhaM phalabhUtAH paJcopAdA. naskandhAH-rUpaM vedanA saMjJA saMskAro vijJAnameva ceti; te eva tRSNAsahAyA hetubhUtAH samudayaH, samudeti skandhapaJcakalakSaNaM duHkhamasmAditi vyutpttitH| nirodhahetu.rAtmyAmakAracittavizeSo mArgaH, 'mArga anveSaNe', mAryate'nviSyate yAcyate nirodhArthibhiriti curAdImantatvena svarAntatvAdalpratyayaH / niSklezAvasthA cittasya nirodhaH, nirudhyate rAgadveSopahatacittalakSaNaH saMsAro'neneti karaNe pani muktirityarthaH / etaca duHkhAdirUpaM, vistarArthinA pramANavinizcayaTIkAdeniSTAnIyam / pramANabAdhitatveneti / duHkhAdInAM hi mUlamAtmA, For Private And Personal Use Only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pAyAvatAra masa rAgAdimAn , tapathA sugata iti / yadyapi tadarzanAmuraktAmtaHkaraNAnAM sugatasyAdeyavacanatA siddhi saudhamadhyArUtA, tathApi rAgAdimaravAbhAvastaspratipAdakapramA. NavaidhuryAt saMdehagocaracAritAmanubhavati, ataH sugatAna rAgAdimattAbyAvRtisaMzayAt saMdigdhasAdhanavyatirekiravamiti / saMdigdhasAdhyasAdhanavyatireko yathA- mavIta. rAgAH kApalAdayaH krunnaaspdessvpykrunnaapriitcitttyaadttnijkmaaNsshklsvaaditi| bhanna vaidhaya'dRSTAnta:- ye punarvItarAgAste karuNAparItacittatayA dattanijamAMsazakalA:, sadhathA bodhisatvA iti / atra sAdhyasAdhanadharmayobodhisatvebhyo vyAvRttiH saMdigdhA, tatpratipAditapramANakalyAd na jJAyate kiM te rAgAdimantaH uta vItarAgAH, tathA. nukampyeSu kiM svapizitakhaNDAni dattavanto neti vA, ata: saMdigdhasAdhyasAdhanavyati. rekitvamiti / parairapare'pi dRSTAntAbhAsAstrayo vimRzyabhASitayA dArzanAH / tadyathAazyatirekaH, apradarzitavyatirekaH, viparItavyatirekazvati, te'smAbhirayuktaravAsa drshyitvyaaH| tathA hi- avyatirekastairdarzitaH, yathA- avItarAgaH kazcid vivakSitaH puruSaH, vaktRtvAditi, atra vaidharmyadRSTAntaH- yaH punarvItarAgo na sa vakA, yathopalakhaNDa iti / yadyapi kilopalakhaNDAdubhayaM vyAvRttam , tathApi vyApsyA vyatirekAsiddheravyatirekitvamiti / ayuktazcAyaM vaktum , avyatirekitAyA hetudoSasvAt / yadi hi dRSTAntavalenaiva vyatirekaH pratipAdyata, tadA tathAvidhasAmarthya vi. kalasya tadAbhAsatA yujyeta, na caitadasti, prAkpravRttasaMbandhagrahaNapravaNapramANagocarasmaraNasaMpAdanArtha dRSTAntopAdAnAt ; na hyekatra yo yadabhAve na dRSTaH sa tadabhAve na bhavatIti pratibandhagrAhipramANavyatirekeNa sidhyati, atiprasaGgAt ; tasmAdasiddhapratibandhasya hetorevAyaM doSo na dRSTAntasyeti / tathApradarzitavyatirekaviparItavyatirekAvapi vaktumayuktau, tayorvaktRdoSatvAt / tathA hi- apradarzitavyatirakastaruktaH, yathA- nityaH zabdaH kRtakatvAdAkAzavat- iti / atra vidyamAno'pi vyatireko vAdinA vacanena nodbhAvita iti duSTatA / viparItavyatirekaH punarabhihitaH, yathAanityaH zabdaH kRtakatvAditi / atra vaidhaHdRSTAntaH- yadakRtakaM tannityaM bhavati, yathA AkAzamiti, atra viparyastavyatirekapradarzanAdviparIta patirekitvam, vaidhaye. prayoge hi sAdhyAbhAvaH sAdhanAbhAvAkrAnto darzanIyaH, na caivamatra, sAdhanAbhAvasya saadhyaabhaavvyaapttyaabhidhaanaaditi| vyatirekApradarzanaM vipativyatirekapradarzanaM ca na tadabhAve kathaM teSAM saMbhavaH / tathA hi- duHkhaM nAma dehadharmavilakSaNo'ntaHsaMvedyo dharmaH, dharmAzca dharmiNamantareNa na bhavanti, rUpAdaya iva ghaTam , nAsti ca bauddhAdInAM duHkhAdidharmAnuguNo jIva:, mukhyaduHkhAbhAve ca du:khahetutvAt duHkhaM saMsAriNaH skandhA api na syaH tadabhAve ca na hetuH / evaM mArganirodhayorapi pramANabAdhitatvamapi bhAvanIyamiti / upalakhaNDa iti| khaNDadhvaniH punapuMsakaH // 25 // For Private And Personal Use Only Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org TIkA-TippanasahitaH > 60 " vastuno doSaH, kiM tarhi vacanakuzalatA vikalasyAbhidhAyakasya / kiM ca yeSAM bhavatAmado darzanam - yaduta svArthAnumAnakAle svayaM hetudarzanamAtrAt sAdhyapratIteH parArthAnumAnAvasare'pi hetupratipAdanameva kavyim, "viduSAM vAcyo hetureva hi kevalaH "- iti vacanAt, teSAM kRtakatvAd itIyatA hetUpanyAsenaiva sisAdhayiSitasAdhyasiddheH samastadRSTAntAbhAvarNanamapi pUrvAparaNyAhatavacanaracanAcAturyamAvirbhAvayati / AsAtAM tAvadetau dRSTAntasya sAdhanAvayavatvenAnabhyupagamAt / athetthamAcakSIthAH - abhvayavyatirekAparijJAne pratipAdyasya na dRSTAntamantareNaitau darzayituM zakyau, ato'nvayavyatirekadarzanArthaM dRSTAnto'bhidhAtavyaH, tatazca tatkAryAkAriNAM tadAbhAsateti cet, gale gRhItasyAyamullApaH tathApyapradarzitavyatirekaviparItavyatireko dRSTAntAbhAsau na vAstava, kiM tarhi vaktRdoSasamutthau, ato nAbhidhAtuM yuktau tathAvidhasya vidyamAnavastuprakAzana sAmarthyarahitasya nibiDajaDimAvaSTabdhasya puMso vAdAnadhi. kArizvAd, mAtRkApAThazAlAyogyatayA viduSAM vAdayitumayuktatvAditi // 25 // tadevaM parArthAnumAnaM vyAcakSANena yaduktam- yaduta tatpakSAdivacanAtmakamiti tatpakSahetudRSTAntAnAM sAbhAsAnAM pratipAdanAt prAyaH paryantitam, kevalaM tatparokSadUSaNoddhArAdeva samIcInatAmAbibharti ityamunA prastAvena dUSaNaM sAbhAlamabhidhAtu kAma Aha- Acharya Shri Kailassagarsuri Gyanmandir vAdyukte sAdhane proktadoSANAmudbhAvanam / dUSaNaM niravadye tu dUSaNAbhAsanAmakam // 26 // vadanazIlo vAdI pratyAyakastenokte upanyaste, kasmin ? sAdhane, sAdhyate pratipAdyApratItAvAropyate'numeyaM yena tatsAdhanam / taJcAnekarUpaM prAk pratyapAdi / tadyathA kaciddheturevaikaH, kvacitpakSa hetU, kazcit pakSa hetudRSTAntAH kacitte eva sopanayAH, kvacit sanigamanAH kvacidekaikatacchuddhivRddhayeti, pratipAdyasya kvacit kathaMccit pratyAyayituM zakyatvAt, tatpratyAyanopAyasya ca sAdhanatvAditi, taneha samyaksAdhanasya dUSayitumazakyatvAt sAdhanAbhAsa eva tatsAmarthyopapatteH / sAdhanAbhAsameva dUSaNa panipAtAt prAgavasthAyAmanizItaM sAmAnyena sAdhanadhvaninoktam, tatra proktadoSANAM pratyakSAdinirAkRtapakSA siddhAdihetu sAbhyAdivikaladRSTAntAdyupanyAsa-lakSaNAnAmudbhAvanaM prAznikAnAM purataH prakAzanaM yat tad duSyate - svAbhipretasAdhyapratyAyana vaikalyalakSaNaM vikRtiM nIyate sAdhanamaneneti dUSaNamiti jJeyam / adhunA tadAbhAsamAha-nirgataM samyakprayuktatvAdavayaM pApaM pakSAdidoSalakSaNaM daudhyamasmAditi niravadyam tasmin sAdhane vAdinokte iti vartate, tathApi matsaritayA pramRdho vadanazIla vAdIti, vadatIti grahAderNin iti Nin - avazyaM vadatIti AvazyakArthe vA AvazyakAdhamarNayorNin iti Nin / vadanaM vAdaH so'syAstIti vA vAdI; zIlArthe For Private And Personal Use Only Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nyAvAvatAraH daraM yadavidyamAnAnAM doSANAmugAvanaM tadUSaNasthAnopanyastatvAt taskAryAkaraNAt samyaksAdhane doSodbhAvanasya pralApAyamAnatvAt dRSaNavadAbhAsate iti dUSaNAbhA. samiti, tadeva nAma saMjJA yasya tattathA, samarthasAdhanopanyastatvAt sAdhite sAdhye satAmapyapazabdAlaMkArAdidoSANAM yadudbhAvanaM tadapi dUSaNAbhAsanAmakamiti / tuzabdena vizeSaNArthena darzayati-vastusiddhayartha vAdapravRtteH, tasya siddhatvAt, apazabdAdInAmaprastutatayA tadvAreNa doSaprakAzanasyAsaMbaddhapralAparUpatvAt , itarathA tAvanmAtreNaiva parApAkaraNasiddheH samarthasAdhanAnveSaNaprayatno vizIryeta, prayojanAbhAvA. diti // 26 // tadevaM vyAvahArikapramANasya pratyakSaparokSasvArthaparArthAdibhedabhinnasya lakSaNaM pratipAdyAdhunA yaiH pAramArthikaM samastAvaraNavicchedalabhyamazeSArthagocaraM kevalajJAnaM nAbhyupagamyate, tanmatoddalanArtha tallakSaNamabhidhirasurAha sakalAvaraNamuktAtma kevalaM yatprakAzate / pratyakSa sakalAtmasatatapratibhAsanam // 27 // sakalaM samastamAvRNotyAbriyate vA anenetyAvaraNam, tatsvarUpapracchAdanaM kautyarthaH, sakalaM ca tadAvaraNaM ca sakalAvaraNaM tena mukto rahitaH AtmA svarUpaM yasya tattathA, ata eva kevalamasahAyaM AvaraNakSayopazamavicitratayaiva bodhasya nAnAkAratayA pravRtteH, sAmastyena punarAvaraNanirdalane vibandhakakAraNavaikalyAdekAkAratayaiva tasya vivartanAt , ato jJAnAntaranirapekSaM yat prakAzate prathate mirupAdhikaM dyotate ityarthaH, tatparamArthataH pratyakSam / tadidaM sakalAvaraNamuktArama iti hetudvAreNa tathA kevalaM yat prakAzate iti svarUpato nirUpayAdhunA kAryadvAreNa nirupayamAha-sakalAsminAM samastavasturUpANAM satatapratibhAsanam - anavarataprakAzanaM sakalArthAsmasatatapratibhAsanamiti, pratibhAsyate'neneti pratibhAsanaM, bhAtmano dharmarUpatayA bhedavadvivakSitaM jJAnamiti yAvat / asya ca pAramArthikatvam , nirupcritshbdaarthopptteH| tathA hi- akSazabdo jIvaparyAyastatazcAkSaM prati vartate iti pratyakSam , yatrAramanaH sAkSAd vyApAraH, vyAvahArikaM punarindriyagyavAhitAramavyApArasaMpAyasvAt paramArthataH parokSameva, dhUmAdamijJAnavat , tirodhAnAvizeSAt / nanu ca prasiddhaM lakSyamanUdyAprasiddhaM lakSaNaM vidhIyate, sarvatrAyaM nyAyaH, aprasiddha punalakSye lakSaNamabhidhIyamAnamambarAravindinIkusumalakSaNavanigocaratAM yAyAt , tadidaM tUpapadAmAvena NinpratyayasyAsaMbhavAdarthakathanamAtrametat / tAvanmAtreNaiveti / apazabdAlaMkArAdidoSodbhAvanamAtreNaiva / prayojanAbhAvAditi / samarthasAdhanasya hi paranirAkaraNaM prayojanam, tacchedapazabdAdidoSodbhAvanenApi cakre tadA kRtaM vAdidUSaNArya prativAdinaH samarthasAdhanopanyAsaprayAseniti // 26 // For Private And Personal Use Only Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 61 www. kobatirth.org TIkA-TippanasahitaH " svarUpato'prasAdhya lakSaNamabhidadhAnasya ko'bhiprAyaH iti / atrocyate - ye me mithyAvale pAdhmAtAntaH karaNAH pramANaprasiddhamapyadaH prati vipratipadyante teSAM dhAnyIkRtabuddhitvAdavadhAraNIyatAmanena darzayati / kimasya pratipAdakaM pramANamiti cet ete brUmaH - samasti samastavastuvicAragocaraM vizadadarzanam, tagocarAnumAnapravRtteH / iha yadyad gocaramanumAnaM pravartate, tasya tasya grAhakaM kiMcit pratyakSamudayapadavIM samAsAdayati, yathA citrabhAnoH / pravartate ca sakalArthaviSayamanumAnam, atastadavalokinA vizadadarzanenApi bhAgyamiti / sarvArthaviSayakaM kimanumAnaM pravartate iti cet / idamapi brUmaH - iha yadyadasti tat sarva sthityudayApavargasaMsargamanubhavati, vastutvAt yadyadvastu tattat sthemajanmapralayaiH kroDIkRtam / tadyathAaGguliraGgu litva vakratvarjutvApekSayeti, vastu ca yadasti, ataH prastutatrayAkrAntaM tadavagantavyam / idameva nikhilArthagocaramanekAntAnumAnaM jJAnakriyAbhyAsAtizayAnnikhilAvaraNavicchede vibandhakakAraNAbhAvAd vizadadarzanI bhavati / na cAnumAnapravRttAvadhyanarthitvAdinA pramAturapravRttau anumeyagocarapratyakSAsaMbhavena vyabhicArazrodanIyaH, saMbhavasya sAdhyatayAbhipretatvAt / na ca saMbhavamAtre'sti vyabhicAraH, sarvAnumeyAnAM saMbhavatpratyakSatayA vyAptatvAditi / athavAnyathAnumAnayAma :- saMbhavatsamastazuddhika AtmA, vidyamAnazuddha yupAyatvAt iha yo yo vidyamAnazuddhayupAyaH sa sa saMbhavatsamastazuddhikaH, yathA vidyamAnakSAramRtpuTapAkAdizuddha yupAyo ratnavizeSa:, tathA ca vidyamAnajJAnAdyabhyAsazuddha yupAya AtmA, ataH saMbhavatsamastazuddhika iti / sAmastyazuddhazvAtmA jJAnajJAninoH kathaMcidabhedAt kevalamabhidhIyate iti / jJAnAdyabhyAsaH kathaM vizuddhikAraNamiti cet, AvaraNamalapratipakSarUpatvAditi brUmaH / pratipakSarUpatA kathamavadhAritA iti cet, tavaiva darzanAt / tathA hi- dRzyate jJAnAcabhyAsataH pratikSaNamAvaraNavilayaH, viziSTaviziSTataratatkAryabodhAdyanubhavAt, tadati: zaye punaH sAmastyocchedaH syAdityabhidadhmahe / etena yatpare procuH yathA- pratyakSAdipramANapaJcakagocarAtikrAntatvAt sarvArthasaMvedanamabhAvAkhyaM SaSThapramANagocaratAM pratipadyate tadayuktam, tatsaMbhavasyAnumAnena pratipAdanAt pramANapaJcakapravartanAbhAvAsiddheH kiM ca / pramANapaJcakaM tadgocaraM na pravartate iti kathaM bhavato nirNayaH kiM niyatadezakAlavyAptyA yadvA samasta dezakAlAskandaneneti ? yadyAdyaH pakSaH, tato yathA > , Acharya Shri Kailassagarsuri Gyanmandir mithyAvale pAdhmAtAntaHkaraNA iti / alIkAbhimAnApUritamanasaH / citrabhAnoriti / vahneH / sthemeti / sthirasya bhAvaH, pRthvyAditvAdimani sthAdeze dhauvyamityarthaH / jJAnAdyabhyAsata iti / jJAnAbhyAsAt jJAnAvaraNavilaye jJAnAvaraNavilayakAryo jJAnavizeSo dRzyate / AdizabdAt darzanAbhyAsAt darzanAvaraNavilaye darzanAvaraNavilayakAryo darzanavizeSAnubhavo gRhyate / evaM cAritrAbhyAse'pi / tadatizaye jJAnAthabhyAsAtizaye // 27 // For Private And Personal Use Only Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ghaTAdeH kacit pramANapatrakaM tadvocaraM nivartamAnamabhAvaM sAdhayati, evaM samastavastusaMvedanagocaramapi tanivartamAnaM niyatadezadazAvacchinnamabhAvaM sAdhayet , ma sarvatra, tatama ghaTAdivat tAniriM smAt / atha dvitIyaH pakSaH, asau asaMbhavyeva, samastadezakAlavartipuruSapariSatsaMvedanasAkSAtkAriNo mevaM vaktuM yuktam - yaduta na kacit samastArthasaMvedanamasti iti, na bhavataH, tathAvidhapuruSasaMbhavAnabhyupagamAt, itarathA ya eva kazvinicityaivamabhidadhyAt, sa eva samastavastuvistAraNyApijJAnAlokaH iti samastArthagocarasaMvedanasiddhirityAstAM tAvat // 27 // ___ tadevaM pramANaviSaye lakSaNasaMkhyAvipratipattI nirAkRtyAdhunA kramaprAptAM gocaravipratipattiM bahuvaktagyasvAdanirAkRtya tAvat phalavipratipattiM nirAcikIrSurAha pramANasya phalaM sAkSAdajJAnavinivartanam / kevalasya sukhopekSe zeSasyAdAnahAnadhIH // 28 // dvividhaM hi pramANasya phalam-sAkSAdasAkSAcca, anantaraM vyavahitaM cetyrthH| tatra sAkSAdajJAnamanadhyavasAyaH prameyAparicchittistasya vinivartanaM vizeSeNa pralayApAdanaM pramANasya phalam , ajJAnohalanadvAreNa tasya pravRtteH, tasya ca sarvAnarthamUlatayA pramAtrapakAritvAt tanivartanasya prayojanatA yuktaiva, etaccAnantaraprayojanaM sarvajJAnAnAmekarUpatvAt sAmAnyenoktam / vyavahitaprayojanaM punarvibhAgenAhakevalasya sarvajJajJAnasya sukhaM vaiSayikasukhAtItaparamAhAdAnubhavaH, upekSA sAkSAt samastArthAnubhave'pi hAnopAdAnecchAbhAvAnmadhyasthavRttitA, te sukhopekSe phlmityrthH| zeSasya tadvyatiriktaprAkRtalokapramANasyAdAnaM grahaNaM hAnaM parityAgastayorAdAnahAnayo(rbuddhirAdAnahAnadhIH sA phalaM iti yAvat / tataznAdeyAnAM samya gdarzanAdi srakcandanAdInAM yAditsA, tathA heyAnAM mithyAdarzanAdiviSakaNTakAdInAM yA jihAsA pramANasAdhyA, apramANAt tadasiddheH, prekSApUrvakAriNAM tataH pravRttyayogAdityuktaM bhavati // 28 // ___ adhunA gocaravipratipattiM nirAcaSTe ajJAnoddalanadvAreNeti / ajJAnamuddalayadeva pramANaM pravartate iti / kimuktaM bhavati ? na pramANAt phalamekAntena bhinnamabhinnaM vA, bhedAbhedarUpatayaivAnantaraparaMparabhedasya pratimAsanAt / tathA hi- yasyaivAtmanaH pramANakAritayA pariNAmaH phalarUpatayApi tasyaiva saH, ya evaM pramimIte sa eva nivRttAjhAno jahAtyAdadAti upekSate ceti pratItaH / eSa caikapramAtrapekSayA pramANaphalayorabhedaH, karaNakriyApariNAmabhedAcca bhedaH / uktaM ca pAraMpa . sAkSAcca phalaM dvedhAbhyadhAyi yat / jinaibhinnamabhinnaM ca pramANAttadihoditam // 28 // For Private And Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kA-Tippamasahita anekAntAtmakaM vastu gocaraH srvsNvidaam| ekadezaviziSTo'rtho nayasya viSayo mataH // 29 // aneke bahavo'ntA aMzA dharmA vA AtmAnaH svarUpANi yasya tadanekAmtAtmakam / kiM tatI vastu bahirantazca, gocaro viSayaH sarvasaMvidA samastasaMvittInAm / anenAnekAntamantareNa saMvedanaprasaravyavacchedaM darzayati, bhrAntasaMvedanAnAmapyanekAnto. yotanapaTiSThatayA pravRttaH, kevalaM keSucidaMzeSu visaMvAdakatvAdapramANAni tAni saMgIryante / tadayamabhiprAyaH-yadA saMvedanasAmAnyamapyanekAntaviraheNa na pravartitumu. ssahate, tadA tadvizeSaNabhUtaM pramANaM ekAnte pravartiSyate iti durApAstAvakAzA evaiSA vArtA, tathApyanAdimithyAbhinivezavAsitAntaHkaraNAH kudarzanavipralabdhabuddhayo bahavo'tra vipratipadyante iti sarvapramANAnAmanekAntagocaratvasAdhakaM pramANamabhiH dhiiyte| iha yatpramANaM tatparasparAvini ThitAnekadharmaparikaritavastuno grAhakam , tasyaiva tatra pratibhAsamAnatvAt , iha yadyatra pratibhAti, tadeva tadvocaratayAbhyupagantamyam / tadyathA-nirAdInavanayanaprabhavadarzane pratibhAsamAnaM pATalatayA japAka sumaM tathaiva tadgocaratayAbhyupagamyate, parasparAvibhaktAnekasvabhAvAkrAntamUrtikaM ca bahiranna vastu sarvapramANeSu prathate iti, atastadeva teSAM gocaraH / na cetaretaravizakalitadharmidharmabhAvavAdibhiH kaNabhakSAkSapAdaziSyakaistAvadasya hetorasiddhatAdidoSaH pratipAdayituM zakyaH, tadabhyupagamamantareNa svAbhipretavastuno'vasthAnAbhAvAt / tathA hi- ekasmin dharmiNi bahavo dharmAstato bhinnatanavaH kathaM varteran ? bhedAvizeSaNa sarva tavRttiprasaGgat tatraiva teSAM samavAyAmAnyatra vartante iti cet, nanu so'pi samavAyo yadhupakAryopakArakabhAvacyatirekeNApi bhavati, tataH sarvatrAvizeSaNa prasajyeta, tadabhAvAvizeSAt / astyevopakAryopakArakabhAva iti cet , hanta hato'si anekopakArakasyAnesvabhAvatAprApte. :, tadvirahe'nekopakArakatvAbhAvAt / na hi yena svabhAvenaikasyopakaroti tenaiva