Page #1
--------------------------------------------------------------------------
________________ संज्ञाप्रकरणं मध्यम सिद्धग्रभा श्रीसिद्धहैमशब्दानुशासनानुसारि श्रीमध्यमसिद्धप्रभाव्याकरणं - प्रणम्य परमात्मानं, सर्वाभिलाप्यदेशिनम् । | ओ औ इति द्विमात्रा दीर्घाश्च, अ आ 3 इ 3 इत्याधास्त्रिविभाक्तदेशक सिद्धप्रभा संक्षिप्यते मया ॥ 1 ॥ मात्राः प्लुताश्च । ऌदन्ताः समानाः, अ आ इ I उ ऊ ऋ अह~ मंगलाय शास्त्रादौ ध्येय्म्। सिद्धिः स्याद्वादात् , कथं- ऋल ल । अनवर्णा नामी, अवर्णवर्जाः स्वरा नामिन्ः। ए ऐसे चिन्नित्यानित्यत्वादिरूपात् स्याद्वादात् , सिद्धिः शब्दस्य निष्प- | ओ औ सन्ध्यक्षरम् । कादिर्व्यञ्जनम् , कादयो हान्ता तिज्ञप्तिश्च । लोकात्, अनुक्तस्य लोकात्सिद्धि या । औदन्ताः व्यञ्जनानि । कखगघङ चछजझत्र टठडढण तथदधन पफवभम स्वराः, अकाराद्या औकारावसानाः स्वराः, अ आ इ I उ ऋ यरलव शपस ह । अपश्चमान्तस्थो धुट, अणनमयरऋ ल ल ए ऐ ओ औ । एकद्वित्रिमात्रा हस्वदीर्चप्लुताः, लववर्जः कादिवर्णो धुसंज्ञः । पञ्चको वर्गः, कादिमान्तेषु अ इ उ ऋ ल इत्येकमात्रा हवाच, आ I ऊ ऋ ल ए ऐ पञ्चपञ्चवर्णपरिमाणो वर्गः, कचटतपा व्र्गाः। आद्यद्वितीय JunGun,Aart
Page #2
--------------------------------------------------------------------------
________________ - 156 - मध्यम दप्रभा षीशषसा अघाषोः, कखचछटठतथपफशपस । अन्यों घोष- इवर्णादेरस्वे स्वरे यवरलम् , इउऋलवर्णानां यव- स्वरसन्धिः वान् ,शेषा गादयो घोषवन्तः । यरलवा अन्त्ःस्थाः। अंअ:- | रलाः स्युर्विजातीये स्वरे परे, दधि अत्र दध्य् अत्र । अदी-16 RXka)(पशषसाः शिट् , अनुस्वारविसर्गजिह्वामूलीयोपध्मानी- _द्विरामैकव्यञ्जने, अदीर्घस्वरात् हस्वरवर्जितस्य वर्णस्य यशपसाः shisNjnyaaH। तुल्यस्थानास्यप्रयत्नः स्वः, समान- द्वे रूपे स्याताम् विरामेऽसंयुक्तव्यञ्जने च, दध्धय् अत्र । स्थानप्रयत्नो वर्णः स्वसंज्ञः , अवर्णकवर्गहविसर्गजिह्वामूली- तृतीयस्तृतीयचतुर्थे, धुटस्तृतीयः स्यात् तृतीये चतुर्थे च परे, यानां कण्ठः, इवर्णचवर्गयशानां तालु, ऋवर्णटवर्गरपाणां मूर्धा, धस्य स्वसंज्ञको द इति दद्धयत्र, एवं मध्विदं क्रादिः लित्, वर्णलुवर्णतवर्गलसानां दन्ताः, उवर्णपवीपध्मानीयानामोष्ठी, एऐ। ग्रहणाद्दीर्घाणामपि नयेपेत्यादि । हादर्हस्वरस्यानु द्वे नवा, कण्ठतालु, ओऔ कण्ठोष्ठं, वो दन्तोष्टयः, ङञणनमा अनुनासि- | स्वरात दिर्हस्वरस्य वा द्वे रूपे, सर्वकार्यात् पश्चात् , मय्यत्र । काश्च, शवसहा ऊष्माणः, इति स्थानानि । स्पृष्टः प्रयत्नो वा- एदेतोऽयाय स्वरे, मुने ए मुनये, रै