________________
मोहोन्मूलन अथवा दमयन्तीकथाप्रभृतिकर्तारो भगवन्तः पूतवचना एवातः किमस्माकमुत्सूत्रत्वादिचिन्तनेन ? परं स्थापनामात्रमेव दमयन्त्यादिभिः कृतम्, न संपूर्णः प्रतिष्ठाविधिरनुष्ठितः, संघाह्वानन (ह्वान)-वेहि(दि)- वारक - जवारकाणां तत्कालदेशयोरसम्भवात् । ___ अथ स्थापनामात्रेऽपि तैः प्रतिष्ठा कृतेति साध्यते, तदा त्वन्मतसूरिभिरपि प्रतिक्रमणवेलायां दण्डकेऽहंदादीनां स्थापना क्रियते साऽपि च प्रमाणम्, अन्यथा तदग्रतश्चैत्यवन्दनाकरणाऽयोगात् । ___ अथ ब्रूपे – सूरिणा न सा कार्येति तथा सति माता मे वन्ध्या पिता मे कुमारब्रह्मचारीत्यादिवत् स्ववचनव्याघात एव ।
अथोपमितिबलेन सा तेन कार्येति साध्यते, तदा तस्यां शरीरगतनगनगर-नर-नारीनिकर-नदी-निलयादि सर्वमुपमितं कल्पितं. च,
यथा भगवत्यां गोशालकशते गोशालकेनानन्दसाधुमुद्दिश्यार्थिवणिग्देशान्तगमनारण्यमध्यजलान्वेषण-वनखण्डान्तवर्त्तिचतुःशिखरवल्मीकावलोकन-तच्छिखरभेद-जलसुवर्णरत्नावाप्ति-दृष्टिविषसर्पनिर्गमन-तद्वृष्टि-तद्भस्मसात्करणमित्याद्युपमितकथानकं कथितम् ।।
१. कथाशरीरमेतस्या नाम्नैव प्रतिपादितम् । भवप्रपञ्चो व्याजेन यतोऽस्यामुपमीयते ॥ ५५ ॥
उपमितिभवप्रपश्चायाम् भा.१, प्र.१, पृ.२ पं. २४ । २. तए णं से गोसाले मंखलिपुत्ते आणंदं थेरं एवं वदासी - .
"एवं खलु आणंदा ! इतो चिरातीयाए अद्धाए केयी उच्चावया वणिया अत्थऽत्थी अत्थलुद्धा अत्थगवेसी अत्थकंखिया अत्थपिवासा अत्थगवेसणवाए नाणाविहविउलपणियभंडमायाए सगडी-सागडेणं सुबहुं भत्त-पाणपत्थयणं गहाय एगं महं अगामियं अणोहियं छिन्नावायं दीहमद्धं अडविं अणुप्पविट्ठा ।