Book Title: Mohonmulanvadsthanakam
Author(s): Jaysundarvijay, Mahabodhivjay
Publisher: Jinshasan Aradhana Trust
Catalog link: https://jainqq.org/explore/002237/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ ri gara आचार्यवर्यश्रीमदजितदेवसूरिविरचितम् मोहोन्मूलनवादस्थानकम् संशोधक । सम्पादक पंन्यास जयसुन्दरविजय गणिवर मुनि महाबोधि विजय प्रकाशक श्रीजिनशासन आराधना ट्रस्ट Page #2 -------------------------------------------------------------------------- ________________ आचार्यवर्यश्रीमदजितदेवसूरिविरचितम् मोहोन्मूलनवादस्थानकम् । ('श्वेतपटता क्रियते मया' वाक्यार्थविचारवादस्थानकसहितम्) संशोधक/सम्पादक पंन्यास जयसुन्दरविजय गणिवर मुनि महाबोधि विजय प्रकाशक श्रीजिनशासनआराधना ट्रस्ट शोप नं. 5-6-7, 82, बद्रीकेश्वर सोसायटी, मरीनड्राईव I रोड, __ मरीनड्राईव, मुंबई-400 002. Page #3 -------------------------------------------------------------------------- ________________ प्रातिरस्थान E3 श्री जिनशासन आराघना ट्रस्ट Ed. शोप नं.5-6-7, 82, बद्रीकेश्वर सोसायटी, मरीन ड्राईव I रोड,. मरीनड्राईव, मुंबई-2. I मूळीबेन अंबालाल रतनचंद जैन धर्मशाळा छे सरदार बाग सामे, : स्टेशन रोड, वीरमगाम-382 150 6 श्री जिनशासन आराधना ट्रस्ट ) मारफतीया महेतानो पाडो, गोळशेरी, पाटण-384265' नकल - 500 एक आवृत्ति - प्रथम & किंमत रू. 40 # सर्वाधिकार श्रीग्रमाप्रघानजैनसंघने आधीन छे लेसर कंपोझींगः श्री पार्शकोमप्युटर्स, 33, जनपथ सोसायटी, कांस उपर, घोडासर, अमदावाद-50, टे.नं. 396246 Page #4 -------------------------------------------------------------------------- ________________ प्रकाशकीय निवेदन विषमकाळमां अनेक उपद्रवोना कारणे जिनशासननुं श्रुतनिधि अत्यंत हानिने पामेल छे. समुद्र सम विशाळ द्वादशांगी विच्छेद पामती आजे गागर जेवा पीस्तालीश आगम अने अन्य शास्त्रोमां समाई गई छे. द्वादशांगीसमुद्र एटलो विशाळ-अतिविशाळ छे के गागर पण अत्यारे समुद्र जेवी लागे छे. परंतु आ सागरनी रक्षा करवी अतिशय आवश्यक छे. जो आमां प्रमाद थाय अने गागर पण जो नाश पामे तो तृषानी पीडामां मरवानुं ज रहे. गागर समान वर्तमान श्रुतनी रक्षा माटे सौ कोईए कटिबद्ध थवुं जरूरी छे. अमे देव-गरुनी कृपाथी आ अंगे यत्किंचित् प्रयत्न चालु कर्यो छे. जेमां श्रुतप्रकाशन, श्रुतनी प्रतिकृतिओ वगेरनो समावेश थाय छे. श्रुतप्रकाशनमां पूर्वप्रकाशित ग्रन्थोनुं पुनःप्रकाशन थाय ते रीते आपणा ज्ञानभंडारोमां रहेल हस्तलिखित प्रतो परथी शुद्धिकरण वगेरे करीने नवा ग्रन्थो पण प्रकाशित थाय छे. आ कार्य आपणा पूजनीय मुनिभगवंतो करी रह्या छे. प्रस्तुत ग्रन्थ मोहोत्सूलनवादस्थानकनुं पण आ ज रीते पू.पं.श्रीजयसुंदरविजयजीगणिवरश्री तेमज पू. मुनिश्री महाबोधिविजयजी महाराजे संशोधन-संपादन करेल छे अने विशिष्ट टीप्पणोथी अलंकृत करेल छे. तपगच्छगगनदिवाकर, सिद्धांत महोदधि, स्वर्गस्थ पूज्यपाद आचार्यदेव श्रीमद् विजय प्रेमसूरीश्वरजी महाराजनी दिव्यकृपा, तेओश्रीना पट्टविभूषक वर्धमान तपोनिधि, गच्छाधिपति आचार्यदेव श्रीमद् विजय भुवनभानु सूरीश्वरजी महाराजाना शुभाशिष तथा समतासागर स्व.पू. पंन्यासजी श्री पद्मविजयजी गणिवरश्रीना शिष्यरत्न वैराग्यदेशनादक्ष पूज्यपाद आचार्यदेव श्रीमंद् विजय हेमचंद्रसूरीश्वरजी महाराजनी शुभप्रेरणाथी चाली रहेल श्रुतभक्तिना कार्यमां खूब खूब प्रगति थाय तेवी श्रुताधिष्ठायिका श्री शारदादेवीने भावभरी प्रार्थना... लि. श्री जिनशासन आराधना ट्रस्टना ट्रस्टीओ. (1) चन्द्रकुमार बाबुभाई जरीवाळा (2) ललितभाई रतनचंद कोठारी (3) नविनचंद्र भगवानदास शाह (4) पुंडरिकभाई अंबालाल शाह Page #5 -------------------------------------------------------------------------- ________________ 1. 2. 3. 4. 4. 6. 7. श्रुतसेवाना कार्यमां सदाना साथीओ 8. 8. श्रुतसमुबारक लाएआजा नान) गडा ( प. पू. गच्छाधिपति आयार्यहेव श्रीमद्विभ्य भुवनलानुसूरि म.सा. ना पथी) शेठ जाएआं श्री शांतिनगर श्वेतांजर मूर्ति नैन संघ, अभावा. ( प. पू. तपसम्राट जायार्थीव श्रीमद्विभ्य हिमांशुसूरि भनी प्रेरणाथी) श्री श्रीपाणनगर नैन उपाश्रय ट्रस्ट, वालडेश्वर, भुंज. प्रत्याभु समहावा. (प.पू. गच्छाधिपति आयार्यीव श्रीमद्विभ्य रामचंद्रसूरि भनी हिव्यथा तथा पू. जायार्थध्व श्रीमद्विभ्य मित्रानंह, सू. भ. नी प्रेरणाथी) श्री. लावएय सोसायटी श्वेतांजर मूर्तिपू75 न संघ, जमघावाट (पं. पू. पंन्यासभ श्री हुलचंद्रविभ्यभु गशिवर्यनी प्रेरणाथी) नयन जाणा जानुलाई सी. रीवाजा हा. चंद्रकुमार मनीष प्रथनेश वगेरे. ( प. पू. भुनिरा श्री प्रत्याएराजोधि विभ्य म.सा.नी प्रेरगाथी) शरीजेन रतनयं जेठारी हा. ललितलाई ( प. पू. गच्छाधिपति आयार्यध्व श्रीमः विषय भयघोषसूरीश्वर महाराभानी प्रेरणाथी) . श्री श्वेतांजर भूर्ति पूङ तथगच्छीय नैन पौषधशाणा ट्रस्ट, घाघर, (मुंज) श्री भुलुंड श्वे. भूर्ति जैन संघ भुंज प्रेर : पूभ्यपा जायार्थीव श्री हेमचंद्रसूरि म. 10. श्री शांता श्वे. भूर्ति तपागच्छ संघ प्रे: पूभ्यपा जायार्थध्व श्री हेमचंद्रसूरि भ. 11. श्री हेवपुरा भूणभुलाई न हेरासर पेढी मलाड (वेस्ट) भुंज प्रेर : प. पू. संयभजोधि वि. भ. Page #6 -------------------------------------------------------------------------- ________________ 12. संधवी संमाङीङ् रतनयंट पैन धार्मि5 ट्रस्ट (जलात) पू. सा. श्री वसंतप्रलाश्री भ. तथा पू. सा. श्री स्वयंप्रलाश्री भ. तथा पू. सा. श्री व्यियशाश्रीष्ठ भ. नी प्रेरशाथी भूणीनेननी आराधनानी अनुभोधनार्थे. 17. 'माणु अभीयंट पनाला आधीश्वर न टेम्पल थेरीटेबल ट्रस्ट वालडेश्वर मुंछ-6. पू.अक्षयोधि वि.म. तथा पू. महामोधि वि.भ. तथा पू. हिरायोधि वि. म. नी प्रेरशाथी 14. श्री श्रेयस्टर संधेरी गुणराती न संघ पू. हेभर्शन वि. भ. तथा पू. रभ्यधोष वि. भ. नी प्रेरणाथी 15. श्री बैन श्वे. भूर्तिपूष संघ भंगणारेजनो जायो शाहपुर सभावाट. प्रेरणा : प. पू.आयार्यध्व श्री suya'yaMdra सूरि भ. - 16. श्री पार्श्वनाथ श्वे. भूर्ति न संघ संधाशी स्टेट घाटठोपर वेस्ट मुंअछ प्रेरठ : पू. प्यारासोधि वि. भ. 17. श्री नवळवन सोसायटी पेन संध जोमले सेन्ट्रल मुंबछ प्रेरठ : धू. अक्षयोधि वि. म. - 18. श्री उल्या सोलागयंटन पेढी pI'vADA सिद्धांतमहोघधि स्व. आयाध्य श्रीभ विषय प्रेभसूरीश्वर म. सा. ना निर्भण संयभनी अनुभोप्टनार्थे. | कृतोद्धारक 1. श्री लक्ष्भीवर्धन संध, पालडी, अभटावाट. ___ (प.पू. भुनिराम श्री नियंद्र विषय भ.नी प्रेरशाथी) 2. श्री नडीयाट श्वेतांजर भूर्ति न संघ, na'IyATa. .: (प.पू. मुनिराण श्री वरोधि विषय म.नी प्रेरशाथी) Page #7 -------------------------------------------------------------------------- ________________ 3. श्री साधन श्वेतांजर भूर्तिपूषन संघ, मुंअछ 4. श्री पार्श्वनाथ श्वेतांजर भूर्तिपूषन संध संधाशी भेस्टेट घाटोपर (वेस्ट), मुंअछ. | मृतभक्त 1. श्री माजुला सी. परीवाला ट्रस्ट, वोटरा. 2. श्री माधुनगर श्वेतांजर भूर्तिपूषन संघ, अभघावाट. (मुनिश्री अक्षयोधिविषय भ. तथा भुनिश्री महाप्नोधि विषय भ.नी : प्रेरशाथी) 3. श्री सुभतिनाथ श्वेतांजर भूर्तिपूषन संध, भेभनगर, अभघावाट. (पू.धर्भरक्षित वि.भ.तथा पू. हेभर्शन विभ.नी प्रेरशाथी) 4. स्व. suMERCTC EGpatalAverI. हा. सुटमेन, पुनर्भयंट, पसवंत वगेरे 5. श्री मुनिसुव्रत स्वाभि पैन श्वेतांजर भूर्तिपूष भंटिर ट्रस्ट डोल्हापुर 6. अरविंधुभार उशवलाल अवेरी नैन (रतिनियस ट्रस्ट मुं. जलात) Page #8 -------------------------------------------------------------------------- ________________ प्रस्तुत प्रख्यप्रकाशनमां दव्य सहायक अमे आभारी छीए 1. 7040 रू. श्री जैन श्वे. मूर्तिपूजक जैन संघ, घंघुका 2. pa000 रूआ. श्री महावीरनगर ढे. मूर्तिपूजक जैन संघ, कांदिवली (वेस्ट) मुंबई. 3. 2000 रूआ. श्रीसागरगच्छ जैन संघ, डभोई - प्रस्तुत प्रकाशनमां ज्ञाननिधिनो सदुपयोग करनार उपरोक्त श्री संघोनी अमे भाव5री अनुमोदना करीए छीए. Page #9 -------------------------------------------------------------------------- ________________ सम न्यायाष्टिषदर्शनभां सोश्री अत्यंत निष्यात हता, स्व-परसभुटायना अने' विद्वान भुनिलगवंतोने नव्यन्यायना सूक्ष्मपघार्थो ओश्रीसे अनेठान्तशैलीथी सभशव्या हता, नव्यन्यायथी परिभितमुद्धिना स्वाभी होवाथी आगभग्रंथो सने घार्शनियन्थोना छे भेटपर्थार्थ सुधी पहोंयवानी सोश्री. 'पासे मागवी पूजा हती, वैराग्यरसथी लीनी लीनी वाशीनी वर्षा द्वारा हजारों आत्भाओना संसार प्रत्येना भोहनु पेओश्रीमे उन्मूलन युं हतुं. न्यायविशारट, वर्धमानतपोनिधि, स्व. गछाधिपति, ... परमगुरुदेव पूश्यपाट माथार्यवि. श्रीभविश्यलुवनलानु सूरीश्वर महाराना यरशभणमां अनंत-अनंत वंटना साथे । तेमोश्रीना यारित्रपूतहरभणभां आ ग्रन्थपुष्पय् सानंह/साटर/सप्रेम/सोधास/समभान सभा - पं.yasuME2 virail - muni mobiviya. Page #10 -------------------------------------------------------------------------- ________________ प्रस्तावना - - 5. जयसुंदर वि. गणी जो आ विश्वमां बधा वीतराग अने सर्वज्ञ ज होत तो परस्पर चर्चा जेवी कोई चीज हयात ज न होत. ज्यारे कोई एक विषयमां सर्वसम्मति न होय, अथवा कोई एक पक्ष तरफथी पोताने सम्मत मत विशे अत्यंत आग्रह सेवाय, अथवा कोई एक विषयना निर्णय माटे स्पष्ट अने प्रत्यक्षपलब्ध सामग्री अपूर्ण होय त्यारे सत्य शुं तेनो निर्णय करवा माटे, अथवा कयारेक कोई नवी परिस्थिति उभी थई होय तो तेना संदर्भमां कोई निर्णय करवा माटे, तो कयारेक शिष्यव्युत्पत्ति अथवा सात्त्विक विनोद माटे आम अनेक कारणोसर आ जगतमां पूर्वकाळथी चर्चाओ थती आवी छे. - श्री जैनशासनमां वितष्ठावादने तो कोई स्थान नथी. चर्चाओ घणा प्रकारनी भूतकाळमां पण घणी थई गई छे अने वर्तमानकाळमां पण थया करे छे. विवादना - रसथी अथवा हुं कहुं छुं ते ज बराबर' एवु सिद्ध करी देखाडवा माटेनी चर्चा आत्महितकारी बनती नथी, पण शुद्ध निर्मल निर्णय माटेनी सरल हृदयथी थती चर्चा आत्महितमां उपयोगी बनी शके छे. आत्महित माटे उपयोगी चर्चामां शुद्ध जिज्ञासा अथवा पोते जे समजे छे ते बराबर छे के नहीं-एनी चकासणी मुख्य होय छे. * जैनशासनना सुपरीक्षित अने सुप्रतिष्ठित अनेकान्तवादादि सिद्धान्तोनी सामे ज्यारे कोई पक्ष के व्यक्ति तरफथी विपरीत स्थापना जोर-शोर पूर्वक थई रही . होय त्यारे सिद्धान्तपक्ष अने पेला व्यकितगतपक्ष वच्चे पण घणीवार उग्र चर्चाओ छेडाई जाय छे. ए चर्चामां सिद्धान्तपक्ष तरफथी अनेक शास्त्रीय तो, प्राचीन परम्परा अने युकितओ वगेरे प्रस्तुत करवामां आवे छे, तेमां मुख्यत्वे व्यक्तिगत पक्ष द्वारा जे शास्त्रीय तथ्योनी तोडमरोड थती होय, अथवा परम्परा साथे विरोध प्रसन्न थतो होय ते बताववामां आवे छे तेमज व्यक्तिगत पक्ष तरफथी रजु थयेली युक्तिओनी पोकळता दर्शाववामां आवे छे. आवा प्रकारनी एक चर्चा आ ग्रन्थमां prastuta che. Page #11 -------------------------------------------------------------------------- ________________ 10 पहेला वादस्थानकनुं नाम छे मोहोर्न्मेलन. अर्थात् जिनबिम्ब प्रतिष्ठाना अधिकारनी बाबतमां व्यक्तिगत पक्षने जे कांई मोहोदय छे तेनुं अहीं उन्मूलन अभिप्रेत छे. चर्चानो मुख्य मुद्दो छे.- 'जिनबिम्ब प्रतिष्ठा साधुथी (आचार्यथी) थाय के नहीं ?' अथवा 'श्रावके ज करवानी होय के साधु (आचार्य) पण करी शके ?' लगभग विक्रमनी बारमी शताब्दीमां आ विवाद खुब ज चगडोळे चढेलो हतो. आ विवादने शमाववा माटे एक तबक्के कलिकालसर्वज्ञ श्री हेमचन्द्रसूरिजी महाराज साधु (आचार्यो) ए करेली प्रतिष्ठा मान्य राखवानी शर्ते पुनमनी पक्षीनो स्वीकार करी लेवानी हद सुधी उदार थई गया हता. अहीं प्रस्तुत वादस्थानकमां अनेक प्राचीनशास्त्रोना आधारे ग्रन्थकार अचार्यश्री अजितदेवसूरि महाराजे 'साधुओ प्रतिष्ठा करे' ए तथ्यनी प्रबळ स्थापना करी छे. 'साधुथी प्रतिष्ठा थाय ज नहि' एवुं माननार पक्षनी युक्तिओनो पण सशक्त जवाब वाळ्यो छे. पूर्वपक्षीए तिलकमंजरी, कथाकोश, पंचाशक, उपमिति, प्रशमरति वगेरे शास्त्रोनो हवालो आपीने 'श्रावके ज प्रतिष्ठा करवी जोईए, नहीं के साधुए' आ मत पुष्ट करवा प्रयत्न कर्यो छे. उत्तरपक्षमां ए प्रयत्ननी निष्फळता बतावीने प्रतिष्ठाकल्प, पंचाशक वगेरे अनेक शास्त्रोना आधारे साधुकृतप्रतिष्ठानी प्रतिष्ठा करी छे. चर्चामां एक स्थळे उत्तरपक्षमां प्रथम कोईकना अभिप्रायथी दयमन्तीकथा वगेरेमां जाणे के उत्सूत्रपदो होवानुं जणावीने जवाब वाळवामां आव्यो छे. पण पछी स्वयं ग्रन्थकारे ज आगळ स्पष्ट खुलाशो करी दीधो छे के दमयन्तीकथा वगेरेना कर्ता आचार्यभगवन्तो निर्मल वचनी ज छे माटे तेमना ग्रन्थोमां उत्सूत्र पदोनी विचारणा (शंका) निष्प्रयोजन छे. आनाथी ए फलित थाय छे के काल्पनिक असंगतिओने आगळ करीने बीजा आचार्योना ग्रन्थोने उत्सूत्र ठरावी देवानुं साहस करता पहेला छद्मस्थोए बहु ज विचार करवो जोईए. पूर्वपक्षीए प्रतिष्ठाकारक आचार्यों उपर पांचमहाव्रतना लोपनो आक्षेप कर्यो छे, एना बदले जिनालय बंधाववानी कडाकूटमां पडनारा उपर ए आक्षेप कर्यो होत तो शोभत, पण प्रतिष्ठाकारक आचार्यों उपर आक्षेप जरा पण बंधबेसतो नथी ए ग्रन्थकारे विस्तारथी बताव्युं छे. आ प्रसंगमां त्रीजा Page #12 -------------------------------------------------------------------------- ________________ 11. पांचमां महाव्रतना विचारमां ग्रन्थकारे वेदिकाढौकित बीजोराफळ वगेरे आचार्यनुं आभाव्य द्रव्य, दुर्भिक्षादि काळमां आचार्यादिग्रहण kare to tene devadravyabhogano दोष लागे के नहीं ते बाबत उपर परामर्श करता जणाव्युं छे के ते अवसरे हजु प्रतिमामां प्रतिष्ठा थई न होवाथी, तेमां देवत्व न होवाथी देवद्रव्य परिभोगना दोषने अवकाश नथी. आवी जे हकीकत जणावी छे ते वर्तमान संदर्भमां मार्गदर्शक बने तेवी छे. आनाथी ए पण स्पष्ट थाय छे के प्रतिकाकारक सुविहित आचार्यो देवद्रव्यभोगना पापथी घणा ज डरता रहेता हता. साधुओने द्रव्यस्तवनो अधिकार नथी ए वात शास्त्रसिद्ध - सर्वमान्य छे - छतां प्रतिष्ठामां साधुओ द्वारा जे कांई आंशिक द्रव्यस्तव थाय छे ते कई रीते, तेनो पण आचार्यए बराबर जवाब आप्यो छे. ग्रन्थकारे उत्तरपक्षनी पुष्टिमां, श्रीमाल, मालवा, मारवाड, मेवाड, कर्णाटक, लाट वगेरे अनेक स्थळोए प्राचीन आचायोए करेली प्रतिष्ठानो उल्लेख कर्यो छे. तथा भिन्नमाल, सांचोर वगेरेमां वर्ष संख्याना उल्लेख साथे प्राचीन आचार्योना प्रतिष्ठा लेखोनो पण सामान्य निर्देश कर्यो छे. खास करीने काशहदनगरमां श्री कालिकाचार्यना नामवाळा प्रतिष्ठालेख अने सोपारानगरमां श्री वजस्वामि शिष्य (वनसेनसूरि) ने नामवाळा प्रतिष्ठा लेखनो नामनिर्देश ऐतिहासिक दष्टिए रसप्रद छे. * अने ग्रन्थकार आचार्य भगवंते बिम्बप्रतिष्ठा आचार्यए ज करवी जोईए ए प्रतिज्ञा साथे विस्तृत अनुमान प्रयोगनो उपन्यास करीने एनुं समर्थन कर्युं छे. - आ ग्रन्थकारे ग्रन्यप्रारंभमां एक खेदभर्युं निवेदन कर्युं छे के आचार्यकर्तक प्रतिमाप्रतिष्ठा पांच वडिल (गीतार्थ) पुरुषो (आचाय)ने सम्मत होवा छतां केटलाक लोको ते स्वीकारता नथी. पांचगीताथोने सम्मत तथ्य न स्वीकारनारनो - परिचय ग्रन्थकारे ए रीते आप्यो छे के तेओनो विवेक मोहथी नष्ट थयो छे अने तेओनो वचनप्रपंच विसंगतिपूर्ण छे. वर्तमानकाळमां ग्रन्थकारनुं आ मार्गदर्शन अत्यन्त उपयोगी छे. जे बाबतमां पांच संविग्न गीतार्थ आचार्यो के आचार्य समान मुनिओ) हृदयथी सम्मत होय ते बाबत विवाद करवो न जोईए. कदाच पोताने ए बाबत सम्मत न होय तो पण विरोध तो न ज करवो जोईए " केम के संविग्न गीतार्थ अने ए पण एक-बे नहीं पण पांच पांच, एमना Page #13 -------------------------------------------------------------------------- ________________ 12 निर्णयने शास्त्रविरुद्ध गणाववो ए मतिमोह गणाय. प्रवचनसारेद्वार पहेला भाग (पृ. 33 नवी आवृत्ति)नी व्याख्यामां पण स्पष्ट जणाव्युं छे के अशठ पांच गीताथनी आचरणाने आचरवामां स्टेज पण भगवाननी आज्ञानो भंग नथी. (वाडरावपतार्यान्ति पुर्वतां महाज्ञामनगर रचन) अहीं एक वधु स्पष्टता यं समजाय तेम छे के आ पांच गीतार्थ जुदा जुदा समुदायना होय ते उचित गणाय. केम के एक समुदायना पांच गीताथमां एक नेता होय, तेनुं वर्चस्व होय त्यारे बीजा चार एमनी वातोमां मन वगर पण संयोगो मुजब सम्मति दर्शावी दे एवुं बनी शके. कोई एम कही शके छे के गीताथनी आचरणा पण गीतार्थ अवारित होय तो ज प्रमाण गणाय - आ वात पण योग्य छे. विचारवानुं ए के - शुं. एक बे के त्रण चार गीतार्थ निषेध करे एटला मात्रथी ए अप्रमाण बनी जाय खरी ? ग्रन्थकारे आ प्रश्ननो सारो जवाब Apyo che ke eka, be ke traNa . vagere गीताथ निषेध (विरोध) करे एटला मात्रथी आचरणाना प्रामाण्यमां कोई क्षति आवती नथी. अन्यथा मालारोपण वगेरेमां पण एक, बे के त्रण वगेरे निषेध (विरोध) करनारा विद्यमान che, to मालारोपणादि पण छोडी देवानी स्थिति आवी पडशे. - पु. 16 मां प्राचीन 3 गाथाना आधारे प्रतिकासमये वेदिकामां अने वेदिका बहार आवेला द्रव्यनी, भगवान, आचार्य अने शिल्पीने थती वहेंचणी जाणवा. योग्य छे. सामान्य रीते प्रतिष्ठाकारक कोण कहेवाय तेनी स्पष्टता करतां पृ. 20 मां जणाव्युं छे के सौ प्रथम सूत्रधार (शिल्पी) ते पछी श्रावको, ते पछी श्राविकाओ, ते पछी आचार्य, ते पछी साधु अने साध्वी - आ रीते कम दर्शाव्यो छे ते लक्षमां लेवा योग्य छे. (द्वितीय वादग्रस्थान9) विनोदपूर्ण चर्चारूपे अहीं आ ज ग्रन्थकारे बीजा एक वादस्थानकनुं निर्माण कर्युं छे, जेमां "श्वेतपता कियते मया' मारा वडे श्वेतपटता कराय छे - आ वाकय प्रयोगमां "श्वेतपता' शब्दप्रयोगने खोटो ठराववामां आव्यो छे. श्वेतपट ए कयो समास छे एनी समीक्षा 9 विकल्पोथी कराई छे. ए नव विकल्पोमां Page #14 -------------------------------------------------------------------------- ________________ 13. समवायनी चर्चा अने तादात्म-तत्पत्तिसम्बन्धनी चर्चा अन्तर्गत छे. 9 विकल्पोनी चर्चा बाद 'ता" प्रत्ययनो अर्थ भावात्मक सामान्य करवामां आवे तो ए 'sAmAnya'ne अप्रामाणिक ठराववा माटे 30 विकल्पोनी रजुआत जे रीते ग्रन्थकारे प्रस्तुत करी छे ते बीजा कोई ग्रन्थमां जोवा मळवी दुर्लभ छे. त्यारबाद कियते" एवा कर्मणिप्रयोगथी श्वेतपटतामां कर्मत्वनी सूचना थाय छे पण अहीं निवर्तन के विकियारूप कर्मत्व घटतुं नथी ते दर्शावीने वादस्थानकनी समाप्ति कराई छे. बने वादस्थानको ग्रन्थकार आचार्यदेवनी विशिष्ट प्रतिभाना साक्षी छे. ग्रन्थकारे पहेला वादस्थानकनी रचना वि.सं. 1185मां करी होवानो निर्देश कर्यो छे. बीजा वादस्थानकमां संवत् निर्देश कर्यो नथी परंतु ते सं. 1185नी आसपासमां ज हशे. ग्रन्थकारे बंने वादस्थानकमां कर्ता तरीके पोतानो अजितदेवसूरि' एवा नामनो स्पष्ट उल्लेख करेलो छे. मोहोब्युलन वादस्थानकनी रचना आचार्यदेवे तातक' नामना परमश्रावकनी विनंतिथी सौवर्णिका नगरीमां करी होवानुं जणाव्युं छे. बीजा श्वेतपटता वादस्थानकनुं निमणि लादेशमां तुंडकेश्वर नामना नगरमां कर्युं होवानुं जणाव्युं छे. मही अने नर्मदा बे नदीओ वच्चेनो प्रदेश प्राय: जुना काळमां लादेश तरीके ओळखातो हतो. बीजा वादस्थानकमां ग्रन्थकारे पोताना गुरु वगेरे परम्परानो उल्लेख कर्यो .. नथी. पण "मोहोब्युलन" वादस्थानकमां श्री मुनिचन्द्रसूरि, श्रीमानदेवसूरि अने श्री देवभद्रगणीनो घणा बहुमानपूर्वक उल्लेख कर्यो छे. आ बंने वादस्थलो जैन वाड्मयनी शोभावृद्धि करनारा अने घणी शंकाकुशंकाओनुं निराकरण करनारा होई अध्येताओ माटे उपयोगी छे. प्राचीन ताडपत्रनी फोटोस्टेट प्रत जे एकमात्र नकल स्वरूपे उपलब्ध थई तेना आधारे आनुं संशोधन कर्युं छे. तेथी आमां पाठान्तर नोंधनो कोई सवाल रहेतो नथी. . सिद्धान्त महोदधि चारित्रसम्राट प. पू. स्व. आचार्यदेव श्रीमविजय प्रेमसूरीश्वरजी महाराजा, तेमना वर्धमानतपोनिधि प.पू. आचार्यदेव श्रीमद् विजय भुवनभानु सूरीश्वरजी म.सा. तथा विद्यमान पट्टालंकार सिद्धान्तदिवाकर 5.पू. आचार्यश्री जयघोषसूरीश्वरजी म.