औ रायौ । ओदउतोणाम् , ईपत्स्पृष्टःअन्तःस्थानाम् , ईपद्विवृत ऊष्मणां, विवृतः ज्वाव स्वरे, भो अनं भवनं, ग्लौ औ ग्लावौ । स्वरे वा, स्वराणाम् , इत्यास्यप्रयत्नः । अप्रयोगीत्, कथितोऽपि यो न अवर्णभोभगोऽघोभ्यः परयोर्योः पदान्ते वा लुक् स्वरे, न च । दृश्यते कार्ये स इत्संज्ञः, तस्य च लोपः । अनन्तः पञ्चम्याः । सन्धिः , ते इह तयिह त इह, तस्मै इह तस्मायिह तस्मा इह, तौ । प्रत्ययः, पञ्चमीतः कृतः प्रत्ययसंज्ञो यदि न तत्रान्तशब्दप्र- | इह ताविह ता इह । समानानां तेन दीर्घः, समानानां स्वेन स्मायोग्ः। इति संज्ञाप्रकरणम् । नेन सह दीर्घः,दण्डाग्रं दधीदं भानूदयः पितृकार्ः|avrnnsyevrnnaa // 2 // dramatur M.S. JunGumA
Page #3
--------------------------------------------------------------------------
________________ MO मध्यम सिंप्रभा ॥ 3 ॥ दिनदादरल् , अवर्णस्य इउऋलवणैः सह क्रमेण ए ओ अर अल् । नाम्न्यक्षे, गवाक्षः । स्वरे वाऽनक्षे गोरोतोऽवः पदान्ते, गवास्युः,देव इंशः देवेशः शुद्धोदकं तवर्द्धिः स्ल्कार्ः|ऐदौत्स्न्ध्य्क्स्स्ः, ग्रम् गोऽयम् । वात्यसान्धः गोरोतः,गो अग्रम् । इन्द्रे गोरोतो-प्लुतसन्धिः अवर्णस्यैदैयामैः ओदौद्भयामौः, तपः त्बउद्न्ः। प्रैषप्रैष्यमौ. | 'वः, गवेन्द्रः ॥ इति स्व्र्स्न्धिः॥ द्ध्पौद्दिप्रौह्स्वैर्स्वैर्य्क्स्सौहिन्न्यामैदौती|ऋन्ने प्रदशार्णवस- प्लुतोऽनिती, इतिवर्जे स्वरे प्लुतोऽसन्धिः, सुश्लोक 3 | नकम्बलवत्सरवत्सतरस्यार, ऋणस्य ऋताऽमीपामवर्णस्यार, आगच्छ । हस्वोऽपदे वा, इवर्णादेर्विजातीयस्वरे परे वा हस्वो, प्रऋणं प्राण । ऋते तृतीयासमासे आर्, दुःखाः । ऋत्यारुप- न चेदेकपदे, कुमारि अत्र । समासे नादकम् । ऋलति हस्बो सगस्य, उपसर्गावर्णस्यौरादौ धातावार, परार्नोति । नाम्नि, वा समानानाम् , ब्रह्म ऋपिः, ह्स्व्विध्र्नार्। दूरादामन्त्र्यस्य ऋकारादौ नामधातौ वार, पार्षभीयति अपभीयति । लत्याल्वा, गुरुर्वै कोनन्त्योऽपि लनृत, देवदत्त देवदत्त वा, R0-18 उपाल्कारीयति उपल्कारीयति । उपसर्गस्यानिणेधेदोति , इणे- वर्णयोः सावाल्लनृदिति । हेहइप्वेषामेव दूरादामन्व्ये स्वरःला ध्वार्जत एदोदादौ धातावुपसर्गावर्णस्य लुक्, प्रेजते उपोखति । वा प्लुतः, he3 मैत्र । i3 वा प्लुतः स्वरेऽसन्धिः, लुनीहीति लुनीहि3 नामधातौ उपैडकीयति । अनियोगे लुगेये, इहेव । वौष्टौतौ इति । ईदूदेद् द्विवचनं, ईदूदेदन्तं द्विवचनान्तं असन्धिः,मुनी समासेऽवर्णस्य लुक् , बिम्बोष्ठी स्थूलोतुः । ओमाडि लुगवर्णस्य, अत्र, साधू अत्र, माले आनय । अदो मुमी, अदसो मुमी उपेहि । एदोतः पदान्तेऽस्य लुक् , पदान्ते स्थितादेदोतोऽका- | असन्धिः, अमी अत्र अमुमुईचः । चादिः स्वरोऽनाङ् , केवलरस्य लुक, तेज पटोऽत्र ॥ गोर्नाम्न्यवोऽक्षे, गोरोतोऽनो श्वादिस्वरोऽसन्धिः आडं वयित्वा , अ अपेहि , अनाङिति M अरत्नसुर् M.S. JuneumAVE
Page #4