dvitIyasya, tasya tatraivopayuktatvAt , dvitIyopakArakasvabhAvasya tadupamardanadvAreNotpatteH, itarathaikamevopakurvastiSTet , tadekaravabhAvatvAt / bhinnAbhiH zaktibhirupakaroti na bhijhaiH svabhAvaiH, tena nAnekAnta iti cet , tAstarhi kayaM vartante iti vaacym| samavAyAd ityuttare'sAvapyupakAryopakArakabhAvamantareNa kathaM na sarvatra iti prAcInaM cothaM pazcAlagnamanudhAvati / upakAryopakAraka. bhAvAbhyupagame punarapyanekasvabhAvatApradarzitayuktaH punaH zaktyupakArakabhinnazakti nirAdInaveti / AdInavo doSaH / itaretaretyAdi / vividhAni zakalAni yeSo tAni vizakalAmi, tAmi karotIti ini vizakalyante pRthakriyante smeti karmaNi ktaH, vividhAni zakalAni saMjAtAni yeSAmiti tArakAderAkRtigaNatvAt itapratyayo vA, tata itaretaraM vikSakalitAviti vizeSaNasamAse teSAM dharmadharmibhAvaM vdntiityevNshiilaastaiH| For Private And Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org nyAyAvatAraH Acharya Shri Kailassagarsuri Gyanmandir 65 parikalpane 'pyanekAntAnmokSaH iti varamAdAveva matsaritAM vihAyAnaMkadharmAdhyAsitaM vastvabhyupagataM kiM bhedakAnayAsthAna evAtmanA parikkuzitena iti / kiM cAnekA tAbhyupagame satyeSa guNa:- parasparavibhaktaMpa saMyogisaMyogasamavAyisamavAyagaNiguNAvayavAvayaviSyantisAmAnyAdiSu saMyogasamavAyaguNyavayavisAmAnyAdInAM saMyIgisamavAyiguNAvayavizeSAdiSu vartanacintAyAM yadUSaNajAlamupanipatati, tadapi parihRtaM bhavati, ekAntabheda eva tadupapatteH, anekAnte tadutthAnAbhAvAn / tathA hi bhicAH khalu saMyogAdayaH saMyogyAdibhyo vikalpayituM pAryante yadbhuta kathametate bartante iti / kimekadezena yadvA sAmastyena / yadyekadezena tadayuktam teSAM nirakya varavAbhyupagamAt, sAvayavatve'pi tebhyo'vayavebhyo yadyabhinnAH, tato'nekAntAH patiH, ekasyAnekAvayavatvaprApteH / atha bhinnAsteSvapi te kathaM vartante iti vAkyam, ekadezena sAmastyena vA / ekadezapakSe tadevAvartate ityanavasthA / atha sAmajyenatadapyasAdhIyaH, pratyekaM parisamAptatayA saMyogAdibahutvaprasaGgAttadabhinnA: puna saMyogAdayo na vikalpabhAjo bhavanti / abhedapakSe'pi saMyogAdimAtraM saMyogyA dimAtraM vA syAditi cenna tasyApyekAntenAnabhyapagamAt kiM tahi anyAnyA viSTisvarUpA vivakSayA saMdarzanIyabhedAH sarve evate'bhyapagamyante, tathAvidhAnAM kuyukti vikalpotthApitadUSaNasamUhanirAkaraNakSamasvAt, abAdhita pratibhAseSu sarvatra teSAM tathaiva pratibhAsanAt, anyathA pratibhAsamAnAnAmanyathA parikalpane dRSTahAnya SSTaparikalpanAdvAreNAsamaJjasaprApteH tathA ca brahmAdvaitazunyavAdAdayaH siddhimabhuvIrama, vizeSAbhAvAditi // etenAsya heto: kApilA apyasiddhatAdidoSamabhidhitsavo maukyamAnItAH / tathA hi- antarekaM saMvedanamaparAparaharSaviSAdAdyanantadharmavivartAkrAntarUpaM bahizca ghaTAdikamarthaM navapurANAdivartalapArthivatvAdyanekasvabhAvAvaSTavdhazarIraM sAkSAlakSayantaH kathaM tadviparItakathane pravarteran prakRtipuruSAtmakaM dravyamevaikaM tAtvikam, paryAya bhrAnti, janakaH punarvivartospAramArthika iti cenna, dvayorapi sarvapramANeSu prakAzamAnayorabA dhitayoH sarvavyavahAra nibandhanayo: pakSapAtamantareNaikasya nihnotumazakyatvAt / tathA sati vivarta eva tAvikaH, dravyaM punaralIkamiti paryAyapakSapAtI prasaJjayan durni SedhaH syAditi / athetthamabhidadhIthAH- dravyaM sarvatrAvyabhicaritarUpatvAt satyam, paryAyAH punarvyabhicAriNa ityasatyAH / tadayuktam, yadi nAma dravyamabhedarUpatvAt For Private And Personal Use Only parasparavibhakteSu sNyogisNyogsmvaayismvaaygunnigunnaavyvaavyvivyktisaamaanyaadissviti| atra guNagrahaNenaiva saMyoge labdhe gobalIvardanyAyenAtyantaprasiddhatvAtaguNebhyA niSkRSya pRthak saMyogasyopAdAnam, guNAstu rUpAdayo dravyAH, AdizabdAd dravye kampAdikarmaNo vRttau dUSaNaparigrahaH / teSAM saMyogAdInAm / dRSTetyAdi / saMyogyAdibhyaH kathaMcidbhinnAH nyAyA-9 Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org , - 66 sarvatrAnuvartate, paryAyAstu bhedarUpatvAt vyavacchidyante, tathApi tatsatyam itare'lIkA iti vaktuM na pAryate, na hi nIlaM pItarUpatAM na bibharti ityetAvatA tadasatyam, atiprasaGgAt, sarvasya pararUpaparihArAvasthAyitayAlIkaravaprApteH / atha dravyameva paryAyAstadavyatiriktatvAt tatsvarUpavat, na santi vA dramyavyatirekiNaH paryAyAH niHsvabhAvatvAt khapuSpavat iti pramANayasi, tathA sati paryAyA eva dravyaM, tadavyatiriktatvAt tatsvarUpavat nAsti vA paryAyavyatiriktaM dravyam niSparyAyatvAt AkAza kusumavaditi itaro'pi pramANayan kena vAryate / tatra pakSadvaye'pi kAcidvizeSopalabdhiriti / yathaivAnanta sahakramavatiparyAyAdhyAsitaM vastu sarvapramANeSu prakAzate tathaivAbhyupagantavyam, tathA cAnyasyAbhAvAt tadeva tadgocara iti sthitam // tathA sugatamatAnusAriNAmapi madhye sautrAntikastAvadasya hetorasiddhatAmAvirbhAvayituM notsahate, tadabhyupagativyatirekeNa nijadarzanavyavasthAnupapatteH / tathA hi- bahistAvadekaM kAraNamaparAparasAmamyantaH taH pAtitayAnekakAryakAryAvedyate, yathA rUpaM svottarakSaNaM svAvagAhijJAnAdikaM ca yugapajjanayati / yadi caikakSaNavartinaH sAmagrIbhedena bhedamanubhavata eva bhinnadezanAnA kAryakAritA, tathA sati nityapakSIditaM dUSaNaM svamastakopanipAti syAt tasyApi tathaiva bhinnakAlakAryanivartane'pi bhedAbhAvaprasaGgAt / tathA pratibhAsabhedena kSaNakSayirUpAdisvalakSaNatvAbhyupagama caivaM nirnibandhanaH syAt, kauTasthyamAbibhrato'pi dravyasyAparAparakAraNakalApAntargatatayA navapurANAdiparyAya rUparasagandhasparzAvabhAsalakSaNakArya saMpAdanAvirodhaprasakteH / kiM cAyamekaM svAvayavavyApinaM kAlAntarasaMcariSNumAkAraM sAkSAlakSayan kSaNakSayiparamANulakSaNAni svalakSaNAni vyAcakSIta nAnyathA, yathAkUtaM tadavabhAsasya svamAnta TIkA-TippanasahitaH Acharya Shri Kailassagarsuri Gyanmandir saMyogAdaya iti dRSTam, ghaTapaTAdivadekAntabhedinaH saMyogAdaya iti svapne'pyadRSTam, tayorhAniparikalpane ta eva dvAraM tena // sautrAntika iti / 'sUtra avamocane' curAdAvadantaH, tataH sUyate niNayate tattvamaneneti svarAntatvAdali sUtramAgamaH tasyAyaM sautraH, antaH pariniSThA; yadAhustadvAdinaH pratikSaNaM trizarArako ruparasagandhasparzaparamANavo jJAnaM cetyeva tattvam iti tataH sautrazcAso antazca sautrAntaH, sa vidyate yasya, ato'nekasvarAt ( si0 he0 76-6) iti ikaH / yadvA sUtrAntaH prayojanaM pravartakaM yasya iti prayojanam ( si0 he0 5-4-117 ) itIkaN / svottaretyAdi / sva AtmIyaH sa cAsau uttarakSaNaca, yadvA svasmAduttaraH svottaraH sa cAsau kSaNazceti, svasyottarakSaNaH svottarakSaNa iti vA / svamAtmAnamavagAhate viSayIkarotItyevaMzIlaM svAvagAhi, taca tat jJAnaM ceti / AdizabdAt sahakArikAraNabhAvena rasAlokAdikAryajananagrahaH / nityapakSoditamiti / ekasya mitrakAlAnekakAryajanakasvabhAvatve viruddha dharmAdhyAsAdanekasvamiti / tathaiveti / yathaikakAlamekamanekadezaM nAnA kArya kurvadapyekameva, tathA aminakAlAnekakAryavartane'pyekameveti sthAyi - For Private And Personal Use Only Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org myAyAvatAraH 67 re'pyanupalakSaNAt, lakSitasya cAlakSitavyatireka nirAkaraNatastAdAtmyaM kathayan svagirAnekAntAvabhAsaM samarthayate / tathA hi- alakSitaparamANupArimANDavya pratikSaNavivartamapi svalakSaNaM sthirasthUrAdyAtmanA darzayati svarUpam, anyathA suSuptaM jagadA. sajyeta tadaprakAzane pramANAntarasyApyatyanta vilakSaNasvalakSaNAvedakasyApravRttiprasaGgAt / tathAntaHsaMvedanamarthasvarUpApekSayA bahirmukhAntarmukhasavikalpAvikalpabhrAntAantAdipratibhAsamekamabhyupayataH kathamanekAntAvabhAso'siddhaH syAt ? tathA nAnAdezasthitArthasArthasamarpitAkAroparaktamekamAkAra bhede'pyanyathA yugapatprakAzamAna sitAsi - tAdyarthavyavasthityanupapatteH saMvedanamanumanyamAnaH kathaM bhinnasamayabhAvi harSaviSAdAdyanekavivartavazAt tadabhedamAtyantikamabhidadhIta, abhinnayogakSematvAt / yugapadbhAvinAM saMvidantarniviSTAkArANAmekatvaM na harSAdInAm, tadviparyayAditi cenna, tatsAmarthyavyava sthApyArthAbhedaprasaGgAt, tadekatayA sitapItAdiSu jJAnasya bodharUpeNaivAviziSTatvAt / sadevaM bahirantazcaikAnekarUpatve pramANataH sthite svalakSaNasyAnyathA svAbhyupetadarzanavyavasthAyogAd nArthavAdyanekAntaprakAzaM pratikSeptumarhati // Acharya Shri Kailassagarsuri Gyanmandir tvasiddhiH / alakSitetyAdi / parimaNDalAH paramANavaH teSAM bhAtraH pArimANDalyaM vartulatvaM paramANuparimANameva vA anuzatikAditvAd ubhayapadavRddhiH / pratikSaNaM pratisamayaM vivartaH pariNamanaM sa tathA paramANUnAM pArimANDalyapratikSaNavivartau, tathA na lakSitau paramANupArimANDalyapratikSaNAvivartau yasya svalakSaNasya tat / sthirasthUrAdIti | AdizabdAn pRthuludhnodarAdyAkAro gRhyate / tadaprakAzane sthirasthUrAdyAtmakavastva prakAzane / bahirmukheti / hirbAhyavastuviSaye mukhamArambhaH prakAzanapravRttiryasya tattathA bAhyavastvabhimukhamityarthaH / evamantarmukhetyapyuktAnusArato vyAkhyeyam, AdizabdAt pramANApramANAdiparigrahaH / nAnAdezetyAdi / uparaktaM vizeSitaM ekaM saMvedanamiti saMbandhaH / anyatheti / nAnAkAroparaktabhAve / abhinayogakSematvAditi / prAgvadbhAvanIyam / tadviparyayAditi / bhinnakAlabhAvitvAt / tatsAmarthyAdityAdi / teSAM saMvidantarniviSTAkArANAM sitapItAdInAM sAmarthyam, tena vyavasthApyo yo'rthastasyaikyaprasaGgAt / tadekatayA AkArANAmekatayA, sitapItAdivastuviSayiNo jJAnasya bodharUpeNaiva vA viziSTatvAt, bodhasvarUpataiva jJAnasyodvaritA, na punaH sitapItAdayo bahirarthavyavasthApakAH kecidAkArAH / kvApi bodharUpeNaivAviziSTatvAt iti pAThaH, tadaivaM vyAkhyA- yathA bahuSvapi sitapItAdiSu vastuSu jJAnasya bodharUpeNAviziSTatvaM samAnatvam, tathA sitapItAdyAkArANAmekata yApItyarthaH / ayamabhiprAyaH- ydaikjnyaanaantrvrtin| nAnAdezavyavasthitArthaprabhavAnAM bahUnAmapyAkArANAmekatvam, tadA tadekAkArajJAna vyavasthApyasya bahirvastustomasyApyekatvaM syAt ; ekanIlAkArajJAnavyavasthApya bahirnIlasvalakSaNa ekatvavat / bahirantazcetyAdi / pramANata ekAnekarUpatve svalakSaNasya vyavasthite iti saMbandha: / yathA ca vRkSAdivastUnAM saMnihitAsaMnihitAbhyAM spaSTAspaSTapratibhAsajanakatvena svalakSaNatvam, yasyA For Private And Personal Use Only Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TIkA-TippanasahitaH tathorarIkRtayogAcAramatamapi balAdanekAntaprakAzara jurAveSTayati, ekasyApi jJAnasyAnekavedyavedakAkAratayA prathanopagateH / ekayogakSematvAt tadaikyamiti cenna, yugapadudayapralayavatAM sahavedinAM sakalasaMtAnAnAmekatvaprasaGgAt / saMvRtidarzitatvAdane. katvasya na tena svasaMvedanasAkSAtkRtapAramArthikaikatvakSatiriti cenna, brahmavAdimatApratiSedhaprasaktaH / yato'nAdyavidyAbalAdekamakrama sacetanaM svasaMvedanasAkSAtkRtamapi brahmAneke kramavat cetanAcetanaM parokSAparokSaM lakSyate, bhavatparikalpitagrAhyagrAhakA. kAraviviktasaMvedanavaditi tenApi na durupapAdam / astu cAyamanekAntAvabhAso bhrAntastathApi saMvedanasyAdvayatA na lakSyate, tallakSaNe sakalAsumatAmadhunaiva muktatA. vApteH, lakSyate ca tatkathaMcit , itarathA suSuptadazAvat sarvavyavahArocchedaprasaGgAt , ityekasyApi saMvedanasya lakSitAlakSitatvenAnekAntapratibhAso duHzako'pahvotumiti jJAnavAdyapyasya hetorasiddhatAvirbhAvanaM prati tUSNImAsIt / / zUnyavAdinaH samastaHbhAvAdasiddho'nekAntaprakAza iti cenna, tasyApi pramANaprameyAbhAvena sarvAbhAvAvedanaM samasti, anyathApramANakaM sarva sarvatra vidyate iti parasyApi vadato na vadanabhaGgaH syAt , tadabhyupagame'bhyupagamakSatiH / tayozca darzita. vadanekAntaprakAza iti nAsiddho hetuH / marumarIcikAnicayacumbini saMvedane jalolekhe'pi tadvocaratvAbhyupagamAbhAvAdanakAntiko'yamiti mA zaGkiSTAH, tasya bhrAnta. tvAt , abhrAntaH prakAzo hi tadabhyupagatihetuH / athAyamapi itaretaravini ThitaparamANukSaNakSayibodhena bAdhyamAnatvAt bhrAnta ityAcakSIthAH, tadayuktam , yatastadodhaH kimupalabdhimAtram yadvA nirNayo vA / yadyAdyaH kalpaH, tadAnumAnaM vizIryeta, nirgocaratvAt prAthamakalpikenaiva nirvikalpakaviviktadarzanena virodhabhIrutayA sarvathA rthasya saMnidhAnAsaMnidhAnAbhyAM jJAnapratibhAsabhedaH tat svalakSaNamiti tallakSaNAt , tathAntaHsaMvedanasyApi / tathA hi- smaryamANasaMvedanamasaMnihitatvAdasphuTaM pratibhAti, anubhUyamAnaM tu saMnihitatvAt sphuTam; yadvA parasaMtAnavarti saMvedanaM saMnihitatvAdasphuTam, svasaMtAnavarti tu saMnihitatvAt sphuTam , tasmAdantaHsaMvedanasyApi tallakSaNalakSitatvAt svlkssnnnmiti| yogAcAreti yojanaM yogaH, sAnAkArayoH saMbandhaH, tamAcaranti vyavaharanti iti karmaNyaN iti aN , sAkArajJAnamAtravAdina ityarthaH, yogaH samAdhiH sAkAralAnamAtraikAgratA, tamAcaranti iti vA, pUrvavat aN / brahmeti sAnAdvaitamiti / na tenApi durupapAdamiti / etat karmatApannaM tenApi brahmavAdinA na duHkhenopapAdyate, kiMtu sUpapAda-sukhenaiva ghaTayituM zakyamityarthaH / muktatAvApteriti tattvajJAnotpattirmuktiH iti muktilakSaNAbhidhAnAt , tattvaM ca jJAnAdvaitameveti teSAmabhiprAyaH // tasyApIti / zUnyavAdinaH parasyApi sAMkhyasya / tadabhyupagame pramANaprameyayoraGgIkAre / tadabhyupagatiheturiti / pratibhAsamAnArthagocaratvAGgIkArakAraNamanumAnamiti kSaNikatvasAdhakam / prAthamakalpikenaiveti / kalpaH pakSaH, prathamazcAsau For Private And Personal Use Only Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pAyAvatAraH vastuprahaNAbhyupagamAt,pramANakalite ca mAnAntaravaiyAdamavasthAprApteH |ab dvitIyA, tathA sati sarva nirvikalpakamapramANatAmabhuvIta / na ca nirNayo'nekAntaprakAzaM bAdhate, api tu samarthayate, bahirantazca tathaiva tadvijambhaNAt / atha sarvathA vastuprahame'pi nirvikalpakaM yatrAMze pAzcAtyaM vyavahArakArigyavasAyamupajana yati, tatreva pramANatAmA. skandati nAmyati manyethAH, tathA sati yadanantaramarthakriyAsamarthArthaprArthanayA puruSaH pravartate sa eva nirNayaH prAmANyaM svIkAra nirvikalpakam , tajanakatve'pi saMnika divadityAsajyeta / nirvikalpakamanadhigatArthAdhigantatvAt pramANaM na vyavasitiH tadvikalpatvAditi cenna, anumiterapi tadvadaprAmANyaprasaGgAt / na ca viparItAkAranirAkaraNacataratayAnumitirvizeSavatI, nirNIterapi tadapanodadakSatvAdasamAropaviSaye'pravRtteH / trirUpaliGgajatayA vizeSo'numitermAnatAsAdhaka iti cet, sAkSAdanubhavAdu. spAdastahi nirNItarmahAparAdha iti bhavato bAlatAmIkSAmahe / kiM ca, yathA nirvikalpakama kalpazca, tatra bhavaH prAthamakalpikaH tena, prathamapakSAbhihitenetyarthaH, adhyAtmAdeH iti ThaJ / virodhabhIrutayeti / na hyekasya vastuno nIlatvAdi gRhyte| na punaH kSaNikatvAdIti bhAvaH / apramANatAmiti / sadRzAparAparavipralambhena dRzya vikalpyayoraikyAdhyavasAyAdvikalpAH kSaNi. katAM na gRhantIti tadviSayaM vastubalaprabhavaM nirvikalpamiti bhavatA paryakalpi / yadi cAdhunA nirNayena kSaNakSayiNaH paramANako gRhyante ityabhyupagamaH, tato na kiMcinirvikalpakeneti bhAvaH / samarthayate iti / " artha upayAvAyAm " curAdAvAtmanepadI, yadi tu bahuSu pustakeSu samarthayatIti pAThaH, tadaiva gamanikA- samarthanaM samarthaH taM karoti in, anekAntaprakAzasya samarthanAM karatItyarthaH / athavA carca kaci eja bhrAja dIptI ityAtmanepadiSu paThitvA punaH bhAjaT bhrAsaTa bhrAya dIptau iti AtmanepadiSa bhrAjaM paThana anyevAmAtmane padinAM dhAtUnAmAtmanepadaM ziSTaprayogAnusAreNa vyabhicaratIti darzayati, tena labhati lamate, sevati sevate, samarthayati samarthayate / zrotAramupalabhAta na prazaMsitAram / svAdhIne vibhave'. pyahI narapati saMvanti ki mAninaH / ityAdayaH sAdhava iti sthitam / athelAdinA prAcyavikalpamevAlI kurvannAha- tajanakatve iti / nirNaya janakalve saMnikarSAdivad iti / yathA pramANabhUtajJAnajanako'pi saMnikarSa na pramANam , dehAdibhiratiprasavAt , tathA nirvikalpakamapItyarthaH / asamAropavipaye pravRttariti / yatrava kiMcidviparItamAropitaM bhavati, tatraiva tadapanAdadvAreNa nirNayasyApi pravRniriyarthaH / tatha! cAgama- kimayaM sthANuH puraSo veti IhAnantarameva puruSa evAmityapAyAbhidhAnAt / ata eva kSamAzramaNo'pi-- anmattha:vAo ciya karathai lakkhinA im| parisA iti pUrvapakSayitvA uppaladalasayavahAM va duvibhAvattaNaNa paDihAi / samayaM va sukasakkuliisaNe visayAmuvaladdhI // ( vize0 bhA0 298-299) For Private And Personal Use Only Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kA-viSamasahitaH pAkSitaM sakalabyAvRttavalakSaNagrahaNapravaNamapi katicidaMzaviSayaM vikalpamutthApapati, tathArtha evendriyAlokAdisaMnikRSTatayA katicimijAMzaviSayaM sAkSAd vizadavikarUpaM manayediti kimajAgalastanakalpanirvikalpakarupanayA? sAvanto'zA bahirarthe virudhyante iti cet, pATavApATavAdayo darzane'pyekasmin na viruNyante iti kiM rAjJAmAjJA ? tasmAna kSaNakSayiparamANulakSaNasvalakSaNalakSakaM kacit kadAciddarzanaM lakSayanti, bhava. to'pi kevalaM svadarzanAnuraktAntaHkaraNatayA na tadasattA pratipadyante / svAMzavyApinaM kAlAntarAnuyAyinamekaM bAhirantazcArtha bodhaM ca prakAzayan prathamAno nirNayaH na