________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीसिद्ध सेनदिवाकरविरचितः
न्यायावतारः
श्रीदेवभद्रसूरिकृत टिप्पन संवलित श्रीसिद्धर्षिगणिकृत टीका टीकासहितः
भविद्युत सामान्य विशेष देशिनं वर्धमानमानम्य | न्यायावतारविवृतिः स्मृतिबीजविवृद्धये क्रियते ॥ १ ॥ मत्वा श्रीवीरमेकान्तध्वान्तविध्वंस भास्करम् । वृत्तौ न्यायावतारस्य स्मृत्यै किमपि टिप्यते ॥ १ ॥ इहाभीष्टदेवतानमस्कारपुरःसरमनुष्ठीयमानं समस्तमपि प्रायः प्रयोजनं निर्विघ्न । सिद्धिमध्यास्त इति मन्यमानो व्याख्यातेति प्रसिद्धः सिद्धः पूर्वार्धेन भगवतो वर्धमानस्वामिनो नमस्कारं तथाभिधेयादिप्रतिपत्तिमन्तरेण कचिदपि प्रेक्षावतां प्रवृत्तिर्नोपपद्यत इत्युत्तरार्धेनाभिधेयप्रयोजने च प्रतिपादयन्नाह - अवियुक्तेत्यादि । संबन्धस्तूपायोपेयलक्षणः सामर्थ्यादवसेयः । तत्र समुदायार्थस्य पातनिकयैव व्याख्यातत्वादवयवार्थोऽभिधीयते । यु मिश्रणे, विशेषेणैकान्तेन युतौ मिश्रीभूतौ विद्युतौ न तथा एवंविधौ सामान्यविशेषौ दिशतीत्येवंशीलस्तम् । अनेन सामान्यादत्यन्ता भिन्न विशेषवादिनां सांख्यानां तथा विशेषेभ्योऽत्यन्ताभिन्नसामान्याभिधायिनां सौगतानां च निरासः, कथंचिदभिन्नयोरेव सामान्यविशेषयोर्विविक्तयुक्त्या पुरः प्रतिपादयिष्यमाणत्वात् । तथा केचिद् धातुपारायणकृतो यु अमिश्रणे इति पठन्ति तथा च अयुतसिद्धानामाधार्याधारभूतानां यः संबन्ध इहप्रत्ययहेतुः स ं समवायः इति वैशेषिकीय सूत्रे अयुतसिद्धानामपृथसिद्ध: नामिति व्याख्यातम् । तथा लोकेऽपि भेदाभिधायी युतशब्दः प्रयुज्यमानो दृश्यते । यथा 'द्वावपि भ्रातरावेतों तौ जातौ' इत्यादि । ततो विशेषेणैकान्तेन युतौ पृथग्भूतौ न वियुतौ कथंचिद्भिन्नवित्यर्थः । अस्मिंश्च व्याख्याने नैयायिकवैशेषिकयोरत्यन्त भिन्नसामान्यविशेषवादिनोः प्रतिक्षेपः । एवं समस्ताद्वैतवादिनामप्यनेन विशेषणेन निरासोऽवसेयः, तदेकत्वाभ्युपगमस्य प्रत्यक्षाद्युपलभ्यमानायां सामान्यविशेषाभ्यां बाधितत्वात् । वर्ध छेदनपूरणयोः, चौरादिकत्वादिनि वर्ध्यते छिद्यतेऽसाविति स्वरान्तत्वात्कर्मण्यल्, ततो वर्धनो मानोऽहंकारो येन स तथा तम् । निपूर्वादिणः सर्वे गत्यर्था ज्ञानार्था इति न्यायतो ज्ञानार्थाद् नितराम यन्ते यथास्थितस्वरूपेण परिच्छिद्यन्ते जीवाजीवादयो भावा अनेनेति " परिन्योनणोद्यूताभ्रेषयोः' ( पा० ३-३-३७) इल्मनेन घञि न्यायः प्रमाणमार्गः । अवतरन्ति प्राणिनोऽनेनास्मिन्निति वा 'अगे मोर्ध " ( पा० ३-३ - १२० ) अवतारयतीति वा कर्तर्यचि अवतारस्तीर्थ,
>
(4
For Private And Personal Use Only