--------------------------------------------------------------------------
________________ सिद्धप्रभा ॥ 4 ॥ LAUREASOSLA मध्यम किम् ?-A आर्येभ्यः आर्येभ्यः, वाक्यस्मरणयोरेवाडिन्त । ओद-लः पदान्ते, तल्लुनाति, सानुनासिको लो न्कार्स्य्,भ्वाण्ल्लिख्ति। 1 व्यंजन न्तश्चादिरसन्धिः, अहो अत्र । सौ नवेती, साबोदन्त इतौ उदः स्थास्तम्भः सलुक्, उत्थाता। ततो हश्चतुर्थः, पदान्ते । नाऽसन्धिः, विष्णो इति विष्णविति । न सन्धिः विरामे, दधि तृतीयात् हस्य वा चतुर्थो भवति, तद्धविः, पूर्वतवर्गस्य चतुर्थो 15 अत्र । इत्यसन्धिः । धः, तद् हविः । प्रथमादधुटि शछः पदान्ते वा, वाक्छूर: "तवर्गस्य श्चवर्गष्टवर्गाभ्यां योगे चटवौ, तच शेते तच्चरति वाक्शूरः । तौ मुमो व्यञ्जने स्वी, पदान्ते मस्यानुस्वारः HM राज्ञः पेष्टा तड्डीनं इट्टे । सस्य शषौ श्चवर्गष्टवर्गाभ्यां योगे,कश्चरति परसवर्णानुनासिकश्च व्यजेन, त्वं करोपि त्वङ् करोपि, मोस्त्वप कश्शूरः धनुष्षु चम्भपि । न शात् तवर्गस्य चवर्गः, prshnH|स्सि दान्ते चक्रम्यते चक्रम्यते । शिढेऽनुस्वारो म्नामपदान्ते, तवर्गस्य पदान्ते नटवर्गः, तीर्थकृत्पोडशः । पदान्ताहवर्गाद- पुंसि यशांसि । म्नां धुड्वर्गेऽन्त्योऽपदान्ते, अपदान्ते ॥ नाम्नगरीनवतेः सतवर्गयोः पटवौ न, पट् नयाः,अनामित्यादि म्नां धुड्जातीयवाक्षरे तत्सवर्णोऽन्त्यः, गन्ता अञ्चितः । ॥ किं, स्स्न्न्न्न्व्तिः|धुत्त्स्तृतीय्ः पदान्ते तदन्तं पदम् , स्याद्यन्तं मनयवलपरे हे पदान्ते मोऽनुस्वारो मनयवलाच, किन् ला त्याद्यन्तं च पदम् |नाम् सिदयव्यञ्जने,सिति प्रत्यये यवर्जव्यञ्ज- ह्न्ते। सम्राट् नात्रानुस्वारः । जोः कटावन्तौ शिटि नादिप्रत्यये च नामापि पदम् , वाग्भिः। तृतीयस्य पंचमे पदान्ते नवा पदान्ते, प्राक् शेते सुगण्ट साधुः । शिट्याद्यतृतीयस्य वा पंचमः पञ्चमे परे,वाङ् मधुरा वाग् म्धुरा। प्रत्यये स्य द्वितीयो वा, प्राव शेते । इनः सः त्सोऽश्चः पदान्ते य, तृतीयस्य पश्चमादिप्रत्यये पञ्चमः, चिन्मयं । लि लौ, तवर्गस्य । वा, पड्त्सीदन्ति भवान्त्साधुः । नः शि ञ्च वा पदान्तेऽश्चि, | वर्गयोः पटवा । पदान्तावाद- पुति चक्रम्यते चक्रम्यते । करोपि त्वङ् karopi, SHRA ANGA June
Page #5
--------------------------------------------------------------------------