punanimUlakaiH kuyuktivikalpairvAdhyate iti na bhrAntaH / kiM cAsya bhrAntatAM kathayan sarva. pramANaprameyavyavasthAmunmUlayati / tathA hi-yatsatvabodharUpatvasukhasvAdiSu pramANa tadeva kSaNakSayitvasvargaprApaNazaktiyuktatvAdiSu apramANam, tathA yadvastu nIlacaturasrorvatAdirUpatayA prameyaM tadeva madhyabhAgakSaNavivartAdinAprameyam , tathA yad bahirApekSayA savikalpakaM svamAdidarzanaM vA bhrAntaM tadeva svarUpApekSayAbhrAntam , tathA yanizIthinInAthadvayAdikaM dvitve'lIkaM tadapi dhavalatAniyatadezacAritAdAvanalIkamiti nirNayaH / yadi tu virodhAd bibhyadbhirbhavadbhirayamapahvayate, kimaparamaikAntikaM pramANaM prameyaM corarIkRtya svAkUtaM pratiSThApayeyuriti sakautukaM nazcetaH / atha jJAnavAdI advaitaprakAzamalakSitamabhyupetya tena bAhavidyaM dadhAno bodho bAdhyamAnatvAt bhrAnta ityabhidadhyAt , tadayuktam , dRSTahAnyadRSTaparikalpanAprasaGgAt , alakSitanirvi. kalpadarzanasya ca prAgeva pratikSiptatvAt / atha yuktibodhasya vaividhyaM bAdheta, tathA hi iti parihRtavAn / katicidaMzaviSayamiti / nIlAdiviSayam , na kSaNikAdiviSayam / tAvanto'zA iti / nIlatvAkSaNikatvacaturasratvordhatvAdayo virudhyante iti niraMzaikasvabhAvatvAd vastunaH / pATavApATavAdaya ityAdi / samAdhAnArthastu tarhi nirvikalpadarzanasyApi nIlAdivikalpaM janayato nIlAdivikalpajanane pATavam , kSaNikatvAdivikalpaM cAjanayatastatrApATavam / AdizabdAttu bodharUpatvanirvikalpatvAbhrAntatvAdayo dharmA gRhyante / te ca pATavAdayaH parasparaviruddhAH, naikatradarzane saMbhavanti iti darzanasyApi na viklpjnktvmitybhipraayH| yaditi saMvedanam / satvabodharUpatvasukhatvAdipa prmaannmiti| yathAsaMbhavamantarbahirgatAnAM sattvAdInAM tasyaiva saMvedanasya vikalpotthApanadvAreNa vyavasthApakatvAt , yadyasya vyavasthApane hetustattatra pramANa miti hi pramANasthitiH / AdizabdAnnIlatvAdigrahaH / apramANamiti / kSaNakSayitvAdiviSaye vikalpotthApanAbhAvAt / tathA ca tatsiddhAntaH- yatratra janayedenAM tatraivAsya pramANatA iti / svapnAdIti / AdizabdAt jAgraddezabhAvino marIcikAdau jalAdijJAnasya parigrahaH / ayamiti anekAntaprakAzaH / kathamadRSTetyAdi / tasyAdvayasaMvedanasya kArya tatkAryam , For Private And Personal Use Only Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mAntAbhAntasaMvedanAviSakasya kartumazakyatvAt , saMvinmAtrasya tu sarvabrAmyamicArisvAda ayaM saMvedanaM viviktayuktyA prakAzamAnamanAdikAlAlInavAsanAsamupajanita. saMvRtidarzitasattAkaM sitAsitAdivividhapratibhAsaM nirAkurute / anna pratividabhmahekimayamanekAkAro bodho'dvayasaMvedanAd vyatyaraikSId vA na vA, kiM dhAto yadi jyabhaitsIt, kabhamaSTatatkAryatve myatirikto'yaM tadadvayasaMvedanamanumApayet / adhyatirekapakSe punaranekaH san ekasaMvedanatAdAtmyena prathamAnaH kathamadvataM noddalayet / atha saMvRtidarzitasvAdalIkatayA asya sitAsitAthAkArabahirmukhakAluSyasya bodhena tAvikena saha bhedAbhedavikalpAnupapattiriti brUSe, tathA sati paro bodhasyApAramArthikatvaM aviyAdarzitatvAt , arthasattAyAH punastatvarUpatA, sarvatrAvyabhicArAviti dhruvANo durnivAraH syAt / jaDasya prakAzAyogAt saMvittiH satyA, nArtha iti cet , ekasyAnekatAvabhAsAbhAvAdanekAntaH satyaH, nAdvaitamiti pratijAnImahe / saMvatyA. dvayasyApi nAnApratibhAso'viruddha iti cet , anAdyavidhAbalAjaDasyApi cetanatayA prakAzo na viruddha iti parasyApi zaThottaraM nAtidurlabhaM bhavet / kiM ca nAnA. kArakaluSitacaitanyasAmAnyasyAnyathAnupapattisAmarthyatastasya siddhatvAdadvayasaMvedanamasiddhaM sAdhayedayam , anyathA nirbandhanatayA sAdhanasyApravRtteH, tathA ca sthirastharAdyupaM. sakSitArthAzavazAd vizakalitaparamANukSaNakSayiparyAyatAdAtmyaM sAdhayantamanekAntadhAdinaM na pratikSeptumarhati, yuktarubhayatrApi tulytvaat| kiM ca, yo'yaM sitapItAdyane. tatsvabhAvaH tatkAryatvam , na dRSTaM tatkAryatvaM yasya sa tathA, ayamanakAkAro bodhaH / aya. mabhiprAyaH-- bhavadAzayenAyamanekAkAro bodhaH, ekasyAnekadharmatvAyogAd bAdhita eva paramaso bAdhito'pyanekAkAro bodho'dvayaM na bhavati / advayamanumApayed yadyadvayasya kArya syAt / advaitamiti / dvAbhyAM prakArAbhyAmitaM sthitaM dvau vA prakArAvitaM prAptaM dvItam ; tataH prajJAderAkRtigaNasvAt aN , yadi vA dvayorbhAvo dvitA tataH pUrvavat svArthe aNi "prakRterliGgavacane bAdhante svArthikAH kvacin"- iti vacanAda napuMsakatvaM, tato nasamAsaH / asyeti / anekAkArabodhasya / sitAsitAdyAkArabahirmukhakAluSyasyeti / sitAsitAdaya AkArA yasya tattathA, sitAsitAdyAkArabahirmukhaM kAlubhyaM mAlinyaM yasya tasya / naanaakaarklussitetyaadi| ayaM jJAnAdvata vAdI nAnAkArakalaSitacaitanyasAmAnyasyAdvayasaMvedanAnyathA. nupattisAmarthyato'siddhaM sadadvayasaMvedanaM sAdhayet , na cAdvayajJAnavAdino nAnAkArakaluSitasya caitanyasAmAnyasya hetutayAbhidhIyamAnasyAdvitvena tadasiddham , yadasiddhena sAdhyate iti doSaH, yata Aha tasya siddhatvAditi / yadyapi nAnAkArA alIkAstathApi nIlapItAdinAnevanugataM caitanyamAnaM siddhameva, AkArAlIkatvAdeva ca na naanaakaarklussitmityuktm| anyadheti / tadA nAnAkArakaluSitaM caitanyasAmAnya siddhaM nAbhyupagamyate, tadA nirhetukatayA dvayavijJAnasAdhakamanumAnaM pravateta / kiM cetyAdi / ayamabhiprAyaH kila- sitapItAdyanekAkAra For Private And Personal Use Only Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 72 TIkA-TippanasahitaH kAkAranirNayo'mAvapi svasaMvedanApekSayAdvayarUpa iti bhavadabhiprAyaH, yathA cAnavasthAbhIrutayA sarva jJAnaM svaprakAzamabhyupetam , tathA sarvo nizcayaH svanizcAyako'. bhyupagantavyaH, anyathA tapApyanavasthAdopo'nuSajyeta, nizcayAzca sarvathA svarUpaM nizcinuyuH, naikadezena, yato nizvayaryanna nizcIyate rUpaM tatteSAM viSayaH kathamiti svayameva svavadhAya pralapitam , tathA cAdvayasya kSaNakSayirUpasya tairgrahaNe viparItAropAbhAvAdAdita eva anutthAnaM saMsArasyeti yuktirikta evAmuktAbhimAnaH syaat| na caivam , bhavabhAvasya pratiprANiprasiddhatvAt / tannAyamitaretarAvinirluTitadravyaparyAyaprakAzo bhrAntaH, tadviparItArthIpasthApakapramANAntarAbhAvAditi sthitam / yadA tu zUnyavAdI mirAlambanAH sarva pratyayAH pratyayatvAt svapnapratyayavaditi parAbhiprAyapravRttAnumAnabalAd bhrAntatAmasya kathayet , tadA taM prati sAlambanAH sarve pratyayAH pratyayatvAt jAgraddazApratyayavaditi vipriitaanumaanmupddhaukniiym| sa yadi dRSTAntasya sAdhyavikalatAmadbhAvayet , tadA tadRSTAnte'pi sA drshniiyaa| yadi punarasau svapnapratyayasya nirAlambanatvaM bhavadbhirabhipretamiti vilapannAyituM na dadyAt , tadA sa vikalpataH paryanuyojyaH- asmadabhyupagamaH pramANaM bhavato'pramANaM vA; pramANaM cet , yathA tabalAda dRSTAntasamarthanaM tathA jAgratpratyayagocarArthasamarthanamapi kiM na kuruSe, ko'yamardhajaratIyanyAyaH / athApramANam , evaM sati svamapratyayanirAlambanatAsAdhakaM pramANAntaraM mRgaNIyam , kimanena kushkaashaavlmbnen| tatrApi pramANAntare vikalpayugalamamalamavatarati, tat kiM nirAlambanam , sAlambanaM vA; nirAlambanaM cet, mAnyapratyayasya nirAlambanatAM gadituM paTiSThaM nirgocaratvAt / atha sAlambanam , hanta hato'si, nirAlambanAH sarve pratyayA iti pratijJAtakSateH, anenaiva vyabhicArAditi zaThaH pratizaThAcaraNena niloThanIyaH / tannAsyAnakAntikatvam / viruddhatAzaGkA punaH IrApAstaprasaraiva, pramANaprakAzite'rthe sarvavAdinAM tathAbhyupagamAvigAnAditi / anena saMzayavirodhAnavasthAvaiyadhikaraNyAsaMbhavAdidupaNAni nirmalakamithyAvikalpotthApitA nirNayaH svasaMvedanApekSayA bhavadabhiprAyeNAdvayarUpaH, anavasthAbhayAca svayaM nirNayena svarUpaM nirNetavyam tadapi sarvathA, anyathA sitapItAdinirNayena yat sitapItAdinirNayarUpaM svarUpaM na nirNIyate, advayAtmakamapi tadAtmanA tat svarUpaM tasya nirNayasya viSayaH katham ? naiva syAdityarthaH / evaM cAdvaye gRhIte anekAkArAropAbhAvAdanutthAnaM saMsArasyeti / praabhipraayeti| paro'bhyupagatAnumAno jainAdiH / aneneti / pramANanirNIte'visaMvAdena / sNshyvirodhaanvsthaavaiydhikrnnyaasNbhvaaditi| nityAnityAdyanakadharmakatva vastuno'bhyupagamyamAne nityavastano'bhyupagamyamAne nityamidaM vastvanityaM cetyekasyAvadhAraNadvAreNa niNIMterabhAvAt saMzayaH / tathA yadeva vastu nityaM tadevAnityamiti virodhaH, nityAnityayoH parasparaparihAreNAvasthAnAt / yadi punarnityamanityAtmanA, anityaM nityarUpatayA vyavasthitaM syAta; tadA For Private And Personal Use Only Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nyAyAvatAraH ni pratibhAsamudranipAtanirdalitamastakatvAnna jIvitumutsahante iti / tasmAdasidvatAdidoSAdinA kRto'yaM tathApratibhAsalakSaNo heturanekAntagocaratAM pramANasya parAnabhyupagamayati, ityalaM vistareNa / tasmAttasyaiva tatra pratibhAsanAt sarvasaMvidAmanekAntAtmakaM vastu gocara iti sthitam // ayaM ca yathAvasthitapramANavyApAraparyAlocakapramAtrabhiprAyeNa pramANagocaro darzitaH / nayastarhi kiMbhUtaM manyate iti vacanAvakAze satyAha -- 'eka' ityAdi / anantadharmAdhyAsitaM vastu svAbhipretaikadharmaviziSTaM nayati prApayati saMvedanamArohayasIti nayaH, pramANapravRtteruttarakAlabhAvI parAmarza ityarthaH / tasya viSayo gocaro'bhimataH bhabhipretaikadezenAnityatvAdidharmalakSaNena viziSTaH pararUpebhyo vyavacchinna ityrthH| arthaH prameyarUpaH, pramANamevaMvidhamevArthaM gRhNAti- iti svAkRtena tena vyvsthaapnaaditi| atha cApramANaviSayAM lakSaNasaMkhyAgocaraphalarUpAM caturvidhAM vipratipatti nirAkRtya atraiva nayagocaraM nirUpayannAha- eketyAdi / nanu cAdivAkyataH pramANavyutpAdanamAnaM pratijJAtaM tat kimayamaprastuto'tra nayagocaraH pratipAdyate iti / satyam , evaM manyate- na nayaH pramANAdatyantaM dUrayAyI, kiM tarhi tadaMzabhUta eva , nayasamudAyasaMpAdyatvAt pramANasya, atastadvayatpAdanapratijJAte'sAvapi tanmadhyapatitastadgrahaNena gRhyate iti nyAyAd gRhIta eva, tannAyamaprastuta iti / atrApi nityAnityatvayoravizeSAt pratiniyatavyavahArocchedaH / tathA yenAMzena nityaM tanAMzena kiM nityameva, Ahosvit tenApyaMzena nityamanityaM veti / tatrAdyapakSe anekAntakSatiH / dvitIyapakSe punarapi yenAMzena nityaM tenAMzena kiM nityameva, Ahosvit tenApi nityamanityaM veti anavasthA / evamanityapakSe'pi sarvametad bhAvanIyam / tathA bhinnapravRttinimittayoH zabdayo. rekasminnarthe vRttiH sAmAnAdhikaraNyam / yathA nIlotpalamityatra ekasmin utpaladravye nIlaguNaM nimittIkRtya nIlazabdaH pravartate, utpalatvajAti cAzrityotpalazabdaH, tato bhavati nIlotpalazabdayorbhinnapravRttinimittayorekasminnarthe vRttatvAt sAmAnAdhikaraNyam / atra tu nityatvAnityatvAdidharmANAM dravyAdabhede'bhyupagamyamAne yadeva nIladharmAtmakaM vastu nIlazabdapravRttinimittaM tadeva sadRzapariNAmalakSaNotpalatvajAtyAtmakatvamutpalazabdasyApi pravRttinimi. tam / tannAnekAntAbhyupagame'bhinnapravRttinimittatvAt sAmAnAdhikaraNyalakSaNaM ghaTate, tada. bhAvAcca vaiyadhikaraNyamiti / tathAsaMbhavo'pi, saMzayavirodhAdhuktayukteH, ekasya vastuno nityA. nityAdhanekadharmAliGgitatvAbhAvAt , ato na nityamanityaM ca tadeva vastu bhavati iti / AdizabdAt pratyakSAdivAdhAparigrahaH / / / pramANapravRtruttarakAlabhAvIti / pratyakSAdipramANena yathAvasthitavastusvarUpagrahaNAdanantaramidaM nityamidamanityamityAdisvAzayena vastvaMzaparAmarza ityrthH| evaMvidhameve. syAdi / nayadurnayayoH kiMcit sAmyAdibhedenaiva lakSaNAbhidhAnAdevamAha / yadvA 'gRhNAtyeva' nyAyA-10 For Private And Personal Use Only Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAnacinasAhita padArthaH sa eSa, kevalaM vAkyAbhedaH / tathA hi-hauvaM ghaTanA / nayasya viSaya eka. dezaviziSTo'rtho mato nItividAmiti / nanu ca yadi nayasya pramANAntaHpAtitve'pi pRthaga gocaraH pratipAdyate, tataH pramANavadetadviSayA lakSaNAdivipratipattirapi nirA. krtgyaa| satyam , kiM tu na pareSAM nayavyavahAraH prasiddhaH, ato dharmiNo'bhAvAt tadgocarA vipratipattinAstyeva / na ca te tena tatvaM pratipAdanIyAH, tatvapratipAdane pramANasyaiva vyApArAt , nayasya punarekadezaniSThatvena tatpratipAdanasAmarthya vikalaravAt , bhata evAcAryasya na tallakSaNAdisvarUpakathane'pi mahAnAdaraH / gocaraM punarheyapakSe kAkA prakSipan sAkSAt pratipAdayati- mA bhUt svadarzanAntaHpAtinAM mandabuddhInAM pramANapratipame'pyanekAntAtmake vastunyekadezasamarthanAbhinivezalakSaNaH kadAgraha iti / bhathavA svadarzanAntaHpAtinaH prati anenaiva gocarakathanenopalakSaNatvAllakSaNAdIgyapi lakSayati / tatra pramANapratipannAthaikadezaparAmarzo naya iti lakSaNam , sarvanaya. vizeSAnuyAyitvAtpararUpavyAvartanakSamatvAcAsya / saMkhyayA punaranantA iti, bhanantadharmatvAdvastunaH, tadekadezadharmaparyAyAvasitAbhiprAyANAM ca nayatvAt , tathApi ciraMtanAcAryaiH sarvasaMgrAhisattAbhiprAyaparikalpanAdvAreNa sapta nayAH pratipAditAH / tadyathA- nagamasaMgrahanyavahArarjusUtrazabdasamabhirUlaivaMbhUtA nayAH iti / ato'smA. bhirapi te eva vnnynte| kathamete sarvAbhiprAyasaMgrAhakAH iti cet , ucyate / abhiprAyastAvadarthadvAreNa zabdadvAreNa vA pravarteta, gatyantarAbhAvAt , arthazca sAmAnyarUpo vizeSarUpo vA, zabdo'pi rUDhito vyatpattitazca, vyutpattirapi sAmAnyanimittaprayatA tatkAlabhAvinimittaprayatA vA syAt / tatra ye kecanArthanirUpaNapravaNAH pramAtrabhiprAyAste sarve'pyAye nayanuSTo'ntarbhavanti, tatrApi ye parasparavizakalito sAmAnya vizeSAAvacchanti tatsamudAyarUpo negamaH / ye punaH kevalaM sAmAnyaM vAnchanti tatsamUhasaMpAdyaH saMgrahaH / ye punaranapakSitazAstrIyasAmAnyavizeSa lokavyavahAramava. tarantaM ghaTAdikaM padArthamabhipreyanti tannicayajanyo vyavahAraH / ye saugatAstu kSaNa. kSayiNaH paramANulakSaNA vizeSAH satyA iti manyante, tatsaMghAtaghaTita RjusUtra iti / tathA ye mImAMsakAH rUDhitaH zabdAnAM pravRttiM vAnchanti tannivahasAdhyaH zabda iti / ye tu vyutpattito dhvanInAM pravRtti vAJchanti nAnyathA, tavArajanyaH samabhirUDha iti / ityatra evazabdo draSTavyaH / kevalaM vAkyArthabheda iti / tathA hi- pUrvasmin vAkyArtha nayasya kartRbhUtasyaikadezaviziSTo'rtho viSayo mataH, asmiMstu vAkyAtheM nayasya saMbandhI viSayo nItividAM kartRbhUtAnAmevaMvidho'bhipreta iti spaSTo vAkyArthabhedaH / tassamudAyarUpo naigama iti / pUrva hi ye parasparavizakalitI sAmAnyavizaSAvicchanti iti bahuvacanena nirdeze naigame ityekavacanAntatvAt nAtra suzliSTo vAkyArthaH syAditi tatsamudAyarUpa ityuktam / evaM tatsamUhAdizandeSvapi bhAvanIyam / For Private And Personal Use Only Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org nyAyAphAra " tu vartamAnakA bhaviSyutpattinimittamadhikRtya zabdAH pravartante mAmyatheti mambante, tatsaMghaTitaH svevaMbhUta iti / tadevaM na sa kazcana vikalpo'sti vastugo. caro yosa mayasaptake mAntaryAtIti sarvAbhiprAyasaMgrAhakA ete iti sthitam / Acharya Shri Kailassagarsuri Gyanmandir sAMpratameSAmeva pratyekaM matamupavarNayAmaH- tatra gamanaM gamaH pariccheda ityarthaH, nizcito gamaH nigama: viviktavastugrahaNaM, sa eva prajJAderAkRtigaNatayA svArthikANpratvayavidhAnAt naigamaH / yadi vA, nigamyante niyataM paricchidyante iti nigamA: arthAsteSu bhavo'bhiprAyo niyataparicchedarUpaH sa naigama iti / ayaM hi sattAlakSaNaM mahAsAmAnyamavAntarasAmAnyAni ca dravyatvaguNatva karmatvAdIni, tathAntyAn vizepAn sakalA sAdhAraNarUpalakSaNAnavAntaravizeSAMzcApekSayA pararUpaNyAvartanakSamAn sAmAmyAdatyantavinirluThitasvarUpAnabhipreti / tathA hi kila - saMvinniSTAH padArthavyavasthitayaH, na va sAmAnyagrAhiNi vijJAne vizeSAvabhAso'sti, anuvartamAnakAkAraparAmarzena tadgrahaNAd, anyathA sAmAnya grAhakatvAyogAta, nApi vizeSagrahaNakSe saMvedane sAmAnyaM cakAsti, viziSTadezadazAvacchinnapadArthagrAhitayA tatpravRtteH, anyathA vizeSa saMvedanatvAyogAt / na caitau parasparavibhinnAvapi pratibhAsamAnau sAmAnyavizeSa kathaMcinmizrayituM yuktI, atiprasaGgAt vibhinnapratibhAsinAmapi nikhilArthAramanA maikyaprApteH / evaM ca pramANayati -- parasparavizliSTAM sAmAnyavizeSAM, pArthakyenopalabdheH iha yadyat pArthakyenopalabhyate tattat parasparavizliSTaM dravyam, tadyathAdevadattayajJadattAviti, pArthakyena copalabhyete sAmAnyavizeSau, ataH parasparavibhinAviti / na sAmAnyAt pRthagvizeSopalambha iti cet kathaM tarhi tasyopalambha iti vAcyam, sAmAnyavyAptasyeti cet, na tarhi sa vizeSopalambhaH, sAmAnyasyApi tena grahaNAt tatazca tena bodhena viviktavizeSagrahaNAbhAvAt tadvAcakaM dhvaniM tatsAdhyaM ca vyavahAraM na pravartayet pramAtA, na caitadasti, vizeSAbhidhAnavyavahArayoH pravRttidarzanAt tasmAdvizeSamabhilaSatA tatra ca vyavahAraM pravartayatA tadgrAhako bodho vivikto'bhyupagantavyaH / tathA sAmAnyamapi viviktAkAratayA svagrAhiNi jJAne yadi na prakAzeta, tadA tadgocarAbhimatasaMvedanena vizeSasyAcyAkalanAt sAmAnyAbhidhAnavyavahArayoH pravRtterucchedastathaiva vaktavyaH, viviktasAmAnyagrAhibodhamUlakatvAttayoH, tadaniSTau tayorapyabhAvApatteH / na ca sAmAnyaM vizeSaM vA tiraskRtya > , " tathA