सा. नी कृपाथी आ ग्रन्थनुं सम्पादन थई शकयुं छे. तेना अध्ययन द्वारा मुमुक्षुगण कुवादोथी निवृत्त थाय ए ज शुभेच्छा. Page #15 -------------------------------------------------------------------------- ________________ 14 संपादननी साथे साथे) - मुनि महाबोधि विजय वत् धातने धम् प्रत्यय लागवाथी तैयार थयेलो वाद शब्द आम तो अनेक अर्थमां वपराय छे. भगवद्गोमंडलकोशमां वादशब्दने अलग अलग छे. अर्थमां वापर्यो छे. प्रस्तुतमां आपणने वादशब्द नीचेना अर्थमां अभिप्रेत छे. एक ज तथ्य के वस्तुविशेना प्रतिपादनमां ज्यारे be mata paDe che tyAre be पक्ष रचाय छे. एकपक्षने पूर्वपक्ष कहेवाय, बीजा पक्षने उत्तरपक्ष. सामान्यतः पूर्वपक्ष सिध्धांत विरुद्धमतवादीनो होय छे ज्यारे उत्तरपक्ष सिध्धांतसम्मतवादीनो होय छे. पूर्वपक्षवादी पोताने मान्य मतने पुष्ट करता प्रमाणो शास्त्रोवगेरेना हवाला आपीने उत्तरपक्षवादीनी सामे मूके छे, उत्तरपक्षवादी आ कहेवाता : प्रमाणोने व्यवस्थित रीते चकासीने तेनो वास्तविक अर्थ क्यारेक आगळपाछळना संदभ वडे, तो क्यारेक ऐदंपर्यार्थिवडे पूर्वपक्षवादीने समजावीने तेणे मानेली मान्यतानुं खंडन करे छे. तथा सिध्धान्तमान्यमतना जेटला प्रमाणो उभयमान्यशास्त्रोमांथी मळी आवे तेनुं तेनी सामे स्थापन करे छे. आम वादी अने प्रतिवादीनी सामसामे चर्चा एनुं नाम वाद. सूरिपुरंदर आचार्यश्रीहरिभद्रसूरिमहाराजे अकप्रकरणमां वाद नामना बारमां अष्टकमां वादना त्रण प्रकार बताव्या छे. (1) शुष्कवाद (2) विवाद (3) धर्मवाद. (1) शुष्कवाद : जे अत्यंत अभिमानी होय, जे (रचित्तवाळो होय, जे धर्मनो द्वेषी होय अने जे मोहथी मूढ होय एवा आत्मा साथे थतो वाद ते शुष्कवाद. आवा आत्मा साथे वाद करवामां आपणने गळुं अने ताळवुं सूकवी नांखवा सिवाय बीजो कोई लाभ थतो नथी. आवा वादमां मळता जय-पराजय पण मूल्य विनाना छे. वादीनो कदाय विजय थाय तो तेना माथे क्यारेक मोतनुं जोखम तोळाई शके छे, अने पराजय थाय तो तेमां धर्मनी लघुता थाय छे. टूंकमां शुष्कवाद बंने रीते अनर्थने वधारनारो होवाथी हेय छे. (2) विवाद : जे मानपान अने अर्थकामनो लालचु होय. जे अत्यंत Page #16 -------------------------------------------------------------------------- ________________ 15 दुःखी होय. अने जे अत्यंत तुच्छवृत्ति-विचारवाळो होय एवा प्रतिवादीनी साथे छल, जाति वगेरे निग्रहस्थानोनी प्रधानतावाळो वाद तेनुं नाम विवाद छे. आवा वादमां वादीने न्याय-नीतिपूर्वकनो विजय मळवो मुश्केल बनी जाय छे. कदाच मळी जाय तो प्रतिवादीनी आजीविका तूटता तेने उभा थता अंतरायमां निमित्त बनवारूप दोष लागे छे; जे वादीना पारलौकिक सुखनो विनाश करे छे. (3) धर्मवाद : धर्मवाद एटले धर्मप्रधानवाद. जे परलोकद्रष्टा होय, मध्यस्थ होय, बुध्धिमान होय अने पोताना शास्त्रनो जाणकार होय तेवानी साथे करातो वाद ते धर्मवाद छे. आ वादमां जे वादीने विजय मळे तो पराजितप्रतिवादी मध्यस्थभावादिने कारणे स्वमान्यता त्यजीने सुंदर एवा शुध्धधर्मनो स्वीकार करी ले अने जो प्रतिवादीनो विजय थाय तो वादीना मोहनो एटले के अतत्वमां जे तत्त्वनो अध्यवसाय रूप बोध हतो तेनो नाश थाय. 1. शुष्कवादो विवादश्व धर्मवादस्तथाऽपरः । इत्येष त्रिविधो वादः कीर्तितः परमर्षिभिः ॥ 1 ॥ अत्यन्तमानिन्ना सार्धं क्रूरचित्तेन च दृढम् । धर्मद्विष्टेन मूढेन शुष्कवादस्तपस्विनः ॥ 2 ॥ विजयेऽस्यातिपातादि लाघवं तत्पराजयात् । धर्मस्येति द्विधाऽप्येष तत्त्वतोऽनर्थवर्धनः ॥ 3 ॥ लब्धिख्यात्यर्थिना तु स्याद्दुः स्थितेनामहात्मना । छलजातिप्रधानो यः स विवाद इति स्मृतः ॥ 4 ॥ विजयो ह्यत्र सन्नीत्या दुर्लभस्तत्त्ववादिनः । तद्भावेऽप्यन्तरायादिदोषोऽदृष्टविघातकृत् ॥ 5 ॥ परलोकप्रधानेन मध्यस्थेन तु धीमता । स्वशास्त्रज्ञाततत्त्वेन धर्मवाद उदाहृतः ॥ 6 ॥ विजयेऽस्य फलं धर्मप्रतिपत्त्याद्यनिन्दितम् । आत्मनो मोहनाशश्च नियमात्तत्पराजयात् ॥ 7 ॥ देशाद्यपेक्षया चेह विज्ञाय गुरुलाघवम् । तीर्थकृज्ज्ञातमालोच्य वादः कार्यो विपश्चिता ॥ 8 ॥ Page #17 -------------------------------------------------------------------------- ________________ उपर जणावेला त्रणवादोमां धर्मवाद एज श्रेष्ठ वाद छे. जे वादमांथी धर्मतत्त्व नीकळी जाय ते वाद कां तो शुष्कवाद होय, कां तो विवाद. शुष्कवाद अने विवाद ए बंने वाद अनादेय che - heya che. eka मात्र धर्मवाद ज उपादेय छे. माटे ज ज्ञानी भगवंतोए शुष्कवाद अने विवाद करवानी ना पाडी छे, एक मात्र धर्मवादनी ज छूट आपी छे. - आ धर्मवाद करवा माटे तैयार थयेलो वादी पण स्व-पर अनेक शास्त्रोनो जाणकार होवो जोईए. दर्शनशास्त्रमां एनी मति निपुण होवी जोईए. आवो वादी धर्मवाद माटे योग्य गणाय. तमाम परमात्माना परिवारमां अमुक संख्यामां ' वादी मुनिओ होय छे. परमात्मा महावीर प्रभुना परिवारमां सातसो मुनिओ: वादी हता, एटले के वादलब्धिना धारक हता. आ वादलब्धिने कारणे तेओ गमे तेवा प्रतिवादीनो पराजय करी सत्यनी स्थापना करवा माटे समर्थ बनता. वादना प्रकारो जाण्या पछी हवे वादीना प्रकारो जाणीए. आचार्यदेवश्री वादीदेवसूरिए प्रमाणनयतत्वालक ग्रंथमां वादनो प्रारंभ करनार वादीना बे प्रकार बताव्या छे. (1) जिगीष (2) तत्वनिर्णिनीष. (1) जिगीष - पोते स्वीकारेल तत्त्वनी सिध्धि करवा साधन अने दूषणवचन द्वारा जे अन्यनो पराजय करवानी ईच्छावाळो होय ते जिगीषुवादी छे. (2) तवनिर्मिनीष :- पोते स्वीकारेल तत्वनी सिद्धि करवा साधन अने दूषणवचन द्वारा केवळ तत्त्वनो निर्णय-निश्चय करवानी ईच्छावाळो होय ते तत्त्वनिर्णिनीष वादी छे. उपरना बे प्रकारना वादीओमांथी तस्वनिर्णिनीष ए श्रेष्ठवादी che. ene mana jaya-पराजय गौण होय छे. केवळ तत्त्वनो निर्णय ए ज एने मन महत्वनी वात होय छे.' वाद अने वादी अंगेनी आटली विचारणा कर्या पछी एक खुलासो करी दईए. मोटाभागे लोकमां एवी मान्यता छे के वाद करवो एटले झघडो करवो. 1. स्वीकृतधर्मव्यवस्थापनार्थ साधनदूषणाभ्यां परं पराजेतुमिच्छर्जिगीषुः । / 8-3 ॥ तथैव तत्त्वं प्रतितिष्ठापयिषुस्तत्त्वनिर्णिनीषुः । / 8-4 ॥ - प्रमानितत्ताणी Page #18 -------------------------------------------------------------------------- ________________ 17 मराठी भाषामां तो वाद शब्द झघडा अर्थमां ज वपराय छे. पण आ खोटी मान्यता che. jema be kaMdoI laDe to jenArAne mIThAI maLe. tema be वादी (तत्वनिर्णयच्छ) सामसामे बेसीने चर्चा करे तो श्रोताने बंने तरफथी नवा नवा शास्त्रपाठो, तथा तेना रहस्यो जाणवा मळे, बुध्धिमां कुशाग्रता आवे तथा पदाथोने झीणवटथी समजवा माटेनी सूक्ष्मक्षिका प्राप्त थाय. "वारे रात्रे ना तत्तवोधः' जेवी संस्कृत उक्ति पण आ ज वात करे छे. अहीं वाद शब्दथी धर्मवाद ज समजवानो छे. जे वादमां धर्मतत्त्व न होय बल्क आग्रह, दुराग्रह ने कदाग्रह होय ते वाद धर्मवाद न बनता विवाद-विखवाद-वितंडावाद अने विडंबनावा बनी जता होय छे. एक हिंदी कविए कह्युं छे - " वहुं नहि विवा, वन खाता है' | टूंकमां धर्मवाद ए आदरणीय होवाथी आचरणीय छे. - वीरप्रभुना शासननी अपेक्षाए विचारीए तो आज सुधीमां पच्चीससोथी अधिक वर्षना काळमां अनेकानेक वादो थया छे. सहुथी प्रथम वाद थयो - वैशाख सुद अग्यारशना मंगळदीवसे प्रभु महावीर अने अग्यार गणधरो वच्चे. जे गणधरवाद तरीके प्रसिध्ध थयो. आजे पण पर्युषणना दिवसोमां श्रोताओ गणधरवाद सांभळवा उत्सुक होय छे. ए पछीना काळमां पण बीजा अनेक वादो थया. जेना नाम छे एस्पृशतिवाद, निह्नववाद, एकसमयज्ञानदर्शनवाद, यतिप्रतिकाकारवाद, विधिप्रबोधवाद वगेरे. जेनी विस्तृत चर्चा विशेषावश्यकभाष्य आदि आगमग्रंथो, सम्मतितर्क, द्वादशानियचक, स्याद्वादरत्नाकर, शास्त्रवार्ता समुच्चय आदि दार्शनिकग्रन्थो तेमज भिन्नभिन्न वादस्थळो अने भिन्नभिन्न वांदमालाओ आदिमां जोवा मळे छे. : आवा वादो क्यारेक स्वदर्शन-परदर्शन वच्चे थया che, to कयारेक एक धर्मना बे संप्रदाय वच्चे - दा.त. श्वेतांबर अने दिगंबर वच्चे थया che to वळी क्यारेक गुरु अने शिष्य वच्चे पण थया छे. आ वादमां विजय प्राप्त करनार आचायों आदिने क्यारेक राजा वगेरे तरफथी भिन्नभिन्न बिरुदो प्राप्त थाय छे. परमात्मा महावीर प्रभुनी परंपरामां थई गयेला एवा केटलाक आचार्यभगवंतोना नामो मळे छे; जेमने वादमां विजय मळता भिन्नभिन्न बिरुद प्राप्त थया छे. जेमना शुभनामो छेः वादवेताल शांतिसूरि महाराज, वादीदेवसूरिमहाराज, वादकुंभकेशरी बप्पभट्टी सूरि, वादीचूडामणि धर्मघोषसूरि... vagere... Page #19 -------------------------------------------------------------------------- ________________ 18 prastuta ग्रंथ पण आवो ज एक वाद ग्रंथ छे. आनुं संपूर्णनाम छे मोहोब्युलन वादस्थानक. आ वादस्थानकनो मुख्य विषय छे यति(आचार्य) प्रतिष्ठा सावध छे के निरवघ ? आ वादस्थानकना विषयमां UMDA उतरता पहेला आवा वादस्थानकनी रचना शा माटे करवी पडी - एटले के आ वादनुं उद्गमबिंदु आपणे जाणी लईए. त्रिपुटी महाराज लिखित "जैन परंपराने ईतिहास - भाग बे मां प्रक 495 पर आ वातनो उल्लेख आ मुजब छे. वडगच्छना A. सर्वदिवसूरिनी पाटे आठ आचार्यो थया. तेमां सौथी मोटा A.jayasiMhasUri हता. तेमनी पाटे A.caMdraprabhasUri थया. तेओ विद्वान अने वादी हता. वडगच्छमां वडेरा हता. तेमने वादीभसूरिनुं बिरुद हतुं. तेमनाथी नाना A. मुनिचंद्रसूरि हता. तेओ परम शांत, त्यागी अने लोकप्रिय हता. एमनी लोकप्रियताए नवा गच्छने जन्म देवानुं कारण आप्युं. सं.1149 नुं ए वर्ष हतुं. एक श्रावके मोटा आचार्यश्रीने विनंति करी के, "मारे प्रतिष्ठा कराववी छे माटे आप A.municandrasUrine आज्ञा आपो जेथी तेओ त्यां आवीने मारुं कार्य सिद्ध करी आपे." A. चंद्रप्रभसूरिने आ विनंति पोताना अपमानस्वरूप भासी. तेमने एम लाग्युं के, आ श्रावक A.municandrane लई जवा राजी छे पण अमने लई जवानी तेनी ईच्छा नथी. आथी ज अमारे A.municaMdrane पण त्यां मोकलवा न जोईए. आचार्यश्रीए श्रावकने जवाब आप्यो के, "महानभाव ! प्रतिष्ठा ए सावधकिया छे, ते श्रावकनी क्रिया छे, साधुनी ए विधि नथी. माटे A.municandra त्यां नहीं आवे.' A.candraprabhe आ रीते साधुओ प्रतिष्ठा करावी न शके एवी नवी प्ररूपणा करी. बीजा सुविहित आचार्योए तेमनी आ नवी प्ररूपणा सामे विरोध उठाव्यो, आथी A. चंद्रप्रभ सं. 1149 मां पोताना परंपरागत गच्छथी जुदा पड्या. तेमणे सं. 1149 थी नवो उपूनमियागच्छ" चलाव्यो." प्रस्तुत वादस्थानकमां उपरोक्त प्रसंगनो कोई उल्लेख नथी. ते छतां एटलुं तो अवश्य कही शकाय के आ वादस्थानकना रचयिता पू. आचार्यदेवश्री अजितदेवसूरि महाराज पू. आचार्यदेवश्री मुनिचन्द्रसूरिमहाराजना शिष्य होई आ वादस्थानकनी Page #20 -------------------------------------------------------------------------- ________________ 19 रचना तेओश्रीए आचार्यश्री चंद्रप्रभसूरिए करेली नवीन प्ररूपणाना खंडनार्थे -ज करी छे. आ वादस्थानकमां चचयिल विषय अंगे अत्रे वधु न लखता पू.पं.श्रीजयसुंदर विजयजी गणिवरश्रीनी प्रस्तावना जोवानी भलामण करीए छीए. हवे प्राप्त साधनो द्वारा आचार्यदेवश्री अजितदेवसूरिमहाजानुं जीवन जाणीए. तेओश्री वीरप्रभुनी चालीशमी पाटे थयेला परमविद्वान आचार्यदेवश्री मुनिचन्द्रसूरिमहाराजना पट्टधर हता तेमज श्रीवादीदेवसूरिमहाराजना गुरुभाई हता. - क्रिसधान काव्यमां प्रस्तुत ग्रन्थकारनी प्रशस्ति करतां कविए लख्युं छे : 'तेओश्री ए दर्शनोना न्यायग्रन्थोना पारगामी हता. संस्कृतमां गद्य-पद्य रीते शीघ्रताथी बोली शकता हता. तर्कना सागर हता. आथी वादीओ तेमनाथी हार पामी दूर दूर चाल्या जता हता. कलिकाल सर्वज्ञ आचार्यविश्री हेमचन्द्रसूरि महाराज, आगमग्रन्थ टीकाकार आचार्यदिवठ्ठी मलयगिरिसूरि महाराज आदि अनेक आचार्यभगवंतो तेओश्रीना समकालीन हतां. आचार्यदेवश्री विजयसिंहसूरि तेओश्रीना मुख्य शिष्य हता. तेओश्री सौराष्ट्रमां घणो काळ विचर्या. वि.सं. 1191 मां आचार्यश्रीए जीरापल्ली पार्श्वनाथ भगवाननी प्रतिष्ठा करी. त्यारथी जीरावला तीर्थ प्रसिध्धिमां आव्युं अने तेनो महिमा वधवा लाग्यो. - वर्तमानमां तेओश्रीए रचेली बे रचना प्राप्त थाय छे. (1) मोहोब्युलन वादस्थानक. (2) "श्वेतपटता क्रियते मया' वाक्यर्थविचार वादस्थानक. प्रथम वादस्थानकनी रचना वि.सं. 1185 मां तातक नामना श्रावकनी विनंतिथी सौवर्णिका नगरीमां थई छे. द्वितीय वादस्थानक तुंकेश्वर (तडकेश्वर) नगरीमां रचायुं छे. आ बंने वादस्थानको एककक होई बंनेनो अत्रे एकसाथे समावेश कर्यो छे. आ सिवाय तेओश्रीए कया ग्रंथोनी रचना करी ते जाणवा नथी मळतुं. - तेमज तेओश्रीनो जन्म क्यां थयो ? कई सालमां थयो ? माता-पितानुं नाम Page #21 -------------------------------------------------------------------------- ________________ 20 शुं हतुं ? चारित्र कई सालमां स्वीकार्युं ? शासनप्रभावनादिना कया कया कार्यो कर्या ? तेओश्रीनो शिष्यपरिवार केटलो हतो ? स्वर्गवास क्यां पाम्या ? क्यारे पाम्या ? vagere mAhitIonA अभावे वधु लखी शकाय तेम नथी. ते छतां भिन्नभिन्न पट्टावली आदि ग्रन्थोमां आचार्यदेवश्रीनो ज्यां ज्यां उल्लेख थयो छे ते संदर्भोने आ लेखने अंते अमे टांक्या छे. हवे करीए आ ग्रन्थनी प्राप्तिथी पूर्णाहूति सुधीनी वातो. वि.सं. 2047 ना तपस्वीसम्राट् पू. आचार्यदेवश्री हीमांशुसूरिमहाराज, नम्रतामूर्ति पू. आचार्यदेवश्री नररत्न सूरिमहाराज, परमगुरुदेव पू. आचार्यदेवश्री हेमचन्द्रसूरि महाराज आदि गुरुभगवंतोनी शुभनिश्रामां अमारुं चातुर्मास अमदावाद-वासणा. मुकामे हतुं. चातुर्मासना अंतिम दीवसो चाली रह्या हता... अने हुबलीथी तर्कसम्राट् पू.पं.श्रीजयसुंदरविजयजी महाराजे एक नानकडुं पार्सल मोकल्युं, साथे पत्र हतो... हुबली विद 11 'लि. जयसुंदर विजय तरफथी विनयादिगुणोपेत मुनिराजश्री महाबोधि विजयजी योग्य अनुवन्दनासुखशातामां हशो. देवगुरुकृपाथी सुखशातामां छीए. आ साथे एक प्राचीन ताडपत्रीय प्रतनी फोटोकोपी अने एनी हस्तलिखित नकल मोकलुं छुं. घणा समयथी मारी पासे एमने एम अमुद्रित पडी छे. तेमां 1. मोहोन्मूलन ए प्रतिष्ठासंबंधी रसप्रदवादस्थल छे. 2. बीजो 'श्वेतपटता' शब्दप्रयोगमीमांसानो वाद छे. मने एम थयुं के ए तमारी पासे बराबर सचवाशे अने मुद्रित पण थई शकशे - एम समजीने तमारा उपर मोकली छे. मळ्यानी पहोंच लखशो. कामकाज जणावशो. तत्रस्थ पूज्य आचार्यभगवंत आदि सौने वंदना सुखशातापृच्छा विदित करशो. लि. जयसुंदर वि.नी अनुवन्दना.' Page #22 -------------------------------------------------------------------------- ________________ 21 ग्रंथ नानो अने आजदिन सुधी अप्रगट होई मने एमां रस पड्यो. बंने वादस्थानको ध्यानपूर्वक वांची गयो. नानकडा ग्रंथमां पण ढगलाबंध शास्त्रोना उध्धरणो छे. ते शास्त्रो पण जे-ते नहि परंतु आवश्यक, बृहत्कल्प, उपमिति, तिलकमंजरी जेवा विराटकाय दरीया जेवा ग्रंथो छे. आजना मुद्रित युगमां आ ग्रंथोना उध्धरणो शोधतां दम निकळी जाय che to peregrApha, अल्पविराम, अर्धविराम, पूर्णविराम विनाना विशाळकाय हस्तलिखित ग्रंथोमांथी उध्धरणो शोधता केटलो श्रम पडे ते सहेजे समजाय तेम छे. तेमज आ ग्रंथना पदार्थो ग्रंथकारने केवा आत्मसात् हशे ते पण समजाय तेम छे. आ ग्रंथ वांच्या पछी ग्रंथ अने ग्रंथकार बंने प्रत्ये अहोभाव वधी गयो. बीजा बधा काम बाजु पर मूकीने आ ग्रंथना संपादननी तैयारी चालु करी. आ वादस्थानकनी चर्चानो पूर्वपक्ष तथा उत्तरपक्ष एकदम स्फट थाय ते माटे ग्रंथमां आपेला उध्धरणोना मूळस्थानो शोधीने तेनी प्राचीनचूर्ण-वृत्तिआदिना संदर्भोने ते ते स्थाने टीप्पणमां आपवानुं नक्की कर्युं. आ अंगे प्रयत्न करतां ख्याल आव्यो के आ वादस्थानकमां चार प्रकारना अवतरणो छे. - (1) नं फंडवत्त... जेवा अवतरणो एवा छे जेना मूळस्थानो शोधवानो घणो प्रयत्न कर्यो छतां तेना मूळस्थानो अमने प्राप्त थई शक्या नथी, एटले के आ अवतरणो कया ग्रंथमां छे ते अमे जाणी शक्या नथी. (2) दमयंती/कल्याणक प्रकरण/स्तवन/प्रतिकाकल्प आदि ग्रंथना नाम 1. आ वादस्थानकमां चार प्रतिकाकल्पोनो उल्लेख छे. (1) श्रीपादलिप्तसूरिमहाराजकुत, * : (2) वाचकमुख्यश्री उमास्वातिमहाराजकुत, ' (3) आर्यसमुद्राचार्यकुत, (4) आचार्य श्रीहरिभद्रसूरि महाराज कुत. (1) श्री पादलिप्तसूरिमहाराजकृत प्रतिकाकल्प - जे वर्तमानमां प्राप्त छे अने ते निर्वाणकलिकाना नामे ओळखाय छे. (2) श्रीउमास्वाति महाराजकुत प्रतिष्ठाकल्प वर्तमानमां अप्राप्य छे. प्रस्तुत वादस्थानकमां - तेओश्रीए रचेल प्रतिकाकल्पग्रंथनुं एक पद्य "हआवोच्चेन..." नोंधायुं छे. आ तथा Page #23 -------------------------------------------------------------------------- ________________ 22 साथे अवतारेला अवतरणोना मूळस्थानो शोधवा मुद्रित तेमज हस्तलिखित अनेक ज्ञानभंडारोमां तपास करवा छतां ते मूळग्रंथो प्राप्त थई शक्या नथी. टूंकमां आ सिवाय बीजुं पण एक पघ विर्य पू.पं.श्री शीलचंद्रमहाराजने चौदमा सैकानी एक त्रुटक हस्तप्रतिमांथी प्राप्त थयुं छे. जे आ मुजब छे : (2) "वां उमास्वातिना - रुप्यकच्चोलकस्थेन, विधिना मधुसर्पिषा । नेत्रोन्मीजीन(न) , सूरि: सि(र) जाव !" (2) "गव्वहन्यदधिदुग्धपूरितैः स्नापयन्ति कलशैरनुत्तमैः । ये जिनोक्तविधिना जिनोत्तमान्, स्वर्विमानविभवो भवन्ति ते ॥ उमास्वातिवावण्य " आ बे पद्यमांथी प्रथमपघ तो प्रतिकाकल्पनुं ज छे. ज्यारे बीजुं पद जिनपूजाने लगतुं छे. आ प्रतिष्ठा प्रसंगादि नैमित्तिक अथवा विशिष्ट जिनभक्तिना वर्णन प्रसंगमां निरूपायेल पद्य होई शके. जे तेम होय तो आ पद पण प्रतिकाकल्पमां ज होवुं जोईए. अथवा तो जिनपूजने लगती तेओश्रीए रचेली कोई अन्यकृतिमां पण होई शके. (3) आयुसमुद्राचार्यनो प्रस्तुत ग्रंथकारे वेरावर्जिरितार्यसमुद्रावाई.. तरीके उल्लेख कर्यो छे. जे नंदीसूत्रना आरंभे वर्णवायेली पट्टावलीमां उल्लेखायेल आर्यसमुद्राचार्य ज समजवाना छे. नंदीसूत्रनी पट्टावलीमां तेओश्रीनुं वर्णन आ रीते मळे छे. तिसमुद्धात्ति तीवसमुदे विवारुं ! वंदे मनमुद्दे अवकुमवसमुद्रमीर रबा" (3) श्री समुद्राचार्यकृत प्रतिकाकल्पनो आ वादस्थानकमां उल्लेख छे खरो, परंतु एक पण गाथा साक्षिपाठ रूपे नथी. उपरोकत हस्तप्रतिमां आर्य समुद्राचार्यनी एक गाथा प्राकृत भाषामां छे ? मार्यसमुद्रावाडथोट्टि - सदसेण धवलवत्थेण वेढियं वासधूवपुप्फेहिं । अभिमंतियं तिवारा, सूरिणा सूरिमंतेण ॥ " आ गाथा अंजनशलाकाविधिने लगती होई तेमणे रचेला प्रतिकाकल्पनी ज होवी जोईए. A.zrI पादलिप्तसूरि महाराजे रचेल प्रतिकाकल्प (निर्वाणकलिका) मां आ गाथा kaMIka Page #24 -------------------------------------------------------------------------- ________________ A अवतरणो अप्राप्य ग्रंथना अवतरणो कही शकाय. (3) भुवनसुंदरी कथानक', बृहत्कलचूर्णी, मूलशुध्धिप्रकरण (स्थानक) पाठभेद साथे उष्कृत थयेली जोवा मळे छे H "तथा नाम: - 23 सज्ञनवधववत्येळ, छारूं वास-पु-वेनुं । 'अहिवासिज्ज तिन्नि वाराओ, सूरिणो सूरिमंतेण ॥ " (4) आचार्यदेवश्री हरिभद्रसूरि महाराज रचित प्रतिष्ठाकल्प वर्तमानमां प्राप्त नथी परंतु तेनी एक गाथा आ वादस्थानकमां मळे छे. आ सिवाय बीजी पण 'to krutte patte...'Adi be तथा अद्दिवासळवेहाण...' आदि त्रण गाथाओ पण आ वादस्थानकमां जोवा मळे छे. वर्णन्यास आदि अंजनशलाकाने लगती वातो आ गाथामां जोवा मळती होवाथी आ गाथाओ पण पूर्वाचार्योंकृत प्रतिष्ठाकल्पनी होवी जोईए एवुं मानवा मन प्रेराय छे. 1. प्रस्तुत वादस्थानकमां भुवनसुंदरीकथानो जे पाठ छे ते संस्कृतमां आ मुजब छे. 'ऽमुवनमुन्द्रा व शक्रावतारे एकं बिम्बमाश्नित्यं शक्र चक्रवर्ति- वासुदेवादयश्चक्रिरे प्रतिष्ठाम् । " वर्तमानमां भुवनसुंदरीकथानी प्राचीन संस्कृतरचना प्राप्त थती होय तेवुं जाणवामां नथी, परंन्तु नागेन्द्रकुळना आचार्यश्री विजयसिंहसूरिमहाराजे सं. 975मां भुवनसुन्दरीकथानी रचना करी छे, अने ते प्राकृतमां गाथाबध्ध छे. पू.पं.श्रीशीलचंद्र-महाराज आ प्राकृत कथाग्रन्थ पर काम करी रह्या होई अमे तेओश्रीने आ भावनी गाथा शोधी आपवा विनंति करी. तेओश्री संपूर्ण हस्तप्रति तपासी गया. तेमांथी एक प्रसंगमां नीचेनी गाथा मळी : " एवंविहं कुमारो दूरं वियसंतनयणतामरसो । सक्कावयारनामं पेच्छइ जिणमंदिरं रम्मं ॥ " साथे तेओश्रीए जणाव्युं के ऽआमां चैत्य कोणे कराव्युं, प्रतिष्ठा कोणे करी, तेवी कोई वात आखा ग्रन्थमां ध्यानथी तेयुं पण मळी नहि.' आथी वादस्थानकनो पाठ कया भुवनसुंदरीकथाग्रंथना आधारे अपायो छे ते मूळ आधार स्थान मळ्या वगर कहेवुं हालमां अशक्य छे. 