________________ - - -- 4-%CP OM *- भवाञ्च छुरः । हस्वात् पनो द्वे पदान्ते स्वरे, कुर्वन्नास्ते । सो रुः पदान्ते, जिन्ः। ख्यागि रो विसर्ग एव पदान्ते, स सन्धिः सिद्धप्रभा 1 पुमोऽशिट्यघोषेऽख्यागि रः, पुमोऽधुट्परेऽघोषे रोऽन्तः जिनः ख्यात्ः। शिट्य योषात् विसर्ग एव रः, अद्भिः प्सातम् । हा पूर्वस्यानुस्वारानुनासिकौ च,न चेत् स शिट् ख्याग्वा । पुंसः H व्यत्यये लुग्वा रः,क स्खलति कः स्खलति । शषसे shsssN। ॥ 5 ॥ कखपफि सः, (स्कोकिलः पुंस्कोकिलः, अशिटीत्यादि किम् ? वा र: पदान्ते, कश्शूरः कः shuurH। चटते सद्वितीये रः शषसाः, 4 पुंक्षुरः पुंदासः पुख्यानं । ननः पेषु वा रोऽन्तादेशः पूर्वस्या- कश्चरति । अतोऽति रोरुः पदान्ते, कोऽर्थः । घोषवति रो नुस्वारानुनासिकौ च । र पदान्ते विसर्गस्तयोविरामा- | रुरतः, को देवः । अवर्णभोभगोऽयोभ्यो लुगसन्धि-1 घोप्योः। रः कखपफयोः क )( पौ वा पदान्ते, ःपाहि नः |पवति रोः, धार्मिका जयन्ति भो गच्छसि । रोयः, अवर्णभो पाहि न~)(पाहि न )(पाहि नृन पाहि । द्विःकानाकानि सोऽन्ता- भगोऽयोभ्यः पदान्ते रोर्यः स्वरे, कयास्ते भोयिह । अरोः वन-का देशोऽनुस्वारानुनासिकौ च पूर्वस्य, kA~skAn । नोऽप्रशानोऽनु- | सुपि र एव, गीएं। रोलुप्यरि,अह्रो रो लुप्यरादौ, अहर्ददाति । स्वारानुनासिकौ च पूर्वस्याधुट्परे चटते सद्वितीये शपसाः अहः पदान्ते रू रादौ, अहो रूपम् । वाहर्पत्यादयः, rephopaIS पदान्ते, bhavA~zcarati भवांश्चरति bhavA~STIkate भवांस्तनोति । स्वरे- ध्मानीयविसर्गा एषु । भ्रातुष्पुत्रकस्कादयः, अविहितलक्षणौ भ्यश्छो द्विः। अघोषे प्रथमोऽशिटः, देवच्छत्रं । अनाङ्माङो पकारसकारौ । रो रे लुग्दीर्घश्चादिदुतः पूर्वस्य, पुना रमते । ॥ दीर्घाद्वा छो द्विः, जम्बूच्छाया ज्म्बूछाया। प्लुताद्वा, इन्द्र- तदःसे स्वरे पादार्था लुह , पादः श्लोकचतुर्थभागः, स चेत् । भूते 3 च्छत्रं छत्रम् वा । ॥ इति व्य्न्य्ज्ञ्स्न्धिः॥ पूर्णो भवेत्, सैप दाशरथी रामः । एपदश्च व्यञ्जनेऽनग्न
Page #6
--------------------------------------------------------------------------
________________ स्वरान्त पुंलिङ्गाः मध्यम समासे, नसमासं वर्जयित्वाऽगागमाभावे च एतत्तदोः सेलुक । सर्पिष्कृत्य, समासे तु परमसर्पिःकुण्डम् ॥ इति ससन्धिः ॥ सिद्धप्रभा व्यञ्जने, स याति एष याति। नमस्पुरतो गतेः कखपफिरः सः, अधातुविभक्तिवाक्यमर्थवन्नाम । स्त्यादिर्विभक्तिः, नमस्करोति । तिरसो वा, तिरस्कृत्य तिरस्कृत्य । शिरोऽधसः स्यादयः त्यादयश्च विभक्तयः स्युः। नाम्नः स्यादयः, स्यौजस् पदे समासैक्ये रः सः, शिरस्पदम् । अतः कृकमिकंसकु- 1 अमौशस् 2 टाभ्यांभिस् 3 डेभ्यांभ्यस् 4 ङसिम्यांभ्यस् 4 म्भकुशाकर्णीपात्रेऽनव्ययस्य सः सः, अयस्कारः अयस्पा- 5 ङसोसाम् 6 ङिओस्सुप् 7 एताः सप्त विभक्तय एक । प्रत्ययेऽनव्ययस्यातो रः सः प्रत्ययादौ कखपफि, पय- द्विवहुवचनरूपाः । देव सि इति, इकार इत् , देवः देवौ । स्पाशम् । रोः काम्ये, अनव्ययस्य काम्ये रोः सः, पयस्का- अत AH स्यादौ जस्भ्याम्ये, देवाः ) आमन्त्र्ये प्रथमा । म्यति । नामिनस्तयोः षः, नामिनः परस्य रेफस्य प्रत्ययादौ अदेतः स्यमोलक संवोधने,हे देव हे देवौ हे देवाः, आमन्त्रणाकखपफि काम्ये च रोः षः, सपिप्पाशं सर्पिष्काम्यति । निर्व- भिव्यक्तये हेशब्दस्य प्राक् प्रयोगः । समानादमोऽतो लुक्, हिराविष्पादुश्चतुराम् कखपफिरः षः, निष्पीतं चतुष्पात्रं । देवं देवौ, देव शस्, शकारः शस इति विशेषणाय । शसोऽता सुचो वा, चतुष्पचति चतुः पचति । बेसुसोऽपेक्षायां, इसुसः सश्च नः पुंसि, शसोऽकारेण समानस्य दीर्घः पुंसि च सकारस्य उन्तस्य रोऽपेक्षायां कखपफि वापः, सर्पिष्करोति सर्पिः करोति । नः, देवान् । देव TA, टाडसोरिनस्यौ, अदन्तानाम्नष्टाङसोः FC नैकार्थेऽक्रिये इसुसो रः षः अक्रिये समासे, spikaalkN। क्रमेणेनस्यौ स्याताम् , देवेन देवाभ्याम् । भिस ऐस् अदन्तस्य, समासेऽसमस्तस्य, पूर्वेण सहासमस्तस्येसुसन्तस्य रः पः, देवैः । डेडस्योर्याती अतः,देवाय देवाभ्याम् । एहहुस्भोसि, RAJanasala Jun Sun A ust
Page #7
--------------------------------------------------------------------------
________________ मध्यम सिद्धप्रभा 7 ॥ ABCAEGRESSURRECOR45453 मसाला बहुवचने सकारभकारादौ परे ओसि चात एः, देवेभ्यः, देवात् । उभाभ्याम् उभयोः । एकत्वबहुत्लयोरुभयः उभये उभयेषां । नव- वन्त 8 देवाभ्याम् देवेभ्यः देवस्य देव्योः। हस्वापश्च, -हस्वादापः भ्यः पूर्वेभ्य इस्मास्मिन् वा, पूर्वेभ्य इति पूर्वाद्यन्तरान्तेभ्यः, लिङ्गाः स्त्रीदूतश्चामो नाम् स्यात् । दीर्घो नाम्यतिस्मृचतसृषः पूर्वे पूर्वाः परस्मात् परात् अन्तरस्मिन् अन्तरे । नेमार्थप्रथमसमानस्य,देवानाम् देवे देव्योः। नाम्यन्तःस्थाकवर्गात् पदा- चरमतयायाल्पकतिपयस्य वाऽतो जस इः, प्रथमे प्रथमाः, न्तः कृतस्य सः शिड्नान्तरेऽपिषः, देवेषु । / सर्व विश्व उभ । तयायौ प्रत्ययौ ततस्तदन्ता ग्राह्याः द्वितये द्वितयाः द्वये द्व्याः। उभय अन्य अन्यतर इतर उतरडतमौ प्रत्ययौ तदन्तौ ततोऽत्र द्वन्द्वे वा जस इः, परमकतमे परमकतमाः । न सर्वादिद्वन्द्वे, त्व त्वत् समसिमौ सर्वार्थों पूर्वपरावरदक्षिणोत्तरापराधराणि परमकतमानां । तृतीयान्तात् पूर्वावर योगे न सर्वादिः, व्यवस्थायाम् स्वमज्ञातिधनाख्यायाम् अन्तरं