antyAn vizeSAniti / utpAdavinAzayorante vyavasthitatvAd antAni nityadravyANi tatra bhavAstAn / ayamarthaH - tulyarUparasagandhasparzeSu paramANuSu nityatvAmUrtatvasarvagatatvAdibhistulyaiSu sarvAtmasu cAyamasmAdvilakSaNa iti yato yoginAM pratyayaH sa pratiparamANu pratyAtma ca vizeSa iti / tayoriti / ubhayatrApi sAmAnyAbhidhAnavyavahArayoH / tadaniSTAviti / kevalamA For Private And Personal Use Only Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 76 TIkA-TippanasahitaH kevalasya vizeSasya sAmAnyasya vAbhyupagamaH kartuM yuktaH, iyorapi svagrAhijJAne pratibhAsamAnatayA vizeSAbhAvAt / tasmAdetau dvAvapItaretaravizakalitAvanIkaraNAviti naigamaH // ___ adhunA saMgrahAbhiprAyo varNyate / tatra saMgRhNAti azeSavizeSatirodhAna dvAreNa sAmAnyarUpatayA jagadAdatte iti saMgrahaH / ayaM hi manyate-bhAvalakSaNasAmAnyAd vyatiricyamAnamUrtayo vA vizeSAH parikalpyaren , anyatiricyamAnamUrtayo vA, gatyantarAbhAvAt / tatra yadyAdyaH pakSaH, tadA niHsvabhAvatAM te svIkuryuH, bhAvagyatirekitvAt, gaganakusumAdivat / atha dvitIyaH kalpaH, tarhi bhAvamAtramApadyante / tathA hi-bhAvamAtraM vishessaaH| tadavyatiriktatvAd , iha yadyato'vyatiriktaM tattadeva bhavati, tadyathA bhAvasyaiva svarUpam , avyatirekiNazca vizeSAH, atastadrUpA eva / nanu ca yadi bhAvamAtrameva tattvaM tadA tasya sarvatrAvizeSAd ya ete pratiprANi prasiddhAH stambhebhakumbhAmbhoruhAdiviziSTavastusAdhyA vyavahAriNaste sarve'pi pralayamAporan , ato vizeSA api viviktavyavahArahetavo'bhyupagantavyAH / maitadasti, vyavahArasyApyanAdyavidyAbalapravartitatvAt , tena pAramArthikapramANapratiSThitatatvapratibandhAbhAvAt / kiM ca vizeSAgraho vizeSeNa tyAjyaH, vizeSagyavasthApakapramANAbhAvAt / tathA hi-bhedarUpA vizeSAH, na ca kiMcipramANaM bhedamavagAhate, pratyakSaM hi tAvadbhAvasaMpAditasattAkaM tameva sAkSAtkartuM yuktaM nAbhAvam , tasya sakalazaktiviraharUpatayA tadutpAdane vyApArAbhAvAt ,anutpAdakasya ca sAkSAtkaraNe sarvasAkSAtkaraNaprasaGgAt, tathA ca vizeSAbhAvAt sarvo draSTA sarvadarzI syAt , aniSTaM caitad bhavatAm , tasmAd bhAvagrAhakameva tadeSTavyam / sa ca bhAvaH sarvatrAviziSTa iti tathaiva tena prAyaH, tadu. ttarakAlabhAvI punarvikalpo 'ghaTo'yaM paTAdirna bhavati' ityevamAkAro vyavahAraM racayan avidyAmUlatvAnna pramANam , tama pratyakSAdvizeSAvagatiH / nApyanumAnAdeH, pratyakSa. mAnyagrAhibodhAniSTau / atra naigamAbhiprAyasaMgrahazloka: anyadeva hi sAmAnyamabhinnajJAnakAraNam / vizeSo'pyanya eveti manyate naigamo nayaH // sAmAnyarUpatayA jagadAdatte iti / sarvamekam , sadavizeSAditi hi ttsiddhaantH| pratyakSaM hIti / yadAhustadvAdinaH AhurvidhAtR pratyakSaM na niSeddhR vipazcitaH / nakatva Agamastena pratyakSeNa prabAdhyate // saMgrahazlokaH sadUpatAnatikrAntasvasvabhAvamidaM jagat / sattArUpatayA sarva saMgRhNan saMgraho mataH / For Private And Personal Use Only Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir myAyAvatAraH mUlakatvAccheSapramANavargasya, tasmAt sAmAnya meva paramAthoM na vizeSA iti saMgrahaH // sAMprataM vyavahAramatamucyate- tatra vyavaharaNaM gyavahriyate vAnena laukikarabhiprAyeNeti vyavahAraH / ayaM tu manyate- yathAlokagrAhameva vastvastu, kimanayAdRSTAvyavahriyamANavastuparikalpanakaSTapiSTikayA? yadeva ca lokavyavahArapathamavatarati tasyAnugrAhakaM pramANamupalabhyate, netarasya, na hi sAmAnyamanAdinidhanamekaM saMgrahAbhimataM pramANabhUmiH, tathAnubhavAbhAvAt , sarvasya srvdrshitvprsnggaacc| nApi vizeSAH paramANulakSaNAH kSaNakSayiNaH pramANagocaraH, tathA pravRtterabhAvAt / tasmAdidameva nikhilalokAbAdhitaM pramANaprasiddhaM kiyatkAlabhAvisthUratAmAbibhrANamudakAharaNAdyarthakriyAnirvartanakSamaM ghaTAdikaM ca vasturUpaM pAramArthikamastu, pUrvottarakAlabhAvitatparyAya paryAlocanA punarajyAyasI, tatra pramANaprasarAbhAvAt , pramANamantareNa ca vicArasya kamazakyatvAt , avastutvAcca teSAM kiM tadgocaraparyAlocanena ? tathA hi- pUrvottarakAlabhAvino dravyavivartAH kSaNakSayiparamANulakSaNA vA vizeSA na kaMcana lokavyavahAramuparacayanti, tanna te vasturUpAH, lokavyavahAropayoginAmeva vastutvAt iti vyavahAraH // sAMprataM RjasUtrAbhiprAyaH kathyate-tatra RjupraguNamaTilamatItAnAgatavakraparityAgAdvartamAnakSaNavivarti vastuno rUpaM sUtrayati niSTaGkitaM darzayatIti RjusUtraH / tathA hi- asyaabhipraayH| atItasya vinaSTatvAt anAgatasyAlabdhAtmalAbhavAt kharaviSANAdibhyo'viziSyamANatayA sakalazaktiviraharUpatyAnArthakriyAnirvartanakSamatvam , arthakriyAkSamaM ca vastu, tadabhAvAnna tayorvastutvamiti, vartamAnakSaNAliGgitaM ca punarvasturUpaM samastArthakriyAsu vyApriyate iti tadeva pAramArthikam / tadapi ca niraMzamabhyupagantavyam , aMzavyApteyuktiriktavAd, ekasyAnekasvabhAvatAmantareNAnekasvAvayavyApanAyogAt / anekasvabhAvataivAstviti canna virodhAghrAtatvAt / tathA hi-yadyekaH svabhAvaH kathamanakaH anekazcet kathamekaH? ekA kayoH parasparaparihAreNAvasthAnAt , tasmAt svarUpanimagnAH paramANava eva parasparopasarpaNadvAreNa kathaMcinicayarUpatAmApanA nikhilakAryeSu vyApArabhAja iti te evaM svalakSaNam , na stharatAM dhArayatpAramArthikamiti / kiM ca pramANato'rthavyavasthA, na ca pramANaM deza yathAlokagrAhamiti / grAhayatIti grAho'bhiprAyaH, pacAdyaca , lokAbhiprAyavizeSaH, tasyAnatikrameNeti / saMgrahazlokaH vyavahArastu tAmeva prativastuvyavasthitAm / tathaiva dRzyamAnatvAd vyavahArayati dehinaH / / tAmiti sattArUpatAm / zeSaM sugamam / For Private And Personal Use Only Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 78 rIkA-rivanasahitaH kAlavyAptigrahaNe kiMcana pravartate, sarvapramANAnAM vartamAnaprakAzalyatvAt / tathA hipratyakSaM tAvadrUpAlokamanaskAracakSurlakSaNakAraNacatuSTayAlabdhasattAkaM vartamAnakSaNe evaM prakAzate, atItavasyarakSaNayAresaMnihitasvAt , tatazca tat tatkAlasaMbadameva vastumo rUpaM sAkSAtkartuM kSamate na pUrvamaparaM vA, asaMnidhAnAdeva / yadi punarvinaSTamapi pUrvakSaNavartirUpamAkalayet , tadA vinaSTatvAvizeSAniravadhiH kSaNaparaMparA tantra pratIyeta, tathA ca sati saMkalikayA anAdijanmaparaMparAgrAhi pratyakSamanuSajyeta, evamanAgatakSaNagrahaNe'pi yojyam , aniSTaM cetat , tasmAt tadvArtamAnikakSaNagrahaNadakSamevetyabhyupagantavyam / nanu ca yadi kSaNabhaGguratAmarthAtmanAmadhyakSameva lokayati, tadA nIlateva pratibhAsamAnA sA vipratipattigocaraM na yAyAditi tadviSayo laukikAnAM vyavahAraH pravartata, na caitadasti, sthiratAdvAreNa vyavahArapravRtteriti / anna pratividhI. yate- sAkSAtkurvANA api kSaNavinazvaratAM sadRzAparAparotpattivipralabdhabuddhayo mandA nAdhyavasyanti. anAdikAlaprarUDhavAsanAprabodhasamupajanitamithyAvikalpasAmarthyAca vipayastasthiratAvyavahAraM pravartapanti, tannAyamadhyakSasyAparAdhaH, api tu pramAtaNA dezakAlavyAptIti / ekasyAnekAvayavavyAptirdezavyAptiH, etAvatA sthUratvamuktam , ekasyAnekakSaNavyAptiH kAlavyAptiH, anena tu sthiratvamabhihitam / tatra kAlavyApteranantaratvena saMnihitatvAd yathAkathaMcidarthaprakAzasya vA vivakSitatvAt / sarvapramANAnAmisyAdinA tAvat kAlavyAptiM dUSayitumArabhate - vartamAnaprakAzarUpatvAditi / vartamAnaH pUrvAparasamayaviviktaH, prakAzaH paricchedo rUpaM yeSAM pramANAnAM teSAM pramANAnAM teSAM mAvastattvaM tasmAt / idamatra hRdayam - paricchedakaM hi pramANamekakSaNavatyeva, tatastena paricchidyamAno'rtho'pi svaikakSaNavatyeva paricchettavyaH, na pUrvAparakSaNavartI, tasya paricchedakapramANakAle'bhA. vAt , tatkAle ca paricchedakapramANasyAsattvAditi / taditi pratyakSam / tatkAlasaMbaddhaM vartamAnakAlasaMgatam / vartamAnakAlaparigatavastugrAhitvaM cAdhyakSasya vaibhASikAbhiprAyeNa, kSaNakSayAdyavasthitatvalakSaNatvAdvastunaH, anyathA cakSurindriyasaMnikRSTAdarthAdutpadyamAnasya dvitIyakSaNabhAvino jJAnasya na prAkkSaNavartirUpagrAhakatvena vartamAnavastugrAhakatvaM syAt / sautrAntikAbhiprAyeNa vastujanyajJAnagataprAzAkAralakSaNameva vastuno rUpaM sAkSAtkartuM kSamate iti vyAkhyA / vastvAhitamAtmagatamAkAraM pratyakSaM paricchinati' - iti hi sautrAntikAnAM siddhAntaH / yadAhustadvAdinaH artho jJAnasamanvito matimatA vaibhASikeNocyate pratyakSo na hi bAdyavastuvisaraH sautrAntikairAzritaH / yogAcAramatAnugairabhihitA sAkAravaddhiH parA __ manyante nata madhyamAH kRtadhiyaH svacchAM paraM saMvidam // iti // tatra sautrAntikayogAcArazabdau pUrvameva dattAau~ / vaimAvikamadhyamabhadau tvevaM For Private And Personal Use Only Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org nyAyAvatAraH Acharya Shri Kailassagarsuri Gyanmandir 79 meva / tathA hi- ghanAkAro'pi pratyakSapRSThabhAvimidhyAvikalpa saMdarzita eva, vivikta. darzane tatpratibhAsAyogAt, karacaraNAzarogrIvAdayo dyavayavAH parasparavibhaktA eva tatra pratibhAnti, na vyApyAkAraH, na ca te'pi svAMzavyApinaH pratibhAnti, tadavayavAnAmapItaretaravizakalitarUpANAM pratibhAsatA tAvat yAvatparamANava eva prathante, vyApirUpasya vicArakSamatvAdityuktaprAyam / nApyanumAnAtsthirasthUravastusiddhi:, pratyakSaparigRhItaM hi saMbandhamAsAdyAnumAnaM pravartate yadA ca tatkSaNabhaGguravivitAMzagrahaNacAturyamA bizrad darzitaM tadAnumAnamapi tatpratibandhamUlakaM tadgocarameva pAraMparyeNa pratiSThApayati, svapratibhAsino rUpasyAlIkatayA tatpratiSThApanadvAre Naiva tasya prAmANyAt / nanu ca smaraNapratyabhijJAnAdIni sthirasthUravastuvyatirekeNa nopapadyante, pUrvamaSTe tadabhAvAt, puruSAdyavayavinAM smaraNAtpratyabhijJAnAcca / naitadasti teSAmalIkavAsanAprabodhotthApitatvena prAmANyAyogAt / kiM ca tAnyapi svayaM vartamAnakSaNe eva prakAzante, viplavavazAttu svarUpameva vAsanAsaMpAditAtItArUpatayA uyavasyanti ghanAkAraM ca tasyAsantamadhyAropayanti, tanna tebhyo'pi myApivastusiddhiH / tasmAd vyApini rUpe pramANAnavatArAt parasparavizliSTAH paramAnava eva paramArthata iti RjusUtraH // 1 sautrAntikAdyapekSayA viruddhaM bhASaNaM catuHkSaNikaM vastvAdi vibhASA, gurozca niSThAyAM seT iti apratyayaH, sa prayojanaM pravartakaM vaibhASikadhvaninimittaM yasya sa vaibhASikaH / prayojanam ( pA0 5-1 - 109 ) - iti ThaJ / prabhAcandrastu nyAya kumudacandre ' vibhASA saddharmapratipAdako granthavizeSastAM vidanti adhIyate vA vaibhASikAH' ityuvAca / tathA madhye bhavo madhyamaH madhyAnmamaN vA iti vizrAntasUtreNa mapratyayaH / pUrvottarakSaNAsaMsparzI nirAkAro jJAnakSaNastatsamarthanapravaNA vAdino'pi madhyamAH / mAdhyAmikadhvanistu ittham - madhyamena kSaNena caranti carasyarthe ikaN / yadvA madhyama AdyapuruSavizeSastastha darzanaM madhyamam tatprayojanaM yeSAm pUrvavat ThaJ, astyarthe vA Thac / dvAdyasvaravoto'sya prAya (?) iti pAThaH / , For Private And Personal Use Only 1 ghanAkAro'pItyAdinA dezavyAptiM dUSayitumupakramate / svapratibhAsinaH sAmAnyasya / tatpratiSThApanadvAreNa adhyavasAyavazAtsvalakSaNavyavasthApanadvAreNa / tasya anumAnasya / smaraNapratyabhijJAdIti | AdizabdAt saMkalanAjJAnAdigrahaH / tAnyapi smaraNapratyabhijJAnAdIni / viSva iti / sadRzAparAparotpattidarzanakRto vibhramaH / svarUpamiti / smaraNAnugataM bodharUpam / vAsameti / pUrvajJAnajanitAmuttaratnAne zaktimAhuH / tayA saMpAdisaMmatItArtharUpamAkAro yeSAM smaraNAdInAM teSAM bhAvastayA, atItArthAkAravanti vayaM sma iti smaraNAdIni vikalpayanti / tasyeti / svarUpasya / saMgraha loka:tatrarjusUtranItiH syAt zuddhaparyAyasaMzritA / nazvarasyaiva mAnasya bhAvAt sthitiviyogataH // Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org 80 TIkA-TippanasahitaH > tadidamarthasvarUpanirUpaNanipuNAnAM nayAnAM matamupavarNitam adhunA zabdavicAracaturANAmupavarNyate--- tatra trayANAmapi zabdAdInAmidaM sAdhAraNAkRtam, yaduta zabda eva paramArtho nArthaH, tasya tadavyatiriktatvAt / pArthakyena vastutvasiddheH kathamavyatireka iti cet pramANAditi brUmaH / tathA hi- na vyatirikto'rthaH zabdAt, tatpratItA tasya pratIyamAnatvAt, iha yatpratItau yatpratIyate tat tato'vyatiriktaM bhavati, tadyathA zabde pratIyamAne tasyaiva svarUpam, pratIyate ca zabde pratIyamAne'rthaH, ato'sau tato'vyatirikta iti / atha agRhItasaMketasya ghaTazabdazravaNe'pi ghaTapratIterabhAvAd vyatirikta iti cet, evaM tarhi viSasya mAraNAtmakatvaM tadajJasya na pratibhAtIti tattato vyatiriktamApadyeta, na caitadasti, tadvyatirekAvizeSeNa guDakhaNDavadviSasyApyamArakatvApatteH, saMbandhasya ca vyatiriktena saha prAgevApAstatvAt tanna abudhapramAtRdoSeNa vastuno'nyathAtvam, anyathAndho rUpaM nekSate iti tadabhAvo'pi pratipattavya iti / ye nirabhidhAnaH vartante'rthAsteSAM zabdAtpArthakyena vastutvasiddhiriti cenna, nirabhidhAnArthAbhAvAt, kevalaM kecit vizeSazabdaiH saMkIrtyate kecit sAmAnyadhvanibhirityetAvAn vizeSaH syAt / yadi vA sakalArthavAcakA vizeSadhvanayo na santIti nAstyatra pramANam / tatazca sarve'rthA vidyamAnasvavAcakAH, arthatvAt, ghaTArthavaditi pramANAt ; sarveSAM svavAcakatvena pUrvoktayukteH zabdAdapArthakyasiddhiH / tasmAnna paramArthato'rthaH zabdAdavyatirikto'sti, upacArata: punalaukikaira paryAlocita paramArthe - rvyavahriyate / asAvapyaupacArikaH zabdAtmako vArthaH pratikSaNabhaGguraH svIkartavyaH, varNAnAM kSaNadhvaMsitApratIteH, RjusUtrapratipAditayuktikalApAcca // > sAMpratameteSAmeva pratyekamabhiprAyaH kathyate - tatra zabdo rUDhito yAvanto dhvanayaH kasmiMzcidarthe pravartante, yathA indrazakrapurandarAdayaH, teSAM sarveSAmapyekamarthamabhipraiti kila pratItivazAt yathA zabdAgya tireko'rthasya pratipAdyate tathaiva tasyaikasvaM vA naikatvaM vA pratipAdanIyam, na cendrazakrapurandarAdayaH paryAyazabdA vibhinnarthavAcitayA kadAcana pratIyante, tebhyaH sarvadaivaikAkAra parAmarzotpatteH, askhaladvRttitayA tathaiva vyavahAradarzanAt / tasmAdeka eva paryAyazabdAnAmartha iti zabdaH / zabdyate AhUyate'nenAbhiprAyeNArtha iti niruktAdekArthapratipAdakatAbhiprAyeNaiva paryAyadhvanInAM prayogAditi // Acharya Shri Kailassagarsuri Gyanmandir eka evetyAdi / yathA zabdanayaH paryAyazabdAnAmekamarthamamitraiti tathA taTastaTI taTamiti viruddhaliGgalakSaNadharmAbhisaMbandhAd vastuno bhedaM cAbhidhatte / na hi biruddhadharmakRtaM bhedamanubhavato vastuno viruddhadharmayogo yuktaH, evaM saMkhyAkAlakAraka puruSAdimedAdapi bhedosvagantavyaH / saMgrahazlokaH - virodhe liGgasaMkhyAdimedAd minnasvabhAvatAm / tasyaiva manyamAno'yaM zabdaH pratyavatiSThate // For Private And Personal Use Only Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nyAyAvatAra: sAMprataM samabhirUDhamatamupavarNyate-tatra sam ekIbhAvenAbhirohati vyutpattinimittamAskandati zabdapravRttau yo'bhiprAyaH sa samabhirUDhaH / ayaM hi payAya. zabdAnAM prativibhakamevArthamabhimanyate, tadyathA - indanAdindraH, paramaizcaryamindrazabdavAcyaM paramArthataH, tadvatyatheM punarupacArato pravartate, na vA kazcit tadvAn , sarvazabdAnAM parasparapravibhaktArthapratipAdakatayA AzrayAzrayibhAvena pravRtyasiddheH / evaM zakanAcchakaH, pUrdAraNAt puraMdara ityAdi bhinnArthatvaM sarvazabdAnAM darzayati, pramANayati ca-paryAyazabdA vibhinnArthAH, prativibhaktavyutpattinimittakatvAt , iha ye ye prativibhaktavyutpattinimittakAste te bhinnArthAH, yathA indradhaTapuruSAdizabdAH, vibhinna vyutpattinimittakAzca paryAyazabdA api, ato bhimArthA iti / yatpunaravicAritapratItibalAdekArthAbhidhAyakasvaM pratipAdyate tadayuktam , atiprasaGgAt / tathA hi-yadi yuktiriktA pratItireva zaraNIkriyate, tadA tadA mandamandaprakAze davIyasi deze saMni. viSTazarIravibhinnA api nimbakadambAzvatthakapityAdaya ekatarvAkAratAmAbibhrANAH pratIyante iti ekatayaivAbhyapagansamyAH / na caitadasti, viviktatatsvarUpagrAhipratyanI. kapratyayopanipAtabAdhitasvena pUrvapratIteH viviktAnAmeva teSAmabhyupagamAt , taukA. rthavAcino vanayaH santi, rUDhiH punaravicAritatadAnAmiti samabhirUDaH // sAMpratamevabhUtAbhiprAyaH pratipAdyate-tatraivaMzabdaH prakAravacanaH, tatazcaivaM yathA myutpAditaH taM prakAraM bhUtaH prApto yaH zabdaH sa evaMbhUtaH, tatsamarthanapradhAnAbhi. prAyo'pyevaMbhUtaH, tadviSayatvAt , viSayazabdena ca viSayiNo'bhidhAnAt / ayaM hi yasmiArthe zabdo vyutpAdyate sa myutpattinimittamartho yadaiva vivartate tadaiva taM zabda ekIbhAveneti prajbekam / ayamabhiprAyaH-yathA viruddhaliGgAd bhiyate vastu, tathA saMsAbhedAdapi; tato yAvanto'rthasya svAbhidhAyakA dhvanayastAvanto'rthabhedAH, pratyartha zabda nivAsAditi / tadvatIti / paramaizvaryayune upacArasya ca nimittam, tatraizvaryasyAvasthAnam, na vA kazcit tadvAn zandAnAmabhidheya iti zeSaH / davIyasIti dUratare / bhavicAritatadanAmiti / teSAM zandAnAmarthastadarthaH, na vicAritastadartho yaste tathA teSAm / saMgrahalokA tapAvidhasya tasyApi vastunaH kSaNavRttinaH / te samamirUDhastu saMjhAmedena mitratAm // tathAvidhasyeti viruddha lisAdiyogabhedinaH // tdvissysvaaditi| sa evaMbhUtaH zando