2. वादस्थानकमां ज्यां ज्यां कल्पनो उल्लेख कर्यो छे त्यां त्यां बृहत्कल्पशास्त्र समजवानुं Page #25 -------------------------------------------------------------------------- ________________ 24 आदि ग्रंथोना नाम साथे केटलाक अवतरणो अपाया छे. आ ग्रंथो वर्तमानमां केटलाक अप्रगट छे, एटले के अमुद्रित छे. भिन्न भिन्न हस्तलिखित ज्ञानभंडारोमांथी आ ग्रंथोनी हस्तप्रतिओ मेळवीने अवतरणोना मूळस्थानो शोध्या छे. आवा छे. बृहत्कल्पसूत्र पर बे चूर्णि रचाई छे. एक-विशेषचूर्णि, बे-चूर्णि. पूर्वपक्षकारे बंने चूर्णिनो उल्लेख कर्यो छे. विशेषचूर्णिनो 'त्यां चूना' तरीके अने चूर्णिनो 'द्वितीयामां चूनी' तरीके उल्लेख कर्यो छे. पं.चंद्रकांत संघवी द्वारा पाटणना हेमचंद्राचार्य जैनज्ञानभंडारमांथी बंने चूर्णिओनी हस्तप्रति प्राप्त थतां वादस्थानकमां ज्यां ज्यां बृहत्कल्पनी गाथाओ साक्षिपाठरूपे अपाई छे त्यां टीप्पणमां चूर्णि, विशेषचूर्णि अने श्रीक्षेमकीर्तिसूरिष्कृतवृत्तिना पाठो पण मूक्या छे. 3. मूलशुद्धिप्रकरणनो आ ग्रंथमां 'स्थानक' शब्दथी उल्लेख कर्यो छे. आ ग्रंथनो प्रथम भाग प्राकृतटेक्ष सोसायटी तरफथी वर्षो पूर्वे छपायो छे. जेमां प्रथम 4 स्थानकनुं विवरण छे एटले के एकथी सो गाथानुं विवरण छे. पूर्वपक्षकारे जे नर्मदासुंदरीकथानकनी गाथा मूकी छे ते मूलशुध्धिप्रकरणनी 178 मी गाथानी वृत्तिमां अपायेली नर्मदासुंदरीकथानकनी 126मी गाथा छे. संपूर्ण कथानक 248 गाथा प्रमाण छे. प्रसंगोपात् अहीं एक बीजी वात करीए... - मूलशुध्धिना वृत्तिकार श्रीदेवचंद्रसूरिमहाराजे नर्मदासुंदरीकथानक वसुदेवहूंडी ग्रंथना आधारे लख्युं छे. तेवो निर्देश तेओश्रीए ते कथानी छेल्ली गाथामां एटले के 248 मी गाथामां आ मुजब कर्यो छे : '"इय पवरसईए नम्मयासुंदरीए चरियमैपसत्थं कारयं निव्वुईए । हरिजणयसुहिंडीमज्झयाराउ किंची, लिहियमणुगुणाणं देउ सोक्खं जाणं ॥ 248 ॥ वसुदेवहिंडी ग्रंथनो प्रथम खंड 10480. श्लोकप्रमाण छे. तथा द्वितीयखंड लगभग 17000 श्लोकप्रमाण छे. प्रथमखंड प्रगट छे. ज्यारे द्वितीयखंड हाल अप्रगट छे. प्रथमखंडना रचियता संघदासगणि छे ज्यारे द्वितीयखंडना रचयिता श्रीधर्मसेनगणि छे. वर्तमानमां प्राप्त थती वसुदेवहिंडीनी प्रगट के अप्रगट कृतिमां एटले के प्रथम के द्वितीयखंडमां नर्मदासुंदरी कथा क्यांय जोवा मळती नथी. हा, प्रथमखंडना 19 तथा 20 नंबरना बे लंभक नष्ट थई गया छे, जे वर्तमानमां मळता नथी त्यारे एवी कल्पना करी शकाय के आ बे लंभकमांथी एक लंभक नर्मदासुंदरी लंभक होई शके. अथवा तो श्रीभद्रबाहुस्वामीए रचेल वसुदेवचरित्रमांथी आ कथानक लीधुं होवुं जोईए. भद्रबाहुस्वामीए रचेल वसुदेवचरित्र भले वर्तमानमां प्राप्त थतुं नथी, परंतु श्रीभद्रबाहुस्वामीए सवालाखश्लोक प्रमाण वसुदेवचरित्रनी रचना करी छे तेवो उल्लेख A.zrI देवचंद्रसूरिमहाराजे श्री शान्तिनाथचरित्रना प्रारंभमां आ रीते karyo che. Page #26 -------------------------------------------------------------------------- ________________ 25 अवतरणो अप्रगट (अमुद्रित) ग्रंथना अवतरणो कही शकाय. - (4) तिलकमंजरी, कथाकोश, भगवती', उपमिति, पंचाशक, प्रशमरति, आवश्यक आदि अनेक ग्रन्थोना अवतरणो आ वादस्थानकमां छे. आ ग्रंथो वर्तमानमां प्रगट (मुद्रित) छे. तेथी आ ग्रंथोना अवतरणो प्रगट ग्रंथना अवतरणो कहेवाय. प्रगट अने अप्रगटग्रंथोना अवतरणोना मूळस्थानो शोधी तेनी चूर्णि-वृत्ति आदि संदभोने टीप्पणमां आपी चर्चाने स्पष्ट-सुस्पष्ट बनाववानो शक्य तेटलो प्रयत्न कर्यो छे. आ ग्रंथना वाचकोने अमारी नम्रविनंति छे के ग्रंथ वांचती वखते साथे टीप्पणो अवश्य वांचे. जेथी अमारी महेनत सफळ थाय अने वाचकने मूळग्रंथना पदार्थो एकदम फुट थाय. जे ताडपत्रीय फोटोस्टेटकोपीना आधारे आ ग्रंथनुं संपूर्ण संशोधन-संपादन कर्युं छे तेना कुल 34 पत्रो छे. पथम पत्रना हांसीयामां श्रीः लखेल छे. ग्रंथनी आदिमां भले मींडानी निशानी छे. प्रथम मोहोब्युलन वादस्थानकनी समाप्ति 25 मां पत्रनी पहेली पंडीमां थाय छे, अने तरत ज श्वेतपटताकियते वादस्थानक 'वंदामि भद्दबाहुं जेण य ऐरसियबहुकहाक लियं रइयं सवायलक्खं चरियं वसुदेवरायस्स ॥ 18 ॥ 1. पंचमांग श्रीभगवतीसूत्रना आ ग्रन्थमां बे साधिपाठ छे. (6) मावत्यां प्रतिमाप्रतिपमतिमधत्वोत्तम् - विसेसओ तत्थ ण्हाणुब्वट्टणाइ वज्जइ" . (2) "तथा i- ममत्वां वोरारातपोवेरा चमरेन्द्रादिदेववृन्दक्रीडामाश्रित्योक्तम् - ___तत्थ उप्पायपञ्चयलयणे चमराईया देवा लयंति कीलंति किउंति" अहीं जणाववानुं के आ बंनेमांथी एक पण पाठ संपूर्ण भगवतीसूत्रमां अमने अक्षरशः मळ्यो नथी. कदाच एवुं होई शके के वर्तमानमां प्राप्त थती वाचना तथा आ ग्रंथकारने प्राप्त थयेली वाचना भिन्न भिन्न कुळनी होवी जोईए. आगमग्रन्थोना पाठ अंगे बीजा पण ग्रंथोमां आवुं बनतुं होय छे, एटले के मूळकारे जे आगममांथी उध्धारण आप्युं होय ते वर्तमानमां प्राप्त थतां ते आगममां जोवा न मळे. . Y } - 14s. Page #27 -------------------------------------------------------------------------- ________________ शरू थाय छे. प्रत्येक पत्रमां लगभग 5 थी पा पंक्तिओ छे. तथा प्रत्यक पंक्तिमां लगभग 55 थी 17 अक्षरो छे. प्रति शुद्धप्राय: छे. अनुमानता: 14मा शतकमां आ प्रति लखायेल छे. प्रतिने अंते मूळप्रतिना लेखकथी भिन्न लहीया द्वारा "ति प्रतिष्ठा विवाद्र मोदीनून' एवुं झांखा अक्षरमां लखायेल छे. संपादन शैली : आ वादस्थानकमां आवता विशेष नामो माटे फोन्ट 705 poInTa 17 5राया छे. अवतरणो माटे फोन्ट 705 poInTa 15 वपराया छे. बाकीना ग्रंथ माटे फोन्ट 704 poInTa 17 vaparAyA che. TIppaNa mATe phonTa 304 ane 705. poInTa 12 ane 14 वपरायां छे. - जे जे अवतरणोना मूळस्थानो मळ्या छे ते चोरस कौंसमां आप्या छे. जेना मूळस्थानो प्राप्त नथी थया त्यां चोरसकौंस. एमने एम राख्या छे लिपिकारनी भूलथी ज्यां पाठ तूटी गयो छे त्यां तूटतो पाठ आवा [ ] चोरस कौंस वच्चे उमेर्यो छे. तथा ज्यां अशुद्ध जेवो पाठ लाग्यो छे त्यां अशुद्ध पाठ एमने एम राखी शुध्ध पाठ आवा ( ) गोळ कौंस vacce umeryo che. - A ग्रंथनुं अध्ययन करती वखते वाचके एक वात खास ख्यालमां राखवानी छे - - आ पुस्तकमां प्रथम बंने वादस्थानकोनी मूळ वाचना आपी छे. त्यारबाद मोहोब्युलनवादस्थानक पूर्ण थया पछी चार परिशिष्टो आप्या छे. प्रथम परिशिष्टमां वादस्थानकमां आवता साक्षिपाठो अकारादिकमे आप्या छे. द्वितीय परिशिष्टमां वादस्थानकमां निर्दिष्ट ग्रंथोना नामो अकारादिकने आप्या छे. त्रीजा परिशिष्टमां अवसरे अवसरे वपरायेला न्यायो, रूढिप्रयोगो आदि अकारादि कमे आप्या छे. चोथा परिशिष्टमां बे विभाग पाड्या छे. प्रथम विभागमां आचार्यो-मुनिओराजादिना विशेष नामो आप्या छे तथा द्वितीय विभागमां ग्राम-नगर-पर्वतादि स्थानोना नामो आप्या छे. आ चार परिशिष्ट पूर्ण थया पछी द्वितीय श्वेतपटताकियते कया वादस्थानकना बे परिशिष्टो आव्या छे. प्रथम परिशिष्टमां वादस्थानमां आवता साक्षिपाठो अकारादिकमे 1. बंने वादस्थानकमां वपरायेला न्यायोमांथी भुवनेशलौकिकन्यायसहस्त्रीमां जे जे न्यायोनी व्याख्या मळी छे. ते ते व्याख्या अमे टीप्पणमां मूकी che. Page #28 -------------------------------------------------------------------------- ________________ 27 आप्या छे. तथा द्वितीय परिशिष्टमां वादस्थानकमां वपरायेला न्यायादि अकारादिक्रमे आप्या छे. ऋणस्वीकार : (1) दर्शनप्रभावक, श्रुतस्थविर, प्रवर्तकश्री पूज्यजंबूविजयजी महाराज : शंखेश्वर जेवा महातीर्थमां पोताना अनेक कार्योने गौण करी प्रस्तुत ग्रंथनुं अंतिम प्रुफ जाते रसपूर्वक वांचीने पोताना अमूल्य समयनो भोग आपीने शुध्ध करी आप्युं, एटलुं ज नहि; विशाळकाय ग्रन्थोमां छूपायेला साक्षीपाठोने शोधवामां घणो समय व्यय करवा छतां ज्यारे ते पाठ न मळतो त्यारे हुं निराश थई जतो, काम छोडी देतो, ए वखते द्वादशारनयचक्रना संशोधन वखते एक अवतरणनुं मूळस्थान शोधवा भोटभाषा शीखीने तेना ग्रंथो वांचता... अने 20 हजार पंक्तिओ वांच्या पछी एक पंक्ति उपयोगी जडी आवता जे आनंद पामता तेनी वात करीने तेओश्रीए मारी निराशाने खंखेरी छे अने आ श्रमसाध्य कार्यमां वधु उत्साही पण बनाव्यो छे. (2) विधर्य पू.पं. श्रीशीलचंद्रविजयजी महाराज : भुवनसुंदरीकथानो पाठ शोधवा जेमणे पोतानो बहुमूल्य समय व्यय कर्यो, तेमज प्रतिष्ठाकल्पनी केटलीक नवी गाथाओ पण तेओश्री द्वारा प्राप्त थई छे. (3) ज्ञानदाता, तर्कसम्राट पू.पं. श्रीजयसुंदरविजयजी महाराज : पू.पंन्यासजी महाराजनो मारा पर घणो उपकार छे. सांख्यतत्वकौमुदी आदि दार्शनिक ग्रन्थोनुं तेओश्रीए मने अध्ययन कराव्युं छे. तेमज प्राचीन साहित्यना अध्ययन-संशोधन-संपादन आदिना कार्यमां अवसरे अवसरे तेओश्रीनुं मार्गदर्शन मळतुं ज रह्युं छे अने मळे पण छे. बंने वादस्थानकोनी जाते तैयार करेली प्रेसकोपी उदारभावे मारा पर मोकलीने AM ग्रंथना अध्ययन-संपादन आदि द्वारा स्वाध्यायनी तथा अनेक ग्रंथोना परिचयमां आववानी अमूल्य तक आपी छे. आ ग्रंथना संपादन द्वारा हुं एम समजतो हतो के आ बहाने पूज्यश्रीना ऋणमांथी किंचिदंशे मुक्त थईश, परंतु 1. आ वादस्थानकमां एक श्लोक उष्कृत छे. जेनी शरूआत आवां विन्वितां...थी थाय छे. विर्य परमपूज्य जंबूविजयजी महाराजनुं कहेवुं छे आ श्लोक प्रमाणविनिश्चय ग्रंथनो छे. वर्तमानमां आ ग्रंथ प्राप्त नथी थतो, परंतु आ श्लोकनी अंतिम पंक्ति पुत्त्ता यत्र... अनेक दार्शनिक ग्रंथोमां जोवा मळे छे. संपूर्ण श्लोक सहु प्रथम आ ग्रंथमांथी प्राप्त थाय che. Page #29 -------------------------------------------------------------------------- ________________ 28 jema jema A ग्रंथना बहाने बीजा अनेक ग्रंथोना परिचयमां आववानुं थयुं ते जोतां एम लागे छे के हुं तेओश्रीना ऋणमांथी तो मुक्त नथी थयो, परंतु पूज्यश्रीए आ बहाने मारा पर वधु एक उपकार कर्यो छे. जो आ रीते पण मारा आत्माने लाभ थतो होय तो क्यारेक आवा उपकारना भार हेठळ दबाई. रहेवुं पण गमे छे. आ सिवाय हस्तप्रति आदि मेळवी आपवामां सहायक थनार लक्ष्मणभाई भोजक, पं. चंद्रकांतभाई संघवी आदि पण अत्यंत धन्यवादने पात्र छे. तेमज आ ग्रंथना संपादनादि शुभकार्यमां सहायक बननार बीजापण नामी-अनामी पुण्यात्माओने साधुवाद... उपकारी स्मरणः. जेओश्रीनुं नाम स्मरण करतांनी साथे ज मोहना वादळो वीखेराई जाय छे ते सिध्धान्त महोदधि पूज्यपाद गुरुदेव श्रीमद्विजयप्रेमसूरीश्वरजी महाराजा... जेओश्रीनी देशनामां ताकात हती, भारेमां भारे संसाररागीओना रागने हलावी नांखवानी/हलबलावी नांखवानी; ते वर्धमान तपोनिधि पूज्यपाद आचार्यदेव श्रीमद्विजयभुवनभानुसूरीश्वरजी महाराजा.. जेओश्रीना जीवनमां मोहनो आछो अणसार पण देखवा नथी मळतो ते सिध्धांतदीवाकर पूज्यपाद गच्छाधिपति आचार्यदेवश्रीमद्विजयजयघोष सूरीश्वरजी महाराजा... जेओश्रीनी वैराग्य भरपूर देशना अने वैराग्य सभर चांरित्रजीवने मारो संसारनो मोह घटाडी मने चारित्रना मार्गे वाळ्यो ते वैराग्यदेशनादक्ष प्रगुरुदेव पूज्यपाद आचार्यदेव श्रीमद्विजयहेमचन्द्रसूरीश्वरजी महाराजा तथा रत्नत्रयी आराधक पूज्यपाद गुरुदेवश्री अक्षयबोधिविजयजी महाराजाना चरणकमळमां अनंत अनंत वंदना. प्रान्त, प्रस्तुत ग्रंथना संशोधन-संपादनमां अमारी बेदरकारीने लीधे ग्रंथकारना आयविरुद्ध के जिनाज्ञा विरुद्ध कोईपण क्षति रही गई होय तेनी हार्दिक क्षमा याचीए छीए. तेम ज आ ग्रंथना अध्ययन द्वारा मारा तथा सहुना हृदयमां जामेल मोहना अंधकारनुं उन्मूलन थाय एवी शुभेच्छा. * * जेठ सुद त्रीज, 2051, उशमानपुरा-अमदावाद. Page #30 -------------------------------------------------------------------------- ________________ 1. 2. श्री अजितदेवसूरिप्रशस्तिः तस्याभवन्नजितदेवमुनीन्द्रवादिश्रीदेवसूरिवृषभप्रमुखा विनेयाः । आद्यादभूद्विजयसिंहगुरुर्गरीयान् निस्सङ्गतादिकगुणैरनिशं वरीयान् ॥ 24 ॥ श्री गुणरत्नसूरिकृतक्रियारत्नसमुच्चयप्रशस्त्याम् । तस्मादभूदजितदेवगुरु4रर्गरीयान्, प्राच्यस्तपः श्रुतनिधिर्जलधिर्गुणानाम् । ॥ 73 ॥ - श्रीमुनिसुंदरसूरिविरचितगुर्वावल्याम् । 3. तथा श्रीमुनिचंद्रसूरिशिष्याः श्रीअजितदेवसूरि - वादिश्रीदेवसूरिप्रभृतयः ॥ 41 - एगुआलीसोत्ति, श्रीमुनिचंद्रसूरिपट्टे एकचत्वारिंशत्तमः श्रीअजित - देवसूरिः । तत्समये vi0 चतुरधिकद्वादशशत 1204वर्षे ख्र्त्रोत्प्त्तिः। तथा vi0 त्रयोदशाधिके द्वादशशत 1213वर्षे आंचलिकमतोत्पत्तिः । vi0 षट्त्रिंशदधिके 1236 सार्धपौर्णिमीयकोत्पत्तिः । / vi0 पंचाशदधिके 1250 'आगमिकमतोत्पत्तिः । श्रीवीरात् द्विनवत्यधिकषोडशशत 1692 वर्षे बाहडोद्धारः ॥ch॥13। - महो0 श्रीधर्मसागरगणिकृतस्वोपज्ञतपागच्छपट्टावल्याम् । - 29 - निर्जीयते स्म क्वचनापि नाऽयं कृतोपसर्गैरपि देववर्गैः । इतीव नाम्न भुवि विश्रुतेन जज्ञेऽस्य पट्टेऽजितदेवसूरिः ॥ 105 ॥ श्रीदेवविमलगणिकृतहीरसौभाग्यमहाकाव्ये चतुर्थे सर्गे । - मुनिचन्द्रमुनिस्ततोऽद्भुतोऽथाऽजितदेवश्च तदन्तिषद्वरेण्यः । अपरः पुनरस्य शिष्यमुख्यो भुवि वादी विदितश्च देवसूरिः ॥ 11 ॥ महो0 श्रीविनयविजयगणिकृतलोकप्रकाशप्रशस्त्याम् । Page #31 -------------------------------------------------------------------------- ________________ 6. (41) श्रीमुनिचन्द्रसूरिपट्टे एकचत्वारिंशत्तमः श्रीअजितदेवसूरिः ॥ 41 ॥ तत्समये सं. 1204 वर्षे खरतरमतोत्पत्तिः, संवत् 1213 वर्षे सार्द्धपौर्णमीयकमतोत्पत्तिः, संवत् 1250 वर्षे आगमियकमतोत्पत्तिः, वीरात् द्विनवत्यधिकषोडशशत1692 वर्षे बाहडदेमन्त्रिकृतोद्धारः ॥ 41 ॥ . . श्रीरविवर्धनगणिसमुद्धृतपट्टावलीसारोद्धारे । तत्पट्टे 41 अजितदेवसूरिः .... ... .... / . - अज्ञातकर्तृकश्रीगुरुपट्टावल्याम् । 8. प्रभुर्बभूवाजितदेवसूरिः स चन्द्रगच्छाम्बरपूर्णचन्द्रः । जिनेन्द्रधर्माम्बुनिधिः प्रपेवे घनोदकः स्फूर्तिमतीव यस्मात् ॥ - श्रीसोमप्रभरिकृतशतार्थवृत्तौ । 9. मुनिचन्द्रसूरिना पाटवी मा, पट एकतालीसमें होय; पटो. अजितदेसूरि देवजी मा, एम पटधारी छे होय. पटो12. - दीपविजय म. कृत सोहमकुलरत्न पट्टावली रास, तृतीयउल्लास. 10. .... तस प प्रा श्री नियन्द्र 40; मति 2 41 भात... - श्रीविनयसुंदरगणिविरचित तपागच्छगुर्वावली स्वाध्याय. 11. .... हो पछी भुमि पंह 3. पनि0 50.. मानित सूरीस, .... . - महो. श्री विनयवि. महाराजरचित श्रीगणधरपट्टावली सझाय. 12. श्री मुनिचन्द्रसूरि के पाट ऊपर अजितदेवसूरि हुये । तिनों के समय में संवत् 1204 में खरतरोत्पत्ति, संवत् 1233 में आंचलिकमतोत्पत्ति, संवत् 1636 में सार्द्धपौर्णिमीयक मतोत्पत्ति, संवत् 1250 में आगमिक मतोत्पत्ति हुई । तथा वीरभगवान् से 1692 वर्ष पीछे वाग्भट मन्त्रीने शत्रुजय का चौदहवां उद्धार कराया, साढे तीन क्रोड रूपक ल्गाया। - श्रीआत्मारामजी महाराजविरचित जैनतत्त्वादर्श । Page #32 -------------------------------------------------------------------------- ________________ सङ्केत स्पष्टीकरणम् kA0 कारिका । gA0 गाथा । पञ्चा0 पञ्चाशकेषु । pA0 vyA0 = पाणिनिव्याकरणम् । पं. पंङ्क्ति । pra0 प्रस्ताव । पृ. पृष्ठ bR0ka0 bhA0gA0 = बृहत्कल्पभाष्यगाथा । bhA0 भाग । भुवनेश0 - भुवनेशलौकिकन्यायसहस्री । za0 शतक । श्रीअभय0 श्रीअभयदेवसूरिकृत । श्रीक्षेम0 श्रीक्षेमकीर्तिसूरिकृत । श्रीजिन0 श्रीजिनदासमहत्तरकृत । sU0 सूत्र । sta0pa0gA0 = स्तवपरिज्ञागाथा । स्तव0 = स्तवपरिज्ञा । 31 Page #33 -------------------------------------------------------------------------- ________________ | सम्पादनोपयुक्तग्रन्थसूची] 1 अनुयोगद्वारसूत्रम् (मलधारीयहेमचन्द्रसूरिकृतवृत्तिसहितम्) [pra0 श्रीजिनशासनआराधना ट्रस्ट, मुंबई-2] 2 आवश्यकनियुक्तिः (श्रीहरिभद्रसूरिकृतवृत्तिसहिता) भाग 1-2 . . [प्र.श्रीभेरुलाल कनैयालाल कोठारी धार्मिक ट्रस्ट, वालकेश्वर, मुंबइ -6; वि.सं. 2038] आवश्यकसूत्रम् (नियुक्ति-चूर्णियुतम्) पूर्वभागः . प्र.श्रीऋषभदेवजी केशरीमलजी श्वेताम्बरं संस्था, रतलाम, वि.सं. 1984] उत्तराध्ययनानि (नियुक्ति - श्रीशान्तिसूरिकृतवृत्तिसहितानि) विभाग-2 [प्र.श्रीजिनशासन आराधना ट्रस्ट, मुंबइ -2] 5 उपदेशमाला (हेयोपादेयाटीका - श्रीवर्धमानसूरि.योजितविस्तृतकथानक सहिता) [प्र.श्रीजिनशासन आराधना ट्रस्ट, मुंबइ - 2] उपमितिभवप्रपञ्चाकथा भाग -1 [प्र. कमलप्रकाशनश्रुतसमुद्धार ग्रन्थमाला, अमदावाद] उपमितिभवप्रपञ्चा कथा - उत्तरार्ध [प्र. भारतीय प्राच्यतत्त्वप्रकाशन समिति, पिंडवाडा, वि.सं. 2034] 8 ओघनियुक्तिवृत्तिः [प्र.श्रीजिनशासन आराधना ट्रस्ट, मुंबइ-2] कथाकोषप्रकरणम् [प्र. सिंघीजैनशास्त्रशिक्षापीठ, भारतीयविद्याभवन, मुंबइ, वि.सं.2005] Page #34 -------------------------------------------------------------------------- ________________ 10 कल्याणकलिका भाग - 2 [प्र.श्रीकल्याणविजयशास्त्रसंग्रहसमिति - जालोर, वि.सं. 2092] 11 तिलकमञ्जरी [प्र. लालभाइ दलपतभाई भारतीय संस्कृति विद्यामन्दिर, अमदावाद - 9, 1991] 12 निशीथसूत्रम् - (भाष्य- चूर्णिसहितम्) भाग - 4 [प्र.भारतीयविद्याप्रकाशन, दिल्ली- वाराणसी, सन्मतिज्ञानपीठ, आगरा * - राजगृह द्वितीय संस्करण - 1982 ] 13 पञ्चवस्तुकः (स्वोपज्ञवृत्तिसहितः ) [प्र.श्रीजिनशासन आराधना ट्रस्ट, मुंबई - 2] 14 पञ्चाशक ग्रन्थः सटीकः [प्र. श्रीजैनधर्मप्रसारकसभा, भावनगर, वि.सं. 1969] 15 पाणिनीयव्याकरणमहाभाष्यम् - प्रथमखण्डम् [प्र. पांडुरङ्ग जावजी मुंबई] 16 पिण्डनिर्युक्तिवृत्तिः [प्र.देवचन्द्रलालभाइ जैनपुस्तकोद्धारभाण्डागारसंस्था] 17 प्रतिमाशतकम् (स्वोपज्ञवृत्तिसहितम्) 33 - [प्र. अंधेरीगुजराती जैन संघ, ईर्लाब्रीज, मुंबई - 56 ] 18 प्रबचनसारोद्धारः सटीकः खण्ड 1-2 [प्रकाशक : भारतीय प्राच्यतत्त्वप्रकाशक समिति, पिंडवाडा, वि.सं. 2036-2039] 19 प्रशमरतिप्रकरणम् - (बृहद्गच्छीयश्रीहरिभद्रसूरिविरचितविवरणयुतम् ) [pra0 श्रेष्ठि देवचन्द्र लालभाई जैन पुस्तकोद्धार संस्था, वि.सं. 1996 ] 20 बृहत्कल्पसूत्रम् (निर्युक्ति - भाष्य - टीकासहितम् ) विभाग 1 से 6 [प्र. श्रीजैन आत्मानंदसभा, भावनगर ] Page #35 -------------------------------------------------------------------------- ________________ 34 21 भुवनेशलौकिकन्यायसहस्री (पं. ठाकुरदत्तशर्मविरचिता) [प्र. व्यासप्रकाशन, वाराणसी] 22 मूलशुद्धिप्रकरणम् वृत्तिसहितम् भाग - 1 [प्र. प्राकृत टेट सोसायटी, अमदावाद - 9. वि.सं. 2027] 23 वियाहपण्णत्तिसुत्तं - भाग - 2 [प्र. श्रीमहावीरजैन विद्यालय, मुंबई - 36. वि.सं. 2034] 24 श्लोकवार्तिक (कुमारिलभट्टकृत ) [प्र. बौद्धभारती प्रकाशन- वाराणसी ] 1. 2. 3. 4. सम्पादनोपयुक्तहस्तप्रतिसूची मूलशुद्धिप्रकरणम् वृत्तिसहितम् । भुवनसुन्दरीकथानकम् । बृहत्कल्पभाष्यचूर्णिः । बृहत्कल्पभाष्यविशेषचूर्णिः । Page #36 -------------------------------------------------------------------------- ________________ 35 अनुक्रमः ___45 1 मोहोन्मूलनवादस्थानकम् 'श्वेतपटता क्रियते मया' वाक्यार्थविचारवादस्थानकम् परिशिष्ट - 1 . (मोहोन्मूलन वादस्थानकनिर्दिष्ट साक्षिपाठानामकारादिक्रमः) 54 4 परिशिष्ट . 2 . (मोहोन्मूलन वादस्थानकनिर्दिष्टग्रन्थनामानि) परिशिष्ट - 3 (मोहोन्मूलन वादस्थानक निर्दिष्टन्यायादयः) परिशिष्ट - 4 . . . . (मोहोन्मूलन वादस्थानक निर्दिष्टविशषषनामाति) (ग्राम-नगर-पर्वतादिस्थाननामानि) परिशिष्ट - 1 ('श्वेतपटता0' वादस्थानकनिर्दिष्ट साक्षिपाठानामकारादिक्रमः) 61 8. परिशिष्ट-2 ('श्वेतपटता0' वादस्थानकनिर्दिष्टन्यायादयः) Page #37 -------------------------------------------------------------------------- ________________ 36 . STOP PRESS - मुनि महमोविवि05 प्रस्तुत वादस्थानकना उद्गमबिंदु अंगे अमे अमारा लेखमां त्रिपुटी महाराजना "जैन परंपरानो ईतिहास भाग-2'नो संदर्भ आपीने विचारणा करी छे. आ ग्रन्थनी बटरप्रिन्ट प्रेसमां जाय ते पहेला विर्य पू.पं. श्री प्रद्युम्नविजयजी गणिवरश्रीए आ वादस्थानकना उद्गमबिंदुनी कल्पनामां सहायक बने तेवो एक अति अगत्यनो संदर्भपाठ मोकल्यो. मा 56 मनगर 54आणाना पाश्रयना .वि. शानभरमा हामो नं.32, प्रत नं: 840 - उपा. श्रीधर्मसागरजी महाराज कृत स्वोपण तपागच्छीयपट्टावली हस्तप्रतना चोथा पत्रनी आघज्ठीमां आचार्यदेवश्री मुनिचन्द्रसूरि महाराजने लगता संदर्भमां जूनी गुजरातीमां अपायेल छे. जे पाछळथी उमेरायो लागे छे. अलबत, आ पाठ अने अमारा लेखमां आपेल संदर्भ वच्चे थोडो फरक छे. छतां ए अतिमहत्वनो होई अने अक्षरशः आपीए छीए.' यदुक्तं - सो (सौ)वीरपायीति तदेकवारिं (रि)., पानाद्विधिज्ञो बिरुदं बभार । जिना(गमा)म्भोनिधिधौतबुद्धिर्यः शुद्धि(छ)चारित्रिषु लब्धरेखः ॥ 