बहिर्योगोपसंव्या- | मासेन पूर्वाय । तीयं ङित्कार्ये वा सर्वादिः, द्वितीयस्मै द्वितीनयोरपुरि त्यद् तद् यद् अदस् इदम् एतद् एक द्वि युष्मद् याय्। निर्जरा जराया जरस्वा स्वरादौ स्यादौ,स्स्स्स्त्थ्याऽन्त्य्स्या-है। अस्मद् भवतु किम् , एते सर्वावास्त्रिलिङ्गा असंज्ञायाम् । जसः देशः, अनेकवर्णः सर्वस्य,निर्जरसौ निर्जरी,निर्जरसः निजरसा इः सर्वादेरदन्तात् , सर्वे । रवर्णानो ण एकपदेऽनन्त्यस्याल- निर्जरसैः निर्जरसाम् । दन्तपादनासिकाहृदयास्टग्यूषोदकचटतवर्गशसान्तरे, सर्वेण । सर्वादेः स्मैस्मातौ इंडस्यो- दोर्यकृच्छकृतो दत्पन्नसहृदसन्यूषन्तुदन्दोपन्यकन्शरदन्तात् , सर्वस्मै सर्वस्मात् । अवर्णस्यामः साम् सर्वादेः, कल् वा शसादौ, दतः दन्तान् दता दयाम् , पदः पादान् सर्वेषाम् । : स्मिन् सर्वादेरतः, सर्वस्मिन् । द्विवचन उभः, उभौ । यूपान् । 'स्त्रियोः स्थमौजम घुट । अनोऽस्य लुक् ङीस्याद्य 5%25ERS ॥ 7 ॥ Jun Gum Aarala
Page #8
--------------------------------------------------------------------------
________________ सिद्धप्रभा स्वरान्त पुंलिङ्गाः मध्यम घुट्स्वरे, वृष्णः वृस्स्न्ना। नाम्नो नोऽनह्नः पदान्ते लुक् , यूषभ्याम् रितोऽशावत् , इदन्तसखिशब्दस्य शिवर्जिते घुटि ऐत, सखायौ ईडौ वाऽनोऽस्य लुक् , यूष्णि यूपणि । मासनिशासनस्य सखीन् । न नाडिदेत् केवलसखिपतेः, सख्या सख्ये । शसादी लुग्वा, मासः मासान् माभ्याम्, द्वयः । संख्या: खितिवीतीय उर्, खितिखीतीत्येतेभ्यो ङसिङसोरुर् स्यात् चेदे18 सायवेरहस्याहन् डौ वा, द्वन्यहनि द्वयाहि द्वयढे, सायाडि र्यकारः, स्ख्युः। केवलसखिपतेरौ , सख्यौ, पतयः पत्या व्यहनि । लुगातोऽनापः डीस्याद्यघुट्स्वरे, विश्वपः विश्वपे । पत्यौ । भूपतिना भूपतौ । डत्यन्तः कतिशब्दः । डतिष्णः मुनिः। इदुतोऽस्त्रेरीदूत्, इदुत औता सहेदूतावस्त्रेः, मुनी । संख्याया लुप् जश्शसोः । लुप्यय्वृ लेननत् स्थानिकार्य, ॥jsyedot idutH,munyH| hasvasya गुणः सिनाऽऽमन्त्र्ये । गुणो- | कति कतिभिः कतिपु । बहुवचनान्तः त्रिशब्दः, त्रयः trIn । &redot RiuvarNAnAM, he mune munIn / टः पुंसि ना इदुतः, त्रिभिः। त्रेस्त्रय आभि, त्रयाणाम् । द्विवचनान्तो द्विशब्दः । मुनिना । जित्यदिति, इदुतोरेदोतावदिति ङिति, मुनये । आद्वेरः, त्यदादीनां द्वान्तानामन्त्यस्य अः स्यात् , द्वौ एदोद्याम् उसिडसोरः, मुनेः 2, अकार उच्चारणार्थः । द्वयोः । किव्वृत्तेरसुधियस्तो, विवन्तवृत्तेरिवर्णोवर्णयोग्बउं DiDau~ridutaH । डित्यन्त्यस्वरादेर्लक्, स्वरान्तस्य केवलः । स्वरे, वातप्रम्य वातप्रम्या