viSayo yasyAmiprAyasya tadvAvastasvaM tasmAt / viSayiNa iti / abhiprAyasya / yadA yakriyAviziSTaM zandenocyate sa ca kriyA kurvad vastu evaMbhUta ucyate tatpratipAdanaparo nyo'pyevNbhuutH| tathA evaM yaH zandenocyate dhAdikaH prakAraH tamevaMbhUtaH prApto'bhiprAyaH, taviziSTasyaiva vastuno'bhyupagamanAt / asmina pakSe nirupacAro'pyevaMbhUtamanirabhidhIyata iti / svazAvatyapi pAvarAyAkAre ghara. mAyA-11 For Private And Personal Use Only Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 82 TIkA-TippanasahitaH pravartamAnamabhipraiti, na sAmAnyena / yathA udakAcAharaNavelAyAM yoSidAdimastakArUDho viziSTaceSTAvAneva ghaTo'bhidhIyate, na zeSaH, ghaTazabdavyutpattinimittazUnyasvAt , padAdivaditi / atItAM bhAvinI vA ceSTAmadhikRtya sAmAnyenaivocyate iti cena, tagovinaSTAnutpannatayA zazaviSANakalpatvAt / tathApi tadvAreNa zabdaH pravartate, sarvatra pravartayitavyaH, vizeSAbhAvAt / kiM ca yadyatItavasya' ceSTApekSayA ghaTazabdo'. ceSTAvatyapi prayujyeta, kapAlamRpiNDAdAvapi tatpravartanaM durnivAraM syAt , vizeSA. bhAvAt , tasmAd yatra kSaNe vyutpattinimittamavikalamasti tasminneva so'rthastagcha gdena vAcya ityevNbhuutH| ____nadevamanekadharmaparItArthagrAhikA buddhiH pramANam , taddvArAyAtaH punarekadharmaniSTArthasamarthanapravaNaH parAmarzaH zeSadharmasvIkAratiraskAraparihAradvAreNa vartamAno nyH| sa ca dharmANAmAnantyAdanantabhedaH, tathApi sarvasaMgrAhakAbhiprAyaparikalpanamukhenaiva saptabhedo darzitaH / ayameva ca svAbhipretadharmAvadhAraNAtmakatayA zeSadharmatiraskAradvAreNa pravartamAnaH parAmarzI durnayasaMjJAmaznute / tadalaprabhAvitasasAkA hi khalvete parapravAdAH / tathA hi-nagamanayadarzanAnusAriNau naiyAyikavaizeSiko / saMgrahAbhiprAya. pravRttAH sarve'pyadvaitavAdAH, sAMkhyadarzanaM ca / vyavahAranayAnupAti prAyazcArvAkadarzanam / RjusatrAkRtapravRttabuddhayastAthAgatAH / zabdAdinayamatAvalambino vaiyAkara. NAdaya iti / arthatthamabhidadhIthAH yathA- kathamete'vadhAraNadvAreNa svakamartha samarthayantastadviparItaM nirAkurvANA durnayatAM pratipadyante iti, anocyate- evaM pravRttI nigocaratvAt , nigAMcarasya nayatvAyogAt / tathA hi - nayati kenacidaMzena viziSTamartha prApayati yo'bhiprAyaH sa nayaH, svAbhipretadharmAt zeSadharmapratikSepadvAreNa tu pravattI na kiMcana nayati, ekadharmAliGgitasya vastuno'saMbhavAt , bahirantazcAnekadharmaparikaritasvabhAvasya tasya pratibhAsAt , tadapadavakAriNAM kadabhiprAyANAM pratibhAsabAdhittatvenAlIkatvAt / tathA hi- yaH tAvannaigamanayaH paraspara vizliSTI sAmAnyavizeSI pratyapIpadat , tadayuktam , tayostathA kadAcana pratibhAsA. bhAvAt / yaccoktam - anuvartamAnakAkAraparAmarzagrAhyaM sAmAnyaM yatra na tatra vizeSazabdaprayogaH sa mithyA, ninimittavAn / shshvissaannklptvaaditi| ISadaparisamApte zazaviSANe zazaviSANakalpe, tayobhaviH tattvaM tasmAt / sarvatreti ceSTAdAvapItyarthaH / yadyatityAdinA zazaviSANakalpatvAbhAve'pi dUSaNAntaramabhidadhAti / saMgrahazlokaH ekasyApi dhvanervAcyaM sadA tannopapadyate / kriyAbhedena bhinatvAdevaMbhUto'bhimanyate // sadani / pravRttinimittakAlAdanyadApi / taditi vastu // vaiyAkaraNAdaya iti / AdizabdAdAbhidhAnakozakartAro gRhyante / For Private And Personal Use Only Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nyAyAvatAra: pratibhAsaH, yatra ca viziSTadezadazAvacchinnabodhaniAyo vizeSo na tatra sAmAnyAva. gatiH, tadvacanamAnameva, dhavakhadirapalAzAdisamastavizeSApasaraNe vRkSatvAdisAmAnya pratibhAsAbhAvAt / dUrAdvizeSAgrahaNe'pi kevalaM taccakAstIti cet , tatrApyabhyantarIbhUtavizeSapratibhAsAt , tadvirahe zazaviSANarUpatvAt / evaM vizeSA api na sAmAnyAdatyantavyatirekiNaH pratibhAnti, tannimanAnAmeva teSAM grahaNAt , itarathA sattA. to'tiricyamAnA bhAvA niHsvabhAvatAmAtmasAtkurvanti / tathA vRkSatvAdisAmAnye. bhyo'pi bhedino vRkSAdayo na syuH, tadabhedanibandhanatvAt tatsvarUpasthiteH, tasmAtadeva saMvedanamupasarjanIkRtavaiSamyaM pradhAnIkRtakAkAraM sAmAnyaM gRhNAti ityucyate, nyakkRtasamatvamutkalitanAnAtvaM punarvizeSagrAhIti, samatvanAnAtvayoH kathaMcid bhedAbhedinoH parasparaM sarvArtheSu bhAvAt , tadabhAve tathAvidhapratibhAsAnupapatteH / etena yadavAdina caitau vibhinnAvapi pratibhAsamAnau sAmAnyavizeSo kathaMcid mizrayituM yuktAvityAdi' tadapAstamavagantavyam , vibhinnayoH pratibhAsAbhAvAt , vyavahAro'pi sarvapradhAnopasarjanadvAreNa kathaMciditaretarAviniTuMThitasAmAnyavizeSasAdhya ev| na hi sAmAnyaM dohavAhAdikriyAyAmupayujyate, vizeSANAmeva tatropayogAt ; nApi vizeSA eva tatkAriNaH, gotvazUnyAnAM teSAM vRkSAdyaviziSTatayA tatkaraNasAmarthyAbhAvAt / kiM ca atyantavyatireke sAmAnyavizeSayoH 'vRkSaM chinddhi' iti coditaH kimiti tadvizeSe palAzAdI chedaM vidhatte ? tatra tasya samavAyAditi cenna / samavAyagrAhakapramANAbhAvAt, bhAve'pi vizliSTayorabhedabuddhayutpAdanAkSamatvAt , tasyApi vyatiriktatayA padArthAntarAvizeSAt nityatvaikatvasarvagatatvAdibhizca sarvatra tatkaraNaprasaGgAt / yatpunaravAdIH 'yaduta yadi sAmAnyaM vizeSaniSTham , vizeSo vA sAmAnyavyAptaH samupalabhyeta, tato viviktayostayoH kvacidanupalambhAt yo'yaM viviktaH sAmAnyavizeSeSu cAbhidhAnArthakriyAlakSaNo vyavahAraH sa samastaH pralayaM yAyAd , lolIbhAvena tadvivekasya kartumazakyatvAt', tadapyasamIcInam / yato yadyapi parasparAviviktyoH sAmAnyavizeSayoH sarvatropalambhaH, tathApi yatraiva pramAturarthitvaM tadeva sAmAnyam , vizeSAnvA pradhAnIkRtya tadgocaraM dhvanimarthakriyAM vA pravartayati, itarasyApyupasarjanabhAvena tatra vyApArAt, tadvikalasyetarasyApi zazaviSANAyamAnatayA kcidnupyogaat| kiM ca, atyantavyatirekiNi vizeSebhyaH sAmAnye vRttivikalpotadvirahe vizeSANAmabhAve / zazaviSANarUpatvAditi / yaduktam - nirvizeSaM na sAmAnyaM bhavecchazaviSANavat / vizeSo'pi ca naivAsti sAmAnyena vinAkRtaH // iti / upasarjanItyAdi / upasarjanIkRtaM gauNIkRtaM vaiSamyaM vizeSarUpatA yena tattathA nyakRtasamatvamiti / tiraskRtasAmAnyam / For Private And Personal Use Only Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TIkA-TippanasahitaH palambhantanavizeSasaMvandhAdidvAreNa dUSaNamudrakadambakaM mUrdhani patad durviSahaM syAt / tathA hi - tatteSu kathaM varteta sAmastyena ekadezena vA? sAmastyapakSe prativizeSa parisamAptatayA sAmAnyabahutvaprasaGgaH, aniSTaM caitad , ektvaabhyupgmkssteH| ekadezena punaryAvanto vizeSAstAvantastadaMzAH prasajanti, na caitadasti, sAmAnyasya niravayavatvAt , sAvayavatve'pi punaste bhimA abhinnA vA ! yadyabhinnA vizeSAH, tabhedinaH kiM neSyante, vizeSAbhAvAt / bhedapaze punasteSvapi tatkathaM varteta- sAma. ssyena ekadezena veti ? tadeva coyamalabdhapariniSTamavatarati, tanmAtyantabhedino vRttiH saMbhavati / kiM ca yayekaM sAmAnyaM bhedavat samastavizeSeSu varteta, tadaikavizeSopalambhakAle tadupalabhyate na vA ? yadyAyaH pakSaH, tasyaikatayA sarvatropalambhAt, cyApyagrahaNAbhAve vyApakagrahaNAsiddheH nikhilatadvayApyavizeSagrahaNamAsajyeta, na caitadasti, purovartivizeSasyaiva sAkSAtkaraNAt , zeSavizeSANAmasaMnidhAnAt , saMnihitavizeSaniSTameva tadupalabhyate, tasyaiva tadvanyajakatvAt / itareSAM tadabhAvAditi cena, ekasvabhAvasya khaNDazo vyaJjanAyogAt , saMnihitavizeSavyajitameva tatsarvatra svabhAvAntarAbhAvAt sarvavizeSagataM ca tadrUpamatastadarzanaM kena vAryeta / atha dvitIyaH kalpaH, tathA sati yathA ekavizeSopalambhasamaye nopalabhyate, tathA vizeSopalambhakAle'pi nopalabhyeta, vizeSAbhAvAt , atastadabhAva evoktaH syAt , kevalasyopalambhAbhAvAt , upalambhe'pi svasvabhAvasthitervizeSarUpatApattiH, tathA ciraMtanavizeSavyavasthitasattAkaM tannUtanavizeSotpAde sati kathaM tena saha saMbandhamanubhavet ? na tAvadvizeSAntarebhyastadutpitsu vizeSadezaM gantumarhati, niSkriyatvAt , nApi tatraivAbhavat , vizeSotpAdAprAk taddeze tadupalambhAbhAvAt , nApi vizeSeNa sahotpadyate, nityatvAt , nityasya cotpattinirodhAbhAvAt / atha etaddoSaparijihIrSayA tatsakriyakamabhidhIyate, tathApi pUrvavyaktityAgena vA nUtanavizeSadezamAkrAmet tadabhAvena vA ? na tAvadAdyaH pakSaH, ciraMtanavyaktInAM sAmAnya vikalatayA tatsaMbandhasAdhyabuddhidhvanivirahaprasaGgAt , na caitadasti, aparAparavizeSotpAde'pi prAcInavyaktiSu tadarzanAt / atha dvitIyaH kalpaH, tadapyasaMbaddham, niravayavasya pUrvavyaktityAgavaikalyena samutpitsuvyaktipratigamanAbhAvAt , sAvayava. pakSasya punaH prAgevApAstatvAt , naitadabhyupagamadvAreNa parihAraH zreyAn / anyaca vyatiriktasAmAnyasaMbandhAd yadi bhAvAH samAnAH, na svarUpeNa, tadA savasaMbandhAprAgbhAvAH santo'santo vaa| santazcedapArthakaH sattAsaMbandhaH,anyathAnavasthA prasajyeta, taddarzanamiti / sarvavyaktInAM pratyakSatA / nUtanavizeSasaMbandhAdItyAdizabdasUcitaM dUSapamabhidhAtukAma Aha anyaccetyAdi / satvasaMbandhAditi / sattvaM sAmAnyaM bhAvaH sattA jAtiriti paryAyAH / For Private And Personal Use Only Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir myAvAvatAra punaH sattAntarasaMbandhAnivAraNAt / asantazcedatyantAsatAmapi gaganAravindAdInAM sattAsaMbandhAt bhAvarUpatApayeta / evaM dravyasvaguNasvakarmatvagosvAdisAmAnyeSvapi samastametadvAcyam , ekayogakSematvAt , tatra parasparamatyantavyatirekiNI sAmAnyavizeSau kathaMcana ghttaamaattiikete| ata eva tatsamarthanapravaNastattAdAtmyapratikSepako'bhiprAyo nirAlambanahAnegamadurnayasya gyapadezamAskandati, tAdAlyApekSayaiva sAmAnya. vizeSavyatirekasamarthakasya naigamanayatvAt , myatirekiNorapi tayorvastuni kathaMcid bhAvAt , itarathA vivakSayApi tathA darzayitumazakyatvAt , pradhAnopasarjanabhAvasya dvayaniSThatvAt , atyantatAdAtmyena tatkAriNyA vivakSAyA api nigoMcaratAprasaGgAt / tasmAtkathaMcid bhedAbhedinAvevaitau, tadanyatarasamarthakaH punaH nirAlambanasvAt durnayatAM svIkarotIti sthitam / / tathA saMgraho'pyazeSavizeSapratikSepamukhena sAmAnyamekaM samarthayamAno durnayaH, tadupekSAdvAreNaiva tasya nayatvAt , vizeSavikalasya sAmAnyasyAsaMbhavAt / tathA hiyattAvaduktam- yaduta vizeSAH sAmAnyAd vyatirekiNo'vyatirekiNo vA / vyatirekapakSe niHsvabhAvatvam , niHsattAkasvAt / avyatirekapakSe bhAvamAtram , tadavyatiri. tatvAt , tatsvarUpavat / tadayuktam , vizeSavAdino'pyevaMvidhavikalpasaMbhavAt / tathA hi-vizeSebhyaHsAmAnya vyatiriktamavyatiriktaM vaa| vyatiriktaM cenna tarhi sAmAnyam, svasvarUpavyavasthitatayA vizeSarUpatvAt / avyatirikta cet , tathApi na sAmAnyam , vizeSAvyatiriktavAdeva tasvarUpavat / yadapyavAdi - anAcavicAvalapravRtto vizeSavyavahAraH, tAsvikaM sAmAnyam , tadapi ca vacanamAtrameva, yuktiriktasvAt, sAmAnyamevAnAcavidyAdarzitam , vizeSAH punaH pAramArthikA iti vizeSa. vAdino'pi vadato vaktrabhannAbhAvAt / yatpunarvizeSagrAhakapramANAbhAvaM pratipAdayatA abhyadhAyi - yaduta pratyakSaM bhAvasaMpAditasattAkaM tameva sAkSAtkaroti nAbhAvaM tasyAH nuspAdakaravAdityAdi, tadayuktataram , yataH kenedaM bhavato'tyantasuhRdA niveditaM bhAva eva kevalaH pratyakSamupasthApayati, na punarabhAvo'pi / abhAvavyApArAbhAvapratipAdakayuktikalApeneti cet mugdha vipratArito'si, tavyApArAbhAvAsideH, sadasadpa. vastunaH samastakriyAsu vyApArAt / bhAvatAdAtmyena vyavasthitasyAbhAvasya vyApAravirodhAbhAvAt kathaM bhAvAbhAvayostAdAtmyam ? virodhAditi cet , na, pramANaprasiddha virodhAbhAvAt / tathA hi-ghaTAdikaH padArthAsmA svarUpeNa san , na paTAdirUpeNApi itaratheti / yadi kathaMcid vyatirekiNAvapi sAmAnyavizeSo na syAtAm / sayeti / vyatirekeNa / tatkAriNyA bhedvidhaayinyaa| yaktikalApeneti / bhAvAMzanaiva saMyogo yogyatvAdindriyasya hi / ityAdinA vyApriyate iti bhAvAbhAvAtmakaM vastviti zeSaH / tadrUpamiti / bhAvAbhAvAtmakavasturUpam / tditi| For Private And Personal Use Only Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org " TIkA-TippanasahitaH iti bhAvAbhAvAtmakaH, yadi punaH kathaMcinnAbhAvAtmakaH syAt, tadA paTAdirUpeNApi bhAvAt sarvAtmakaH prApnoti yuktametat, ata eva bhedaprapaJcavikayasiddhiriti cet, syAdetat, yadi paTAdyabhAvaikAntAcchUnyavAdino manorathapUraNaM na syAt / tathA hipaTAdiviviko ghaTo'nubhUyate, na ca paTAdyabhAvo bhAvena saha tAdAtmyamanubhavati, tasmAdabhAvAtmaka evAyam, evaM paTAdayo'pItaretarApekSayeti zUnyatvApattiH, tasmAt svarUpamA bibhrANaM pararUpebhyo vyAvRttameva vastu sarvakriyAsu vyApriyate iti bhAvAbhAvAtmakasyaiva gyApAraH svarUpadhAraNasya svabhAvatvAt, pararUpagyAvartanasyAbhAvasvAditi / evaM svagocarapratyakSotpAdane'pi vyApriyate, tatazca tadrUpameva tatsAkSAtkuryAditi svarUpaniyate pararUpebhyo vyAvRtte eva vastuni pratyakSaM pravartate, tajjanyatvAt, na bhAvamAtre, tasya kevalasya svarUpAvyavasthiterutpAdakatvAyogAt / na ca janakatvAdartho prAyo janyatvAdvA jJAnaM grAhakamatiprasaGgAdityuktam, kiM tarhi AvaraNavicchedAderlabdhasattAkaM grahaNapariNAmAt jJAnaM gRhNAti, bharthastu saMnidhAnAdergRhyate sa cAnuvartamAnaNyAvartamAnarUpa eva pratIyate iti tathAbhUto'bhyupagantavyaH, na kevalaM sAmAmyarUpa iti / sadasadaMzayoH kathamekatrAvasthAnamiti cet, tAdAtmyeneti brUmaH / nanu tAdAtmyaM bhAvamAtramabhAvamAtraM vApadyeta, itaretarAvyatiriktatvAt itaretarasvarUpavat, tannobhayarUpavastusiddhiH / naitadasti, tAdAtmyasya saMbandhatvAt saMbandhasya ca dvayaniSTatvAt tadabhAve kasya kena saMbandhaH nirgocaratvAt / tasmAdetau sadasadaMzI dharmarUpatayA abhedinau, vastunaH sadasadrUpasyaikatvAd, dharmarUpatayA punarvivakSitau bhedamanubhavataH, svarUpeNa bhAvAt, pararUpeNa tvabhAvAditi / tadevaM pratyakSe viviktavastugrAhiNi sakalapramANaSThe prasAdhite zeSapramANAnyapi tadanusAritayA viviktameva svagocaraM sthApayantIti, tadapalApI kevalasAmAnyapratiSThApakaH kadabhiprAyaH saMgrahadurnayavyapadezaM svIkurute, vizeSApekSayaiya sAmAnyasthApakasya saMgrahanayatvAditi // , " tathA vyavahAro'pi pramANaprasiddhaM vastusvarUpaM niGkhuvAno yuktiriktamavicAritaramaNIyaM lokavyavahAramArgAnusAri samarthayamAno durnayatAmAtmani nidhatte, lokavyavahAraprasAdhakasyApItarAniSTau vyavasthAnAbhAvAt / tathA hi- yadIdaM kiyatkAlabhAvi sthUratAmAvibhrANAM lokavyavahArakAri ghaTAdikaM bhavatastAsvikamabhipretaM tannAkasmikam, kiM tarhi nityaparamANughaTitam itarathA niSkAraNatvena sarvadA bhAvAbhAvaprasaGgAt / na te paramANavastathA pratibhAntIti cet, na, ata eva teSAmanumAnata: pratyakSam / atiprasaGgAditi / cakSuSA janyamAnasyApi jJAnasya cakSuragrAhakatvAt / AvaravicchedAderiti / vicchedaH kSayaH, AdizabdAt kSayopazamaH taddhetavazca kAraNatvena dravyakSetrakAlAlokAdayaH gRhyante, tarhi jJAnAvaraNakarmaNaH kSayopazame kRte tadanantaramavyavadhAnena jJAnamutpadyate iti / praSThe iti / vizadapratibhAsarUpatvena sakalapramANamukhye / Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only > Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sidiH, yadi punaryadeva sAkSAtra vizadadarzane cakAsti tatsakalamapalapyeta hanta bahidAnImapalapanIyam , ghaTAdivastuno'dhyarvAgbhAgavartitvaGmAtrapratibhAsAt madhyaparabhAgAdInAmapalApaprasaGgAt , tathA ca lokavyavahArakAritApi vizIryaMta, tAvasA tadasiddheH / athAtrAnumAnabalena myavahArakSamasaMpUrNavastunaH sAdhanam , evaM tarhi bhUta. bhAviparyAyaparamANusAdhanamapi kriyatAm , vizeSAbhAvAt / tathA hi- yathA bAhya. svamAtrapratibhAse'pi sarvavastRnAM tAvatA vyavahArAbhAvAd madhyabhAgAdisAdhanena saM. pUrNAni tatsamarthAni tAni sAdhyante, tathaiva kiyatkAlabhAvidhanAkAradarzane'pyanAthanantaparamANutAdAtmyavyavasthitazarIrANi tAni sAdhyantAm , tadabhAve'pi teSAmanupapatteH / tathA hi- vyavahArAvatAriNo darzanayogyasyAdyaparyAyasya tAvadatItaparyAyAnabhyupagame nihetukatvam , tatra cokto doSaH, tadutpAdakAdantaraparyAyeSTau punastajanaka paryAyo'bhyupagantavya iti anAdiparyAyaparaMparAsiddhimadhyAsIta, tathA vyavahArAva. tArivastuparyantaparyAyasya paryAyAntarAnutpAdakatve balAdavastutvamADhaukate, bhavanItere. vArthakriyAkaraNavaikalyAt, tadutpAdakatve punarasAvapyaparaparyAyotpAdakatve ityananta. pryaaymaaloppdyte| tathA ghanAkAro'pi vizadadarzanena sAkSAskriyamANo niSpradezaparyantAvayavavyatirekeNa nopapadyate, karacaraNazirogrIvAdyavayavAnAM khaNDazo bhidyamAna. tayAvayavirUpatvAt , tadavayavAnAmapyavayavAntaraghaTitatvAt / paramANava eva paryantApayavAH paramArthato ghanAkArahetavaH, tadabhAve punarAkasmiko'sau sarvatopalabhyeta, na yA kacit , vizeSAbhAvAt / etena yadavAdi- lokavyavahArAvatAriNaH pramANamanugrAhakamasti vastuno netarasyetyAdi tadapi pratikSiptamavagantavyam , dRzyamAnArthAmyathAnupapasyaiva tatsAdhanAt / yat punaruktam- kiM teSAmatItAnAgataparyAyaparamANvA. dInAM paryAlocanena lokanyavahArAnupayogitayA vastutvAdityAdi, tadayuktam , upe. ___anumAmataH siddhiriti / dvathaNukAdiskandho bheSaH, mUrtatve sati sAvayavatvAt , kumbhavat / sAvayavairAkAzAdibhirvyabhicAraparihArArtha