1 ॥ मुनि मुनीचन्द्रसूरि केहवा छई ? ठामि भात-पाणीना करणहार, कांजीना पाणीना लेणहार । विगयत्यागी संयमगुणेकरी रेखाबद्ध, संविग्न गुणेकरी गरिष्ट ॥ मुनिचन्द्ररिषु बहुमानपरायणस्य कस्यचिन्महर्द्धिकश्राद्धस्य जिनबिंबप्रतिष्ठामहसि ॥ श्रीमुनिचन्द्ररिमहिमानं दृष्ट्वा मात्सर्यात् श्राद्धप्रतिष्ठां व्यवस्थाप्य मतभेदकरणाय पूर्णिमापाक्षिकं प्ररूपयत् । संघेन निवारितोऽपि श्राद्धप्रतिष्ठापूर्णिमापाक्षिकं चेत्युभयमप्यनादिसिद्धत्वं प्ररूपयति । मम स्वप्ने पद्मावत्योक्तमित्यसद्भाषणपुरस्सरं स्वाभिनिवेशमत्यजत् श्रीसंघेन भिकृत्ः। ततो विक्रमात् 1159 वर्षे पूर्णिमायकमतोत्पत्तिः । तत्प्रतिबोधाय च श्रीमुनिचन्द्रसूरिभिः पाक्षिकसप्ततिका कृतेति । श्रीमुनिचन्द्रसूरि शिष्याः श्रीअजितदेवसूरिवादिश्रीदेवरिप्रभृतयः ॥ 1. "मोटी" सबल आडंबरपणुं घणुं महत्त्वपणुं देखीनई मुनिचन्द्रसूरिणो गुरुभ्राता तेहनिं अदेखाइ हुई। * चन्द्रप्रभाचार्यनैं तेहनिं पूर्णिमा मत मांडयो." 2. श्राद्धप्रतिष्ठा छई मतभेदकरणाय पूण्णि(फ्रि)मा प(क्ष) थापी । घणी संघई स्ण्घ्बाहिर्.कीधो। पद्मावतीं सुहणामांहि कहुं एहबुं जुलुं कहई लोक आगलिं" / Page #38 -------------------------------------------------------------------------- ________________ आचार्यवर्य श्री अजितदेवसूरिविरचितं मोहोन्मूलन-वादस्थानकम् OM नमो वीतरागाय । . महादिमोहमातङ्गकुम्भभङ्गे मृगाधिपं । आदावादिजिनं नत्वा मोहोन्मूलनमुच्यते ॥ 1 ॥ इह हि महामोहबहलतमतम: पटलविलुप्तविवेकलोचना: केचनाऽसमञ्जसवचनप्रपञ्चाः पञ्चबृहत्पुरुषसंमतामप्याचार्यकर्तृकार्हत्प्रतिमाप्रतिष्ठां न प्रतिपद्यन्ते । अनुमानयन्ति च -. [ पूर्वपक्ष: ] यथा - " श्रावकेणैवार्हत्प्रतिमाप्रतिष्ठा कार्या, दमयन्ती - तिलकमञ्जरी - स्थानक - कथाकोश कल्याणकप्रकरण - भुवनसुन्दरी - स्तवन कल्प आवश्यकेषु उपमिति - पञ्चाशक प्रशभर निशीथ श्रावकस्यैव जिनबिम्बप्रतिष्ठाकर्तृत्वेन श्रूयमाणत्वात्; इह यत्कर्तृकं शास्त्रे श्रूयते तत्तत्कार्यमेव, जिनभुवनादिविधानवत्, श्रूयते चैतच्छास्त्रेषु तत्कर्तृकार्हत्प्रतिमांप्रतिष्ठा, तस्मात् सा तेन कार्या । " न चायमसिद्धो हेतु:, यतो दमयन्त्यामिदमभाणि " तत्थ बहुमज्झदेसे पवराययणं पराए भत्ती । कारवियं जिणभुवणे पइट्ठियं संतिजिणबिंबं ॥ " * * * 1. महा आदिर्यस्य स तथोक्तः, अर्थात् महामोहः । 2. न चाशठपञ्चगीतार्थाचरितं कुर्वतां भगवदाज्ञाभङ्गोऽपि कश्चन । 3. मूलशुद्धिप्रकरणम् इत्यस्य ग्रन्थस्य अपरनाम । - - - प्रवचनसारोद्धारगाथा-508 वृत्तौ । Page #39 -------------------------------------------------------------------------- ________________ 2 1. इति दमयन्त्यैव प्रतिष्ठा कृता, तत्र यतेरभावात् । तिलकमञ्जर्यां च - - प्रतिष्ठाविधिः । 11 3. " स एष ऋषभजिनो यस्य पुरा शक्रेण स्वामिना स्वयमनुष्ठितः तथा स्थानकेषु मोहोन्मूलन "काऊण पाणवित्तिं फलेहि~ तो गिरिगुहाए मज्झम्मि । मट्टियमयजिणपडिमं काउं वंदेइ भत्ती ॥ " इत्यत्रापि नर्मदासुन्दर्यैव सा कृता । कथाकोशे च " विज्जाहरेहिं जुगाइदेवस्स पडिमा पतिट्ठिया अहेसि । [ गाथा 2 वृत्तौ ] "हन्त ! स एष भगवानशेषजगन्नाभिर्नाभिकुलकरकुलालङ्कारः कारणं सकललोकव्यबहारसृष्टेः, द्रष्टा कालत्रितयवर्तिनां भावानाम्, उपदेष्टा चिरप्रनष्टस्य धर्मतत्वस्य सर्वसत्त्वनिर्निमित्तबन्धुः, सेतुबन्धः संसारसिन्धोः, आद्यो धर्मचक्रवर्तिनाम्, आराध्यश्चतुर्विधस्यापि सुरनिकायस्य, नायकः समग्राणां गणधरकेवलिप्रमुखाणां महर्षीणामृषभनामा जिनवृषो, यस्य पुरा स्वामिना शक्रेण स्वयमनुष्ठितः प्रतिष्ठाविधिः । ", - तिलकमञ्जर्याम् pR0 23, paM0 16 / 2. अत्र स्थानकशब्देन आचार्य श्रीदेवचन्द्रसूरिविरचिता स्थानकवृत्तिरभिप्रेता, यतः रेवई देवै सीया, नंदा भद्दा मणोरमा । सुभद्दा सुलसाईया, पायडा तियसाण वि । / 178 ॥ इति आचार्यश्रीप्रद्युम्नसूरिविरचितस्य स्थानकापरनाम्नः मूलशुद्धिप्रकरणस्य 178 तमीगाथाया आचार्यश्रीदेवचन्द्रसूरिविरचितायां वृत्तौ नर्मदासुन्दरीकथानके 126 तमी गाथेयं विद्यते । "इओ य तत्थेव अडवीप से वेयड्डवासिविज्जाहरेहिं भगवओ तिलोयनाहस्स जुगादिदेवस्स मुत्तासेलमई पडिमा पइट्ठिया अहेसि । " कथाकोशे गाथा- 2 स्वोपज्ञव्याख्यायाम् pR0 2, paM0 9 / - Page #40 -------------------------------------------------------------------------- ________________ वादस्थानकम् कल्याणकप्रकरणेऽपि - * "पडिमाउ तत्थ तेसिं पइट्ठिया ण्हवणमाइसक्कारं । पूयाइकयविहाणो सपरियणो परमभत्तीए ॥ - भरहो थुणई पसंतो" इत्यादि । - भुवनसुन्दया~ च - "शक्रावतारे एकं बिम्बमाश्रित्य शक्र-चक्रवर्ति-वासुदेवादयश्चक्रिरे प्रतिठाम् । " स्तवनयोरपि - ... "न पइट्ठा तस्स. कया दाणं दाऊण समणसंघस्स । " तथा - [गत्ता ] ... "चउवीसजिणिंदह पणयसुरिंदह पडिमाकोसु जु संथुणै । .. अट्ठावयसंठिउ भरहपइट्ठिउ सो संसारि न संभवै ॥ " , तथोपमितभवप्रपञ्चायाम् - .. "विद्याधराणामवतारणाय युगादिदेवस्य बिम्बं मणिप्रभेण प्रतिष्ठितम् । "2 पञ्चाशकेष्वपि - 1. अत्र कुणै इति पाठो भवेत् तर्हि 'ण्हवणमाइसकारं कुणै' इति सम्बन्धः सम्यक् संगञ्छते ॥ .. 2. . "कुमार ! इह क्रीडानन्दने समागतः क्व(कदा)चित्पूर्वं मदीयमातामहो म्न्निप्र्भ्ः। प्रतिभातमिदमतिकमनीयं काननं, ततोऽत्र पुनः विद्याधराणामवतारणार्थं महाभवनं विधाय प्रतिष्ठितं तेन भगवतो युगादिनाथस्य बिम्बम् । ' - - उपमितिभवप्रपञ्चाकथायां भा. 2, प्र. 5, पृ. 11, पं. 17 / Page #41 -------------------------------------------------------------------------- ________________ मोहोन्मूलन "जिणभवणविंबठावणजत्तापूया य सुत्तओ विहिणा । दव्वत्थओत्ति नेयं भावत्थयकारणत्तेण" [ 6/3 ] तथा प्रशमरतौ च - "चैत्यायतनप्रस्थापनानि कृत्वा च शक्तितः प्रयतः । पूजाश्च गन्धमाल्याधिवासधूपप्रदीपाद्याः ॥ "2 [ 305 .] इति साधोव्यस्तवेऽनधिकारात्तेनैव सा कार्या, द्र्व्य्स्त्व्रूप्त्वात्त्स्याः। कल्पेऽपि - "कोइ सावओ जिणपडिमाए पढमं पतिट्ठाणं करेइ" इत्येकस्यां चूर्णी, [ बृहत्कल्पभाष्य gA0 1792 विशेषचूर्णी ] व्याख्या - जिनस्याहतो भवनं च गृहं, बिम्बं च प्रतिमा, स्थापनं च प्रतिष्ठा, यात्रा चाष्टाह्निकामहिमा, पूजा च पुष्पाद्यर्चनम्, आदिर्यस्य जिनगुणगानादेस्तजिनभवनबिम्बस्थापनयात्रापूजादि । द्रव्यस्तव इति ज्ञेयमिति योगः । तच्च न यथाकथञ्चिदित्याह - सूत्रत आगममाश्रित्य, तदपि विधिना "जह रेहै तह सम्मं" इत्यादिना विधानेन, द्रव्यस्तवो - भावस्तवकारणभूतपूजा, इतिशब्द उपप्रदर्शनार्थः, ज्ञेयं - ज्ञातव्यं, केन हेतुनेत्याह - भावस्तवकारणत्वेन - चरणप्रतिपत्तिरूपभावस्तवहेतुत्वात् । द्रव्यशब्दो ह्यत्र कारणपर्यायः । इति गाथार्थः ॥ 3 ॥ - श्रीअभयदेवप्रिकृतवृत्तौ । 2. चैत्यायतनप्रतिष्ठापनानि - बिम्बगृहप्रतिष्ठाः, कृत्वेत्यादिपूर्वक्रियाणां सिद्धिमेष्यती त्युत्तरक्रियया सम्बन्धः । चाः समुच्चयार्थाः । कथं ? शक्तितः प्रयत: - आदरवान्, पूजाश्च कृत्वेति सम्बन्धः । कीदृशी: ? गन्धमाल्याधिवासधूपप्रदीपाः कृतद्वन्द्वा आद्या यासां तास्तथा ताः कर्मतापन्ना इति ॥ 305 ॥ - zrIharibhadraskRitavRttau / Page #42 -------------------------------------------------------------------------- ________________ वादस्थानकम् द्वितीयायां तु 1. " पट्टवणं करेइ" / " [ बृहत्कल्पभाष्य gA0 1792 चूर्णौ ] निशीथे च - " विसज्जिया य तेणं गमणं चेइहराण कारवणं । जाया व य तप्पभई समणाणं सावगा ते उ । / 12 [ निशीथभाष्य gA0 5756 ] एमेव य सन्नीण वि, जिणाण पडिमासु पढमपट्टवणे । मा परवाई विग्धं, करिज्ज वाई अओ विसइ । / 1792 ॥ एमेव ya0 गाहा -. सावओ कोऽवि पढमं जिणपडिमा पतिट्ठवणं करेति । - चूर्णौ । संज्ञिनः = श्रावकाः केचिद् जिनानां प्रतिमासु प्रथमत: 'पट्ठवणे' त्ति प्रतिष्ठापनं कर्तुकामास्तेषामपि 'एवमेव ' राज्ञ इव श्रद्धावृद्धयादिकं कृतं भवति । - श्रीक्षेमकीर्तिसूरिकृतवृत्तौ । 2. मुद्रितनिशीथे तु -. विसज्जिता य तेणं, गमणं घोसावणं सरज्जेसु । साहूण सुहविहारा, जाया पचंतिया देसा । / 5756 ॥ तेण संपइणा रण्णा विसज्जिता, सरज्जाणि गंतुं अमाघातं घोसंति, चेइयघरे य करंति, रहाणे य । अंध-दमिल-कुडक्क मरहट्ठता एते पञ्चतिया, संपतिकालातो आरम्भ सुहविहारा "जाता । संपता साधू भणिया- गच्छह एते पञ्चंतिय विसए, विबोहेंता हिंडह । ततो. साहिं भणियं - एतेण किंचि साधूण कप्पाकप्पं एसणं वा जाणंति, कहं विह रामो ? / / 5756 / / निशीथभाष्यविशेषचूर्णौ । बृहत्कल्पभाष्येतु -- विसज्जिया य तेणं, गमणं घोसावणं सरज्जेसु । साहू सुहविहारा, जाता पञ्चंतिया देसा । / 3287 / / Page #43 -------------------------------------------------------------------------- ________________ मोहोन्मूलन - इत्यत्र म्लेच्छदेशे साधूनामभावात्तैरेवाहत्प्रतिमाः प्रतिष्ठिता इत्यनुमीयते । आवश्यकेऽपि - तक्षशिलायां बाहुबलिना', वैताढ्ये नमिविनमिभ्याम्', वीतभयपुरे घोसावणत्ति सरज्जेसु जे जणवया तेसु घोसावियं जहा समणाणं pnnmh.॥ 3287 ॥ - बृहत्कल्पभाष्यचूर्णी । एवं तेन = राज्ञा शिक्षां दत्वा विसर्जिताः, ततस्तेषां स्वराज्येषु गमनं, तत्र च तैः स्वदेशेषु, सर्वत्राऽप्यमाघातघोषणं कारितं, चैत्यगृहाणि च कारितानि, तथा प्रात्यन्तिकाः देशाः साधूनां सुखविहाराः सञ्जाताः, कथमिति चेदुच्यते - तेन सम्प्रतिना साधवो भणिताः - भगवन्तः ! एतान् प्रत्यन्तदेशान् गत्वा धर्मकथया प्रतिबोध्य पर्यटत । साधुभिरुक्तम् - राजन् ! एते साधूनामाहार - वस्त्र - पात्रादेः कल्प्याऽकल्प्यविभागं न जानन्ति ततः कथं वयमेतेषु विहरामः ?. ततः सम्प्रतिना साधुवेषेण स्वभटाः शिक्षां दत्त्वा तेषु प्रत्यन्तदेशेषु विसर्जिताः ॥ 3287 / / ' - श्रीक्षेम0 वृत्तौ। 1. ततो भगवं विहरमाणो बहलीविसयं गतो, तत्थ बाहुबलियस्स रायहाणी तक्खसिला णाम, तत्थ भगवं वेताले य पत्तो, बाहुबलिसस्स वियाले .णिवेदितं जहा सामी आगतो, कल्लं सब्विड्डीए वंदिस्सामित्ति ण णिग्गतो, फ्भाते सामी विहरंतो गतो, बाहुबलीवि सञ्चिड्डीए णिग्गतो जहा दसन्नविभासा जाव सामि ण पेच्छति, पच्छा अद्धितिं काऊण जत्थ भगवं वुत्थो तत्थ धम्मचक्कं चिंधकारेति..... . - श्रीजिनदासमहत्तरकृतचूर्णी भा.1, पृ. 180, पं. 13 / 2. ...एवं तेहिं विणमिणमीहिं विभत्ता अट्ठट्ठ णिकाया, ततो देवा इव विज्जाबलेणं - सयणपरियणसहिता मणुयदेवभोगे भुंजंति, पुरेसु य भगवं उसभसामी देवयसभासु थावितो विज्जाधिट्ठायी य देवता... / ___ . श्रीजिन0 चूर्णी भाग 1, पृ. 162, पं. 8 / Page #44 -------------------------------------------------------------------------- ________________ वादस्थानकम् प्रभावत्या सुवर्णकारदेवेन वा', अष्टापदे भरतेन' जिनप्रतिमाः प्रतिष्ठिता इति भणितम् । तस्मानाऽसिद्धता हेतोरिति । [उत्तरपक्ष:] अत्र वयं प्रतिविदध्महे - किं भवान् आगमप्रामाण्यवादी सामान्यप्रकरणप्रामाण्यवादी वा ? यद्याद्यः पक्षस्तदा दमयन्त्यादिस्तवनपर्यन्तानां प्रकरणत्वादहो तवागमप्रामाण्यवादित्वम् । अथ द्वितीयः कल्पस्तदाऽऽगमानुपातित्वे प्रामाण्यमेषां अनागमानुपातित्वे वा ? . 1. ... भणति - वद्धमाणसामिस्स पडिमं करेहि, ततो ते सम्मत्तबीयं होहित्ति, ताहे महाहिमवंताओ गोसीसचंदणरुक्खं छेत्तूण तत्थ पडिमं निव्वत्तेऊण कट्ठसंपुडे छुभित्ता आगओ भरहवासं, वाहणं पासइ समुद्दस्स मज्झे उप्पाइएण छम्मासे भमंतं, ताहे तेण तं उप्पाइयं उवसामियं, सा य खोडी दिन्ना, भणिओ य - देवाहिदेवस्स एत्थ पडिमा कायब्वा, वीतभए उत्तारिया; उदायणो राया, तावसभत्तो, पभावती देवी, वणिएहिं कहितं - देवाहिदेवस्स पडिमा करेयव्वत्ति, ताहे इंदादीणं करेंति, परसू. ण वहति, पभावतीए सुयं, भणति - वद्धमाणसामी देवाहिदेवो तस्स कीरौ, जाहे आहयं ताव पुवनिम्माया . पडिमा, अंतेउरे चेइयघरं कारिय्ण्.....| - - श्रीहरिभद्रप्रिकृतवृत्तौ भा.1, पृ. 168, पं. 36 / 2. .....भरहो य तत्थ चेतियघरं करेति वड्डतिरयणेणं जोयणायाम तिगाउतुस्सेहं सीहनिसादिसिद्धायतणपलिभागं अणेगखंभसयसंनिविटं । ..... तासिं गं मणिपेढियाणं उप्पिं पत्तेयं चत्तारि जिणपडिमाओ जिणुस्सेहपमाणमेत्ताओ सव्वरयणामतीत. संपलियंकणिसन्नाओ थूभाभिमुहीओ चिट्ठति, तं जहा - रिसभा, वद्धमाणा, चंट पभा, वारिसेणा । .... तत्थ णं देवच्छंदए चउवीसाए तित्थगराणं नियगप्पमाणवन्नेहिं पत्तेयं पत्तेयं पडिमाओ कारेति । ... - श्रीजिन0 चूर्णी भा. 1, पृ. 223, पं. 14 / Page #45 -------------------------------------------------------------------------- ________________ मोहोन्मूलन यद्याद्यः पक्षस्तदा दमयन्ती - तिलकमञ्जरी - स्थानकेषु उत्सूत्रपदा केचन व्याचक्षते; ' 1 8 तथाहि दमयन्त्याम् - "दिवसे फासुयकुसुमाई आणिउं विरइऊण वरपूयं" इत्यादि । . तिलकमञ्जर्यां च " समुद्रमथनं तेन च स्वपुत्रिकायै लक्ष्म्यै हारप्रदानं, इन्द्र - पौलोम्याश्व जयन्तः पुत्र इत्यादि । 2 - तथा स्थानकेषु " दिज्जा दवं गोय ( उ ) ल - मंडलाई ॥ " * [ गाथा 38] इति । 1 अग्रे ऽदमयन्तीकथाप्रभृतिकर्तारो भगवन्तः पूतवचना एव, अतः किमस्माकमुत्सूत्रत्वादिचिन्तनेन ?' इति स्वयमेव ग्रन्थकृद् वक्ष्यति । [पृ. 10 मध्ये ] एष किल पीयूषदानकृतार्थीकृतसकलार्थिसुरसार्थेन मथनविरतावन्धिना क्षीरोदेन... / कृतश्च स्वयंवरोत्सवाननन्तरमसुरारिमन्दिरमाश्रयन्त्याः श्रियो मन्युगद्गदकण्ठेन कण्ठकाण्डमण्डनम् । उपनीतश्च जन्मनि कुमारजयन्तस्य ज्येष्ठजायेति जातपुलकया पुलोमदुहितुः । तिलकमञ्जर्याम् पृ. 25, नं. 15 / - 3. देज्जा दवं मंडल गौलाई, जिण्णाइ~ सिण्णाइ~ समारएज्जा । नट्ठाइ~ भट्ठाइ~ समुद्धरिज्जा, मोक्खंगमेयं खु महाफलंति ॥ 38 ॥ = * = ' 'देज्ज' त्ति दद्यात् = प्रयच्छेत् । ' दवं 'ति द्रव्यं = वित्तम् । 'मडंल - गौलाई 'ति मण्डलानि = जनपदान्, गोकुलानि गोव्रजान् तान्यपि दद्यादिति सम्बन्धः । 'jiNNAI'ti जीर्णानि = जर्जरीभूतानि । 'सिण्णाई' ति स्विन्नानि = भूस्वेदादिनाऽधिकं दुर्बलीभूतानि । 'समारएज्ज' ति समारचयेत् = सन्धयेदित्यर्थः । ' नट्ठाई' ति नष्टाइ भूतलसमीभूतानि । 'भट्ठाई 'ति भ्रष्टानि = तत्प्रदेशस्याऽप्यलक्ष्यतया नाशमुपगतानि । Page #46 -------------------------------------------------------------------------- ________________ वादस्थानकम् . तथा कथाकोश - कल्याणकप्रकरण - भुवनसुन्दरी - स्तवनेषु यदि सत्यमेव श्रावकेण सा कार्येत्युक्तं तदोमास्वातिवाचकादिकृतप्रतिष्ठाकल्पादिशास्त्रविरोधादेतेषां चिन्त्यमद्याप्यागमानुपातित्वम् । यतो न ह्युक्तमात्रेण तदनुपातित्वम्, अन्यथा - "सच्चै सुब्बइ नरयगओ दसपुववियाणओ । मासतुसाहि(दि?) वि हु य(ग)o मोक्खु जो आसि अयाणओ" / तथा - "पिच्छए रयणिविरमंमि सुहपरिणए" [ ] इत्याद्यपि तदनुपाति स्यादुक्तत्वाऽविशेषात् । तस्मात्तदननुपातित्वात् कथं तत्प्रामाण्यम् ? अथाऽऽगमाननुपातित्वे प्रामाण्यमिति पक्षस्तदा वेदादीनामपि प्रामाऽण्यप्रसङ्गः । किञ्च - . यदि स्तवनप्रामाण्येन सा श्रावकेण कार्या, तदा - - "नमि-विनमिकुलान्वयिभिः विद्याधरनायकाचार्यैः । काशहूदाख्ये नगरे प्रतिष्ठितो जयति जिनवृषभः ॥ " - इत्यादिस्तवनवचनान्यपि सन्त्यतः सूरिणाऽपि सा कार्येति किं नाभ्युपगम्यते ? 'samuddharejja'ti समुद्धरेत् = पुनर्नवीकुर्यात् । यतः 'mokkhaMga'ti मोक्षाङ्गं = निर्वाणाङ्गम् । 'एवं ति एतत् = पूर्वोक्तम् । 'महाफलं' ति बृहत्फलमित्यर्थः । इतिः = प्रकरणपरिसमाप्ताविति वृत्तार्थः ॥ 38 ॥ - श्रीदेवचन्द्ररिकृतवृत्तौ । Page #47 -------------------------------------------------------------------------- ________________ मोहोन्मूलन अथवा दमयन्तीकथाप्रभृतिकर्तारो भगवन्तः पूतवचना एवातः किमस्माकमुत्सूत्रत्वादिचिन्तनेन ? परं स्थापनामात्रमेव दमयन्त्यादिभिः कृतम्, न संपूर्णः प्रतिष्ठाविधिरनुष्ठितः, संघाह्वानन (ह्वान)-वेहि(दि)- वारक - जवारकाणां तत्कालदेशयोरसम्भवात् । ___ अथ स्थापनामात्रेऽपि तैः प्रतिष्ठा कृतेति साध्यते, तदा त्वन्मतसूरिभिरपि प्रतिक्रमणवेलायां दण्डकेऽहंदादीनां स्थापना क्रियते साऽपि च प्रमाणम्, अन्यथा तदग्रतश्चैत्यवन्दनाकरणाऽयोगात् । ___ अथ ब्रूपे - सूरिणा न सा कार्येति तथा सति माता मे वन्ध्या पिता मे कुमारब्रह्मचारीत्यादिवत् स्ववचनव्याघात एव । अथोपमितिबलेन सा तेन कार्येति साध्यते, तदा तस्यां शरीरगतनगनगर-नर-नारीनिकर-नदी-निलयादि सर्वमुपमितं कल्पितं. च, यथा भगवत्यां गोशालकशते गोशालकेनानन्दसाधुमुद्दिश्यार्थिवणिग्देशान्तगमनारण्यमध्यजलान्वेषण-वनखण्डान्तवर्त्तिचतुःशिखरवल्मीकावलोकन-तच्छिखरभेद-जलसुवर्णरत्नावाप्ति-दृष्टिविषसर्पनिर्गमन-तद्वृष्टि-तद्भस्मसात्करणमित्याद्युपमितकथानकं कथितम् । / 1. कथाशरीरमेतस्या नाम्नैव प्रतिपादितम् । भवप्रपञ्चो व्याजेन यतोऽस्यामुपमीयते ॥ 55 ॥ उपमितिभवप्रपश्चायाम् भा.1, प्र.1, पृ.2 पं. 24 / 2. तए णं से गोसाले मंखलिपुत्ते आणंदं थेरं एवं वदासी - . "एवं खलु आणंदा ! इतो चिरातीयाए अद्धाए केयी उच्चावया वणिया attha'tthI अत्थलुद्धा अत्थगवेसी अत्थकंखिया अत्थपिवासा अत्थगवेसणवाए नाणाविहविउलपणियभंडमायाए सगडी-सागडेणं सुबहुं भत्त-पाणपत्थयणं गहाय एगं महं अगामियं अणोहियं छिन्नावायं दीहमद्धं अडविं अणुप्पविट्ठा । Page #48 -------------------------------------------------------------------------- ________________ वादस्थानकम् . 11 "तए णं तेसिं वणियाणं तीसे अकामियाए अणोहियाए छिन्नावायाए दीहमद्धाए अडवीए कंचि देसं अणुप्पत्ताणं समाणाणं से पुव्वगहिए उदए अणुपुव्वेणं परिभुज्जमाणे परिभुज्जमाणे झीणे । ___ "तए णं ते वणिया झीणोदगा समाणा तण्हाए परिब्भवमाणा अन्नमन्त्रं सदावेंति, अन्न0 sa0 2 एवं वयासि - 'एवं खलु देवाणुप्पिया ! अम्हं इमीसे अकामियाए जाव अडवीए कंचि देसं अणुप्पत्ताणं समाणाणं से पुवगहिते उदए अणुपुब्वेणं परिभुज्जमाणे परिभुज्जमाणे झीणे, तं सेयं खलु देवाणुप्पिया ! अम्हं इमीसे अकामियाए जाव अडवीए उदगस्स सब्बतो समंता मग्गणगवेसणं करेत्तएऽत्ति कटु अन्नमन्नस्स अंतियं एयमहू~ पडिसुणेति, अन्न0 पडि0 2 तीसे णं अगामियाए जाव अडवीए उदगस्स सव्वओ समंता मग्गणगवेसणं करेंति । उदगस्स सव्वतो समंता मग्गणगवेसणं करेमाणा एगं महं वणसंडं आसादेति किण्हं किण्होभासं जाव निकुरुंबभूयं पासादीयं जाव पडिरूवं । तस्स णं वम्मीयस्स चत्तारि वप्पूओ अब्भुग्गयाओ अभिनिसढाओ, तिरियं सुसंपग्गहिताओ, अहे पन्नगद्धरूवाओ पन्नगद्धसंठाणसंठियाओ पासादीयाओ जाव पडिरूवाओ । ___"तए णं ते वणिया हट्टतुट्ठ0 अन्नमन्नं सद्दावेंति, अन्न0 sa0 2 एवं वयासी - 'एवं खलु देवाणुप्पिया ! अम्हे इमीसे अकामियाए जाव सव्वतो समंता मग्गणगवेसणं करेमाणेहिं इमे वणसंडे आसादिते किण्हे किण्होभासे0, इमस्स णं वणसंडस्स बहुमज्झदेसभाए - इमे वम्मीए आसादिए, इमस्स णं वम्मीयस्स चत्तारि वप्पूओ अब्भुग्गयाओ जाव पंडिरूवाओ, तं सेयं खलु देवाणुप्पिया ! अम्हं इम्मस वम्मीयस्स पढमं वपु भिंदित्तए अवि या इंथ ओरालं उदगरयणं अस्सादेस्सामो' / .... "तए णं ते वणिया अन्नमन्नस्स अंतियं एतमढें पडिस्सुणेति, अन्न0 pa0 2 तस्स वम्मीयस्स पढमं वपुं भिंदंति, ते णं तत्थ अच्छं पत्थं जच्चं तणुयं फालियवण्णाभं * ओरालं उदगरयणं आसादेंति । __"तए णं ते वणिया हट्टतुट्ठ0पाणियं पिबंति, pA0pi0 2 वाहणाई पज्जेंति, vA0 pa0 2 भायणाई भरेंति, bhA0 bha0 2 दोच्चं पि अन्नमनं एवं वदासी - एवं खलु देवाणुप्पिया ! अम्हेहिं इमस्स वम्मीयस्स पढमाए वपूए भिन्नाए ओराले उदगरयणे अस्सादिए, दोच्चाए वपूए भिन्नाए ओराले सुवण्णरयणे अस्सादिए तं सेयं खलु Page #49 -------------------------------------------------------------------------- ________________ मोहोन्मूलन * देवाणुप्पिया ! अम्हं इमस्स वम्मीयस्स तच्चं पि वपुं भिंदित्तए, अवि या इंथ ओरालं मणिरयणं अस्सादेस्सामो । ___ "तए णं ते वणिया अन्नमन्नस्स अंतियं एयमह्र पडिस्सुणेति, अन्न0 pa0 2 . तस्स वम्मीयस्स दोच्चं पि वपुं भिंदंति । ते णं तत्थ अच्छं जच्चं. तावणिजं महत्थं महग्धं महरिहं ओरालं सुवण्णरयणं अस्सादेति । ___ "तए णं ते वणिया हट्टतुट्ठ0 भायणाई भरेंति, bhA0 bha0 2 पवहणाई भरेंति, pa0 bha0 2 तच्चं पि अनमन्नं एवं वदासि - एवं खलु देवाणुप्पिया ! अम्हे इमस्स वम्मीयस्स पढमाए वपूए भिन्नाए ओराले उदगरयणे अस्सादिए, दोच्चाए वपूए भित्राए ओराले सुवण्णरयणे अस्सादिए तं सेयं खलु देवाणुप्पिया ! अम्हं इमस्स वम्मीयस्स तच्चं पि वपुं भिंदित्तए, अवि या इंथ ओरालं मणिरयणं अस्सादेस्सामो । ... __तए णं ते वणिया अन्नमन्त्रस्स अंतियं. एतमढे पडिसुजेंति, अन्न0 pa0 2 तस्स वम्मीयस्स तच्चं पि वपुं भिंदंति । ते णं तत्थ विमलं निम्मलं नित्तलं निक्कलं महत्थं महग्यं महरिहं ओरालं मणिरयणं अस्सादेति । "तए णं ते वणिया हहतुट्ठ0 भायणाई भरेंति, bhA0 bha0 2 पवहणाई भरेंति, pa0 bha0 2 चउत्थं पि अन्नमन्नं एवं वदासी - एवं खलु देवाणुप्पिया ! अम्हे इमस्स वम्मीयस्स पढमाए वपूए भिन्नाए ओराले उदगरयणे अस्सादिएं, दोच्चाए वप्पूए भिन्नाए ओराले सुवण्णरयणे अस्सादिए, तच्चाए वपूए भित्राए ओराले मणिरयणे अस्सादिए, तं सेयं खलु देवाणुप्पिया ! अम्हं इमस्स वम्मीयस्स चउत्थं पि वपुं भिंदित्तए, अवि या इंथ उत्तमं महग्यं महरिहं ओरालं वैररतणं अस्सादेस्सामो । ____ "तए णं तेसिं वणियाणं एगे वणिए हियकामए सुहकामए पत्थकामए आणुकंपिए निस्सेसिए हिय-सुह-निस्सेसकामए ते वणिए एवं वयासी-एवं खलु देवाणुप्पिया ! अम्हे इमस्स वम्मीयस्स पढमाए वपूए भिन्नाए ओराले उदगरयणे जाव तच्चाए वपूए भिन्नाए ओराले मणिरयणे अस्सादिए, तं हौ अलाहि पज्जत्तं णे, एसा चउत्थी वपू मा भिज्जौ, चउत्थी णं वपू सौवसग्गा यावि होज्जा । ___"तए णं ते वणिया तस्स वणियस्स हियकामगस्स सुहकाम0 जाव हिय-सुहनिस्सेसकामगस्स एवमाइक्खमाणस्स जाव परूवेमाणस्स एतमढें नो सदहति जाव नो Page #50 -------------------------------------------------------------------------- ________________ वादस्थानकम् . 