mUrtatve satIti vizeSaNam / ye ca dvayaNukAdibhedAdanantaramaMzA samutpadyante avayavAste paramANavaH / athavAnyathAnumAnayAmaHaNuparimANatAratamyaM kvacid vizrAntam , parimANatAratamyatvAt , AkAzaparimANatAratamyayat / yatra aNuparimANatAratamyaM vizrAntaM ta eva paramANavaH / athAnumAnabaleneti / tathA hi- arvAgbhAgaH sAMzaH, arvAgbhAgatvAt , saMpratipannArvAgbhAgavat / na ca vAcyaM yadyarvAgbhAgadarzanenAvayavI sAdhyante, tarhi ghaTazakalamAtrasyApi sAMzatvasiddhiH prApnoti, yato ghaTazakalaM bhAgamAtraM na tvarvAgbhAga iti kathaM tena vyabhicAraH ? / tAnIti / vastuni bhAdyaparyAyasyeti / vArtamAnikasya, tatra cokto doSa iti / nisaM sattvamasattvaM vAhetoranyAnapekSaNAt / apekSAto hi bhAvAnAM kAdAcitkatvasaMbhavaH / / iti / For Private And Personal Use Only Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TIkA-TippanasahitaH kSayA vArtamAnikavastuno'nupayogitvenAvastutvaprAH, sarvasya sarvalokAnupayogisvAt / kasyacidupayogitayA vastutve teSAmapi sA samastyeva, sarvajJajJAnAdigocaratvAd ityAstAM tAvat / tadevaM pramANaprasiddhArthApalApisvAd myavahAro durnayaH, tadupekSayA vyavahArAnupAtivastusamarthakasya vyavahAranayatvAditi / atha RjusUtro'pi dRSTApalApenAdRSTameva kSaNakSayiparamANulakSaNaM vastusvarUpaM paramArthatayA manyamAno durnayatAmAskandati, dRzyamAnasthirAsthUrAApahnave nirmUlatayA svaabhipretvstusmrthkpraamrshsyotthaanaabhaavaat| tathA hi- svAvayavavyApinaM kAlAntarasaMcariSNumAkAraM sAkSAllakSayan pazcAt kuyuktivikalpena vivecayet, yadutaiSa sthirasthUro dRzyamAnaH khalvAkAro na ghaTAmiyati, vicArAkSamatvAdityAdinA ca dRSTamadRSTasaMdarzakaiH kuyuktivikalpairvAdhituM zakyam , sarvatrAnAzvAsaprasaGgAt / athAbhidadhIthAH- mandamandaprakAze pradeze rajau viSadharabhrAntiH prAktanI yathodIcInena tanirNayakAriNA vikalpena bAdhyate, tathedamapi sthirasthUradarzanaM kSaNakSayiparamANuprasAdhakaparAmarzena, kimatrAyuktam , naitadasti, rajjupratibhAsasyaiva prAkpravRttaviSadharabhrAnsyapanodadakSavAt , sadabhAve ca vikalpazatairapi nivartayitumazakyatvAt , atrA. pyatItavasya'torvinaSTAnutpannatayA saMnihitatvAt , sthUrAvayavAnAM ca svAvayaveSu bhedAbhedadvAreNa paryAlocyamAnAnAmavasthAnAbhAvAt kSaNakSayiparamANava evaM pratibhAnti, tatazca pratibhAsa eva sthirastharadarzanasya bAdhaka iti cet , evaM tarhi pratibhAsasthopadezagamyatAnupapatteH tathaiva vyavahAraH pravarteta / pAzcAtyamithyAvikalpaviSTa. vAna pravartate iti cet , na, anyatrApyasyottarasya viplavahetutvAt / tathA hi-dhavale jala. Adau pratibhAte'pi 'nIlo'yam ' adhyakSeNAvalokitaH pAzcAtyamithyAvikalpaviplavAd dhavalaH pratibhAtIti bhavannyAyena zaThaH pratijAnAnaH kena vAyeMta / tatra dRSTApalApaH kartuM zakya iti sthirasthUravastusiddhiH, tasyaiva darzanAt , itarasya tadarzanadvAreNa sAdhyamAnasyAnumeyatvAt , tadaniSTau tsyaapysiddheH| etena sthirasthUravastuno'rthaki. yAvirahapratipAdanamapi prativyUDham , tathAvidhasyaiva sarvakriyAsu vyApAradarzanAt kSaNakSayiNo'yakriyAniSedhAcca / yathoktaM prAk-kSaNabhaGguro yarthAtmA svakSaNe pUrva pazcAdvA kArya kuryAdityAdi / kiM ca satvapuruSatvacaitanyAdibhirbAlakumArayuvasthaviratvaharSaviSAdAdibhivAnuvartamAnabyAvartamAnarUpasya sarvasya vastunaH pratItevyaparyAyAtmakatvam, abhedasya dravyatvAt , bhedasya paryAyarUpatvAditi / tatazca bhUtabhAvikSaNayorasaMnidhA. nadvAreNa vArtamAnikakSaNasyaivArthakriyAkAritvapratipAdanaM nAsmadvAdhAkaram , paryAyANAM kramabhAvitayA vartamAnayaryAyAliGgitasyaiva dravyasyArthakriyAkaraNacaturasvAta, kevalaM tatrikAlavyApi draSTApi dranyarUpatayA yathAbhUta eva, tatazca kSaNikaparyAyatirodhAna itarasya kSaNakSayiparamANutattvasya / taddarzaneti / sthirasbhravastudarzanadvAreNa / For Private And Personal Use Only Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir hArega tadrUpasaMkalanAt sthiramevedaM samastakriyAsu vyApriyate iti pratItivIthImakatarati, sthairyasyApi tAsvikatvAt, kSaNikaparyAyANAM vidyamAnAnAmapyagrahaNAt, prAkRtalokajJAnasyAvaraNakSayopazamApekSitayA katicidaMzaviSayatvAt / yadi punamyabuddhiH paryAyaparaMparAdarzanabalAyAtasvAdatAttvikI kalpyeta, tadA pUrvaparyAyasyottaraparyAyotpAdane sAnvayasvaM niranvayatvaM vA vaktavyam , gatyantarAbhAvAt / sAnvayasve dravyaM paryAyAntareNAbhihitaM syAt , niranvayatvAJca punrnihetutyottrpryaayaanutpaadprsnggH| tobhaya. rUpavastuvyatirekeNArthakriyAsiddhiH / na cArthakriyA vastulakSaNam , zabdavidyutpradIpAdi. caramakSaNAnAM kSaNAntarAnArambhakatvenAvastutvaprApteH, tadavastutve punarupAntyakSaNasyApi vastuni vyApArAbhAvAt , evaM yAvatsarvakSaNAnAM saMkalikayA vastutvam / atha kSaNAntarAnArambhe'pi svagocarajJAnajanakatvamarthakriyA parikalpyeta, tathA sati atItabhAvaparyAyaparaMparApi yogijJAnagocaratAM yAtIti vastutvaM svIryAt, tannArthakriza vastulakSaNam , api tu utpAdavyayadhrauvyayuktatA, pramANapratiSThitasvAt / utpAdaNyayA~ dhrauvyeNa saha viruddhAviti cet , kuto'yaM virodhaH, pramANAdapramANAd vA / na tAvadAdyaH pakSaH, sarvapramANAnAM bahirantastathAvidhavastudyotanapaTiSThatayA prasAdhitasvAt / nApi dvitIyaH, apramANasyAkiMcitkaratvAt / etena stharatAdapaNamapi pratikSiptama , pratibhAsahatatvAt , tadapalave virodhodbhAve tasya nirmalatayA pralApamAnatvAna / yaspana vartamAnaprakAzarUpatayA tatsaMbandhavastagrAhitvaM sarvapramANAnAmudagrAhi tadayuktam . tepAmekAntena vArtamAnikaravAsiddheH, kathaMcidAramAvyatirekitvAt , tasya ca kAlagrayavyApakatvAt, tadrUpatayA teSAmapyavasthAnAt, tatazcAtmano'rthagrahaNapariNAmarUpatvAt / sarvapramANAnAM pariNAminyeva vastuni vyApAro na kssnnike| na cAtItAnAganakSaNava. tivastugrahaNepyanAdyanantajanmaparaMparAgrahaNaprasaGgaH, AvaraNavicchedasApekSatvAt , tasyava paramArthataH saMvedanAvirbhAvAntarakAraNatvAt , grAhyAdevahiraGgatvAt / sAmanyana punarA. varaNavilaye sati samastavastuvistArAnAdyanantakSaNaparaMparAgrahaNaprasaGgo nA(tA)nAyA. dhAkArI, iSTatvAt / tadekadezakSayopazame punastadanusAriNI bodhapravRttiriti kiyaskAlaM bhAvini sthUre vastuni prAkRtalokajJAnAni pravartante na sNpuurnne| na ca tAnyasIkAni, tagrAhyAMzasyApi vastuni bhAvAt tAvataiva vyavahArasiddheriti / yathoktam-kSaNikatAM gRhNanto'pi sahazAparAparospattivipralabdhavAda mandA nAdhyavasyanti, mithyAvikalpa vIthIM mArgam / paryAyAntareNa nAmAntareNa / na cArthakriyA vastulakSaNamiti / gadAha rAgAndhAvasthAyAmapi dharmakIrtiH gacchatu kApi te svAntaH kAnte kArya tvayaiva ca / yadevArthakriyAkAri tadeva paramArthasat // iti / upAnsyeti / antasya samIpamupAnta tatra bhavamupAntyam digAdidehAzAda yaH (si. hai.6.3.124) iti yH| nyAyA-12 For Private And Personal Use Only Page #94 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org TIkA-TippanasahitaH vazAt sthiratAmyavahAraM ca pravartayanti tadayuktam, bhavadAkUtena sAdRzyAbhAvAt, tadabhAve tadutpAdyAbhimatabhrAnte rnirbIjata yotpatterasaMbhavAt / tathA sthiratAropo'pi kacid gRhItasthirasvasyaiva yukto nAnyathA, yathA dRSTaviSadharasya mandaprakAze rajjudarzane viSadharAropaH, na ca bhavatAM kadAcana sthiratA pratItigocaracAritAmanubhavati, tatkathaM pratikSaNamudayApavargasaMsargiNi sakale vastuni pratyakSeNAvalokite'pi tadAropa iti tasmAttirohitakSaNavivartamalakSita paramANuvaiviktyaM vastu sAMvyavahArikapramANegaucarIkriyate / tattiraskAradvAreNa adRSTakSaNakSayiparamANupratiSThApako'bhiprAya RjusUtro surnayasaMjJAmaJjate, tadupekSayaiva taddarzakasya nayatvAt / iti // 1 Acharya Shri Kailassagarsuri Gyanmandir tathA zabdAdayo'pi sarvathA zabdAvyatirekamarthasya samarthayanto durnayA:, tassamarthanArthamupanyastasya tatpratItau pratIyamAnasvalakSaNasya hetoranaikAntikatvAt / tathA hi- nAyamekAnto yatpratItau yatpratIyate tattato'vyatiriktameva, vyatiriktasyApi pAvakAderamyathAnupapannatvalakSaNa saMbandhabalAd dhUmAdipratItI pratIyamAnatvAt / evaM zabdo'pi vyatiriktamadhyarthaM vAcakatvAt pratyAyayiSyati, avyatirekasya pratyakSAdibAdhitatvAt zabdAdvivekenaivAnubhUyamAnatvAt, AsmiMzca hetAvanaikAntike sthite sarvArthAnAM svavAcakatvasAdhanadvAreNa zabdAvyatirekasAdhanamapi dUrApAstameva / na cAtrApi pratibandhagrAhi pramANam - yo yo'rthastena tena savAdhakena bhavitavyam, ghaTAdidRSTAntamAtrAttadasiddheH, kSaNikAlakSya dravyavivartAnAM saMketa grahaNopAyAbhAvenAbhikapitumazakyatayA anabhilApyatvasiddhezca kSaNabhaGguratApratijJAnaM punaramISAmapi RjusUnavanirasitamyam / tathA pratyekamatApekSayApi svAbhipretaM pratiSThApayantastadvi sarvatheti / evaM vadan idamAha- kathaMcit zabdAdavyatireko'rthasyAbhyupagamyate evaM jainaiH / ayaM cArthaH abhihANaM abhiyAu hoi bhinnaM abhinnaM ca ityAdinA prAgdarzita eveti / bhasma tAviti / zabdapratItAvarthasya pratIyamAnatvAd ityevaMrUpe / alakSyadravyavivartAnAmiti / bAlAnAmapi atipratItatvAt alakSye ityuktam, yAvatA sphuTamanubhUyamAnA aSi kecana vastUnAM paryAyA anabhilApyA eva / yaduktam - siddhAntarahasyaM cAtra ikSukSIraguDAdInAM mAdhuryasyAntaraM mahat / tathApi na tadAkhyAtuM sarasvanApi zakyate / / patravaNijyA bhAvA aNantabhAgo u aNamilappANaM / panavaNakhANaM puNa aNantabhAgo suyanibaddho // ( vize0 bhA0, 141 ) [ prajJApanIyA bhAvA anantabhAgamAnamilApyAnAm / prajJApanIyAnAM punaranatabhAgaH zrutanibaddhaH // ] For Private And Personal Use Only Page #95 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nyAyAvatAra parItaM zabdArtha tiraskurvANA durnayatAmAtmasAskurvanti / etAvaddhi pramANapratihitam, yaduta vidhimukhena zabdo'rthasya vAcaka iti, na punarayaM niyamo yathAyamasyaiva vAcako nAmyasya, dezakAlapuruSasaMketAdivicitratayA sarvazabdAnAmaparAparArthAbhidhAyakatvo papateH, arthAnAmapyanantadharmasvAdevAparAparazabdavAcyatvAvirodhAt , tathaivAvigAmeNa vyavahAradarzanAt , tadaniSTau tallopaprasaGgAt / tasmAt sarvadhdanayo yogyatayA sarvArtha vAcakAH, vezakSayopazamAcapekSayA tu kacit kathaMcit pratItiM janayanti / tataba kacidanapekSitavyutpattinimittA rUDhitaH pravartante, kacit sAmAnyajyutpattisApekSAH, kacittatkAlavartivyutpattinimittApekSayeti na tatra prAmANikena niyatArthApraho vidheyaH / bhato'mI zabdAdayo yadA itaretarAbhimatazabdArthopekSayA svAbhimatazabdArtha darzayanti, tadA nayAH, tasyApi tatra bhAvAt / parasparavAdhayA pravartamAnAH punaTurnayarUpatA bhajanti, nirAlambanasvAditi / nanu ca yakaikadharmasamarthanaparAyaNAH zeSadharmatira. skArakAriNo'bhiprAyA durnayatAM pratipadyante, tadA vacanamadhyekadharmakathanadvAreNa pravarta. mAnaM sAvadhAraNasvAkSa zeSadharmapratikSepakAri alIkamApadyate, tatazcAnantapANyAsitavastusaMdarzakameva vacamaM yathAvasthitArthapratipAdakatvAtsatyam, na caivaM vacana, pravRttiH, ghaTo'yaM zuklo mUrta ityAcekaikadharmapratipAdananiSThatayA vyavahAre zabdaprayoga darzanAt , sarvadharmANAM yogapadyena vaktumazakyatvAt , tadabhidhAyakAnAmapyAna. syaat| na caikaikadharmasaMdarzakasve'pyamUni bacanAnyalIkAni vaktuM pAryante, samasta. zAgdavyavahArocchedaprasaGgAt , tadalIkasve tataH pravRtyasiddheriti / atrocyate, isa tAvad dvaye vastupratipAdakAH, laukikAstaravacintakAzca / tatra pratyakSAdiprasidamarthamA rthitvavazAlaukikAstAvad madhyasthabhAvena vyavahArakAle vyapadizanti-yaduta nIla. murapalaM sugandhi komalamiti, na tu taddharmigatadharmAntaragrahaNanirAkaraNayorAdriyante, bhanarthitvAt , tAvataiva vivakSitavyavahAraparisamApteH / na ca tadvacanAnAmalIkatA, zeSadharmAntarapratikSepAbhAvAt , tatpratikSepakA riNAmevAlIkaravAt / paraH sarva vacanaM sAvadhAraNamiti nyAyAt teSAmapi zeSadharmatiraskArisvasiddharbhavatItyAlIkatApacate iti cet , na, avadhAraNasya tadasaMbhavamAtravyavacchede vyaapaaraat| bhanekapuruSasaMpUrNa sadasi dvArAdau sthitasya kimatra devadattaH samasti nAstIti vA dolAyamAnabuddhaH kenacidabhidhIyate- yathA devadatto'stIti / atra yadyapyupanyastapadadvayasya sAvadhAra dezakAleti / dezakAlapuruSeSu saMketa AdiryeSAM prastAvAdInAM te tathA, teSAM vici. tratA, tayA / tathA hi- karkaTIzabdo mAlavakAdau phalavizeSa rUDhaH, gurjarAdau tu yonyAmiti / evaM kAlAdAvapi draSTavyam / avigAneneti / vigAnaM vacanIyatA vipratipattiriti yAvat / sadaniSTAviti / tasya zabdAnAmaparAparArthAbhidhAyakatvasya, arthAnAM tvaparAparazabdAmidheyatvasya / tallopaH vyavahAralopaH / sAvadhAraNatvAceti / "sarva vAkyaM sAvadhAraNam "-iti For Private And Personal Use Only Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rokA dipanasahita gatA gamyate, anyathA tadupAraNavaiyarthyaprasaGgAt , tathApyavadhAraNaM tadasaMbhavamAnaM vyavachimatti, ma zeSapuruSAntarANi / nApi pararUpeNa nAstisvam , tadvyavacchedAbhiprAyeNa prastutavAkyaprayogAt, prayokturabhiprAyAdisApekSatayaiva dhvaneH svArthapratipAdanasAmarthyAt / na ca vAdhyavAcakabhAvalakSaNasaMbandhAnarthakyam , tadabhAve prayo. trabhiprAyAdimAtreNa rUpasyaiva niyoktumazakyatvAt / na ca samastadharmayuktameva vastu pratipAdayadvacanaM satyamityabhidadhmahe, yenakekadharmAliGgintavastusaMdarzakAnAmalIkatA syAt , kiM tarhi saMbhavadarthaprAtipAdaka satyamiti, saMbhavanti ca zeSadharmApratikSepe vacanagocarApanA dharmAH, tasmAt tatpratipAdakaM satyameva / yadA tu durnayamatAbhiniviSTabuddhi bhistIrthAntarIyaistaddharmigatadharmAntaranirAkaraNAbhiprAyeNaiva sAvadhAraNaM tat prayujyate, yathA nityameva vastu anityameva vetyAdi, tadA nirAlambanasvAdalIkatAM prApnuvatkena vAryata? tatvacintakAH punaH pratyakSAdipramANasiddhamanekAntAramakaM vastu darzayanto dvedhA darzayeyuH, tadyathA- vikalAdezena sakalAdezena vA / tatra vikalAdezo nayAdhInaH, sakalAdezaH pramANAyattaH / tathA hi-yadA madhyasthabhAvenArthitvavazAt kiMciddharma pratipipAdayiSavaH zeSadharmasvIkaraNanirAkaraNavimukhayA dhiyA vAcaM prayuJjate tadA tatvacintakA api laukikavat saMmugdhAkAratayAcakSate - yaduta jIvo'sti kartA pramAtA bhoktatyAdi, ataH saMpUrNavastupratipAdanAbhAvAd vikalAdezo'bhidhIyate, nayamatena saMbhavaddharmANAM darzanamAtramityarthaH / yadA tu pramANavyA pAramavikalaM parAmRzya pratipAdayitumabhiprayanti, tadAGgIkRtaguNapradhAnabhAvA azeSa dharmasacakakathaMcitparyAyasyAcchabdabhUSitayA sAvadhAraNayA vAcA darzayanti syAdastyeva jIvaH ityAdikayA, ato'yaM syAcchabdasaMsUcitAbhyantarIbhUtAnantadharmakasya sAkSAdupanyastajIvazabdakriyAbhyAM pradhAnIkRtAtmabhAvasyAvadhAraNavyavacchinnatadasaMbhavasya vastunaH saMdarzakatvAt sakalAdeza ityucyate, pramANapratipakSasaMpUrNArthakathanamiti yAvata / taduktam -- sA jJeyavizeSagatirnayapramANAtmikA bhavettatra / sakalagrAhi tu mAnaM vikalagrAhI nayo jnyeyH|| vyAyAta / tdvyvcchedaabhipraayenneti| tasya devadattAderasaMbhavamAtrasya vyavacchedAbhiprAyeNa, devadatto'stIti vAkyasyoccAraNAt / 'aprayogAda' iti tu pAThe kimityavadhAraNam / zeSapuruSAntarANi pararUpeNa nAstitvaM ca na vyavanchinatti ityAha taditi / teSAM zeSapuruSAntagaNAM pararUpeNa nAstitvasya vyavacchedAbhiprAyaNa prastutavAkyAnabhidhAnAt / prayoktrabhiprAyAdIti / AdizabdAt saMketAdigrahaH / aGgIkRtetyAdi / aGgIkRtA guNapradhAnabhAvA. bhyAmazeSAzca te dharmAzva teSAM sUcakaH, kathaMcicchabdaH paryAyo nAmAntaraM yasya sa kathaMci. paryAyaH, ma cAsau syAcchabdazca tenAlaMkRtayA // 29 // For Private And Personal Use Only Page #97 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dhyAyAvatAra tadidamukaM bhavati-nayapramANAbhizaH syAdvAdI sakalavikalAdezAvadhikRtya vastusvarUpapratipipAdayiSayA yayad brUte tattat satyam , saMbhavadarthagocaratvAt / durnaya matAvalambinaH punarekAntavAdino yadyadAcakSate tattadalIkam , asaMbhavadarthaviSaya. svAditi // 29 // sAMpratamamumevArtha draDhayan siddhAnte'pyekaikanayamatapravRttAni sUtrANi na saMpU. rthAbhidhAyakAnIti, api tu tatsamudAyAbhiprAyapravRttamavikalavastunivedakamiti darzayabAha nayAnAmekaniSThAnAM pravRtteHzrutavama'ni / saMpUrNArthavinizcAyi syAdvAdazrutamucyate // 30 // iha trividhaM zrutam , tadyathA-mithyAzrutam , nayazrutam , syAdvAdazrutam / tatra zrUyate iti zrutamAgamaH, mithyA alIkaM zrutaM mithyAzrutam , tacca durnayAbhiprAyapravRttatIrthikasaMbandhi, nirgocrtvaat| tathA narhetubhUtaiH zrutaM nayazrutam , etaccAhadAgamAntargatameva, ekanayAbhiprAyapratibaddhaM , yathA- 'paDuppanne neraie viNassai' ityAdi, RjusUtranayAbhiprAyeNa kSaNikatvasyApi tatra saMbhavAt / tathA nirdizyamAnadharmagyatiriktAzeSadharmAntarasaMsUcakena syAtA yukto vAdo'bhipretadharmavacanaM syAdvAdaH, tadAtmakaM zrutaM syAdvAdazrutam / tat kiMbhatamucyate ityAha -saMpU. goM'vikalaH sa cAsAvarthazca tadvinizcAyi tamirNayahetutvAdevamabhidhIyate, paramArthataH punaH samastavastusvarUpapratipAdItyarthaH, zabdAtmakatvAt , nizcayasya bodhruuptvaaditi| nayazrutaM tarhi saMpUrNArtha vinizcAyi kasmAna bhavati ityAha - nayAnAM naigamAdInAmekaniSTAnAmekadharmagrahaNaparyavasitAnAM zrutavamani AgamamArge pravRtteH pravartanAt na tadekaikAbhiprAyapratibaddhaM saMpUrNArthavinizcAyi, tatsamudAyasyaiva saMpUrNArthavinizcAyakatvAdityAkUtam // 30 // tadevaM nayapramANasvarUpaM pratipAdyAdhunA zeSanayapramANavyApakaM teSAM tatra tAdAtmyenAvasthAnAt pramAtAramabhidhAtukAma Aha paduppazceti sAMpratamutpannastatkAlotpanna ityarthaH / nirayo durgatistatra bhavo nairayiko nAraphikaH sa nazyati / atha kathaM tatkSaNotpannasya tasya vinAzaH nArakikANAM jaghanyato'pi dazavarSasahasrasthAyitvasyAgame'bhidhAnAt ityAha ajusUtretyAdi / ayamabhiprAyaH - yAvanto nayAstAvatsamudAyarUpo'hadAgamaH, " savvanayamayaM jiNamayaM" iti vacanAt / yato yathA yatsamayaviziSTaH saMpUrNasvasthitidharmA ca prathamasamaye nairayika AsIt , na tathA dvitIyasamaye iti RjusUtrAbhiprAyeNa spaSTaiva kSaNikateti / syAteti / asteryAtpratyayAntasya pratirUpako' nekAntArthavRttiH syAcchando'vyayaH, atra tu savibhatikanirdezaH zabdarUpApekSayA; tena syAtA, syAdityanena zandena yukto vAda ityarthaH // 30 // For Private And Personal Use Only Page #98 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 94 www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TIkA-TippanasahitaH pramAtA svAnyanirbhAsI kartA bhoktA vivRttimAn / svasaMvedanasaMsiddho jIvaH kSityAdyanAtmakaH // 31 // - tatra trikAlajIvanAjjIvaH, prANadhAraka AtmetyarthaH, sa pramiNotIti pramAtA prameyaparicchedakaH / kiMbhUtaH sannityAha - svAnyau Atmaparau nirbhIsayituM uddayotayituM zIlamasyetti svAnyanirbhAsI, svasvarUpArthayoH prakAzaka iti yAvat / tathA karotIti kartA, bhuGkte iti bhoktA / vivartanamaparAparaparyAyeSu gamanaM vivRttiH pariNAmaH, sA vidyate yasyeti vivRttimAn / sva AtmA saMvedyate'neneti svasaMvedanaM tena samyak siddhaH pratiSThitaH pratIto vA svasaMvedana saMsiddhaH / kSitiH pRthivyAdiryeSAM tAni kSityA. dIni, AdizabdAdambutejovAyvAkAzAni gRhyante / na vidyate AtmA svarUpamasyetyanAtmakaH, kiM svasvarUpApekSayA ? na, kSityAdInAmanAtmakaH kSityAdyanAtmakaH kSityAdisvarUpo na bhavatItyarthaH / tatra 'jIvaH pramAtA' ityanena ye pAramArthikaM pramAtAraM nAbhyupagacchanti api tu vijJAnakSaNaparaMparAnubhavabalaprabodhitAnAdiprarUdavAsanAsaMpAditasattAkaM mithyAvikalpaparikalpitama pAramArthikaM taM manyante pratikSaNavilayavAdinaH tAnnirAcaSTe, kSaNavilayasya prAgeva pratiSiddhatvAt, bahirantazca pariNAmivastunaH prasAdhanAt / nanu ca ghaTAdayastAvadvinAzamAvizanto dRzyante teSAM ca vinAzo lakuTAdikAraNakalApena avinazvarasvabhAvAnAM vA kriyeta vinazvarasvabhAvAnAM vA / yadyAdyaH kalpaH, tadayuktam, svabhAvasya pracyAvayitumazakyatvAt, tasya niyatarUpatvAt, anyathA svabhAvatvAyogAt / athaivaMbhUta eva tasya svabhAvaH svakAraNabalAyAto yaduta vinAzakAraNamAsAdya vinaGkSyati iti brUSe, tathApi tadvinAzakAraNasaMnidhAnaM kiM yAhacchikam, uta tatsvabhAvasaMpAdyameva / yadAdyaH kalpaH, tadA saMnihitasyApi tatpratya. nIkapratyayopanipAtena nivartanAt tatsaMnidhApakahetUnAmapi svasaMnidhApakakAraNakalApasApekSatvAt saMnihitAnAmapi pratidvandvinA nivartanAt, yAdRcchikatvAcca nAvazyaMbhAvi tatsaMnidhAnam, tatazcAsaMnihitasvavinAzakAraNakadambakaH kazcitghaTAdirna " trikAlajIvanAditi / jIvanaM pazcendriyamanovAkkAyocchvAsaniHzvAsAyurlakSaNadazavidhaprANadhAraNam, tacca yadyapi muktAnAM na saMbhavati, tathApi nAvyApakam yato muktAtmAno mukterarvAg yathAsaMbhavaM dazavidhAnapi prANAn dhAritavantaH ityupacArAd muktAvasthAyAmajIvitavanto'pi jIvanta ityucyante / yadvA kSAyikajJAnadarzanalakSaNaM dvividhabhAvaprANadhAraNaM jIvanam asmiMzca pakSe trikAlaprANadhAraNaM nirupacAraM muktajIvAnAM vispaSTameva / tatsvabhAveti vinAzyasvabhAvasaMpAdyam / tatsaMnidhApaka hetUnAmiti / tasya vinAzakAraNamudgarAderupasargahetavaH pANyAdayaH / nanu yadRcchA svecchAvRttirucyate, tatkathamiha hetvapekSA yujyate 1 satyam, vinAzasvabhAvAt yAdRcchikatvamiha vivakSitaM na nirhetukatvam, nirhetukatvamapi cAdhikRtyAmidhAsyati yAdRcchiketyAdi / For Private And Personal Use Only Page #99 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pApARE vinavedapi, maniSTaM caitat, sarvakRtakAnAM vinAzAvigAnAt / atha dvitIyaH pakSA, tathA sati pavAdapi tabalAdvinAzahetavaH saMnidhAsyanti iti prathamakSaNe eva saMnibaghata, tathApi kSaNikataivArthasya / svahetoreva niyatakAlAt parato'yaM svavinAzahetuM saMnidhApayiSyatIti evaMrUpo jAtai ti cet, na, evamapi kSaNabhaGgaratAyAtA / tathA hi- svahetunA kilAsau varSAraparataH svavinAzahetusaMnidhApanakSamasvabhAvo vyadhAyi, sa ca tasyotpAdakSaNAt dvitIyakSaNe svabhAvo'sti na vA ? asti cet, tathA sati punarvarSa tena sthAtavyam , evaM yAvadvarSopAntyakSaNe'pi yadi tatsvabhAva evAsau tadAparamapi varSAntaraM sthitirApayeta, tadA cAnantakalpasthAyI bhAvaH syAt , apracyutavarSasthAyisvabhAvatvAditi / atha dvitIyakSaNe nAsti sa svabhAva iti brUSe, hanta kSaNikasvamevADaukate, atAdavasthyasya tallakSaNatvAt / kiM ca / vinAzaheturbhAvasya vinAza myatiriktamamyatiriktaM vA kuryAt , vyatiriktakaraNe na kiMcit kRtaM syAt , tatamba bhAvastAdavasthyamanubhavet / tatsaMbandhaH kriyate iti cet . saMbandhasya tAdAtmyatadu. spattivyatiriktasya pratiSedhAt / na cAnayoranyataraH saMbandho'nna samasti, vyatire. kiNA sAdhaM tAdAtmyAyogAt, anyahetukasya pazcAdutpannasya tadutpattivaikalyAt / tanna vyatirikto vinAzaH kartuM yuktH| avyatiriktakaraNe punastameva bhAvaM vinAzahetuH karotIti prAptam , avyatirekasya tadpatAlakSaNatvAt / na cAsau kartavyaH, svahetoreva niSpanatvAt , tatkaraNe ca tasyAvasthAnameva syAnna pralayaH / tanna avinazvarasvabhAvAnAM pazcAt kathaMcidapi vinAzaH kartuM zakyaH, vinazvarasvabhAvAmAM punaH svahetubalAyAtatvAt prAgapi pratikSaNabhAvI na kAraNAntarApekSaH, svabhAvasya niyatarUpatvAt , tasmAt mANiti adyApi pratikSaNavilaya iti / atrocyate-satyametat , kiM tu yathA vinAzakAraNAyogAt pratikSaNabhAvIti nAzo bhavadbhiH pratipadyate, tathaiva sthityutpattI pratikSaNabhAvinyau kiM na pratipadyete. taddhetUnAmapi vicaarymaannaanaamyogaat| tathA histhitihetunA tAvatsvayamasthirasvabhAvA bhAvAH sthApyeran sthirasvabhAvA vaa| na tAvatprathamaH pakSaH kSodaM kSamate, svabhAvasyAnyathA kartumazakyatvAt , tasya pratiniyatarUpatvAt , cetanAcetanasvabhASavat , anyathA svbhaavtaahaaneH| dvitIyapakSe punaH svayaM sthirasvabhAvAnAM kiM sthitihetunA ? paraH sthitineSyate eva, tenAnabhyupagatopAlambha evAyamiti cet , hanta hato'si, evaM hi bhAvAH kSaNamAtramapi na tissttheyuH| kSaNabhAvinISyate eveti cet , sA tarhi asthitisvabhAvAnAM hetuzatairapi karta na pAryate iti brUmaH / tatsvabhAvasve punaheMtuvyApAranairarthakyAt / ahetukA satI sakala. karupasthAyIti / yugaM dvAdazasAhasre kalpaM viddhi caturyugam - iti laukikAH kalpamAhuH / atreti / bhAvavinAzayoH / anyetyaadi| mudgarahetukasya vinAzyosarakAlamAvimo vinAzasya ghaTAdevinAzyadutpatyabhAvAt / tathaiveti ! sthityutpattyoH pratikSaNamAvitvaM bauddhasyAbhISTameva, paraM tathaiva nirhetukatvenaivetyatra sAdhyam / For Private And Personal Use Only Page #100 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TIkA-TippanasahitaH kAlaM bhavatIti datto jalAJjaliH pratikSaNavilayasya, tathotpAdaheturapi tatsvabhAvasyotpattiM vidadhyAt atarasvabhAvasya vA / na tAvadAdyaH pakSaH kakSIkatuM yuktaH,svayamutpAdakasyotpAdane vyApriyamANo hi hetaH piSTaM pinaSTi, zaGkha dhavalayatIti, tadabhAve'pi svayogyatagotpatteH / nApi dvitIyaH kalpo'GgIkaraNAhaH, svayamanutpattidharmakasyopAdayitumazakyatvAt , anyathA zazaviSANAdayo'pyutpAdyakoTimadhyAsIran , vize. pAbhAvAt , tatazca na kazcidatyantAbhAvaH syAt / tadyathA--nitukatvAt nAzaHprati. kSaNabhAvI, tathaiva darzitayukteH sthityutpattI apIti trayAkrAntaM sakalavastujAtamabhyupagantavyam , tathA sati jIvo'pi jIvatvacaitanyadravyasvAdibhiH sthamAnamAbibhrANa eva harSaviSAdAdibhiraparAparArthagrahaNapariNAmaizcotpAdavyayadharmakaH pAramArthikaH pramAteti balAt siddhimadhyAste / nanu ca yadyatpAdavyayasthitInAM nirhetukatvAt sakalakAlabhAvitA bhavadbhiH sAdhyate, tadAnvayavyatirekAbhyAM pratyakSAdipramANaprasiddhaH khalvayaM tatkAraNakalApavyApAraH kathaM neyaH ? na cAyamapalotuM shkyH| tathA hi- kulAlAdikAraNavAtavyApAre ghaTAdayaH samapalabhyante, tadabhAve ca nopalabhyante iti tajanyA ityucyante, sthitirapi vinAzakAraNasaMnidhAmAt prAk tadvalAdeva, tathA nAzo'pi mudrAdisaMnidhAnAsaMnidhAnAbhyAM sadasattAmanubhavatastatkRtaH pratIyate, nAhetukaH, tatkathametaditi / atrocyate-na vayaM sarvathA hetUnAM vyApAra vArayAmaH, kiM tarhi svayamutpAdavyayasthityAtmanA vivartamAnasya dravyasya hetavastadvizeSakaraNe vyApAramanubhavanti, tenaiva sAdhaM teSAmanvayavyatirekAnukaraNadarzanAt , dRSTasya cApahnave'smAkamapravRttatvAt , pratItiyuktilakSaNadvayapakSapAtitvAt , kevalaM pratItivikalAM yuktiM yuktivinAkRtAM vA pratItiM nAGgIkarmahe, asaMbhavadarthagocaratayA nirAlambanatvAttasyA ityAstAM tAvat / ' svAnyanirbhAsi' ityanena prAguktasvaparAbhAsi pramANavizeSaNavanmImAMsakAn parokSabuddhivAdino yogAcArAMzca jJAnamAtravAdinaH pratikSipati / katham ? jJAnajJAninoH kathaMcidabhedena taduktanyAyAvizeSAditi / 'kartA bhoktA iti vizeSaNadvayena sAMkhyamataM vikuTTayati, kartA san bhoktApi iti kAkvo. panyAsAt, akrtubhogaanupptteH, bhujikriyAnirvartanasamarthasyaiva bhoktRtvAt / japAkusumAdisaMnidhAnavazAt sphaTike rakatvAdivyapadezavadakarturapi prakRtyupadhAnavazAt sugvaduHkhAdibhogavyapadezo yuktaH / tathA hi-- 'prakRtivikAradarpaNAkAra ___ nanu cetyAdi / pUrva hi bauddhena vinAzasya nihetukatve'bhihine paropanyaste yuktikalA. penaiva ma pakSaH setsyatIti manyamAnanAcAyeMNotpAdasthitI api nirhetuke pratyapAdiSAtAm . taTasthaH punaH sarvatrApi sahetukatvaM pazyannevaM pUrvapakSayati / samAdhAnAbhiprAyastu sakalamapi trilokIgataM mRdAdidravyamAtmanaiva pratikSaNamudayavya yAvyAtmakam , kulAlalaguDAdayastu naTaghaTIkapAla divizeSakaraNe eva vyApriyante iti / akarturiti / gadAhuH sAMkhyA:-prakRtiH karoti puruSa upabhune-iti / prakRtivikAretyAdi / sattvarajastamamA sAmyAvasthA prakRtiH, For Private And Personal Use Only Page #101 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nyAyAvatAraH buddhisaMkrAntAnAM sukhaduHkhAramakAnAmarthAnAM puruSaH saMnidhAnamAtreNa bhojako vyapadizyate, buddhayadhyavasitamartha puruSazcetayate '-- iti vacanAditi cet , na, kathaMcit sakriyAkatAvyatirekeNa prakRtyupadhAne'pyanyathAtvAnupatteH, apracyutaprAcInarUpasya vyapadezAmahatvAt , taspracyave ca prAktanarUpatyAgenottararUpAdhyAsitatayA sakriyatva. mApatatIti nyAyAt / sphaTikadRSTAnte'pi japAkusumAdisaMnidhAnAdandhopalAdI raktatAnAvirbhavantI tasya tathAvidhaM pariNAma lakSayati, anyathAndhopalavattatrApi na prAduHSyAt , tannAkriyastha bhoktRtopapadyate iti / 'vivRttimAn ityamunA tvekAntanityamapariNAminaM naiyAyikavaizeSikAdiprakalpitaM pramAtAraM nirasyati, sarvathA bhavicalita rUpasyArthagrahaNapariNAmAnupapatteH / vyatiriktajJAnasamavAyAdekAntanityospi pramiNotIti cet , na, samavAyasya prAgeva pratikSiptatvAt , saMbandhAntarasya ca vyatirekiNA sAkamanupapatteH, anyatra anyathAnupapannatvAt / na ca vyatirekiNi jJAne samasti, tadgrAhakapramANAbhAvAta , avyatirekAnubhavasya ca tadvAdhakatvAt / kiM cha tasyA vikAro vaiSamyam, sa cAsau nirmalatvena pratibimbotpattiyogyavAn darpaNAkArA cAso buddhizca tatra pratibimbitAnA sukhaduHkhAdirUpANAmarthAnAmAtmA prakRtisaMnidhAnAta bhoktAbhidhIyate / ayamabhiprAyaH- arthAstAvat prakRtyAtmake buddhidarpaNe pUrva pratibimbyanta, prakRsyabhinnatvabhAvArthapratibimbavatI buddhiH, AtmanIyeSa pratibimbalakSaNoM bhogaH / vAdamahArNavospyasmin darzane sthitaH prAha - buddhidarpaNasaMkrAntasamarthapratibimbakaM dvitIyadarpaNakalpe puMsyabhyArohati, tadevaM bhoktRtvamasya, na tu vikArApattiH - iti / tathA cAhurAmariprabhRtayaH - vivikteTakpariNatI buddhI bhAMgo'sya kathyate / pratibimbodayaH svacche yathA candramaso'mbhasi // asyArthaH-viviktA spaSTA IdRg viSayAkArapariNatendriyAkArA pariNatiryasyA buddheH sA tathA, tasyAM satyAmasyAtmano bhogaH kthyte| kiMsvarUpaH ? pratibimbodayaH, na vaastvH| pratibimbamAtre dRSTAntamA - yathA candramaso nirmale jale pratibimbanam, evaM viziSTAkArapariNatAyA buddharAtmanIti / vibhaktelyAdipAThAntareNa vyAkhyAnAntaraM tu haribhadramarikRtaM neha prakAzyate, bahuvyAkhyAne vyAmohaprasaGgAt / anye tu vindhyavAsiprabhRtayaH puruSo'vikRtAtmaiva svani samacetanam / manaH karoti sAMnidhyAdupAdhiH sphaTikaM yathA // iti bhogmaacksste| vyAkhyA-- yathopAdhirjapApuSpapadmarAgAdiratadrUpamapi sphaTika svAkArA raktAdicchAyAM karoti, evamayamAtmA svarUpAdapracyavamAnaH catanyaM puruSasya svaM vacanamiti vacanAdacetanamapi mano buddhilakSaNamantaHkaraNaM svanirbhAsaM cetanAmava karoti sAMnidhyAt, na punarvastuto manasazcatanyam, vikAritvAt / tathA hi- mano'cetanam, vikAritvAt , ghaTavaditi / andheti / andhopalaH pratibimbotpAdanAnahaH khakhaTaH pASANaH / bhyAyA-13 For Private And Personal Use Only Page #102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kA-TippaNasahita padi samavAyavAdAtmani jJAnaM samavaiti, tadA bhAtmanAM samavAyasya ca vibhutvAdekarUpatvAca sarvAtmasu kiM na samavaiti ? vizeSAbhAvAt , tathA ca devadattajJAnena yajJadattAdayo'pyarthatatvaM bucaran / anyacca vijJAnodayasamaye'pi yAdRzaH prAgavasthAyAM tAza eva saMtiSTamAnaH prAgapramAtA pazcAt pramAteti bruvANaH khalUnmattatA. mAtmani AvirbhAvayati, nAparamityAstAM tAvat / pazcArdhana punarbhUtavyatirekiNaM svasaMvedanapratyakSanirmAcaM jIvaM darzayaccArvAkadarzanaM tiraskurute, jaDAtmakabhUtAnyatireke hi taddhitalakSaNabodharUpaharSavipAdAdivivartAnubhavAbhAvaprasaGgAt / nanu ca kAyAkAra* pariNatAni bhUtAnyevAtmavyatirekiNI cetanAmutkAlayanti, sA ca tathAvidhapariNAmapariNateSu teSu saMtiSThate tadabhAve punasteSveva nilIyate iti tadvyatirekAnu. bhave'pi na paralokayAyijIvasiddhiH, iyataiva dRSTavyavahAropapatteH / naitadasti, dvayaM hi tAvadetat saMyogamanubhavadupalabhyate- paJcabhUtAtmakaM zarIraM cetanA ca / tatrApi zarIraM bahirmukhAkAreNa bodhanArtharUpatayA jaDamanubhUyate, cetanA punarantarmukhAkA. reNa svasaMvedanapratyakSeNa sAkSAkriyate, ata evAvyatirekaH pakSaH pratibhAsanirAkRtasvAnAzaktiH, vyatirekiNoH punaH prakAzamAnayoH yadi bhUtAnyeva cetanAmutkAlayantIti bhavadbhiH parikalpyate, tadA cetanaiva bhavAntarAdutpattisthAnamAyAtA pacabhUtabhrAntijanakaM zarIraM nirvartayet , punarbhavAntaraM yAtukAmA muzcet , tattayAdhiritaM gamanAdiceSTAM kuryAt , tadviyuktaM punaH kASThavattiSThediti jIvasaMpAdyameva zarIram , na punarasau tatsaMpAdya iti / etatparikalpanaM yuktataraM pazyAmaH, jIvasya cetanAvataH skrmktyaapraaprbhvbhrmnnpraaprshriirnirvrtnyoruppdymaantvaat| bhavAntarAdA. gacchannutpattisthAnaM jIvo'dhyakSeNa nopalabhyate iti cet , bhUtAnyapi tarhi kAyAkAradhAraNadvAreNa cetanAmutkAlayantIti pratyakSeNa nopalakSyante iti samAno nyaayH| atha kAyAkArapariNateSveva bhUteSu cetanopalabhyate nAnyadA ityanyathAnupapattivazAt tajanyeti parikalpyate, evaM tarhi mRtAvasthAyAM kAyAkAramAbibhrANeSvapi nopalabdhA, kAyAkArapariNAmo vA kAdAcitkatayA hetvantarApekSI ityanyathAnupapattivazAdeva tannirvartanakSamA cetanA bhavAntarAgatacetanA jIvasaMbandhinIti pratipadyAmahe / kiM ca, jIvastAvat karmacaitanyasaMbandhAccharIranirvartanAtha pravartata iti yuktamevaitat , bhUtAni punaH kiMbhUtAni cetanAkaraNe pravarteran sacetanAni nizcetanAni vA ? padyAdyaH kalpaH, tato vikalpayugalamavatarati- taccaitanyaM tebhyo bhinnamabhi vA ? yadi bhinnaM tadA puruSazarIravat tatrApi bhUtaiH saha vartamAnamapi bhUtavilakSaNamAtma wwinrnw taditi anyathAnupapannatvam / tadvAdhakaravAt vyatirekabAdhakatvAt / utkAlayantIti / kala-pila-Dipa kSepe curAdAvadantaH, adhikIkurvantItyarthaH / tajanyeti kAyAkArapariNAmajanyA / tadhirvartaneti kAyAkArapariNAmotpAdanasamardhA / puruSaMzarIretyAdi / yathA puruSa For Private And Personal Use Only Page #103 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org THTHERE? 