13 अथवा "जह तुम्भे तहम्हे तुम्भे वि य होहिया जहा अम्हे । . इय साहेइ पडतं पंडुयपत्तं किसलयाणं ॥ नवि अत्थि नवि य होही उल्लावो पंडुपत्तकिसलाणं । उवमा खलु एस कया भवियजणविबोहणट्ठाए ॥ " [उत्तराध्ययननियुक्ति gA0308/3091 अनुयोगद्वार gA0 121/1222] रोति, ते णं तत्थ उग्गविसं चंडविसं घोरविसं महाविसं अतिकायमहाकायं मसिमूसाकालगं नयणविसरोसपुण्णं अंजणपुंजनिगरप्पगासंरत्तच्छं जमलजुवलचंचलचलंतजीहं धरणितलवेणिभूयं उक्कडफुडकुडिलजडुलकक्खडविकडफडाडोवकरणच्छं लोहागरधम्ममाणधमधतघोसं अणागलियचंडतिब्वरोसं समुहिं तुरियं चवलं धमंतं दिट्ठीविसं सप्पं संघटेति । तए णं से दिट्ठीविसे सप्पे तेहिं वणिएहिं संघट्टिए समाणे आसुरूत्ते जाव मिसिमिसेमाणे सणियं सणियं उद्वेति, u0 2 सरसरसरस्स वम्मीयस्स सिहरतलं दुहति, सर0 dru0 2 आदिचं णिज्झाति, A0 Ni0 2. ते वणिए अणिमिसाए दिट्ठीए सव्वतो समंता * समभिलोएति । तए णं ते कणिया तेणं दिट्ठीविसेणं सप्पेणं अणिमिसाए दिट्ठीए सवओ समंता समभिलोइया समाणा खिप्पमेव सभंडमत्तोवगरणमाया एगाहचं कूडाहचं भासरासीकया यावि 'होत्था । तत्थ णं जे से वणिए तेसिं वणियाणं हियकामए जाव हिय-सुह निस्सेसकामए से णं आणुकंपिताए देवयाए सभंडमत्तोवकरणमायाए नियगं नगरं साहिए। . .. .. वियाहपनत्तिसुत्ते - भा. 2, श. 15, सू. 65, पृ. 705, पं.. 15 / 1. . . . 'यथा' इति सादृश्ये, ततो यथा यूयं सम्प्रति किशलयभावनुभवथ स्निग्धादिगुणैर्गर्व मुद्बहथ अस्मानुपहसथ, तथा वयमप्यतीतदशायां, तथा यूयमपि च भविष्यथ यथा वयमिति, जीर्णभावे हि यथा वयमिदानीं विवर्णविच्छायतयोपहास्यानि, एवं यूयमपि भावीनीति, 'अप्पाहेइति उक्तन्यायेनोपदिशति पितेव पुत्रस्य 'पतत्' भ्रश्यत् 'पाण्डुपत्रं' जीर्णपत्रं 'किसलयानाम्' अभिनवपत्राणाम् ॥ 308 ॥ * ननु किमेवं पत्रकिसलयानामुल्लापः सम्भवति ? येनेदमुच्यते, अत आह . 'नवास्ति' नैव विद्यते, नैव भविष्यति उपलक्षणत्वात् नैव भूतः कोऽसौ ? 'उल्लापः' वचनं, केषां ? 'किशलयपाण्डुपत्राणाम्' उक्तरूपाणां, आषत्वाच यलोपः, तदिह Page #51 -------------------------------------------------------------------------- ________________ मोहोन्मूलन इत्यादिवदेतन्न वस्तुसत्तासमाविष्टमपि त्वभिधेयसत्तासमाविष्टमिति न तेन भव्यजनप्रतिबोधमन्तरेण बहिर्व्यवहारः साध्यतेऽतः कथं तद्बलेन गृहिणः साधोर्वा प्रतिष्ठा ? 14 अथवा दमयन्त्यादिषूपमितिपर्यन्तेषु योऽयं प्रतिष्ठाविधिः स किं विधिवादेन प्रमाणं चरितानुवादेन वा ? तत्र न विधिवादेन; प्रतिष्ठाविधेस्तत्राऽनुक्तत्वात् । किमेवमुक्तमित्याह - 'उपमा' उपमितिः एवकारार्थत्वात् तत: उपमैव, 'एषा' अनन्तरोक्ता 'कृता' विहिता 'भवियजणविबोहणट्टाए' त्ति प्रतीतमेव । यथेह किशलयानि पाण्डुपत्रेणानुशिष्यन्ते तथाऽन्योऽपि यौवनगर्वितोऽनुशासनीय:, तथा चैतदनुनादिना वाचकेनावाच 'परिभवसि किमिति लोकं जरसा पंरिजर्जरीकृतशरीरम् । अचिरात् त्वमपि भविष्यसि यौवनगर्वं किमुद्वहसि ? / / ' ..... ॥ 309 // श्रीशान्तिसूरिकृतवृत्तौ । 'जह तुब्भे' इत्यादि, वृक्षात्पतता केनचिज्जीर्णपत्रेण किशलयानाश्रित्योक्तं, किं तद् ? उच्यते - श्रृणुत भो उद्गच्छत्कोमलपत्रविशेषरूपाणि किशलयान्यवहितानि भूत्वा, वृक्षात्पतत् मल्लक्षणं पाण्डुपत्रं युष्माकं 'अप्पाहेइ' इति कथयति, किं तदित्याह 'जह तुब्भे तह अम्हे' त्ति, यथा पुष्पदभिनवस्निग्धकांन्तीनि कमनीयकामिनीकरतलस्पर्शलक्ष्मीकानि सकलजनमनोनेत्रानन्ददायीनि साम्प्रतं भवन्ती दृश्यन्ते तथा वयमपि पूर्वमास्मेति क्रियाध्याहारः, यथा च परिजीर्णपर्यन्तादिस्वरूपाणि साम्प्रतं वयं वर्त्तेमहि यूयमपि निश्चितं कालेन तथा भविष्यथ इति न काचित् स्वसमृद्धौ गर्वबुद्धिः परासमृद्धौ तु हेलामतिर्विधेया, अनित्यत्वात्सकलसमृद्धिसम्बन्धानामिति भावः ॥ 121 ॥ नन्वलौकिकमिदं यत्पत्राणि परस्परं जल्पन्ति, सत्यमित्याह - ' नवि अत्थि' गाहा सुगमा, नवरं वृक्षपत्रसमृद्धयसमृद्धिश्रवणतोऽनित्यतावगमेन भव्यानां सांसारिकसमृद्धिषु निर्वेदो यथा स्यादित्यसद्भूतोऽपि पत्राणामिहालाप उक्त इति भावः |.... ॥ 132 ॥ श्रीहेमचन्द्रसूरिकृतवृत्तौ । - Page #52 -------------------------------------------------------------------------- ________________ वादस्थानकम् 15 यदि चरितानुवादेन तदाऽन्यान्यपि चरितानि सन्ति, तद्यथा भरतेन चक्रपूजनम्, अतिमुक्तकेन जलमध्यमुक्तपतद्गक्रीडनं, सूर्याभदेवेन चैत्यवृक्षार्चनं, द्रौपद्या च पञ्चभर्त्रभ्युपगमनं कृतमतस्तान्यप्यविगानेन भवतां विधेयानि स्युरिति । अथ पञ्चाशक-प्रशमरत्योर्भणितत्वात् सा तेन कार्या - तत्रापि ब्रूमः -तत्कर्त्रेदंयुगीनजग (न)नयनकल्पाऽनल्पार्थचतुर्दशशतशास्त्रप्रवर्त्तकहरिभद्रसूरिवाचक्मुख्योमास्वातिपूर्वगतधरवचो भवतः प्रमाणमप्रमाणं वा ? प्रमाणं चेत् तदा तत्कृतप्रतिष्ठाकल्पयोरुक्तमेकस्मिन् यथा - "विहिवयणं च पमाणं सुट्टुत्तं जेण ठावणा गुरुणा । कज्जा जिणबिंबाणं तं च सविसयं हवै करणे ॥ " "रूप्यकच्चोलकस्थेन N शुचिना मधुसर्पिषा । नेत्रोन्मीलनं कुर्यात् सूरिः स्वर्णशलाकया । " " इत्याद्यपि प्रमाणमस्तु 'तदुक्तत्वाऽविशेषात् । अथास्प्रमाणं तदा स्थविरावलिकापठितार्यसमुद्राचार्य निशीथादिच्छेदग्रन्थस्थानस्थानसूचितपादलिप्ताचार्यादिकृतप्रतिष्ठाकल्पा अपि भवदभिप्राये 1. णाप्रमाणतामनुवीरन्, भवदभिमताऽप्रामाण्यनिबन्धनार्हत्प्रतिमाप्रतिष्ठाकरणाधिकारिसूरिभणनस्य तत्रापि समानत्वात् । अथास्नुवतामप्रमाणतां प्रतिष्ठाकल्पाः, किं मम क्षीयते ?, किन्तु भवता - मेव प्रतिष्ठाकल्पोक्तविधौ प्रवर्त्तमानानां पञ्चमहाव्रताभावः । तथाहि - " रूप्यकचोल्लकस्थेन शुद्धेन मधुसर्पिषा । नयनोन्मीलनं कुर्यात् सूरिः स्वर्णशलाकया । " कल्याणकलिकाप्रस्तावनायाम् पृ.6, पं. 13 / Page #53 -------------------------------------------------------------------------- ________________ मोहोन्मूलन. इलाजलानलानिलवनस्पत्यादिप्राणिप्रचालनप्रहाणेन प्राणातिपात: 1 . सर्वसावधप्रत्याख्याने सावधप्रतिष्ठाविधिकथने च मृषावादः 2 / सुवर्णशलाका - रौप्यवट्टिकाप्रथमढौकितबल्याद्यादाने तीर्थकराऽदत्तत्वाददत्ता[दानम् [3] तद्ग्रहणे परिग्रहश्च 5 / तनु-वसनसु(शुचिता-विलेपना-'लङ्कारकरणतश्चतुर्थव्रतक्षतिः ॥ मैवं वोचः - यतः प्रतिष्ठाकल्पे सूररेतावदेव निरवद्यं कृत्यं दृश्यते, यथा - "तो इटुंसे पत्ते हेमसलागाए मंतविहिपुव्वं . जिणनेत्तुम्मीलणयं करेज्ज बन्ने नि(न)सं तत्था ॥ [1] अच्छी-निलाड-संधिसु हियए विय सिरिपयाइए वने । / रययस्स वट्टियाए गहिय महू थिरमणो सूरी ॥ [2]" इत्यादि निरवद्यमेवेति न प्रथमव्रतलोपः 1 / तथा सावद्ये प्रत्याख्यातेऽपि व्याख्यानद्वारेण प्रतिष्ठादिसावद्यविधानकथनेऽपि नाऽस्माकं मृषावादो, जिनभवनादिविधानकथने तदप्रवृत्तजनप्रवर्तने च भवतामिव । ___ अथाऽस्माभिर्जिनभवनादिकरणकाले तन्न कथ्यते इति चेत् ? एवं तर्हि गीतार्थयतमानसूरिपक्षेऽप्ययं न्यायः, किं काकैर्भक्षितः ? इति न द्वितीयव्रतभङ्गः 2 / यच्च तृतीय-पञ्चमव्रतविलोपसाधकं कनकादिग्रहणमुक्तं, तत्रोच्यते - "अहिवासणवेलाए जं दुक्कै किंचि वेहि(दि)म्झ्मि। भक्खं तं गुरुसक्खं(क्कं) सेसं devassa bitege // [1] 1. nyasan / Page #54 -------------------------------------------------------------------------- ________________ स्थानक अह कहवि बिंबसिप्पी हविज्ज पासंमि तस्स ठवणाए । ता रित्याइ विमुत्तुं सेसद्धं दिज्ज तस्सावि ॥ [2] = रित्थं वत्थं कंसाइयं च तैया जिणेण जं लद्धं । तं तस्स होइ सक्खं (क्कं ) तेण गुरू तं न गिव्हिज्जा ॥ " [ 3 ] [ ] अत्र च भक्ष्यमेव, तदपि वेदिकामध्यढौकितमेव गुरोराभाव्यतया प्रतिपादितम् । शेषं तु भक्ष्यव्यतिरिक्तं कनकादि वेदिकाबहिढकितभक्ष्यं च त्रिभुवनगुरोः सम्बन्धि कथितम् । एतच्च न सर्वसम्मतमित्याह 'बेंतेगे' त्ति ब्रुवते वदन्ति एके = केचन आचार्याः । अन्येषां हरिभद्रसुरेश मतं तज्जिनसत्कमेव । 17 - 'सेसद्धं देज्ज तस्सावित्ति अधिवासनासमये वेदिमध्यढौकितभक्ष्यस्यार्द्धं दद्यात् प्रतिमाकारिसूत्रधारस्य । अपि शब्दात् अर्द्धं गुरोः । 'जं लद्धं' ति यज्जिनेन वेदिकाबहिर्लब्धं रिक्थं भक्ष्यं च तज्जिनस्यैव । अतः कनकादिग्रहणद्वारेण यदुक्तं दूषणं तद्नुपासितगुरुकुलवासितां ते सूचयति । अथ वेदिकामध्यढौकितबीजपूरादि यतेः कथं कल्पत इति चेत् ? यदि न कल्पते तदा माऽसौ गृह्णातु, न ह्याभाव्यं सर्वं ग्राह्यम्, यतः "जं इंदखेडखित्तं राया वा जत्थ सेट्ठिणो जत्थ । तं मोतुमनखेत्ते पंचुक्कोसं जईणेवं ॥ " [ 1 इत्यनेन पञ्चक्रोशमध्यगतसचित्ताचित्तं वस्त्वाभाव्यं भणितम् । तथा श्रावको वासनिक्षेपानन्तरं पुत्र - कलत्रादिकं गुरोर्निवेदयति, आभाव्यं च तत्तस्य, यत उक्तम् Page #55 -------------------------------------------------------------------------- ________________ मोहोन्मूलन "अह तिपयाहिणपुव्वं सम्मं सुद्धेण चित्तरयणेण । / गुरुणो निवेयणं सब्बहेव दढमप्पणो एत्थ ॥ ' [पञ्चाशकेषु 2/29] "गुरुणो वि नाहिगरणं ममत्तरहियस्स एत्य वत्थुमि । तब्भावसुद्धिहेउं आणाए पयट्टमाणस्स ॥ "2 [पञ्चाशकेषु 2/32] ... अत्र यद्यप्येतदाभाव्यं तथापि किञ्चिदेव शिष्यादि न तु महिष्यादि, अचित्तमपि वस्त्रादि न तु शा(शास्त्रादि गृह्णाति । .. किञ्च, एतद् बल्यादिग्रहणं भणनमात्रमेव, यतश्चारित्री न कोऽपि गृहणा1. व्याख्या - अथोक्तविधानादनन्तरं तिसृणां प्रदक्षिणानां समाहारस्त्रिप्रदक्षिणं, तत् पूर्व प्रथमं यत्र तत्तथा क्रियाविशेषणमिदं गुरुं त्रिःप्रदक्षिणीकृत्येत्यर्थः, सम्यक् शुद्धेन = तत्त्वतो निर्मलेन न कल्पनयेत्यर्थः, चित्तं मनस्तदेव रत्नं माणिक्यं प्रकाशस्वभावसाधाच्चित्तरत्नं, तेन गुरोः = धर्माचार्यस्य निवेदनीयं - "भवदीयोऽहं किङ्करो, यूयं मे भवोदधिनिमनस्य नाथाः" इत्येवं समर्पणं, सर्वथैव = समस्तैरपि प्रकारैर्द्विपदचतुष्पदधनार्पणलक्षणैर्मन:प्रभृतिभिर्वा न तु कथञ्चिदनिवेदनम्, दृढम् = अत्यर्थमव्यभिचारितया, कस्य निवेदनमित्याह - आत्मनः = स्वस्य, अत्र दीक्षायां दत्तायां सत्यामिति गाथार्थः ॥ 29 ॥ . . . * श्रीअभयदेवरिकृतवृत्तौ । 2. व्याख्या - गुरोरपि न केवलं दीक्षितस्यात्मनिवेदननिष्फलत्वलक्षणो दोषोऽभिहि तयुक्तेर्न भवति धर्माचार्यस्यापि, न = नैव, अधिक्रियते दुर्गतावनेनात्मेत्यधिकरणं, दीक्षितेनाऽऽत्मनि निवेदिते परिग्रहारम्भानुमतिरूपो दोषो भवतीति गम्यते; किंभूतस्येत्याह - ममत्त्वरहितस्य = निःसङ्गस्य, क्वेत्याह - अत्रैतस्मिन्ननन्तरोक्ते, वस्तुनि = पदार्थे दीक्षितसत्त्वतदीयापत्य- वित्तादिरूपे, पुनः किंभूतस्येत्याह - प्रवर्त्तमानस्य = व्याप्रियमाणस्य, कया ? आज्ञया = आप्तोपदेशेन, किमर्थं ?. तद्भावशुद्धिहेतुं = दीक्षितसत्त्वपरिणामविशोधनहेतोः, एवं हि प्रवृत्तौ तस्य भावशुद्धिरुपजायत इति; एवं चेहानुमानप्रयोगो यदुत - दीक्षितात्मनिवेदनं गुरोरधिकरणं न भवति, ममत्वरहितत्वात्, शरीरादिवदिति दृष्टान्तोऽभ्यूह्यः, न च ममत्वरहितत्वमसिद्धं, तदुपकारायाज्ञया प्रवृत्तंत्वाचारित्रोपकाराय भोजनादाविवेति गाथार्थः ॥ 32 ॥ - shriiabhydevrikRtvRttau| Page #56 -------------------------------------------------------------------------- ________________ वादस्थानम् ति, साफल्यं त्वस्य महादुःकालमहाभयादिदुर्लभद्रव्यादौ । तत्कालेऽपि न देवार्थपरिभोगो, यतोऽद्यापि तदानीं तस्याऽप्रतिष्ठितत्वात् देवत्वमेव नास्ति, अन्यथा श्राविकाणामपि वारक-सुकुमारिकाग्रहणं न कल्पते, देवार्थत्वात् । इति न तृतीयपञ्चमव्रतलोपः । 3-5 / / _ यच्च तनु-वसनशुचिता-'लङ्कारकरणं ब्रह्मव्रतबाधाविधाय्युक्तं तन्न सगच्छते, यतः - "आयरियगिलाणाणं मैला- मैला पुणोवि धोति । मा हु गुरूण अवन्ना इयरंमि अजीरणं जाण ॥ "1 . . . [ओघनियुक्ति gA0 351] - इत्यादिराद्धान्तप्रामाण्यादाचार्यदेहादिशुचिता भवतामप्यभीष्टा । किञ्च - यदि प्रासुकजलस्तिमितवस्त्रखण्डेन साधुजनप्रसिद्धयतनया मलापनयनं तन्न कञ्चन दोषमावहति, यते(तो) भगवत्यां प्रतिमाप्रतिनयतिमधिकृत्योक्तम् "विसेसओ तत्थ ण्हाणुब्बट्टणाइ वज्जइ" - इत्यतो दक्षिणेन चक्षुषा पश्यति इत्युक्ते वामेन न पश्यतीत्याद्यर्थापत्तिवद्यतेर्मलापगमादिकरणं प्रतिमाकालादन्यत्र न दोषकारि । यदि च स्यात्तदा तत्कालभाविनां मलापनयनं कुर्वतो न कश्चिद्दोषः । अथ सूक्ष्मशुचितेयं साऽस्माकं संमता, महती तु - 1. आयरियगिलाणाणं मैला मैला पुणोवि धोवंति । . मा हु गुरूण अवतो लोगंमि अजीरणं इयरे ॥ 351 ॥ सुगमा । नवरं 'अजीरणं इयरेऽत्ति इतरेषां ग्लानानां चीवराणि प्रक्षालनीयानि, . यदि न प्रक्षाल्यन्ते ततोऽजीर्णं भवति ॥ 351 ॥ * श्रीद्रोणाचार्यकृतवृत्तौ । Page #57 -------------------------------------------------------------------------- ________________ मोहोन्मूलन "न्हा(ण्हा)o विलित्तओ चंदणि(णे)ण गंधसुगंधियदेहु । परिहाविओ सियदसज्जगु बहुगुणरयणहं गेहु ॥ " [ ] इत्यादिका न संगतेति चेत् ? तन्न, स्नात्रादिविधानकरणद्वारेण देशप्रतिष्ठाकारश्रावकगोचरत्वात्तस्याः । ___ अथ देशप्रतिष्ठाकारः श्रावक इति श्रुत्वा अद्यापि मदीयः पक्षः प्राणिति' इति मन्यमानः परः प्राह - किं श्रावकः प्रतिष्ठां करोतीति ? ..'' ___ सूरिः- करोति, यतः तत्कारिणो बहवः । तथाहि - प्रथमं सूत्रधार-. स्तदनु श्रावकास्ततश्च श्राविका अथ सूरिस्तदनन्तरं साधुसाध्व्यश्च, तत्काले निजनिजकार्याणां सर्वैरेव करणात्, अन्यथा सङ्घाह्वानन(हान)द्वारेण तन्मीलनस्यानर्थस्य(त्व)प्रसङ्गात् । / तथा प्रतिष्ठाकाल एव लोकप्रत्यक्ष(क्ष)मङ्गलार्थं श्रावकहस्तात् सुवर्णमुद्रिकादिपरिधाने प्रतिष्ठानन्तरमेव तत्समक्षं तत्समल्(पणे न किञ्चिदूषणं साधुदूषणम् । न चैतावत्कालग्रहणेऽपि ब्रह्मचर्यदूषण-परिग्रहौ स्याताम् । अन्यथा कारणगृहीतकाश्य - रौप्य - सौवर्णिक - लोहमयभाजन - शस्त्रादिग्रहणेऽप्युक्तदोषप्रसङ्गात् । / , ___ अथं यतः (तेः) स्वयमेव मङ्गलभूतत्वात् किमपरेण मङ्गलेन कार्यम् ? न, मृतसाधोः परिस्था(छा)पनकाले लोह-रक्षा-गोमयभूति-सूत्रादिभिः साधूनां भवद्भिरपि मङ्गलस्यानुष्ठीयमानत्वात् । इति न चतुर्थव्रतक्षतिः । [4] ततश्च स्थितमेतत्तद्विधौ प्रवर्तमानस्य यतेर्भवदासञ्जितं न पञ्चमहाव्रतदूषणमिति । इत्येवं प्रतिष्ठाविधौ प्रवर्त्तमानानां निर्दोषतया नाऽस्माकं किश्चिद्रूषणम् । भवतः पुनस्तदप्रामाण्येऽपि न मम किञ्चित् क्षीयते' इति वदतः क्षीयत एव, यतो भवता शलाकादि किं नेत्रयोराहोस्विद्वदने कर्णनाशिकालकविवरे वा क्षिप्यतेऽन्यद्वा प्रतिष्ठाक्रियाकाण्डं कथं विधीयते, प्रतिष्ठा Page #58 -------------------------------------------------------------------------- ________________ वादस्थानकम् कल्पादीनामसत्कल्पत्वात् ? * किञ्च - पञ्चाशके द्रव्यस्तवानधिकारित्वमित्यत्र द्रव्यशब्दः किमप्राधान्ये ? यथा - "अंगारमद्दगो इव दब्वायरिओ सयाऽभव्चो'' [पञ्चाशकेषु 6/13] 1. . अप्पाहण्णे वि इहं कत्थइ दिट्ठो उ दव्वसहोत्ति । अंगारमद्दगो जह दवायरिओ सयाऽभन्वो 13 ॥ व्याख्या - अप्राधान्येऽप्यप्रधानत्वेऽपि, न केवलं योग्यतायामेव । इह = प्रवचने । कचित् शब्दविषये । दृष्टस्तूपलब्ध एव । द्रव्यशब्दो = द्रव्य इति ध्वनिः । इतिशब्दो= वाक्यार्थसमाप्तौ । इहैव निदर्शनमाह-अंगारमर्दकः = प्रवचनप्रतीतः । यथेति दृष्टान्तार्थः । द्रव्याचार्यः-आचार्यत्वयोग्यताया अभावादप्रधानाचार्यः । कियन्तं कालं यावदित्याह-सदा = आजन्मापीत्यर्थः । अथवा स च स पुनः । अभव्यो = मुक्तेरयोग्यो यत इति । एतत्संविधानकं चैवं श्रूयते - सूरिविजयसेनाख्यो मासकल्पविहारतः । समायातो महाभागः पुरे गर्जनकाभिधे ॥ 1 ॥ अथात्र तिष्ठतस्तस्य कदाचिन्मुनिपुंगवैः । गवां विसर्गवेलायां स्वप्नोऽयं किल वीक्षितः ॥ 2 ॥ . कलभानां शतैः शूरैः शूकरः परिवारितः । पञ्चभिर्भद्रजातीनामस्मदाश्रयमागतः ॥ 3 ॥ ततस्ते कथयामासुः सूरेः स्वप्नं तमद्भुतम् । सूरिस्तूवाच तस्यार्थ साधूनां पृच्छताममुम् ॥ 4 ॥ सुसाधुपरिवारोऽद्य सूरिरेष्यति कोऽपि वः । प्रापूर्णिकः परं भव्यो नासाविति विनिश्चयः ॥ 5 ॥ यावज्जल्पत्यसौ तेषां साधूनां सूरिरग्रतः । रुद्रदेवाभिधः सूरिस्तांवत्तत्र समागतः ॥ 6 ॥ शनैश्चर इव स्फारसौम्यग्र हगणान्वितः । एरंड तरुवत्कान्तकल्पवृक्षगणान्वितः ॥ 7 ॥ 'कृता च तस्य तैस्तूर्णमभ्युत्थानादिका क्रिया । आतिथेयी यथायोगं सगच्छस्य यथागमम् ॥ 8 ॥ ततो विकालवेलायां कोलाकारस्य तस्य तैः । परीक्षणाय निक्षिप्ता अंगाराः कायिकाभुवि ॥ 9 ॥ स्वकीयाचार्यनिर्देशात्प्रच्छन्नैश्च तकैः स्थितैः । वास्तव्यसाधुभिदृष्टास्ते प्राघूर्णकसाधवः ॥ 10 ॥ पादसंचूर्णितांगारक्रशत्काररवश्रुतौ । मिथ्यादुष्कृतमित्येतद् ब्रुवाणाः प्राणिशंकया ॥ 11 ॥ क्रशत्काररवस्थाने कृतचिह्ना इतीक्षया । दिने निभालयिष्यामः क्रशत्कारः किमुद्भवः ॥ 12 / / आचार्यो रुद्रदेवस्तु प्रस्थितः कायिकाभुवम् । क्रशत्काररवं कुर्वन्त्रंगारपरिमर्दनात् ॥ 13 ॥ जीवाश्रद्धानतामूढो वदंश्चैतन्जिनैः किल । जन्तवोऽमी विनिर्दिष्टाः प्रमाणैर्यक्कृता अपि ॥ 14 ॥ वास्तव्यसाधुभिदृष्टो यथादृष्टं च साधितम् । सूरेविजयसेनस्य तेनापि गदितं ततः ॥ 15 ॥ स एष शूकरो भद्रास्त एते वरहस्तिनः । स्वप्नेन सूचिता ये वो न विधेयोऽत्र संशयः ॥ 16 ॥ Page #59 -------------------------------------------------------------------------- ________________ मोहोन्मूलन 22 तत्संगतमेव । यतो यतीनामप्रधानेस्तवेऽप्रवृत्तेः । / अथ कारणपर्यायो द्रव्यशब्दः, यथा - ... "साहू य दब्वदेवो सुसावओ तह य दब्बसाहुत्ति" [पञ्चा0 6/11] तैः प्रभातेऽयं तच्छिष्या बोधितास्तूपपत्तिभिः । यथैवं चेष्टितेनायमभव्य इति बुध्यताम् ॥ 17 ॥ त्याज्यो वोऽयं यतो घोरसंसारतरुकारणम् । ततस्तैरप्युपायेन क्रमेणासौ विवर्जितः ॥ 18 ॥ ते चाकलंकसाधुत्वं विधायाथ दिवं गताः । ततोऽपि प्रच्युताः सन्तः क्षेत्रेऽमुत्रैव भारते ॥ 19 ॥ श्रीवसन्तपुरे जाता जितशत्रोर्महीपतेः । पुत्राः सर्वेऽपि कालेन ते प्राप्ता यौवनश्रियम् ॥ 20 ॥ अन्यदा तान् सुरूपत्वात्कलाकौशलयोगतः । सर्वत्र ख्यातकीर्तित्वात् सर्वानाशु न्यमंत्रयत् ॥ 21 ॥ हस्तिनागपुरे राजा कनकध्वजसंज्ञितः । स्वकन्याया वरार्थाय तत्स्वयंवरमण्डपे ॥ 22 ॥ तत्रायातैः स तैर्दष्टो गुरुरंगारमर्दकः । उष्ट्रत्वेन समुत्पन्नः पृष्ठारुढमहाभरः ॥ 23 ॥ गलावलंबितस्थूलकुतुपोऽपेशलं रसन् । पामनः सर्वजीर्णाङ्गो गतत्राणोऽतिदुःखितः ॥ 24 ॥ तमुष्ट्रमीक्षमाणानां तेषां कारुण्यतो भृशम् । जातिस्मरणमुत्पन्नं सर्वेषां. शुभभावतः ॥ 25 ॥ देवजन्मोद्भवज्ञानज्ञातत्वात्तैरसौ स्फुटम् । करभः प्रत्यभिज्ञातो यथायं बत नो गुरुः ॥ 26 ॥ ततस्ते चिन्तयामासुर्धिक् संसारविचेष्टितम् । येनैष तादृशं ज्ञानमवाप्यापि कुभावतः ॥ 27 ॥ अवस्थामीदृशीं प्राप्तः संसारं च भ्रमिष्यति । ततोऽसौ मोचितस्तेभ्यस्तत्स्वामिभ्यः कृपापरैः ॥ 28 ॥ ततस्तदैव ते प्राप्य भवनिर्वेदकारणम् । कामभोगपरित्यागात्ते प्रव्रज्यां प्रपेदिरे ॥ 29 ॥ ततः सुगतिसन्तानात्रिस्यन्त्यचिरादमी । अन्यः पुनरभव्यत्वाद्भवारण्ये भ्रमिष्यति ॥ 30 ॥ इति गाथार्थः ॥ 13 ॥ .. - श्रीअभय0 वृत्तौ । 1. मिउपिंडो दवघडो सुसावगो तहय दव्वसाहु ति । साहू य दव्वदेवो एमाइ सुए जओ भणितं ॥ 11 ॥ व्याख्या - मृत्पिण्डो = मृत्तिकापिण्डो दव्यघटो = द्रव्यतो योग्यतया घटो द्रव्यघटः, सुश्रावकः = शोभनः श्रमणोपासकः, तथा चेति समुच्चये = द्रव्यतो योग्यतया साधुर्दैव्यसाधुः, इतिशब्द उपप्रदर्शनार्थः । साधुश्च = संयतः पुनः द्रव्यतो योग्यतया देवः सुरो द्रव्यदेवः । 'इमाइ त्ति' इह चशब्दलोपः प्राकृतत्वात्, ततश्च एवमादि च इत्यादिप्रयोगजातमादिशब्दाद् द्रव्यनारकादिग्रहः, श्रुते = प्रवचने, यतो = यस्माद्भणितमुक्तम्, ततः प्रयोगभेदोपलम्भात् द्रव्यशब्दो योग्यतायां रूढः । इति गाथार्थः ॥ 11 ॥ * श्रीअभय. वृत्तौ । Page #60 -------------------------------------------------------------------------- ________________ वादस्थानकम् .. ____23 .. तदा द्रव्येण कारणेन यः स्तवस्तत्र तेषामनधिकारः, तथा सति चैत्यवन्दनादेरपि भावस्तवकारणत्वात्तत्राप्यनधिकार इत्यापन्नम् । न चैतदुपपद्यते यतश्चैत्यवन्दनादेर्यतेरावश्यकेऽधिकारित्वभणनात् । / अथ द्रव्येण गन्धपुष्पादिना स्तवो द्रव्यस्तवः, तत्रानधिकारः ? तदसत्, यतो नन्दिकाले - "ताहे लोगुत्तमाणं पाएसु वासे छुहै" [ ] तथा - "जं च चउद्धा विणओ(भणिओ) विणओ उवयारिओ उ जो तत्थ । सो तित्थयरे नियमा न होइ दव्वथयादन्नो ॥ " / ' [पञ्चा0 6/37] जं च चउद्धा भणिओ विणओ उवयारिओ उ जो तत्थ । सो तित्थगरे णियमा ण होइ दव्वत्थयादण्णो ॥ 37 ॥ व्याख्या - यद्यस्मात्कारणात्, चशब्द: उपपत्त्यन्तरसमुच्चयार्थः, चतुर्धा = चतुर्भिः प्रकारैनिदर्शनचारित्रोपचारलक्षणैः, भणितः = साधूनां विधेयतया वर्णितो विनयसमाध्यध्ययनादौ, विनयः = कर्मविनयनसमर्थोऽनुष्ठानविशेषः, 'tattha'tti तेषु चतुषु विनयेषु मध्ये, उपचारो = लोकव्यवहारः पूजा वा प्रयोजनमस्येत्यौपचारिको भक्तिरूपः, तुशब्दः पुनरर्थः, य इति विनयः, स इत्यसौ, तीर्थकरः = अर्हद्विषये, नियमादवश्यंभावेन, न भवति = न वर्तते, द्रव्यस्तवात् = पूजादेः, अन्योऽपरः, द्रव्यस्तव एवासाविति भावः । तस्माद् द्रव्यस्तवानुविद्धो भावस्तव इति प्रकृतम् । औपचारिकविनयस्वरूपं चेदम् - "तित्थयरसिद्धकुलगणसंघकिरियधम्मनाणनाणीणं । आयरियथेरुवज्झायगणीणं तेरसपयाणि ॥ 1 ॥ अणसायणा य भत्ती बहुमाणो तह य वण्णसंजलणा : तित्थयरादि तेरस चउग्गुणा हुंति बावन्ना ॥ 2 ॥ " [प्रवचनगारोद्धार gA0 549-550] - श्रीअभय0 वृत्तौ । Page #61 -------------------------------------------------------------------------- ________________ मोहोन्मूलन इत्यादिवचनात् साक्षादेव गन्धादिभिर्द्रव्यस्तवोऽनुज्ञातः । प्रतिष्ठाविधा - वपि गन्धप्रक्षेप - नेत्रोन्मीलनमात्रलक्षण एव द्रव्यस्तवः सूरिभिर्विधीयते, - नाधिक इति । किञ्च यदि करणकारणानुमतिद्वारेणापि द्रव्यस्तवस्यानधिकारिणो यतयस्तत्कथं तानाश्रित्य 'अरहंतचेइयाणं इत्यादिसूत्रं प्रवृत्तम् ? यतोऽर्हचैत्यानां वन्दनाप्रत्ययं सत्कारप्रत्ययं च कायोत्सर्गं करोमि इत्यत्र वन्दना स्तोत्रादिना; पूजनं पुष्पादिना, सत्कारश्च वस्त्रादिनेत्येवंविधार्थरूपम् । तत्र च यदि द्रव्यस्तवे केनापि प्रकारेण सांधूनां नाधिकारस्ततस्तान् प्रति निरर्थकमेवेदम्, निरर्थकं भण च साधूनां मृषावादः । अथैतद्दोषभयात्कारणानुमतिद्वारेण साधूनामपि द्रव्यस्तवोऽभ्युपगम्यते तदभ्युपगम्यताम्, सिद्धं नः समीहितम् । एवं हि करणादिभिरपि द्रव्यस्तवः सिद्ध:, "ताहे लोगुत्तमाणं पारसु बा[से] छुहै" इत्यादिकस्य भणितत्वात् । किञ्चिद्र (ञ्चद्र) व्यरूपकरणन्यासस्य साधवोऽधिकारिणोऽनधिकारिणो वा ? तत्र यद्याद्यः कल्पस्तदा करणद्वारेणाऽपि तें तस्याधिकारिणः । अथ द्वितीयः पक्षः सोऽनुचितोऽनागमज्ञत्वसूचकत्वात् । यतो यतीनाश्रित्य चैत्यवन्दनासूत्रं प्रवृत्तम्, गौणवृत्त्या श्रावकानपीति । किञ्च यतेर्द्रव्यस्तवानधिकारित्वं यदुच्यते तदप्रतिष्ठितं बिम्बमाश्रित्य प्रतिष्ठितं वाऽऽहोस्वित्सर्वत्र ? तत्र यद्याद्यः पक्षस्तदा तत्र नास्ति निषेधोऽप्रतिष्ठितत्वात् यतः सति धर्मिणि धर्माश्चिन्त्यन्ते । अथ द्वितीयः पक्षस्तन, 'ताहे लोगुत्तमाणं' इत्यादिना साधितत्वात् । अथ सामाचारीपुस्तिकोक्तं वचनमप्रमाणं तदा तदुक्तमन्यदपि प्रव्राजन 24 - - 1. आवश्यकसूत्रम् । 1 Page #62 -------------------------------------------------------------------------- ________________ 25 वादस्थानकम् योगोद्वाहन - देववन्दनादिविधानं भवता न कार्य, तत्रैवोक्तत्वात्तस्य । ___ अथ तृतीयः पक्षस्तदा समवसरण-पुस्तक-साधु-साध्वी-श्रावक-श्राविकासु वासनिक्षेपादि न कार्य, तद्रूपत्वात्तस्य । क्रियते चेत्तदा जिनेन किमपराद्धमिति । ततो 'द्रव्यस्तवानधिकारात् प्रतिष्ठायास्तद्रूपत्वेन यतेस्तत्र नाधिकारः' इति यदुच्यते तदसत्, तदधिकारित्वस्यापि प्रतिपादितत्वात् । किञ्च - पञ्चाशकेषु - "जिणभवण-बिंबठावण..." [6/3] "पइविन्जा. लहुं चेव"2 [7/43] इति द्वयोः स्थानयोरिनन्तोक्तेः, प्रशमरतौ च . "चैत्यायतनप्रस्थापनानि......" [kA0 305] इत्यत्रेनन्तनिर्देशात् साक्षादेव यतेः प्रतिष्ठेत्यप्युपन्यसन् मदीयपक्षपोषकत्वात्तुष्टिदानार्हो भवानिति । अथाऽऽगमेषु कल्प - निशीथ * आवश्यकेषु श्राद्धस्यैव साऽभिंहिताऽतस्तेनैव विधेयेति । 1. दृश्यतां पत्र 4 / 2. ...णिप्फाइऊण एवं जिणभवणं सुंदरं तहिं बिंबं विहिकारियमह विहिणा पइट्ठवेज्जा लहुं चेव ॥ 43 ॥ ............ / प्रतिष्ठापयेत् लघु = शीघ्रमेव, यदुक्तं - "निष्पन्नस्यैव खलु जिनबिंबस्योदिता प्रतिष्ठा तु । दशदिवसाभ्यन्तरतः सा च त्रिविधा समासेन ॥ " [षोडशकेषु 8/1] इति, चैवेत्यवधारणार्थः । इति गाथार्थः ॥ 43 ॥ - श्रीअभय0 वृत्तौ । 3. दृश्यतां पत्र 4 / Page #63 -------------------------------------------------------------------------- ________________ मोहोन्मूलन तत्र कल्पे - "कोइ सावओ जिणपडिमाए पढमं पइट्ठाणं का(k)रेइ"| [वृ. क. bhA0 gA0 1792 विशेषचूर्णी] द्वितीयचूर्णी तु "पइट्ठवणं करेइ'' [60 ka0 bhA0 gA0 1792 चूर्णी] .... इत्यत्र साक्षादेव श्रावकभणनात् तेनैव प्रतिष्ठा कार्येति यदुक्तम् तन्न, श्रावकेणैवेत्यवधारणस्य पक्षपातं विनाऽनुपपत्तेः, यतो भवदुपन्यस्तद्वितीयचूर्ण्यभिप्रायेण यतेरपि प्रतिष्ठाकर्तृत्वेन प्रतिपादनात् । ... ननु तथाऽपि गृहस्थोऽपि तत्कारकः संजातः, नन्वेवमस्माभिरपि त्वत्पक्षस्याङ्गीकरणात् क्रियतां स्वमनोमन्दिरद्वारि अमन्दानन्दचन्दनमालालम्बनं, वाद्यतां वा गाढं वरमृदङ्गो, नरीनृत्यतां प्रगल्भतापुण्यपण्याङ्गनायाः(नया) सह, यतो देशयतेरपि देशतः प्रतिमाप्रतिष्ठायाः कल्पचूर्णिवाक्यद्वयस्य प्रामाण्याभ्युपगमेन सर्वसूरिभिरङ्गीकृतत्वात् । एतच्च त्वत्समाधानार्थमेवमुक्तम्, अन्यथा यदि सम्यग् निरूप्यते तदा 'पइट्ठवणं करेइ' इति वाक्ये यतेः प्रतिष्ठा त्वयाऽप्यङ्गीकर्तव्यैव । अन्यथेनर्थाघटनात् । तथा 'पइठ्ठाणं करेइ' इति चूर्णावपि इनर्थ एव व्याख्येयो, यतः - ___"एमेव य सन्नीण वि जिणाण पडिमासु पढमपट्ठवणे"1 कभा0 gA0 1792] इत्यस्य सूत्रस्य तर्णिवाक्यद्वयं, ta'nantasUtrapadena सहू इनन्तचूर्णिवाक्यस्य सम्बन्धः स्फुट एव । उभयत्रापीनन्तस्य भणनात् । तथा द्वितीयचूर्णिवाक्ये 'पइट्ठाणं' इत्यत्राऽनिनन्तनिर्देशान्न कापि सूत्र-चूर्योर्वाक्यघटनेति 1. दृश्यतां पत्र 5 / Page #64 -------------------------------------------------------------------------- ________________ वादस्थानकम् 27 स्वतः सूत्रार्थयोः सम्बन्धस्यान्यथानुपपत्तेरनिन्तपक्षेऽपि इनर्थ एव व्याख्येयः । 'अथेनन्तत्वाभावे इनर्थव्याख्यानमनर्थव्याख्यानमिव लक्ष्यत इति चेत् ? न, यतो लोकेऽपि वक्तारो मातृ-पितृ - ब्राह्मणादयो दृश्यन्ते, यथा 'अस्माभिरस्मिन् संवत्सरे मासि वा पुत्रस्य पुत्रिकाया वा विवाहः कृत ' इति । न च तैरसौ कृतस्तेषां तत्प्रयोजकत्वात्, विवाहश्च कृतो भर्त्रेति । न चायं लौकिक एव व्यवहारः, सिद्धान्तेऽप्येवंविधार्थदर्शनात् । त्रयोदशशते षष्ठोद्देशके चमरेन्द्रादिदेववृन्दक्रीडामा - तथाहि भगवत्यां श्रित्योक्तम् - - " तत्थ उप्पापव्वयलयणे चमराईया देवा लयंति कीलंति किड्डुंति" तत्र 'लयंति' = ईप्सितक्रियाविशेषान् कुर्वन्ति, 'कीलंति' = कामक्रीडां विदधति, 'kiti'tti = अन्तर्भूतकारितार्थत्वादन्यान् क्रीडयन्ति । यथाऽत्रानिनन्तत्वेऽपि इनुर्थता व्याख्याता, तथा 'पट्ठाणं करेइ' इत्यत्रापि सूत्र चूर्ण्योः सम्बन्धाऽघटनात् इनर्थता व्याख्येयेति । ततश्च tadvAkyadvaye'pyaya'marthaH सम्पन्नो यथा आचार्यस्तां करोति, तं कुर्वन्तं श्रावकः प्रयुङ्क्ते इत्यर्थ: (र्थ) परमेव तज्जातमिति । एतदपि कल्पग्रन्थपू (पौर्वापर्यपर्यालोचनविकलानाश्रित्योक्तम् । यदा तु तत्सूत्रं भाष्यं चूर्णिश्वावलोक्यते तदा प्रस्तुतप्रतिष्ठालेशोऽपि तत्प्रस्तावे न दृश्यते, रथानुयानाधिकार एव तस्योक्तत्वात् । एतच्च तदक्षरैरेव प्रदर्श्यते - तत्र प्रथमोद्देशके प्रलम्बसूत्रानन्तरसूत्रस्य भाष्ये सामाचारीसूचिका द्वारगाथा यथा "सामायारी पुणरवि तेसि इमा होइ गच्छवासीण । पडिसेहो य जिणाणं जं जुज्जइ वा तयं वोच्छं ॥ Page #65 -------------------------------------------------------------------------- ________________ 28 मोहोन्मूलन । पडिलेहण - निक्खमणे पाहुडिया भिक्ख कप्पकरणे ya । gacchassaie kappe aMbilabharie ya ussitte // . परिहरणा अणुजाणे पुरिकम्मे खलु तहेव गेलने ॥ gacchapaDibaddha'hAlaMdi उवरि दोसा य अववाए ॥ 1 [वृ. क. bhA0 गाथा 1657-58-59]... 1. 'पडिसेहो वि jiNANaM'ti इमाए सामायारीए इति वाक्यशेषः, अहवा जं जुज्जति वा तं वोच्छं जिणाणं पीति वाक्यशेषः ॥ 1657 ॥ पडिलेहण द्वारगाहाद्वयम् । कंठं ॥ 1658-59 ॥ - चूर्णी । गाहाद्वयं कण्ठ्यं । अहवा जं जुज्जह तावगं वोच्छं, जिणाणं पीति वाक्यशेषः ॥ 1657 ॥ पडिलेहण निक्खमणे दारगाहाद्वयं- तत्र प्रथमं प्रतिलेखनेति द्वारं, तस्याः प्रतिलेखनाया अनेन गाथासूत्रेण द्वाराणि गृहीतानि ॥ 1658/59 ॥ - विशेषचूर्णी । सामायारी पुणरवि, तेसि इमा होइ गच्छवासीणं । पडिसेहो व जिणाणं, जं जुज्जइ वा तगं वोच्छं ॥ 1657 ॥ सामाचारी पुनरपि तेषां गच्छवासिनां मासकल्पेन विहरताम् 'एषा' वक्ष्यमाणा .. भवति । 'जिनानां' जिनकल्पिकानामस्या एव सामाचार्याः प्रतिषेधो वा वक्तव्यः । 'यद् वा' प्रत्युपेक्षणादिकं तेषामपि युज्यते तंकमपि वक्ष्ये ॥ 1657 ॥ प्रतिज्ञातमेव निर्वाहयन् द्वारगाथाद्वयमाह - पडिलेहण निक्खमणे, पाहुडिया भिक्ख कप्पकरणे य । गच्छ सतिए अ कप्पे, अंबिल भरिए य ऊसित्ते ॥ 1658 ॥ परिहरणा अणुजाणे, पुरकम्मे खलु तहेव गेलने । gacchapaDibaddha'hAlaMdi उवरि दोसा य अववादे ॥ 1659 ॥ प्रथमतः प्रत्युपेक्षणा वक्तव्या । ततो 'निष्क्रमणं' कति वारा उपाश्रयाद् निर्गन्तव्यमिति, प्राभृतिका सूक्ष्म-बादरभेदाद् द्विविधा, 'भिक्षा' गोचरचर्या, 'कल्पकरणं च' भाजनस्य धावनविधिलक्षणमित्येतानि वक्तव्यानि । "gaccha saie'' tti शतिकाः शतसङ्ख्यपुरुषपरिमाणा ये गच्छास्तेषु प्रभूतेन पानकेन प्रयोजनं भवेत्, तच्च "कप्पे aMbila''tti 'कल्प्यं' कल्पनीयम् 'अम्लं च' सौवीरं ग्रहीतव्यम्, अनेन सम्बन्धेन Page #66 -------------------------------------------------------------------------- ________________ वादस्थानकम् 29 सर्वं द्वारकदम्बकं चूर्णितो ज्ञेयं, नवरं 'परिहरणाऽणुजाणत्ति दारं, तत्थ चोयंग गाहा' - "चोयग जिणकालम्मि किह परिहरणा जहेव अणुजाणे । / ऐगमणम्मि य पुच्छा निक्कारण कारणे लहुगा ॥ 1 ॥ [. क. bhA0 gA0 1768] सौवीरिणीसप्तकमभिधानीयम् । "भरिए य" त्ति तस्याः सौवीरिण्याः सप्तविधं भरणं वाच्यम् । "ऊसित्ति' त्ति उत्सेचनमुत्सिक्तं-सौवीरस्योल्लिञ्चनमित्यर्थः तत्स्वरूपं च निरूपणीयम् ॥ 1658 ॥ ___"परिहरण' त्ति नोदकः प्रश्नयिष्यति - यदि साम्प्रतं शतिकेष्वपि गच्छेष्वित्थमाधाकर्मादयो दोषा उद्भवन्ति ततः पूर्वं साहस्रेषु गच्छेषु साधवः कथमाधाकर्मादीनां परिहरणं कृतवन्तः ? इति । अत्राऽऽचार्यः प्रतिवक्ष्यति - 'अनुयानं' रथयात्रा उपलक्षणत्वात् स्नात्रादेरपि परिग्रहः, ततो यथा सम्प्रति रथयात्रादौ समवसरणे सहस्रसङ्ख्याका अपि साधवो मिलिताः सन्तः आधाकर्मादिकं परिहरन्ति तथा पूर्वमपि परिहृतवन्त इत्यनेन सम्बन्धेनानुयानविषयो विधिर्वक्तव्यः । ततः पुरःकर्मस्वरूपं निरूपयितव्यम् । 'खलुः' वाक्यालकारे । तथैव ग्लान्यविषयो विधिः प्रतिपादनीयः । गच्छप्रतिबद्धानां यथालन्दिकानां सामाचारी दर्शनीया । ततः 'उपरि' मासकल्पावं तिष्ठतां स्थविरकल्पिकानां दोषा अभिधातव्याः । ततः 'अपवादः' द्वितीयपदमुपदर्शनीयमिति द्वारगाथाद्वयसमासार्थः 1659 ॥ श्रीक्षेम0 वृत्तौ । 1. चोयग0 गाहा. ॥ चोयगो भणति जति सतिएसु गच्छेसु संपयं एवं आहाकम्मादयो दोसा तो जिणकाले साहस्सयादीणं गच्छाणं कहं कहं आहाकम्मादीणं परिहरणा ? ॥ 1768 ॥ . . चूर्णी । - इदाणिं परिहरणाणुजाणत्ति दारं 'चोयग जिणगच्छम्मि' गाहा ॥ चोयओ भणति, जै सतिएसु गच्छेसु आहाकम्मादओ दोसा तो जिणकाले कहं आहाकम्मियाणं परिहरणा ? जिनकालस्तीर्थकरकाल इत्यर्थः ॥ 1768 ॥ - विशेषचूर्णी । ... नोदकः प्रश्नयति - यदि शतिकेष्वपि गच्छेषु साम्प्रतमित्थमाधाकर्मादयो दोषा जायन्ते तर्हि जिनः तीर्थकरस्तस्य काले साहस्रेषु गच्छेषु साधवः कथमाधाकर्मादीनां Page #67 -------------------------------------------------------------------------- ________________ मोहोन्मूलन अस्याः गाथायाः पूर्वार्द्धन परिहरणाद्वारं गतम् । उत्तरार्द्धनानुयानद्वारमाह - 'ऐगमणं ति पच्छद्धं । अस्य चूर्णिः - ___ 'सीसो पुच्छइ अणुजाणे किं गतव्वं न वत्ति ? आयरिओ भणइ . जै निक्कारणे गच्छइ तो आणाइणो दोसा । '2 ____'इमेहिं पुण कारणेहिं तत्थ पविसियव्वं । ' तत्रेति अनुयाने । अनुयानशब्दस्यायमों - अनु = पश्चाद् जिनरथस्य पुरादिस्थानेषु परिभ्राम्यतो = गमनं आचार्यादीनां यत्र पर्वणि तदनुयानं = रथयात्रेत्यर्थः । तत्र 'काणि य कारणाणि - चेइयः दारगाहा. - "चेइयपूया रायानिमंतणं संनिवाइ खमग धम्मकही । संकिय पत्त पभावण पवित्ति कज्जा य उड्डाहो ॥ " ____[बक. bhA0 gA0 1790] चेझ्यपूया - रायानिमंतणं च दोवि दारे एगट्टे वक्खाणेइ ॥ परिहरणं कृतवन्तः ? इति । सूरिराह - यथैव अनुयाने = रथयात्रांयां साम्प्रतमपि परिहरन्ति तथा पूर्वमपि परिहृतवन्तः । 'अतिगमणम्मि य puccha'tti शिष्यः पृच्छति - किमनुयाने अतिगमनं = प्रवेशनं कर्तव्यम् ? उत न ? इति । आचार्यः प्राह . 'निक्कारण कारणे lahuga'tti निष्कारणे यदि गच्छति तदा चत्वारो लघवः, कारणे यदि न गच्छति तदाऽपि चत्वारो लघवः ॥ 1768 ॥ * श्रीक्षेम0 वृत्तौ । 1. ऐगमणमि य पुच्छा गाहा पच्छद्धं । - विशेषचौ~ / 2. सीसो पुच्छति - अणुजाणं किं गतव्वं न गंतव्वं ? आयरिओ भणति - जै निक्कारणे __गच्छति चौलहुगा, आणाइणो य दोसा... - विशेषचूर्णौ । 3. इमेहिं पुण कारणेहिं पविसियव्वं । - विशेषचूर्णौ । Page #68 -------------------------------------------------------------------------- ________________ वादस्थानकम् . . पविसंते इमे गुणा भवंति । सद्धा0 गाहा - "सद्धावुड्डी रण्णो पूयाइ थिरत्तणं पभावणया । . पडियाओ य अणत्थे अत्था य कया भवंतित्थ(हवै तित्थे)" ॥ bR0 क. भा. gA0 1791] कंठा ॥ 'saMni'tti श्रावको 'vAdi'tti वादी । एए दोवि दारे एगढे वक्खाणेइ - "एमेव य सत्रीण वि जिणाणं पडिमासु पढमपट्ठवणे । मा परवाई विग्धं करेज्ज वाई अओ विसइ ॥ "1 [वृ. क. bhA0 gA0 1792] . 1. इमेहि पुण कारेणहिं पविसियव्वं जति न पविसति का काणि य कारणाणि - चेतियपूआ रायानिमंतणं सनि वादि खमग धम्मकही । संकिय पत्त फ्भावण पवित्ति कज्जाय उड्डाहो ॥ 1790 ॥ चेतिय0 दारगाहा ॥ चेतियपूया रायानिमंतणं दो वि दारे एगढे वक्खाणेति ॥ 1790 ॥ पविसंते इमे गुणा भवंति - : सद्धावुड्डी रण्णो, प्याए थिरत्तणं पभावणया । .. पडियाओ य अणत्थे, अत्था य कया हवंति तित्थे ॥ 1791 ॥ दारं ॥ * सद्धा गाहा ॥ रनो सद्धा वड्डिया भवति, चेतियपूया थिरीकया भवति, तीर्थं प्रभावितं भवति, ये चार्हच्छासनप्रत्यनीका अर्हच्छासनस्य बहुजने दोषान् ख्यापयन्ति, एवंविधानामनर्थानां प्रतिघातः कृतो भवति, आस्था नाम सपक्षपरपक्षिणामर्हत्कृते तीर्थे बहुमानत्वमुत्पादितं भवति ॥ 1791 ॥ इयाणिं सन्नि त्ति श्रावको, वादि त्ति एते दो वि दारे एगढे वक्खाणेति - एमेव य समीण वि, जिणाण पडिमासु पढमपट्ठवणे । मा परवादी विग्धं, करेज्ज वादी अतो विसति ॥ 1792 ॥ एमेव ya0 गाहा ॥ सावओ कोवि पढमं जिणपडिमाए पतिट्ठवणं करेति ॥ 1792 / / चूर्णी । Page #69 -------------------------------------------------------------------------- ________________ 32 इमेहिं पुण कारणेहि पविसियव्वं, अह न पविसति :: किं वा कारणं ? चेइयपूया रायनिमंतणं च दोवि दारा एगट्ठा वक्खाणे ॥ 1790 ॥ पविसंतस्स' इमे गुणा भवंति । सद्धावुड्डी0 गाहा । रण्णो सद्धा बुड्डिया भवति, पूया थिरीकया भवति, तीर्थं प्रभावितं भवति, येऽर्हच्छासनप्रत्यनीका अर्हच्छासनस्य दोषं बहुजने ख्यापयन्ति एवंविधानामनर्थानां प्रतिघातः कृतो भवति, आस्था माम सपक्ष - परपक्षाणामर्हत्कृते तीर्थे बहुमानत्वमुत्पादितं भवति ॥ ॥ ॥ 1791 ॥ दाणिं सन्नि - वाई य एए दोवि दारे एगट्ठे वक्खाणेइ । 'एमेव य सनिण वि गाहा0| सावगो कोइ पढमं जिणपडिमाए पइट्ठाणं करेइ । तत्थ साहुणो आगए तद्दद्दूणं चिंतेइ, जै ताव इमे भगवंता अरिहपूयं दहुं एंति । एतदेव ममातो अलाहि । एताहे निमेव पूयं करेमि एवं सद्धा वडति । अह[न] पविसंति संजता णत्थित्ति विपरिणामो भवति । किं एतेसिं पूया कीरति कोइ से ( णे) वत्थि । ॥ 1792 ॥ - विशेषचूर्णौ । चेइयपूया रायानिमंतणं सन्नि वाइ खमग कही । संकिय पत्त पभावण, पवित्ति कज्जाइ~ उड्डाहो ॥ 179 ॥ मोहोन्मूलन अनुयानं गच्छता चैत्यपूजा स्थिरीकृता भवति । राजा वा कश्चिदनुयानमहोत्सवकारकः सम्प्रतिनरेन्द्रादिवत् तस्य निमन्त्रणं भवति । 'संज्ञी' श्रावकः स जिनप्रतिमायाः प्रतिष्ठापनां चिकीर्षति । तथा वादी क्षपको धर्मकथी च तत्र प्रभावनार्थं गच्छति । शङ्कितयोश्च सूत्रार्थयोस्तत्र निर्णयं करोति । पात्रं वा तत्राव्यवच्छित्तिकारकं प्राप्नोति । प्रभावना वा राजप्रव्रजितादिभिस्तत्र गतैर्भवति । प्रवृत्तिश्चाचार्यादीनां कुशलवार्त्तारूपा तत्र प्राप्यते । कार्याणि च कुलादिविषयाणि साधयिष्यन्ते । उड्डाहश्च तत्रगतैर्निवारयिष्यत इति । एतैः कारणैर्गन्तव्यमिति द्वारगाथासमासार्थः । / 1790 / / अथ विस्तरार्थं बिभणिषुश्चैत्यपूजा - राजनिमन्त्रणद्वारे विवृणोति सद्धावुट्टी रन्नो, पूयाए~ थिरत्तणं पभावणया । परिघातो य अणत्थे, अत्था य कया हवै तित्थे ॥ 1791 / / कोऽपि राजा रथयात्रामहोत्सवं कारयितुमनास्तन्निमन्त्रणे गच्छद्भिस्तस्य राज्ञः श्रद्धावृद्धिः कृता भवति । चैत्यपूजायां स्थिरत्वं प्रभावना च तीर्थस्य सम्पादिता भवति । यच्च जैनप्रवचनप्रत्यनीकाः शासनावर्णवाद-महिमोपघातादिकमनर्थं कुर्वन्ति तस्य प्रतिघातः * . Page #70 -------------------------------------------------------------------------- ________________ वादस्थानकम् - कंठा ॥ सावओ कोवि पढमं जिणपडिमाए पइट्ठाणं करेइत्ति' ॥ कोऽपि = रथयात्राकरणसमर्थो न सर्वोऽपि, श्रावको = निर्ग्रन्थोपासकः, प्रथमम् = आद्यं, जिनप्रतिमायाः प्रतिष्ठापनं = न्यासम्, आरोपणमिति यावत्, रथे इति प्रक्रमादवगम्यते, प्राथम्यस्यान्यथाऽनुपपत्त्या नूतने रथे करोति = विधत्ते इति । . .. अथ 'पइट्ठा(ड)वणं करेइ' उत्तानार्थत्वेऽपि यद्भवद्भी रथे प्रतिमाया न्यसनमात्रमुच्यते तदुःशकं श्रद्धातुमिति चेत् ? न, एवंविधार्थस्यापि प्रतिष्ठाशब्दस्य दर्शनात् । तथा च - .. "अरहंतपइट्ठाए महुरानयरीए मंगलाई तु । गेहेसु चच्चरेसु य छन्नउईगामाद्धेसु ॥ " [vR0 क. bhA0 gA0 1776] 'महुरनयरीए घर कए पढमं अरहंता पतिविज्जति मंगलनिमित्तं, जै न करेंति घरं पडै । . . . कृतो भवति । तीर्थे च 'आस्था' स्वपक्ष-परपक्षयोरादरबुद्धिरुत्पादिता भवतीति ॥ 1791 ॥ . . अथ संज्ञिद्वारं वादिद्वारं चाह - - एमेव य सन्नीण वि, जिणाण पडिमासु पढमपट्ठवणे । .. मा परवाई विग्धं, करिज्ज वाई अओ विसइ ॥ 1792 ॥ . .संज्ञिनः = श्रावकाः केचिद् जिनानां प्रतिमासु प्रथमतः 'पट्ठवणेऽत्ति प्रतिष्ठापनं कर्तुकामास्तेषामपि एवमेव = राज्ञ इव श्रध्धावृद्ध्यादिकं कृतं भवति । तथा मा परवादी .' प्रस्तुतोत्सवस्य विघ्नं कार्षीद् अतो वादी प्रविशति ॥ 1792 ॥ - श्रीक्षेम0 वृत्तौ । 1: अरहंत0 गाहा ॥ महुर....पडति । 'gAmaddhesu'tti देसभणिती, छन्नउइगामेसु भणियं .. होइ, उत्तरावहाणं एसा * भणीत्ति ॥ 1776 ॥ - चूर्णौ । Page #71 -------------------------------------------------------------------------- ________________ __मोहोन्मूलन इत्यत्र ब्राह्मण-क्षत्रिय-चाण्डालादिगृहेषु न्यसनमात्र एव प्रतिष्ठाशब्दार्थः, इत्यत्रापि स एव श्रा(श्र)द्धातुं युक्तः, इति न कल्पाक्षरेष्वपि पर्यालोच्यमानेषु श्रावकप्रतिष्ठा सिध्यति । अथ यदुक्तम् - 'निशीथाभिप्रायेण श्रावकस्य सा' इति, तत्र प्रष्टव्यो भवान् "किं तत्र तैर्लेच्छै : प्रतिष्ठिताः ? किं वा सम्प्रतिराज्ञा स्वनगरे आचार्यहस्तात् प्रतिष्ठाप्य तत्र ताः प्रेषिताः ?' इति भवतोऽपि संदेह एव । __ अथ 'गमणं चेईहराण कारवणं' [निशीथभाष्य gA0 5756] इति वचनात् प्रतिष्ठापि तैरेव कृतेत्यनुमीयते - ___na, यतो न ह्येवमविनाभावो दृष्टो यथा य एव जिनभवनं कारयति ते नैव प्रतिष्ठा कार्येति, विपर्यायास्यैव दर्शनात्; जिनभवनं विधाय सूरिहस्तात्तां. कारयन्ति । किञ्च - अत्र प्रतिमाः प्रतिष्ठिताः कल्याणनगरादौ व्रजन्त्यः साम्प्रतमपि दृश्यन्तेऽतः 'सम्प्रतिराज्ञाऽपि इत्थं कृतमन्यथा वा' इति तवापि संदेह एव । न च संदिग्धेन साध्यमानं सिद्धिसौधमध्यमवगाहते । 'तदसिद्धं यदसिद्धेन साध्यते' इति वचनात् । __ महुरानगरी, घरे कए पढमं अरिहंता पइट्ठविज्जंति, मंगलनिमित्तं, जै न करेत्ति घरं पडति । गामाद्धेसुत्ति - देसभणिती । छन्नउइगामेसु भणितं होइ । उत्त]रावहाणं एसा भणिती ॥ 1776 ॥ . . विशेषचूर्णौ । मथुरानगा~ गृहे कृते मङ्गलनिमित्तमुत्तरङ्गेषु प्रथममहत्प्रतिमाः प्रतिष्ठाप्यन्ते, अन्यथा तद् गृहं पतति, तानि मङ्गलचैत्यानि । तानि च तस्यां नगर्यां गेहेषु चत्वरेषु च भ्व्न्ति। न केवलं तस्यामेव किन्तु तत्पुरीप्रतिबद्धा ये षण्णवतिसङ्ख्याका ग्रामार्दास्तेष्वपि भ्व्न्ति। इहोत्तरापथानां ग्रामस्य ग्रामार्द्ध इति संज्ञा । आह च चूर्णिकृत् .. ___ 'गामद्धेसु त्ति देसभणिती, छन्नउईगामेसु त्ति भणियं होइ, उत्तरावहाणं एसा भणी त्ति' ॥ 1776 ॥ - श्रीक्षेम0 वृत्तौ । 1. दृश्यतां पत्र 5 - टिप्पनिका 2 / Page #72 -------------------------------------------------------------------------- ________________ वादस्थानकम् 35 अथ आवश्यके - तक्षशिलायां बाहुबलि कस्थापनं, वैताढ्यै नमिवि - नमिभ्यां युगादिदेवस्य प्रतिमा प्रतिष्ठिता । तत्र त्वमेवाक्षी निमील्य चिन्तय तावत्तत्काले किं श्रावकैस्तैरश्रावकैर्वा ? तत्र न तावत् श्रावकैस्तत्समयेऽद्यापि भगवत्केवलानुत्पत्तेः, तत्केवलोत्पत्त्यनन्तरमेव भरतस्यैव तदाद्यश्रावकत्वात् । अथाऽश्रावकैस्तथा सति त्वदभिप्रायेण क्वापि शास्त्रे मिथ्यादृष्टिभिः क्व - चिच्चाबलाभिः कस्मिंश्चिच्छ्राद्धैर्देवैर्वा सा कृतेति भणनात् श्रावकेणैव प्रतिष्ठा कार्येति भवद्वचनं गर्दभीक्षीरतुल्यं सम्पन्नम् । किश्च यदि बाहुबलिना कायोत्सर्गव्यवस्थितयुगादिदेवपादन्यासस्थाने इतरजनाक्रमणासातनाभयेन तेन चकं चक्रे, नमि - विनमिभ्यां च स्वस्वामिभक्तिमुपदर्शयद्भ्यामात्मीयस्वामिनः प्रतिकृतिर्व्यवस्थापिता इत्येतावता कृतेऽपि तैर्यदि प्रतिमा प्रतिष्ठितेत्युच्यते भवता तदा घोटकपुच्छं कल्होटके योक्ष्यसि इति किं कुर्मस्तत्र वयमिति । तथा तत्रैव तत्साधकं यदुक्तं यथा वीतभयपुरे जीवन्तस्वामिन्याः प्रभावत्या सुवर्णकारदेवेन वा प्रतिष्ठा विहिता, तत्र साधूनामपि सम्भवात् " साधुना वा' इति किमिति तृतीयोऽपि ते विकल्पो न सञ्जातः ? इति । परं तथापि न ते दोषो यतः सर्पिषि रक्तस्य विरक्तस्य वा जलादिदर्शनेऽपि सर्पिर्विषय एवाभिप्रायो जायतेऽचिकित्स्यश्चायमस्माकं व्याधिरिति । किश्च यदि कूर्चशोभापुर : सरं भवताऽष्टापदे भरतेन प्रतिष्ठा कृतेत्युच्यते तदिदानीं विदितमस्माकं केवलं देशकालविप्रकृष्टार्थानां भवानेव वेत्ता । अतः परिपृछ्यसे भरतेन प्रतिष्ठः कृतेति निश्चयस्तव किं प्रमाणादप्रमाणाद्वा ? प्रमाणादपि किं प्रत्यक्षादनुमानाद्वा ? प्रत्यक्षादपि परकीयात् स्वकीयाद्वा ? * परकीयादपि किं तत्कालीयजनप्रत्यक्षादद्यतनजनप्रत्यक्षाद्वा ? तत्कालीयजनप्रत्यक्षादपि तद्देशवर्त्तिजनप्रत्यक्षादत्रत्यजनप्रत्यक्षाद्वेति विकल्पाः । Page #73 -------------------------------------------------------------------------- ________________ 36 मोहोन्मूलन तत्र यद्यप्रमाणात् तदा खरविषाणं शशविषाणस्य साधकं स्यात् । प्रमाणाच्चेत् तत्रापि प्रत्याक्षादनुमानाद्वा ? तत्र नानुमानात्, प्रत्यक्षपूर्वकत्वात्तत्प्रवृत्तेः । अथ प्रत्यक्षात्तत्रापि परकीयात् स्वकीयाद्वा ? स्वकीयाद्यदि तदा तद्विषये त्वत्प्रत्यक्षस्याऽप्रवृत्तेः । अथ परकीयात्तत्रापि तत्कालीयजनप्रत्यक्षाद्यतनजनप्रत्यक्षाद्वा ? न तावदद्यतनजनप्रत्यक्षात्, तत्प्रत्यक्षस्य वर्तमानार्थग्राहकत्वात् । अथ तत्कालीयजनप्रत्यक्षात्तत्रापि तद्देशवर्त्तिजनप्रत्यक्षादत्र्त्यजन्प्रत्य क्षाद्वा ? तत्र नात्रत्यजनप्रत्यक्षाद्, अत्रत्यैरष्टापदव्यतिकरस्य साक्षात्कर्तुमशक्यत्वात् । तद्देशवर्तिजनप्रत्यक्षाचेत् ? तन्न, तच्चेतोवृत्तीनां दुर्लक्ष्यत्वाद् भवतः । किञ्चैतदपि स्याद्यदि तदर्थाभिधायकमागमवच उपलभ्यते, भरताम्नायिचानयोरेकमप्यस्तीति तदालम्बनमवलम्ब्य कैकपुरुषवाक्यश्रवणं वा स्यात् । न किमस्थान एवाऽऽत्मना क्लेशितेन ? इति । तथाऽत्रैवाऽऽवश्यके "छज्जीवकायसंजमु दव्वत्थए सो विरुज्झइ कसिणो । तो कसिणसंजमविऊ पुप्फाइयं न इच्छंति ॥ "" 1. - - व्याख्या षड्जीवकायसंयम इति षण्णां जीवनिकायानां पृथिव्यादिलक्षणानां संयमः = सङ्घट्टनादिपरित्यागः षड्जीवकायसंयमः, असौ हितं, यदि नामैव ततः किमित्यत आह द्रव्यस्तवे पुष्पादिसमभ्यर्चनलक्षणे स = षड्जीवकायसंयमः किं ? विरुध्यते = न सम्यक् संपद्यते, कृत्स्नः = संपूर्ण * [ आवश्यक निर्युक्तिभाष्य gA0 193 ] = Page #74 -------------------------------------------------------------------------- ________________ वादस्थानकम् __इत्यादिवचेनन द्रव्यस्तवरूपप्रतिष्ठाकाण्डस्य यतेः सर्वथाऽपि निषेधस्तथा सति गुडलुषकांधक इव गुडं लब्धोत्तरोऽपि पुनः पुनस्तदेव याचसे तदा सुखैधितो देवानांप्रियः पिष्टं पेषयसि, शंखं धवलयसि, कृतं कारयसि, यत्त्वं भणितमपि भाणयसीति । ___ दमयन्त्यादिशास्त्रेष्वावश्यकपर्यन्तेषु श्रावककर्तृकार्हत्प्रतिष्ठाया अप्रसिढेरसिद्धता त्वदुक्तहेतोस्तदसिद्धौ च सुतरां पक्षादि निराकृतमेवति न तनिराकरणे महानादरः कृत इति । . __किञ्च दुर्बलं वादिनं दृष्ट्वाऽभ्युच्चयाः प्रवर्त्तन्ते, अतस्त्वमेव भङ्गयन्तरेण परिपृच्छ्यसे, तथाहि .- अर्हत्प्रतिमाऽवन्दनीया वन्दनीया वा ? यद्यवन्दनीया तदा ते मिथ्यादृष्टित्वप्रसङ्गः, सर्वसम्यग्दृष्टिभिस्तद्वन्दनीयत्वाऽभ्युपगमात् । ... अथ वन्दनीयास्ता अपि प्रतिष्ठिता अप्रतिष्ठिता वा ? प्रतिष्ठिता अपि श्रावकेण आचार्येण सामान्येन वा ? तत्र यदि श्रावकप्रतिष्ठिता एव तव वन्दनीयास्तर्हि श्रीमाल- मालव - मरुस्थल - मेदपाट - कर्णाट - . पुष्पादिसंलुञ्चनसचट्टनादिना कृत्स्नसंयमानुपपत्तेः, यतश्चैवं ततस्तस्मात् कृत्स्नसंयमविद्वांस इति कृत्स्नसंयमप्रधाना विद्वांसस्तत्त्वतः साधव उच्यन्ते, कृत्स्नसंयमग्रहणमकृत्स्नसंयमविदुषां श्रावकाणां व्यपोहार्थं, ते किम् ? अत आह - पुष्पादिकं = द्रव्यस्तवं नेच्छन्ति = न बहु मन्यन्ते । यच्चोक्तं - 'द्रव्यस्तवे क्रियमाणे वित्तपरित्यागाच्छुभ एवाध्यवसाय' इत्यादि, तदपि यत्किञ्चिद्, व्यभिचारात्, कस्यचिदल्पसत्त्वस्याविवेकिनो वा शुभाध्यवसायानुपपत्तेः, दृश्यते च कीआद्यर्थमपि सत्त्वानां द्रव्यस्तवे प्रवृत्तिरिति, शुभाध्यवसायभावेऽपि तस्यैव भावस्तवत्वादितरस्य च तत्कारणत्वेनाप्रधानत्वमेव, 'फलप्रधानास्समारंभा' इति न्यायात्, भावस्तव एव च सति तत्त्वतस्तीर्थस्योन्नतिकरणं, भावस्तव एव तस्य सम्यगमरादिभिरपि पूज्यत्वमेनं (त्वात्तमेव च) दृष्ट्वा क्रियमाणमन्येऽपि सुतरां प्रतिबुध्यन्ते शिष्टा इति स्वपरानुग्रहोऽपीहैवेति गाथार्थः ॥ 193 ॥ . श्रीहरिभद्रसूरिकृतवृत्तौ - भा.2, पृ.2, पं. 6 / Page #75 -------------------------------------------------------------------------- ________________ 38 मोहोन्मूलन लाटादिदेशेषु सर्वत्राऽऽचार्यप्रतिष्ठितानामेव भावात्तद्वन्दनार्थं यत्र च न लभसे तत्रापि राजाऽमात्याद्युत्कोचादानपूर्वकं किमर्थमादरं कुरुषे ? त्वदभिप्रायेण तेषां पाषाणकल्पत्वात् । ____ अथाऽऽचार्यप्रतिष्ठिता वन्द्याः, तथा सति भवानप्यस्मत्पक्षपरिवर्ती, नास्ति विवादः । अथ सामान्यप्रतिष्ठितबिम्बवन्दनमात्रवादी तदा क्षपणकप्रतिष्ठितास्ताः किमिति न वन्दसे ? अथाऽप्रतिष्ठिता वन्द्या इति पक्ष एवं च श्रावकणैव सा कार्या न साधुनेति प्रलपन्नात्मन उन्मत्ततां कथयसि । / अथ यथा श्रावकप्रतिष्ठिताः प्रतिमा भवद्भिर्न वन्द्यन्ते तथा चैत्यवास्याचार्यप्रतिष्ठिता अपि ता न वन्द्या एवोभयत्राऽवन्दनीयत्वकारणोत्सूत्रत्वस्य समानत्वात् । न, यतो - "निस्सकडमनिस्सकडे वा वि सबहिं चेइए थुई , तिन्नि । वेलं च चेइयाइं नाउं एक्कक्किया वा वि ॥ "? [वृक0bhA0gA0 1804] निस्सकडमनिस्से वा, वि चेइए सव्वहिं थुई तिनि । वेलं च चेइयाणि य नाउं एक्केक्किया वा वि ॥ 1804 ॥ निश्राकृते = गच्छप्रतिबद्धे अनिश्राकृते वा = तद्विपरीते चैत्ये सर्वत्र तिस्त्रः स्तुतयो दीयन्ते । अथ प्रतिचैत्यं स्तुतित्रये दीयमाने वेलाया अतिक्रमो भवति, भूयांसि वा तत्र चैत्यानि, ततो वेलां चैत्यानि वा ज्ञात्वा प्रतिचैत्यमेकैका स्तुतिर्दातव्येति ॥ 1804 ॥ श्रीक्षेम. वृत्तौ । Page #76 -------------------------------------------------------------------------- ________________ वादस्थानकम् इत्यादिसिद्धान्तेन सर्वचार्यप्रतिष्ठितानां वन्दनीयत्वभणनात् । श्रावकप्रतिष्ठितानामागमे क्वचिदपि वन्दनीयत्वाश्रवणादिति नोभयत्राऽवन्दनीयत्वसमानतेति । . किञ्च - यथा भवद्भिरपूर्वो विधिपक्षः प्रोज्ज्वालितस्तथा पूर्वकालेऽपि भवत्सदृशैः परमधार्मिकैः सूरिभिः श्रावकैर्वोज्ज्वालितो न वा ? उज्ज्वलितश्चेत्तदा शक-विक्रमादिसंवत्सरान्वितप्रतिष्ठाकारिश्रावकनामकलितप्रशस्ता(स्त्य)क्षराणि दयन्तां, यथा द्वितीयपक्षेण श्रीभिल्लमाल - सत्यपुरादिषु तत्संवत्सरान्विताऽऽचार्यनामाक्षराणि दर्यन्ते । अथ श्रावकैस्तैर्याः प्रतिष्ठितास्ताः स्तोककालादेव प्रक्षीणा इति चेत् ? न, अत्रापि तत्कर्तृकत्व-स्तोककालप्रक्षयत्वसाधकं वाचकं वा प्रमाणं नास्ति, तस्मादेतदनुत्तरमेव । अथ दृश्यन्ते तत्र तत्र तन्नामाक्षराणि' परं ते देवकुलवासिनोऽतस्तदर्शनेऽपि तान्यक्षराणि प्रस्तुतार्थस्य प्रत्यायनाय नालं, तदाचरितस्य सर्वस्य सूत्रबाधितत्वात् । .. तन्न, यतो नहि ते सर्वेऽपि चैत्यकुलवासिनः, काशहदकालिकाचार्य - सोपारकवरस्वामिशिष्यवैरादिनामाक्षराणां दर्शनात् कथं व्याप्त्या चैत्यवासिप्रतिष्ठितत्वं तासामिति, तस्मादेतदपि फल्गुप्रायमित्यपकर्णनीयम् । ... अथ कुसुमाऽऽदान - धूपोद्गाहन - जलावगाहनादि तदधिकसावद्यस्यापि कैश्चिद्विधेयमानस्यावलोकनाद् मा भूत्तेषामस्मत्प्रतिष्ठाविधानमालोक्याऽऽत्मीयविधेः स्थैर्यमतो मूलत [e]वासावस्माभिस्त्यज्यत इति चेत् ? न, यतो यूकाभयेन शाटकपरित्यागः क्रियमाणः सद्भिर्न प्रशल्यते । एवं हि त्वद्विधीयमानप्रव्रज्याविधानमवलोक्य तैः प्रव्रज्या विधीयते विराध्यते च, 1. प्रतिष्ठाकृत्सूरिनामाक्षराणि । Page #77 -------------------------------------------------------------------------- ________________ मोहोन्मूलन अतस्तदपि त्याज्यं स्यादित्येतदप्यसदिति । अथ सूरिः करोतु ताम्, उपाध्यायादिः कथं कुरुते ? सूरिमन्त्रस्य तस्याऽभावात् ? उच्यते - वर्धमानविद्यया पञ्चनमस्कारेण वा, 'ठवणा मंगलगपुब्बा' [स्त. pa0 gA0 24] इत्यागमवचनादसावपि विधत्ते । अथ 'सूरिणा' इत्युक्तं तत्कथम् ? अत्रोच्यते - आचार्याऽऽदेशात्तस्याऽप्यधिकारो व्याख्यानभणाने] इव, तस्य हि सूत्रदाने. एवाधिकारः, ___ 'आयरियठाणजोगो सुत्तं वाएइ उज्झाओ' [ ] इति वचनात्, अथवा - "जं वा पुरओ काउं विहरंति मुणी तहा सोवि'2 ___[उपदेशमाला gA0 9] इत्यतोऽसावपि सूरिरेव । . . , चितिवंदण थुतिबुद्दि उस्सग्गो साहु सासणसुराए । थयसरण पूय काले ठवणा मंगलगपुव्वा उ ॥ [स्तव gA024, पश्चवस्तुक gA01133, पञ्चाशक gA08-32] ..... स्थापना- उचितसमये मङ्गलपूर्वो - नमस्कारपूर्वेति गाथार्थः ॥ 1133 ॥ _ . zrIharibhadraskRitavRttau / ....स्थापना = प्रतिष्ठा जिनबिम्बस्य, मङ्गलपूर्वा तु = पञ्चनमस्कारपूर्वैव मङ्गलान्तरपूर्वैव वा कर्तव्या इति गाथार्थः ॥ 8- 32 ॥ * श्रीअभय वृत्तौ । चालोत्ति महीपालो, न पया परिहवै एस गुरूवमा । जं वा पुरओ काउं, विहरंति मुणी तहा सोऽवि ॥ 9 ॥ ... यं वा = सामान्यसाधुमपि वयः-पर्यायाभ्यां हीनमपि गीतार्थतया प्रदीपकल्पं, Page #78 -------------------------------------------------------------------------- ________________ वादस्थानकम् किञ्च - प्रमाणप्रतिष्ठितश्चार्थो विवेकजनचित्तचमत्कारको भवतीतिप्रमाणमप्युपरच्यते, तथाहि - निरवद्या सावद्या वा त्वदभिप्रायोणाऽर्हत्प्रतिमाप्रतिष्ठाऽऽचार्येणैव कार्या, गीतार्थयतमानोमास्वातिवाचकादिविरचितप्रतिष्ठाकल्पसूत्रादिषु सूरेरेव तत्कारकस्याधिकारितया भणनात्, गीतार्थचारित्र्यतीत - वर्तमान-भविष्यत्सूरिकृतक्रियमाण-करिष्यमाणत्वाच, इह यद्यप्रतिष्ठाकल्पसूत्राद्यभिहितमाचरितं च तत्तदविगानेन कार्यम्, अन्यशास्त्रोक्ताऽनवद्य - सावधप्रव्राजन - मालारोपणादिवत् । प्रतिष्ठाकल्पसूत्राभिहिताऽऽचरिता च सूरिभिः] सूरिप्रतिष्ठा, तस्मात् सा तेन कार्येति । न चात्र पक्षदोषः, 'अश्रावणः शब्दः' इत्यादिरूपत्वात्तस्येति । न चोमास्वातिवाचकादिकृतप्रतिष्ठाकल्पोक्तत्व - तदाचरितत्वे असिद्धे, तदुक्तत्व-तदाचरितत्वयोः साधितत्वात् । ____ न चैते 'अनित्यः शब्दः प्रमेयत्वाद्' इत्यादिवदनैकान्तिके । तथा 'नित्यः शब्दः कृतकत्वाद्' इत्यादिवचन[वन्न] विरुद्ध एते । अथ प्रतिष्ठाया आचरितत्वं न युज्यते, . "असढेण समाइनं जं कत्यै केणई असावजं । - न निवारियमन्नेहिं बहुमणुमयमेयमायरियं ॥ "? 0ka0bhA0gA0 4499]] पुरतः कृत्वा = अग्रतो विधाय गुरुत्वेन गृहीत्वेति भावः, विहरन्त्यप्रतिबद्धतया मुनयः = साधवः, तथा सोऽपि गुरुरिव महीपालवद्वा तैर्न परिभवनीयः, तत्परिभवे दुस्तरभवदण्डप्राप्तेरित्याकूतम् ॥ 9 ॥ . श्रीसिद्धर्षिगणिकृतवृत्तौ । 1. असढेण समाइण्णं जं कत्थइ कारणे असावज्जं । ... ... " णिवारियमण्णेहिं य बहुमणुमयमेतमाइण्णं ॥ 4499 ॥ Page #79 -------------------------------------------------------------------------- ________________ मोहोन्मूलन इत्यादिलक्षणत्वात्तस्येति चेत् 1 न, देशकालाऽऽश्रयत्वा 'शठसूर्यासेवितत्वा - स्स् -'ऽसेव्यमानत्वा-'ऽसेविष्यमाणत्वा-'सावद्यत्वा-'न्याऽन (नि) वारितत्वादिसंपूर्णाचरितलक्षणस्यात्रापि विद्यमानत्वात् । 42 - न चैकद्वित्रादिवारितत्वमाचरितक्षतिकारि, मालारोपणादेरपि एकद्वित्रादिवारितत्वाऽविशेषादिति । [प्रशस्ति:] न च दृष्टान्तोऽप्यप्रसिद्धविशेष्यत्वादिदूषणैर्दुष्टो, बौद्धस्य साङ्ख्यं प्रति 'विनाशी शब्द' इत्यादिरूपत्वात्तस्येति निरवद्यमनुमानप्रीति स्थितम् । - श्रीमन्तोऽजितदेवसूरिमुनिपाः सौवर्णिकायां पुरि, प्रोक्तास्तातकसंज्ञितेन परमश्राद्धेन शुद्धात्मना । सिद्धान्तोक्तविविक्तयुक्तिकलितं चक्रुर्विना मत्सरं, वादस्थानकमाद्य(ढय1)गद्यपदवीसंभूषितं श्रेयसे ॥ 1 ॥ स्मरशर5.बसु8रुद्रा 11ङ्कप्रमाणे [ 1185 ] गतेऽथ, समजनि जनचेतोऽमन्दमोदप्रदायि । अशठेन = राग-द्वेषरहितेन, कालिकाऽऽचार्यादिवत् प्रमाणस्थेन सता समाचीर्णम् = _ आचरितं यद् = भाद्रपदशुद्धचतुर्थीपर्युषणापर्ववत्, कुत्रचिद् = द्रव्य-क्षेत्र - कालादौ, " कारणे = पुष्टालम्बने, असावद्यं = प्रकृत्या मूलोत्तरगुणाराधनाया अबाधकं, न च = नैव निवारितम् अन्यैः = तथाविधैरेव तत्कालवर्तिभिर्गीतार्थैः अपि तु बहु यथा भवत्येवमनुमतमेतदाचीर्णमुच्यते ॥ 4499 ॥ श्रीक्षेम0 वृत्तौ । Page #80 -------------------------------------------------------------------------- ________________ वादस्थानकम् इदमवगततत्त्वैः सूरिभिः शोधनीयं, स्खलति यदिह बुद्धिः कस्य नो मादृशस्य ॥ 2 ॥ चलनकमलसेवां मादृशैः प्राप्य यस्य, श्रुतपदमकरन्दस्यन्दबिन्दुप्रदात्रीं । भुवनसरसि शोभा लभ्यते राजहंसी, स जयति मुनिचन्द्रः श्रीमुनीन्द्रः कवीन्द्रः ॥ 3 ॥ तदनु जयति जेता सर्ववादिद्विपानां, विनय-नयसुदृष्टिर्देशनानादभीमः । चरण-karaNadakSo'kSobhyamUrtima'gendro,'पर इव मुनिराजो मानदेवाऽऽख्यसूरिः ॥ 4 ॥ यदीयवाक्याऽमृतसारणीभिः, सिक्ताः समन्तानिखिलाः समायुः(पुः) भव्यांहिपाः वृद्धिमनिन्यवृत्तिः, स देवभद्राऽऽख्यगणिर्विजीयात् ॥ 5 ॥ मोहोन्मूलननामकं वादस्थानकं समाप्तमिति ॥ Page #81 -------------------------------------------------------------------------- ________________ %%%%Song Fa Neng Zhan Lu Yan Yan Yan Yan Yan Yan Yan Yan Yan Yan Yan Yan Yan Yan ****** Page #82 -------------------------------------------------------------------------- ________________ आचार्यवर्यश्रीअजितदेवसूरिमीमांसितं श्वेतपटता क्रियते मया) - वाक्यार्थविचारवादस्थानकम् ॥ इह हि नैयायिकमतानुसारिणा केनचिद्वादिना 'श्वेतपटता क्रियते मया' इति सोल्लुण्ठमुक्ते सति तत्प्रतिपक्षभूतेनान्येन निजबुद्धिविभवावबुद्धसिद्धसिद्धान्तसम्बन्धोद्धतवाक्यप्रबन्धसम्बन्धेन तद्वाक्यविकुट्टनार्थमिदमुच्यते - ... [समासचर्चा तथाहि - 'वेतपटता क्रियते मया' इति वाक्ये श्वेतपट इति यदन्तरङ्गं पदं तत्र कतमः समासः ? [1] किं श्वेतश्चासौ पटश्चेति कर्मधारयः ?, [2] श्वेतः पटो यस्येति वा बहुव्रीहिः ?, [3] श्वेतेन पटेन सह वर्तत इति सहार्थतृतीयासमासो वा ?, [4] यद्वा द्वितीया-तृतीयातत्पुरुषौ ?, [5] आहोस्वित् श्वेताय पट इति चतुर्थीतत्पुरुषः ?, [6] किं वा श्वेतात्पटः श्वेतपट इति पञ्चमीलक्षणः ?, [7] अथवा श्वेतस्य पटः श्वेतपट इति षष्ठीरूपः ?, [8] उत श्वेते. पट श्वेतपट इति सप्तमीसमासः ?, [9] अथाऽव्ययीभाव-द्विगु-द्वन्द्वाः ? [1] तत्र न तावत्कर्मधारयः, यतस्तुल्यार्थतायां तस्य प्राप्तिः । 'पदे तुल्याधिकरणे विज्ञेयः कर्मधारयः' [ ] इति वचनात् । न चार्थतुल्यार्थता, यतः श्वेतशब्देन गुणः, पटशब्देन द्रव्यमुच्यते; द्रव्यगुणयोरत्यन्तं भेदः । 'द्रव्यगुण-कर्म-सामान्य-विशेष-समवायाः' [ ] इत्यादित्वत्सिद्धान्तश्रवणात् । [2] बहुव्रीहिरप्यनवकाशधर्मावगुण्ठित एव, तुल्यार्थताया अभावात् । Page #83 -------------------------------------------------------------------------- ________________ 46 श्वेतपटता [समवायचर्चा अथ द्रव्य-गुणयोः समवायसम्बन्धादेकार्थवृत्तित्वमित्येतौ स्याताम् । तन्न, यतः समवायसम्बन्धस्तयोः सम्बन्ध(न्ध)विधत्ते किमर्थात्मा ? अनर्थात्मा वा ? तत्र यद्यर्थात्मा तदा पदार्थान्तरत्वाऽविशेषात्तस्याप्यन्यः सम्बन्धकारकश्चिन्तनीयः । 'समवायान्तरादिति चेत् ? तस्यापि तद्रूपत्वादन्यः तत्कारकश्चिन्त्य इत्येवं निरवध्यनवस्थाव्यवस्था स्थैर्यमापनीपोत । अथ अनर्थात्मा, तदा तस्यार्थक्रियाकारित्वतत्त्वं प्रत्यसमर्थत्वं, अन्यथा गगनारविन्दं सम्बन्धसिद्धिसौधमध्याध्यासनसमर्थं स्यात्, अनर्थाऽऽत्मत्वाऽविशेषात् । किञ्च, समवायो गुण-द्रव्ययोः सम्बन्धविधि विधत्ते किं तयोरतत्स्वभावयोः तत्स्वभावयोर्वा ? यद्यायः पक्षः तदाऽसम्बद्धस्वरूपयोविन्ध्य - हिमवतोरसौ घटनां प्रत्यटाटयेत । अथ तत्स्वभावयोः सम्बन्धमसावातनोतीति, तथा सति तयोः स्वतः] एव सम्बन्धसिद्धेः किमनेनाऽजागलाग्रावलम्बिस्तनयुगलकल्पेनान्तर्गडुना परिकल्पितेन ? इत्यतः समवायस्य स्वयमेव दुःस्थितावस्थानत्वान्न तद्वलेन गुणद्रव्ययोरेकार्थवृत्तित्वं तदभावाच्च कर्मधारय-बहुव्रीही भवेतामिति । [3] नापि सहार्थतृतीयासमासः, सहार्थतृतीयासमासस्य 'सह दशभिः पुत्रैः भारं वहति गर्दभी' इत्यादिवत् प्रतिषिद्धत्वात् । [4] द्वितीया-करणतृतीयासमासयोरघटनैव, द्वितीयायाः सकर्मकधात्वयोगात्, तृतीयायाश्च तन्त्वादिभिरेव पटस्योत्पत्तेः श्वेतलक्षणगुणस्य पटं प्रति साध 1. अजागलस्तनन्यायः - यथा अजायाश्छाग्या गले = कण्ठे स्तनौ = स्तनाकारौ मांसविकारौ निष्प्रयोजनौ स्तः, तथा प्रकृतेऽपि । उक्तञ्च वसिष्ठसिद्धान्ते - "चलसंस्कृततिग्मांशोः संक्रमे यः सुसङ्क्रमः । अजागलस्तन इव राशिसङ्क्रान्तिरुच्यते ॥ " इति । - भुवनेशलौकिकन्यायसहस्री । Page #84 -------------------------------------------------------------------------- ________________ वाक्यार्थविचार. कतमत्वाऽभावात्तप्राप्तिरेवेत्येतत्तत्पुरुषो न संगतिमङ्गत इति । [1] नापि सम्प्रदानचतुर्थीसमासो, 'यस्मै दित्सा रोचते धारयते वा तत्सम्प्रदानम्' [ ] इत्यादिलक्षणाऽयोगेन तदप्राप्तेः । [6] श्वेततात्पटः श्वेतपटः पंचमीलक्षणश्चेत् ? न, यतः श्वेताद् गुणात् पटलक्षणद्रव्यस्योत्पत्तिरित्याद्यर्थः स्यात्, न चासौ युक्तियुक्तः, "दव्वप्पभवा य गुणा न गुणप्पभवाई दव्वाई' [आवश्यकनियुक्ति gA0 793] इति व्च्नात्। [7] षष्ठीसमासवार्ता तु दुरापास्तावकाशैव । यतः सम्बन्धे सति षष्ठी भवति, सम्बन्धश्च तादात्म्यलक्षणस्तदुत्पत्तिलक्षणो वा । __[सम्बन्धचर्चा तत्र न तावत्तादात्म्यलक्षणः, यतस्तदात्मनो भावस्तादात्म्यम्, तच्चेत् तदा . श्वेतगुणो वा पटो वा म्यान द्वयम् 'यद्यतोऽव्यतिरिक्तं तत्तदेव' [ ] इति वचनात् । यथा घटाऽव्यतिरिच्यमानं रूपं घट एवेति । / किञ्च, विरुद्धधर्माध्यासात् कारणभेदाच्च तयोर्भेद एव । तथाहि - गुणा अनुवृत्तिधर्माणो द्रव्याश्रयिणश्व, 'द्रव्याश्रया निर्गुणा गु(गु)NAH' तत्वार्थ sU0 5. 40] इति वचनात् । द्रव्यं पुनरनुवृत्तिरूपमेव गुणाश्रयभूतञ्च इति विरुद्धधर्म 1. उप्पज्जति वयंति य परिणम्मति य गुणा ण दवाई । ..दव्वप्पभवा य गुणा ण गुणप्पभवाइं दवाई ॥ 791 ॥ ..., किञ्च - 'दव्वप्पभवा य गुणा न' द्रव्यात् प्रभवो येषां ते द्रव्यप्रभवाः, चशब्दो युक्त्यन्तरसमुच्चये, गुणा न भवन्ति, तथा गुणप्रभवाणि द्रव्याणि, नैवेति वर्तते, अतो न कारणत्वं नापि कार्यत्वं द्रव्याणामित्यभावः, सतः कार्यकारणरूपत्वात्, अथवा द्रव्यप्रभवाश्च गुणा न, किन्तु गुणप्रभवाणि द्रव्याणि, प्रतीत्यसमुत्पादोपजातगुणसमुदये द्रव्योपचारात्, तस्माद् गुणः सामायिकमिति गाथार्थः ॥ 793 / / - श्रीहरिभद्रप्रिकृतवृत्तौ ॥ Page #85 -------------------------------------------------------------------------- ________________ श्वेतपटता 48 . त्वम् । तथा गुणानां द्रव्यं कारणं, द्रव्यप्रभवत्वात्तेषाम्, पटादिद्रव्यस्य तु तन्तुसंयोगादयो निमित्तमिति कारणभेदश्च । अतः कथं तादात्म्यमेतयोरिति । नाप्यनयोः तदुत्पत्तिलक्षणः सम्बन्धो घटाकोटिसंटंकमाटीकते । कुतः ? यतस्तन्वादिभ्यः पटस्योत्पत्तेस्तन्त्वादिभिः सह पटस्य तदुत्पत्तिसम्बन्धो युज्यते, श्वेतगुणात् पटस्यात्रोन्मज्जनानिष्टेस्तु त्वन्मते प्रस्तुतसम्बन्धस्याप्यभावः । समवायस्तु प्रागेव निरस्त इति षष्ठीसमासाऽघटना । / [8] गुणानामाधाररूपत्वादत्र द्रव्यस्यैव तद्रूपत्वादितरेषां त्वाधेयत्वं द्रव्याश्रयत्वाद्गुणानां, श्वेते पट इत्याधाराधेयभावस्य वैपरीत्यापत्तेः सप्तमीसिद्धयसिद्धौ असिद्धिः सप्तमीविग्रहस्यापि । किञ्च, षष्ठीमुक्ता द्वितीयाद्याः सप्तमीपर्यन्ताः सर्वा अपि विभक्तयः क्रियामपेक्ष्य प्रवर्त्तन्ते, कारकत्वेन क्रियानिमित्तत्त्वात् "क्रियानिमित्तं कारकम्' [ ] इति वचनात, तत्सापेक्षत्वे चाऽसामर्थ्यम, समर्थपदानां च समासः, 'समर्थः पदविधिः' [pA0 vyA0 3/2/1] इतिसूत्रात् । अतोऽत्र यदा क्रियानिरपेक्षता तदा एता विभक्तय एव न सन्ति, विभक्तयश्चेत् तदा सापेक्षता, तस्यां च न समास; इत्येकं सन्धित्सतो नियमादन्यत्प्रच्यवते' इत्यतोऽप्यत्र द्वितीयायाः समासा न प्रवर्तन्ते इति । .. . [9] अव्ययीभाव-द्विगुसमासयोस्तत्राव्यय-दिग्वाचकपदयोरसत्त्वादसत्तैव तयोः । तथा द्वन्द्वः 'श्वेतश्च पटश्च श्वेतपटौ तयोर्भाव' इत्येवं च 'श्वेतता पटता च क्रियते मया' इति पदघटना स्यात्, न चेयं तत्काले युज्यते । श्वेततायाः श्वेतगुणादेव, पटतायाःकुविन्दादिभ्य एव भावात् न त्वया ते विधातुं शक्यते । वक्ष(क्ष्य)माण1. एकं सन्धित्सतोऽपरं प्रच्यवत इति न्यायः । यथैककांस्यपात्राऽवयवादि सन्धातुमिच्छतोऽपरं तदत्यन्तानलसंयोगादेः प्रच्यवते तथा 'मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति' इत्यादिवाक्यतोऽभेदवंच:प्रामाण्यसाधने प्रवृत्तानां वैष्णवं शैवमित्यादिपुराणसंज्ञाभेदात् 'चतुर्भिर्भगवान्विष्णुर्वाभ्यां ब्रह्मा तथा रविः, अष्टादशपुराणेषु शिष्टैस्तु भगवाञ्छिवः ॥ " इत्यादिप्रभासादिवचनाच- प्रकृतन्यायविषयत्वं दुर्वारमिति भेदवादिनो वदन्तीति । __* भुवनेश । Page #86 -------------------------------------------------------------------------- ________________ वाक्यार्थविचार युक्तेश्च तयोः केनापि कर्तुमशक्यत्वाच । अतो द्वन्द्वोऽपि द्वन्द्वभयेनेव न भवितुमुसहते । __ [त्रिंशदविकल्पैः सामान्यचर्चा भवतु वा कश्चिदत्र समासः, परं योऽयं 'श्वेतपटता' इत्यत्र 'ता' प्रत्ययः स 'तत्त्वौ भावे' [ ] इत्यनेन भावे भवति । भावो हि सामान्यं, तच्च किं 'व्यक्तिगतं व्यक्त्यन्तरालगतं वा ? व्यक्तिगतमपि किं 'व्यक्तिषु समानरूपासु वर्त्तते ? 'असमानरूपासु वा ? समानरूपास्वपि वर्तमानं "किमेकम् अनेकं वा ? एकमपि "सावयवं 'निरवयव वा ? सावयवमपि किं व्यक्तिषु 'सामस्त्येन वर्तते । एकदेशेन वा ? सामस्त्येनापि वर्तमानं किं नित्यम् 12अनित्यं वा ? नित्यमपि व्यक्त्या सहोत्पत्तिधर्मकं "अनुत्पत्तिधर्मकं वा ? उत्पत्तिधर्मकमपि नूतनव्यक्त्युत्पत्तिदेशे "तदासीद्वा न वा ? तत्र वर्तमानमपि "दृश्यम् "अदृश्यं वा ? दृश्यमपि प्रमाणेन "ग्राह्य मग्राह्यं वा ? प्रमाणेनापि किं अध्यक्षेण 22अनुमानेन वा ? प्रत्यक्षेणापि किं 2 स्वकीयेन "परकीयेन वा ? स्वकीयेनापि किं 25व्यक्त्यात्मकं वा प्रतीयते व्यक्त्यनात्मकं वा ? व्यक्त्यात्मकत्वे व्य-क्तिं(क्ति)नाशे तस्य नाशो "अनाशो वा ? नाशोऽपि तस्य "तत्स्वभावस्य "अतत्स्वभावस्य वा ? इति त्रिंशद् विकल्पाः । तत्र व्यक्तिगतं व्यक्त्यन्तरालगतं वेत्यत्र न तावद्वयक्त्यन्तरालगतम्, तदतसले तदनुपलब्धः । 'व्यक्तिगतं चेत् तदा किं तासु समानरूपासु वर्त्ततेऽसमानरूपासु वा ? 'तत्र यद्यसमानरूपासु तदा यथा वृक्षत्वं लिम्ब-कदम्बाबकाश्वत्थ-कपित्यादिषु वर्त्तते तथा डोंगरादिष्वपि वर्तेत । "समानरूपास्विति चेत् तदा समानरूपं किं तासां सामान्यसम्बन्धात् स्वत एव वा ? यदि सामान्यसम्बन्धात् तदा सा(स)मानानां भावः सामान्यं, न यावत्समानरूपता न तावत्सामान्यं न यावत्सामान्यं न तावत्समानरूपतेति vyktmitretraashrydossH| सामान्यान्तरात् इति चेत् ? तदपि सामान्यं कथं तासु वर्त्तते समानरूपासु असमानरूपासु वा ? इत्याद्यावर्तनेन चक्रकदोषः । स्वत एव चेत्तदा किमनर्थ Page #87 -------------------------------------------------------------------------- ________________ श्वेतपटता. कसामान्यपरिकल्पनेन ? तत्कार्यस्य स्वत एव सिद्धत्वात् । समानरूपास्वपि वर्त्तमानं किं एकमनेकं वा ? ' तत्र न तावदनेकं त्वत्सिद्धान्तक्षतिप्रसंगात् । 'नाप्येकम् एकस्य सर्वव्यक्तिव्यापकत्वाऽयोगात् । अथाकाशवत्तदेकमपि व्यापकं भविष्यति - एवं तर्हि तत् सावयवं निरयवं वा ? 'निरवयवं चेत् तदानेकासु व्यक्तिषु कथं वर्त्तते ? अथ सावयवं तदाऽभ्युगप (पग) तराद्धान्तक्षतिः । किञ्च, तत्सावयवं सद् व्यक्तिषु सामस्त्येन वर्त्तते एकदेशेन वा ? "यद्येकदेशेन तदा मातृदवरकन्यायेन तस्य वर्त्तनात् व्यक्तीनां सांशत्वाच्च यत्र व्यक्त्यंशे तल्लग्नं तत्रैव समानरूपता नान्यत्र । 'अथ सामस्त्येन तदा प्रतिव्यक्ति परिसमाप्ततया व्यक्तिवत्तस्यापि बहुत्वप्रसङ्गः । सामस्त्येनापि वर्त्तमानं नित्यमनित्यं वा ? न तावदनित्यं, नैयायिकैस्तथा ( ?स्य ) नित्यत्वेनाभ्युपगमात् । नित्यं चेत् ? तदा तदपि स्वस्वरूपप्रतीतेरजनकं जनकं वा ? अजनकं चेत् ? तदा खरविषा(ण) कल्पत्वात् ' किं तत्परिकल्पनेन ? अथ जनकं तदा नित्यस्याविचलितरूप. त्वात् सर्वदेशकालेषु स्वप्रतीतिं प्रति प्रतिपादनप्रत्यलतां प्रतिपद्येत । न चैतद् दृष्टमिष्टं वा । नित्यमपि व्यक्त्या सहोत्पत्तिधर्मकं अनुत्पत्तिधर्मकं वा ? " अनुत्पत्तिधर्मकं चेत्तदा नवीनव्यक्त्युत्पादे अनुत्पन्नं सत् कथं स्वं स्वरूपमादर्शयति ? 13 उत्पत्तिधर्मकं चेत्तदा सक्रियं निष्क्रियं वा ? सक्रियं चेत्तदा पुरातनव्यक्तेः परित्यागेन नूतनव्यक्तिनितम्बिनीमुखं चुम्बयति अपरित्यागेन वा ? तत्र न परित्यागेन, पूर्वव्यक्तेर्निः सामान्यप्रसङ्गात् । अथाऽपरित्यागेन तदा सक्रियत्वेऽपि नानेकव्यक्त्यालिङ्गन(नं) चारुविचारगौरवं सहते, निरवय [व] त्वात्तस्य । 50 उत्पत्तिधर्मकमपि नूतनव्यक्त्युत्पत्तिदेशे आसीद्वा न वा ? " नासीत्तदा नूतनव्यक्तेः कुतः समानता ? सामान्यात् इति चेत् ननु तत्र सामान्यं नास्ति । पुरातनव्यक्तेः समागत्य तत्तया सह सम्बन्धबन्धुरबन्धुभावमनुभवति इति 1. खरीविषाणन्यायः असद्वस्तुसम्भावनविवक्षायामयं प्रचरतीति स्पष्टः । - भुवनेश0 Page #88 -------------------------------------------------------------------------- ________________ वाक्यार्थविचार तत्र चोक्त एव दोषः । 15अथासीदिति पक्षः तर्हि तद् दृश्यमदृश्यं वा ? "अदृश्यं चेत्तदाऽदृश्यस्य प्रतीतिः शपथशतैरपि दुःशका श्रद्धातुम् । "दृश्यं चेत्तदा किमिति न निरादीनवस्फारविस्फारितनयनयुगलपथम[व]तरति ? किं च दृश्यमपि प्रमाणेन ग्राह्यमग्राह्यं वा ? 2देगग्राह्यत्वे षष्ठभूततुल्यतैवास्य । अथ प्रमाणेन ग्राह्यं तेनापि किमध्यक्षेनानुमानेन वा ? तत्र नानुमानेन, यतो ऽलिङ्गग्रहणं(ण) - सम्बन्धस्मरणपूर्वकं लिङ्गिनि ज्ञानमनुमानम्,'[ ] लिङ्गं च द्विधा, कार्य-स्वभावभेदात्, यथा हुतभुक् - शब्दयोः धूम-कृतकत्वे । न चैतयोरेकमप्यत्र विद्यतेऽतोऽनुपलब्धिरूपतृतीयहेतुगोचरत्वात् असदूपतैव तस्योक्ता स्यात् । अथ प्रत्यक्षेण, तेनापि किं स्वकीयेन परकीयेन वा ? न तावत्वरकीयेन, यतस्तेनापि किं योगिप्रत्यक्षेण इतस्प्रत्यक्षेण वा ? न तावद्योगिप्रत्यक्षेण, योगिप्रत्यक्षस्य भवतो दुर्लक्षत्वात् । यतः - "तज्ज्ञानं ज्ञेयविज्ञानशून्यैस्तल्लक्ष्यते कथम् ?" . [लोकवार्तिक 1-1-2, 134.] इतरजनप्रत्यक्षेण चेत्तदपि न, यतः कृतप्रयत्नैरस्माभिरपि न प्रतीयते, अप्रतीतमपि त्वमस्मान् हठात् प्रत्यायसीति किं राज्ञामाज्ञा ? 2 स्वकीयप्रत्यक्षेणापि प्रतीयमानं व्यक्त्यात्मकं वा प्रतीयते व्यक्त्यनात्मकं वा ? ... 26तत्र न व्यक्त्यनात्मकं, व्यक्तिशून्यदेशे लडत्थित्ककायमानस्य तस्यानुपलब्धः । "व्यक्त्यात्मकत्वे व्यक्तय एव ताः न सामान्यम् । व्यक्त्यात्मकत्वेऽपि व्यक्तिनाशे तस्य नाशोऽनाशो वा ? "अनाशश्चेत् तदा व्यक्तिनाशे यदि तन्न नष्टं तदा विरुद्धधर्माध्यासस्ततो भेद एवोक्तः स्यात् नाऽभेदः । अथ तस्य नाश इति पक्षस्तथा सति स्वसिद्धान्तविरोधव्याघ्राघ्रातत्वाज्जीवितुमपि नोत्सहते, अतः किमस्माकं मतमारणेन ? नाशोऽपि तस्य तत्स्वभावस्य [अत्स्वभावस्य] वा ? "न तावदतत्स्वभावस्य हेतुशतेनापि अन्धोपलस्येव जात्यस्फटिकताया नाशस्य कृतप्रयत्नैरपि कर्तुमशक्यत्वात् । अथ तत्स्वभावस्येति पक्षः तथा सति Page #89 -------------------------------------------------------------------------- ________________ 52 त्वमपि अस्मत्पक्षपरिवर्त्तीति किं स्वगृहे विवादेन ? एवं च सति यथा यथा सामान्यं विचार्यते तथा तथा न सत्तामपि बिभ र्त्तीति । असत् सन्न मया युक्तिं विना श्रद्धातुं शक्यते । यतः - श्वेतपटता "आदर्शप्रतिबिम्बितां प्रतिदिनां सर्वोऽपि योषिज्जनो, वामां दक्ष (क्षिणतः कपोलफलके पत्रावलीं पश्यति । ज्ञानं सांशयिकं मनागपि न तत्किंतूक्ततत्त्वार्थया, युक्त्या यन्न घटामुपैति तदहं दृष्ट्वापि न श्रद्धधे । / [प्रमाणविनिश्वये ] अतः सामान्याभावाद्भावाभावस्तदभावाच्च 'ता' प्रत्ययोऽत्र न युज्यत इति । [कर्मत्वाऽयोगचर्चा] किञ्च भवतु वाऽयं ताप्रत्ययस्तथापि क्रियते निर्वर्त्यते विक्रियते वा मया कर्त्रेत्यर्थः स्यात् । यदि स्यात् तदा को दोष इति चेत् ? सकर्म - कक्रियाकर्तृभ्यां श्वेतपटताया: सम्बन्ध एव न घटते, यः 'श्वेतपटता' इत्यत्र ताप्रत्ययेन भावः परापरनित्यसामान्यरूपोऽभिधीयते । नित्यस्य च करणं निर्वर्त्तनरूपं विकाररूपं वा, तच्च द्वयमपि न घटते, यतो निर्वर्त्तनमसतः करणं, प्रस्तुतभावस्य विधानं शंखधवलनतुल्यमेव, न तत्र प्रेक्षावन्त आदरं कुर्वते, प्रेक्षावत्ताक्षतेः । नापि भावस्य विकाररूपं करणं, यतस्तत्ततो भिन्नमभिन्नं वा विधी - यते ? भिन्नविधाने भावस्य न किञ्चित्कृतम्, न हि देवदत्तादिहस्तविकर्त्तने यज्ञदत्तस्य किञ्चित्सम्पद्यते । अभिन्नविधाने स एव भावः करणीयः स्यात्, तत्करणे तस्याप्यनित्यत्वप्रसङ्गो 'यत्कृतकं तदनित्यम्' [ ] इति वचनात् । 1 1 = = एवं च श्वेतपटतायाः कथमपि कर्मत्वायोगात् 'दश दाडिमानि षडपूपा' [pA0 vyA0 1-1-1 सूत्रस्य 9 2तमवार्त्तिकस्य महाभाष्ये ] इत्यादिवाक्यवन्न काचित्पदघटनेत्यसम्बद्धवाक्यप्रतिपादने च भवतः पूर्वापर्यपर्यालोचनहानिरिति । Page #90 -------------------------------------------------------------------------- ________________ वाक्यार्थविचार 53 [प्रशस्ति:] श्रीमन्तोऽजितदेवसूरिमुनिपाः श्रीलाटदेशान्तरे, ख्याते [तु?] 'तुडकेश्वरे पुरवरे कस्यापि सूरेः पुरः । प्रावीण्यातिशयस्य सूचकमिदं मोदप्रदं चेतसो, वादस्थानकमाशु दुर्जनजनाहंकारहचक्रिरे ॥ch॥ ॥ मङ्गलं महाश्री: ॥ कल्याणमस्तु । Page #91 -------------------------------------------------------------------------- ________________ (परिशिष्ट - ) मोहोन्मूलन - वादस्थानकनिक्टिसाक्षिपाठानामकारादिक्रमः पत्राङ्कः गाथाद्याद्यपदम् अच्छि-निलाड-संधिसु [प्रतिष्ठाकल्पे] असढेण समाइन्नं [बृहत्कल्पभाष्ये gA0 4499] अरहंतचेइयाणं [आवश्यकेषु] . अरहंतपइट्ठाए [वृ. क. भाष्ये गाथा 1776] अह कहवि बिंबसिप्पी [ ] . अह तिपयाहिणपुज्वं [पञ्चाशकेषु 2/29]. अहिवासणवेलाए [ ] आयरियगिलाणाणं [ओघनिर्युक्तौ gA0 351] आयरियठाणजोगो [ ] एमेव य सन्नीण वि [vR0क भाष्ये gA0 1792] अंगारमहगो इव [पञ्चाशकेषु 6/13] काऊण पाणवित्तिं [स्थानकेषु] गमणं चेइहराणं [निशीथभाष्ये gA0 5756] गुरुणो वि नाहिगरणं [पञ्चाशकेषु 2/32] चउवीस जिणिंदह [स्तवने] चेइयपूया-रायानिमंतणं [vR0क भाष्ये gA0 1790] 26/31 Page #92 -------------------------------------------------------------------------- ________________ चैत्यायतनप्रस्थापनानि [ प्रशमरतौ kA0 305 ] चोयग जिणकालंमि [bR0ka0 भाष्ये gA0 1768 ] छज्जीवकायसंजमु [आवश्यकनिर्युक्तिभाष्ये gA0 193] जह तुम्भे तहम्हे [ उत्तराध्ययननिर्युक्तौ gA0 308, अनुयोगद्वारेषु gA0 121] जिणभवण - बिंबठावण [ पञ्चाशकेषु 6 / 3] जं इंदखेडखित्तं [ .], जं च चधा विणओ [पञ्चाशकेषु 6 / 37] जं वा पुरओ काउं [उपदेशमालायाम् gA09] ठवणा मंगलगपुब्बा [स्तवपरिज्ञायां gA024 ] तत्थ उप्पायपव्वय [ भगवत्यां 13/6 ] तत्थ बहुमज्झदेशे [ दमयन्त्याम् ] ताहे लोगुत्तमाणं पाएंसु [ to ise patte [ प्रतिष्ठाकल्पे ] 1 दिज्जा दवं गोय (u)लं [ स्थानकेषु gA0 38 ] दिवसे फासुयकुसुमाई [दमयन्त्याम्] न पट्ठा तस्स कया [स्तवने] नमि-विनमिकुलान्वयिभि: [ स्तवने] नवि अत्थि नवि य होही [ उत्तरा0 निर्युक्तौ gA0 309, अनुयोगद्वारेषु gA0 122] निस्सकडमनिस्सकडे [vR0ka0 भाष्ये gA0 1804 ] न्हाओ वित्तिओ [ 1 पट्टवणं करेइ [bR0ka0 bhA0gA0 1792 चूण] 55 4/25 29 36 13 4/25 17 23 40 40 27 1 23/24 16 8 8 13 38 20 5/26/26/33 Page #93 -------------------------------------------------------------------------- ________________ पैट्टविज्जा लहुं चेव [पञ्चाशकेषु 7/43] पइट्ठाणं करेइ [vR0ka0bhA0 gA01792 विशेषचूर्णी] पडिमाउ तत्थ तेसिं [कल्याणकप्रकरणे] पडिलेहण-निक्खमणे [वृ.क.भाष्ये gA0 1658] परिहरणा-अणुजाणे [vR0क भाष्ये gA0 1659]. पिच्छए रयणिविरमंमि [ ] भरहो थुणै [कल्याणकप्रकरणे] रित्थं वत्थं कंसाइयं [ ] रूप्यकच्चोलकस्थेन [प्रतिष्ठाकल्पे] विज्जाहरेहिं जुगाइ [कथाकोशे gA02वृत्तौ] विद्याधराणामवतारणाय [उपमितभवप्रपञ्चायाम्] .. विसज्जिया य तेणं [निशीथभाष्ये gA0 5756 .... bR0ka0 भाष्ये gA0 3287] ' विसेसओ तत्थ [भगवत्याम्] विहिवयणं च पमाणं शक्रावतारे एकं [भुवनसुन्दर्याम्] .. स एष ऋषभजिनो [तिलकमञ्जर्याम्] . सच्चै सुब्वै नरयगओ [ ] सद्धाबुड्डी रण्णो [vR0क भाष्ये gA0 1711] सामायारी पुणरवि [bR0क भाष्ये gA0 1657] साहू य दव्वदेवो [पञ्चाशकेषु 6/11] 3 . Page #94 -------------------------------------------------------------------------- ________________ परिशिष्ट - 2 मोहोन्मूलनवादस्थानकनिर्दिष्टग्रन्थनामानि आवश्यक उपमिति । उपमित कथाकोश कल्प ग्रन्थनामानि कल्याणकप्रकरण गोशालकशत [भगवत्याम् ] चूर्णि [ कल्पस्य ] तिलकमञ्जरी दमयन्ती निशीथ पञ्चाशक . प्रतिष्ठाकल्प प्रशमरति भगवती भाष्य भुवनसुन्दरी. . मोहोन्मूलन वेंद वादस्थानक सामाचारी सूत्र स्तवन स्थविरावलिका स्थानक EN * } पत्राङ्कः 6, 23, 25, 35, 36, 37 1, 3, 10, 14 1, 9 1, 4, 25, 26, 27, 34 3, 9 10 4, 26, 27, 29, 30 1, 2, 8 10, 16, 20, 37 15, 25, 34 15, 21, 25 16, 20, 41 1, 4, 15, 25 10, 19, 27 27 1, dw 1, 11 Q.1 5, 3, .15, 57 3, 9 1 9 42 24/25 26, 27 1, 3, 9 15 1, 2, 8 Page #95 -------------------------------------------------------------------------- ________________ (परिशिष्ट-3) मोहोन्मूलनवादस्थानकनिर्दिष्टन्यायादयः न्यायादयः पत्राङ्क: 1 अस्माभिरस्मिन् संवत्सरे मासि वा पुत्रस्य पुत्रिकाया वा विवाहः कृतः 2 किं काकैर्भक्षितः 3 गर्दभीक्षीरतुल्यम् 4 गुडलुषकान्धक इव गुडम् 5 घोटकपुच्छं कल्होटके योक्ष्यसि 6 तदसिद्धं यदसिद्धेन साध्यते 7 दक्षिणेन चक्षुषा पश्यतीत्युक्ते वामेन न पश्यति 8 न मम किञ्चित् क्षीयते 9 माता मे वन्ध्या पिता मे कुमारब्रह्मचारी 10 यूकाभयेन शाटकपरित्यागः 11 सर्पिषि रक्तस्य विरक्तस्य वा जलादिदर्शनेऽपि सर्पिविषय एवाभिप्रायो जायते Page #96 -------------------------------------------------------------------------- ________________ परिशिष्ट-4 मोहोन्मूलनवादस्थानकनिर्दिष्टविशेषनामानि नाम पत्राङ्कः नाम पत्राङ्कः अजितदेव अतिमुक्तक आदिजिन आनन्दसाधु आर्यसमुद्राचार्य 42 द्रौपदी 15 नमि 1 नर्मदासुन्दरी 10 पादलिप्ताचार्य 15 पौलोमी 8 प्रभावती 9, 15, 41. बाहुबलि भरत 21 भरह 39 मणिप्रभ 10 मानदेव 27 मासतुस .8 मुनिचन्द्र 35 युगादिदेव 2 लक्ष्मी उमास्वातिवाचक ऋषभजिन अंमारमग . कालिकाचार्य गोशालक चमर जयन्तः जीवन्तस्वामिनी जुगाइदेव तातक दमयन्ती देवभद्र 7, 15, 35 विक्रम विद्याधरनायकाचार्य विनमि Page #97 -------------------------------------------------------------------------- ________________ वृषभ वैर वैरस्वामिन् शक शक्र सच्चै नाम अट्ठावय अष्टापद कर्णाट कल्याणनगर काशहद तक्षशिला भिल्लमाल मरुस्थल महुरनयरी महुरानयरी 9 सम्प्रति 39 सुवर्णकारदेव 39 सूर्याभदेव 39 संतिजिण 2 हरिभद्रसूरि ग्राम - नगर - पर्वतादिस्थाननामानिं पत्राङ्कः नाम Q.1 3 मालव 7, 35, 36 मेदपाट 37 म्लेच्छदेश . 34 लाट 39 वीतभयपुर 6, 35 वैताढ्य 39 शक्रावतार 37 | श्रीमाल 33 | सत्यपुर 33 | सोपारक सौवर्णिका .34 7, 35 15 . 17 पत्राङ्कः 37 37 .6 38 6, 35 35 3 37 .39 39 42 61 Page #98 -------------------------------------------------------------------------- ________________ .. परिशिष्ट - 1 'श्वेतपटता.' वादस्थानकनिर्दिष्ट साक्षिपाठानामकारादिक्रमः पत्राङ्कः . गाथायायपदम् आदर्शप्रतिविम्बितां क्रियानिमित्तं तज्ज्ञानं तत्त्वी भावे दब्बप(प्प)भवा दशदाडिमानि द्रव्यगुण द्रव्याश्रया: पदे तुल्याधिकरणे यत्कृतकं यद्यतो यस्मै दित्सा लिङ्गग्रहण .. समर्थः । परिशिष्ट - 2 'श्वेतपटता0' वादस्थानकनिर्दिष्टन्यायादयः 1. अजागलामावलम्बिस्तनयुगलकल्प 2. एकं सन्धित्सतो नियमादन्याच्यवते 3. खरविषाणं(ण)कल्प 4. मातृदवरकन्याय Page #99 -------------------------------------------------------------------------- Page #100 -------------------------------------------------------------------------- _