99 , kAraNamanumApayatIti tadavasyaiva jIvasiddhiH / athAbhinnam, tathA sati samastabhUtAnAmaikyaM prasajati, ekacaitanyAvyatiriktatvAt tatsvarUpavat / nijanijacaitamyAmyatirekINi bhUtAni tenAyamadoSa iti cenna tatsaMpAdyapuruSazarIre'pi tajjanyapaJcacaitanyaprasaGgAt / paJcApi saMbhUya bRhatpuruSacaitamyaM bahavastilA iva tailaghaDhaM janayantIti cet, tattarhi puruSacaitanyaM kiM teSAmeva saMyogo yadvA tadutpAdyamanyadeva ? vadyAdyaH karUpaH, tadayuktam, caitanyAnAM parasparaM mizraNAbhAvena saMyogavirodhAt, itarathA bahupuruSacaitanyAni saMbhUya bRhattamacaitanyAntaramArabheran / atha dvitIyaH pakSaH, tatrApi teSAM kimanvayo'sti nAsti vA ? yadyasti, tadayuktam, prAgvattajanyacaitanyapaJcarUpatApatteH / atha nAsti, tadapyacAru, niranvayorapAdasya pramANabAdhitasvAt, tana sacetanAni bhUtAni cetanAkaraNe vyApArabhAJji bhavitumarhati / nApi nizcetanAni teSAmatyantavilakSaNatayA caitanyotpAdavirodhAt itarathA sikatAdaya > Acharya Shri Kailassagarsuri Gyanmandir zarIre yazcaitanyaM tat svotpattaye zarIrajanakeSu bhUteSu caitanya kalpayati / tathA tatrApIti / teSvapi bhUteSu tairbhUtaiH saha vartate yaccaitanyaM tadapi svajanakeSu bhUteSu tebhyo bhUtebhyo bhinnamAtmahetumaparaM caitanyaM gamayatIti / tadavastheti / anavacchinna caitanya saMtAnasya jIvarUpatvAdityabhiprAyaH / niranvayotpAdasya pramANabAdhitvAditi / anuvRttavyAvRttavastugrahaNa pariNAmaH pratyakSaM, yathA ca tena mRtpiNDAdutpadyamAnaM ghaTAdi mRddravyAtmanAnugatam, ghaTaghaTIzarAvodacanAdyapi paryAyApekSayA vyAvRttaM vIkSyate, te ca bhedAvizeSe'pi ghaTapaTAdiSviva sthAsako - zAdiSu vilakSaNaiva pratipattiH, tathA caitanyamapi pUrvacaitanyAdutpadyamAnaM cidrUpatayAnuvRttaM sitapItAdibodharUpatayA tu vyAvRttaM svasaMvedana pratyakSeNaiva vyavasthApyate iti pratyakSasiddhAnvayaH, tena ca niranvayotpAdaikAnto bAdhitaH / tathA hi--pUrvo jJAnakSaNa utpadyamAnakSaNAt kathaMci - dabhedI, upAdAnatve sati kAraNatvAt yaH punaH kathaMcidabhedI na bhavati nAsAvupAdAnatve sati kAraNam, yathA AlokaH, na cAyamupAdAnatve sati na kAraNam, tasmAt kathaMcidabhaidIti / upAdAnatvaM hi kArye kathaMcit svakarmAropakatvena vyAptam, tacca sahakAriNAmapi prasaGgAdekAntabhede nopapadyate / tato bhedatannivartamAnaM svavyApyamupAdAnatvamapi nivartayatIti vyAptisiddhiH / tataH sthitametat pramANabAdhitatvAditi / atyantavilakSaNatayA caitanyotpAdavirodhAditi / ayamabhiprAyaH -- bhUtaizcaitanyaM janyate iti bhUtAnyeva caitanyarUpatayA pariNamante iti pariNAma evotpAdArtho bhavatAmabhipretaH, na caikAntavailakSaNye pariNAmo ghaTAmirti, etacca pratyakSasiddhameva, tathApi dRDhatvAd vipratipatteranumAnamapyabhidhIyate -caitanyaM vijAtIyapariNAmo na bhavati, utpattimattvAt yadutpattimat na tadvijAtIyapariNAmaH, yathA mRdAtmanA sajAtIyasya mRtpiNDasya pariNAmo ghaTaH, utpattimaccaitanyam, tasmAt na vijAtIyapariNAmaH / utpattimattvaM sajAtIyapariNAmatvena vyAptam, tadviruddhaM ca vijAtIyapariNAmatvam / tata utpattimattvaM svavyApakAviruddhAd vijAtIyapariNAmatvAd vini For Private And Personal Use Only Page #104 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TIkA-TippanasahitaH stailAdikaraNe vyApriyeran / kiM ca tatsamudAyamAtrasAdhyaM vA caitanyaM syAt , viziSTataspariNAmasAdhyaM vA? na tAvadAdyA klaptiH, ilAjalAnalAnilanabhastalamIlane'pi cetanAnupalabdheH / dvitIyaviklaptau punaH kiM vaiziSTyamiti vAcyam / kAyAkArapariNAma iti cet , sa tarhi sarvadA kasmAnna bhavati ? kutazvidvetvantarApekSaNAditi cet , tattarhi hetvantaraM bhavAntarAyAtajIvacaitanyamityanumimImahe, tasyava kAyAkArapariNAmasAdhyacaitanyAnurUpopAdAnakAraNatvAt , tadvirahe kAyAkArapariNAmasadbhAve'pi mRtAvasthAyAM tadabhAvAt gamanAdiceSTAnapalabdhaH, tanna kAyAkArapariNAmajanyacaitanyam , api tu sa eva tajjanya iti yuktaM pazyAmaH / na pratyakSAdanyat prasANamasti, na ca tena paralokagamanAgamanAdikaM catanyasyopalakSyate, tena dRSTAnyeva bhUtAni tatkAraNatayA kalpanIyAnIti cet , na, kevalapratyakSapratikSepeNa pramANAnta. rANAM prAgeva prasAdhitatvAt , tathA ca bhUyAsyanumAnAni paralokAnuyAyijIvasAdhakAni pravarteran / tadyathA- tadaharjAtabAlakasya AdhastanAbhilASa: pUrvAbhilASapUrvakaH, abhilASatvAt , dvitIyadivasAdistanAbhilASavat / tadidamanumAnamAdyastanAbhilASasyAbhilApAntarapUrvakatvamanumApayadAMpattyA paralokayAyijIvamAkSipati, tajanmanyabhilASAntarAbhAvAt , evamanyadapyudAhAryamityAstAM tAvat / tadayaM svaparaprakAzaH kartA bhoktA nityAnityAtmako bhRtavilakSaNaH sAkSAtkRtakaticinijaparyAyAvRttaM sat sajAtIyapariNAmatve'vatiSThata iti viruddhavyApakopalabdhiH / sajAtIyapariNAmatvaM vA sAdhyam / caitanyaM sajAtIyakAraNapariNAmam , utpattimattvAt , yadevaM tadevam , yathA mRtpariNAmo ghaTaH; tathA cedam sajAtIyapariNAmam / tanna nivetanAni bhUtAni cetanAkaraNe pravRttibhAni bhavitumarhantIti sthitam / arthaapshyeti| yathA karatalAmisaMyogAt sphoTa: pratyakSeNopalakSyamANo vaDherdAhikAM zaktimupakalpayatIti, evametasmAdanumAnAdanumIyamAno janmAghastanAbhilASAt prAcIno'bhilASacatanAvantamantareNopapadyate, stambhakumbhAmbhoruhAderapi prasaGgAta / yazcetanAvAn sa paralokagAyI jIva iti / evamanyadapyudAhAryamiti / sAtmakaM jIvaccharIram, prANAdimattvAta , yan punarnirAtmakaM na tA prANAdiman yathA kumbhaH, prANAdimaca jIvaccharIram , tasmAt sAtmakamiti / sAkSAdityAdi / svasaMvedanapratyakSIkRtaiH sattvaprameyatvadravyatvacidrUpatvAdibhiH katipayaH svaparyAyara numito'nAdyanantakAlabhAvinAmAtmIyAnantaparyAyANAM vyAvRttaH pariNAmA yasya jIvasya sa tathA : tathA hi- vartamAnAtmaparyAyAstadAtmaparyAyAntarapUrvakAH, tAn vinA tadanupapatteH, yadvinA yannopapadyate tana natpUrvakam yathA vIjamantareNAnutpadyamAno'Gkaro vIjapUrvaH, notpadyante ca pUrvaparyAyAnantareNa vatamAnaparyAyAH, ataste'pi tatpUrvakAH / nihaMtukatvAsako viparyaya nAyakaM pramANam / evaM vartamAnAH paryAyAH paryAyAntarajanakAH, vastutvAt , yad vastu tam paryAyAntarasya janakama, yathA ghaTaH kapAlAnAm , vastUni ca vivAdAdhyAsitAH, tasmA payAyAntarajanakAH / avApyavastutvAsanI viparyaye vAdhakaH, paryAyANAM ca paryAyiNo'bhinnatvAt vastu vastvantarasya janyaM janakaM cetyukta For Private And Personal Use Only Page #105 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nyAyAvatAraH numitAnAdhanantakAlabhAvinijAnantaparyAyavivartaH pramANapratiSTitaH pAramArthiko jIvaH sakalanayapramANavyApakaH pramAteti sthitam // 31 // sAMprataM paryantazlokena prakaraNArthamupasaMharannAha - _pramANAdivyavastheyamanAdinidhanAtmikA / sarvasaMvyavahartRNAM prasiddhApi prakIrtitA // 32 // pramANAni pratyakSAdIni, AdizabdAt nayaparigrahasteSAM vyavasthA pratiniyata. lakSaNAdirUpA maryAdA seyamanantaroktasthityA prakIrtiteti sNsrgH| kiMbhUtA ? bhAha-- AdiH prabhavaH, nidhanaM paryantaH, na vidyate Adinidhane yasyAsau tathAvidha AtmA svarUpamasyAH sA anAdinidhanAtmikA sarvasaMvyavahartRNAM laukikatIrthikAdi. bhedabhinnasamastavyavahAravatAM prasiddhApi rUDhApi, tadaprasiddhau nikhilavyavahArocchedaprasaGgAt , taducchede ca vicArAnusthAnena kasyacittaravasya na pratiSThitiH, prakIrtitA saMzabditA, agyutpannavipratipannavyAmohApohAyeti gamyate, pramANaprasiddhe'pyarthe prabalAvaraNakudarzanavAsanAditaH keSAMcidanadhyavasAyaviparyAsarUpavyAmohasadbhAvAt , tadapanodArtha ca sati sAmathyoM karuNAvatAM pravRtteriti // 32 // syAdvAdvakesarisubhISaNanAdarbhAtarutrastalolanayanAn prapalAyamAnAn / heturnayAzritakutIrthamRgAnananyatrANAn vihAya jinameti tamAzrayadhvam // 1 // bhavati / sakalanayapramANabyApaka iti / jJAturAzayAtmAno (nIyamAnA) nayAH, pramANAni prAgabhihitasvarUpANi, tataH sakalazabdena vizeSaNasamAse teSAM vyApaka: vRkSatvamiva ziMza. pAtvasya / ayamabhiprAya:-- AtmA hi jJAnarUpo nayapramANe tu jJAnavizeSarUpe, tato yathA vakSatvavizeSaH ziMzapAtvaM vRkSatvasAmAnyena vyApyate, evaM jJAnavizeSAtmake nayapramANe sAmAnyajhAnarUpeNAtmanA vyApyate iti // 31 // laukikatIrthikAdIti / laukikA haladharAdayaH, tIthikA naiyAyikAdayaH, AdizabdAt zeSapAkhaNDiparigrahaH / vAsanAdita iti / AdizabdAt vipratArakavacanAdigrahaH // 32 // sAmprataM zAstraparisamAptau zAstrakRt siddhaH paramamaGgalapade bhagavati jine svayamatyantA. nurAgAdativatsalatayA pareSAmapi tadA tadAdhAnAya tAvadupadezamAha syAdvAdetyAdi / syAccharo asteryAtpratyayAntasya pratirUpako'vyayaH, sa ca yadyapi vidhivicAraNAstitvavivAdAnekAntasaMzayAdyarthavRttiH, tathA'pyanekAntavRttiriha gRhyate, ekAntapratikSepasyaivAtra prastutatvAt , tenopalakSito vAdo syAdvAdaH, sa eva kesarisiMhaH, ki kita jJAne-ityasya. auNAdike dantyAdau sarapratyaye kesaraH saTA, tathA ca zRGgAraprakAze'pi--ke mastake saratIti kesara ityakhaNDayat / sa cAyaM kesarazabda punapuMsakaH, matvarthIyenpratyayAntazca siMhe vartate, tasyAtibhairavaH parapravAdimRgapUgabhayaMkaratvAdU nAdo vAdakAlabhAvI vAgvilAsastasmAt bhItistasyAH / ayamatra samudAyArtha:-- zaraNavikalapuruSa iva hetuH sattvAdiH kamapi zaraNAya zaraNyaM mArya For Private And Personal Use Only Page #106 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 102 www. kobatirth.org nyAyAvatAraH Acharya Shri Kailassagarsuri Gyanmandir bhaktirmayA bhagavati prakaTIkRteyaM tacchAsanAMzakathanAnna matiH svakIyA / mohAdato yadiha kiMcidabhUdasAdhu tatsAdhavaH kRtakRpA mayi zodhayantu // 2 // nyAyAvatAravivRtiM vividhAM vidhitsoH siddhaH zubho ya iha puNyacayastato me / nityaH parArthakaraNodyatamA bhavAntAd bhUyAjinendramatalampaTameva cetaH // 3 // iti nyAyAvatAravivRtiH samAptA // kRtiriyamAcAryasiddhavyAkhyAnikasya / granthAgram 2073 // mANaH syAdvAdasiMhanAdabhayAt svayamapi palAyamAnAn kutIrthimRgAn parityajyAnanyAzaraNatayAyaM jinamAzrayati / anyatra kvacit kathaMcit hetvAbhAsatopapattyA atraiva svarUpaM labhate, tameva jinaM yUyamapi bhavyAH bhajadhvam / yuktaM caitat pakSapAtarahitAnAM sarvahetupuraHsarameva maternivezAditi / yathaikAntakSaNikatve nityatve vA na kazcit heturupapadyate, tathA prAgeva svayameva vRttikRtA prapaJcitamiti // adhunA auddhatyamAtmanaH pariharan sulabhatvAt chadmasthAnAM mohasya zAstrazodhane, tataH prArthayannAha bhaktirityAdi / tacchAsanAMzeti / tasya bhagavato jinasya zAsanamAgamaH, tasyAMzo lastadabhidhAnAt / ata iti / yato bhaktirvyaktA kRtA, na su garvoddhurakaMdharatayA svamanISikA prakAziteti // sAMprataM vaidagdhyabhidhInaM darzayan granthakAraH paramapadaprAptau bIjabhUtAM prArthanAmAha nyAyetyAdi / siddha iti / niSpannaH / atha ca vyAjena granthakartA svanAmAbhidhAnadvAreNa siddhavyAkhyAtA prakaraNamidamakaroditi prakAzitam / jinendramatalampaTa iti / nanu ca lAmpaTdhaM sarvAnarthahetutvena na prekSAvatAM prArthanAviSayaH, tatkathaM tad bhUyAdityAzAsyate ? satyam, viSayAdyabhiSvaGgarUpameva lAmpaTyamanarthaparaMparAhetutvena na prekSAvadbhirAkAkSyate / zravaNamananadhyAnAdirUpatayA tu bhagavadvacanaviSayaM tatparatvaM lAmpavyamapi paraMparA paramapadaprAptihetutvena dakSaM prekSAvatAmAkAGkSyamANaM paramAbhyudayahetureva // akSAmadhAmno'bhayadevasUrerbhAnorivojjRmbhitabhavyapadmAt / abhUttato harSapurIyagacche zrI hemacandraprabhuraMzurAziH // 1 // jIyAvRNIkRtajagattritayo mahimnA zrIhemasUririti ziSyamaNistadIyaH / kSIrodavibhramayazaH paTalena yena zubhrIkRtA daza dizo maladhAriNApi // 2 // zaizave'bhyasyatA tarka ratiM tatraitra vAJchatA / tasya ziSyalavenedaM cakre kimapi Tippanam // 3 // nyAyAvatAravivRtau viSamaM vibhajya kiMcinmayA yadiha puNyamavApi zuddham / saMtyajya mohamakhilaM bhuvi zazvadeva bhadvaikabhUbhiramunA tu samastalokaH // 4 // iti nyAyAvatAra TippanakaM samAptam // granthAnaM 1053 // For Private And Personal Use Only Page #107 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir APPENDIX I zrIsiddharSiTIkoddhRtAnAM zlokAnAM sUcI atasmiMstagraho bhrAntiH (dignAga-pramANasamuccaya ) 37. anumeye'tha tattulye (dinAga-pramANasamuccaya ) 34. gRhItvA vastusadbhAvaM ( kumArila-zlokavArtika ) 22. tasmAdyadRzyate tatsyAt ( kumArila-zlokavArtika ) 22. tenAnyApohaviSayAH ( dignAga-pramANasamuccaya ) . na tAvadindriyeNaiSA ( kumArila-zlokavArtika ) 22. pratyakSaM kalpanApoDha- (dharmakIrti-nyAyabindu ) 21. pramANapaJcakaM yatra ( kumArila-zlokavArtika ) 22. manasoryugapadvRtteH ( dignAga-pramANasamuccaya ) 5. vikalpayonayaH zabdAH (dignAga ? ) 44. sA jJeyavizeSagatiH (?) 92 TippanoddhRtAnAM zlokAnAM sUcI aNuhuyadiTTacintiya ( jinabhadra-vize0 bhA0 ) 11. anirUpitatattvArthA (dharmakIrti ? ) 38. anyadeva hi sAmAnyaM ( saMgrahazloka) 76. apsu gandho rasazcAsau ( kumArila-zlokavArtika ) 22. abbhatthe'vAo cciya ( jinabhadra-vize0 bha0 ) 69. . abhihANaM abhiheyAu ( bhadrabAhu-niyukti ? )3 ayogaM yogamaparaiH ( dharmakIrti-pramANavinizcaya ) 17. artho jJAnasamanvito ( bauddhagrantha-jJAnazrI ? ) 78. AhurvidhAtR pratyakSaM (vaizeSikA : ? ) 76. ikSukSIraguDAdInAM ( ? yaduktam ) 90. ugrAhitamupanyaste (ajaya-koza ) 32. uppaladalasayaveho ( jinabhadra-vize0 bhA0 ) 69. ekasyApi dhvanervAcyaM ( saMgrahazloka ) 82. eganteNa parokkhaM (jinabhadra-vize0 bhA0 ) 15, kIdaggavaya ityevaM ( kumArila-zlokavArtika ) 19. kesiMci iMdiyAI ( jinabhadra-vize0 bhA0 ) 15. kSIre dadhi bhavedevaM ( kumArila-zlokavArtika ) 22. gacchatu kvApi te svAntaH (dharmakIrti-pramANavinizcaya ) 89. cArvAko'dhyakSamekaM ( saMgrahazloka ) 9. For Private And Personal Use Only Page #108 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nyAyAvatAraH 107 jIvA akkho taM pai ( jinabhadra-vize0 bhA0 89-91: attributed by mistake to bhadrabAhu) 15. jJAnAtmacakrazakaMTe ( goDa- koza ) 15. tatrarjumRtranItiH syAt ( saMgrahazloka ) 79. tathAvidhasya tasyApi ( saMgrahazloka) 81. nadavitathamavAdIH (mAva-nizupAlavadha ). dIpavanopapadyeta ( dharmakIti-pramANavinizcaya ) 12. dhUmani minaM nANaM ( bhadranAha-niryanti ? ) 15. na cAvAtuna etaM sya: ( kumArila-- bhokavAtika ) 22. na bhiyAi ubalAdimA na ( bhadrabAhu-niyukti ? ) 15. naayttaaygddh'aav| ( zramakAni-pramANavinizcaya ) 13. nAstitA payamA dabhi ( kumArila-bhAkava rtika ) 22. niyaMmatvamasa tvaM bA ( dhamakIti -pramANavinizraya ? ) 87. nivizapa na mAmAnyaM ( dhamakAti-pramANavinizcaya ? ) 83. paJcaviMzatitanvA ( sAMkhyA: ) 9. padAnAM saMhatirvAkyaM ( dharmakIrti-pramANavinizcaya ? ) 8. panavaNijjA bhAvA ( jinabhadra-vize: bhA0 ) 91. pAraMpayaNa sAkSAcca (?)6:. puruSo'vikRtAtmava ( vindhyavAsiprabhRtayaH ) 97. prakRtaliGgavacane ( vyAkaraNagrantha ? ) 71. pratyakSamanumAnaM ca ( mImAMsakAH) 9. maNipradIpaprabhayAH (dharmakIrti-pramANatrinizcaya ) 37. yathA tathA yathArthatve (dharmakIrti-pramANavinizcaya ) 37. yazcobhayoH samo doSaH ( kumArila-lokavArtika ) 30. yugaM dvAdazasAhasraM ( laukikAH) 95. vastvasaMkarasiddhizca ( kumArila-lokavArtika ) 22. vicchedo na vi dAho (bhadrabAhu-niyukti ?) 3. virodhe liGgasaMkhyAdi ( saMgrahazloka ) 80. viviktedRkpariNato ( AsuriprabhRtayaH ) 97. vizeSaNavizeSyAbhyAM (dharmakAti-pramANavinizcaya ) 17. vyavacchedaphalaM vAkyaM (dharmakIrti-pramANavinizcaya ) 17. vyavahArastu tAmeva (saMgrahazloka ) 77. ziraso'vayavA nimnA ( kumArila-zlokavArtika ) 22. sadUpatAnatikrAnta ( saMgrahazloka ) 76. sAmarthyavarNanAyAM ca (dharmakIrti-pramANavinizcaya ? ) 31. For Private And Personal Use Only Page #109 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAyAvatAraH 105 III TIkAdvaye nAmagrAhaM nirdiSTAnAM granthAnAM sUcI abhidhAnakoza-82 vinizcaya- see pramANavinizcaya. dharmabindu-23 vinizcayaTIkA--(dharmottarakRtA) nyAyakumudacandra-25; 79 -11; 30; 58 nyAyazAstram ( gautamAyam )-20 vaizeSikIyasUtra-1. pramANavArtikaTIkA-50 zRGgAraprakAza-101. pramANavinizcaya-2; 17; 37. siddhahama-9; 16. bauddhAlaMkAra-5 IV TIkAdvaye nAmagrAhaM nirdiSTAnAM granthakRtA sUcI ajaya-32. dharmottara-2; 11. abhidhAnakozakartAraH( vasubandhu)-82. prabhAkara-'; prabhAkRt-10. arcaTa-3. prabhAcandra-25, 79. Asuri-97. prazastapAda-54. IzvarakRSNa-54. bhadrabAhu-3, 15. udyotakara-54. mAgha-7. kandalAkAra ( zrIdhara )-9. vasubandhu (see abhidhAnakalyANacandra-5. kozakartAraH) kSamAzramaNa ( jinamadra )-69, vAdamahArNava-97. gauDa-15. vindhyavAsI-17 jJAnazrI-56 vyomaziva (vaizeSika)-9. dimAga-5:34. zrIdhara (see kandalIkAra. dharmakIrti-2; 37, 5489. For Private And Personal Use Only Page #110 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - telle pRSTam paGktiH 11 v7 0 0 0 0 ------------ zuddhipatram azuddham tadavanatI svarUpapaprakAzanam (zlo0 vA.) vyAhato'thoM tatra pratyakSapratIto'pi, parArtha iti zabdena pakSAbhAso'sti liGgataH namaHpuNDarIka strayo vimRzya svakSaNanamiti visayAmuvaladdhI bAhuvicaM kSaNayAresaMnihita bibhrANAM ranatabhAgaH 0 zuddham tadavagatau svarUpaprakAzanam (zlo0 vA0, pR0 341) vyAhato'tho'tra pratyakSapratIto'pi parArtha itizabdena pakSAbhAso'kSaliGgataH namaHpuNDarIkaM strayo'vimRzya svalakSaNatvamiti visayANamuvaladdhI bAhuvidhyaM kSaNayorasaMnihita " . . W UN - mm 78 26 vibhrANaM ranantabhAgaH For Private And Personal Use Only Page #111 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prAptisthAna : zeTha kalyANajI saubhAgyacanda jana peDhI, pinDavADA (rAjasthAna) PIN-307022 Serving Jin Shasan 011724 gyanmandir@kobatirth.org For Private And Personal Use Only