वात्प्र्म्यि। दीर्घड्याव्यञ्जनात्सेस्वरो व्यंजनान्तस्यान्त्यव्यंजनयुगन्त्यस्वरश्च लुच्यते, मुनौ लुक, बहुश्रेयसी bhushreysyH। नित्यदिद्विस्वराम्बार्थानां ह्रस्व मुन्योः मुनिषु । ऋदुशनस्पुरुदंशोऽनेहसश्च शेपसेर्डाः, सिनामन्त्र्ये, हे bhushreysi। स्त्रीदूतो ङितां दैदासदासदाम् चात्सख्युः, संबोधनवर्यः सिः शेषसिः, सखा । सख्यु- क्रमेण, बहुश्रेयस्यै बहुश्रेयसीनाम् बहुश्रेयस्याम् । धातोरिवर्णी JumGumAINEl
Page #9
--------------------------------------------------------------------------
________________ - ऋ - मध्यम वर्णयोरियुवा स्वरे,सुधियौ सुधियः सुधियाम् सुधियि । कुमारी-1 आवन्तो मालाशब्दः, माला । औता, आप औता सहैत, र स्वरान्त सिद्धप्रभा 8 मिच्छन्कुमारी । योऽनेकस्वरस्येवर्णस्य स्वरे, कुमायौं कुमा- माले मालाः । एदापः सिनामन्त्र्ये, हे माले मालाः । टौस्येत् स्त्रीलिङ्गाः रीणाम् कुमार्याम् । स्त्रिया इवर्णस्येय् स्वरे, अतिस्त्रियौ अतिस्त्रिणा आपः, माल्या। आपो ङितां यइयास्यास्याम्, मालायै । अतिस्त्रौ । प्रभुः प्रभवः प्रभुणा प्रभूणाम् प्रभौ । क्रुशस्तुनस्तृच मालायाः मालानाम् मालयोः मालायाम् । आत्, स्त्रियामका। पुंसि घुटि,क्रोष्टा । तृनप्तृनेष्टत्वष्टक्षतृहोतृपोतृप्रशास्त्रो धुटि रादाप ,स्र्वा। सादेर्डस्पूर्वाः यइयास्यास्याम् ङिताम् ,सर्वस्यै ऋत आर्, क्रोष्टारौ क्रोष्ट्रन् । दादी स्वरे वा क्रुशस्तुनस्तृच्,क्रोष्ट्रा । सर्वस्याः सर्वस्याम् , द्वितीयस्यै , जरा जरसौ जरे जरसः जराः क्रोष्टुना । तो दुर सिङसोः, क्रोष्टुः क्रोष्ट्रनाम् । हूतौ । नासिकया नसा नोभ्याम् । निशा निशाभ्याम् जिभ्याम् । हूह्वाम् । हुनपुनर्वर्षाकार वो वः स्वरादौ, इन्भ्वौ, दृम्भून् । यजरमृजमृजराजभ्राजभ्रस्जवश्वपरिवाजः शः So"dhuTi स्वयम्भुवौ स्वयंभुवाम् स्वयम्भुवि । कर्ता कर्तन कर्तुः कर्तृणाम् । पदान्ते चेति । निशस्तु निड्भ्याम् निड्त्सु । मतिः मती मतयः अङगइ च, तो घुटि DI चार,कतार, ना नरौ नुः। नुर्वा नामि मतीः मत्या स्त्रियां ङितां वा दैदासदासदाम् इदुतः, मत्यै दीर्घः, नृणाम् नृणाम् । कृः क्रौ । सेः स्यौ। ओत औधुटि, मतेः मत्यां मतौ । त्रिचतुरस्तिसृचतसृ स्यादौ स्त्रियाम् । & सुद्यौः॥ आ अमशसोऽता सह, सुद्याम् सुद्याः सुद्योः सुद्य्वि। ऋतो र स्वरेऽनि, तिसृचतस्रो गमवर्जे स्वरे ऋतो r,8॥ आ रायो व्यञ्जने, राम्रायौ राम्याम् रासु । ग्लौः ग्लाचौ ग्लौस्सु॥ तिस्रः तिसृभिः तिसृणाम् । प्रियास्तिस्रो यस्य तत् । अनतो ॥इति ख्रान्त्पुण्ल्लिन्ग्गाः॥ लुए क्लीवे स्यमोः, प्रियतिसृ । अनामस्वरे नोऽन्तो नाम्यन्ता SERECRUAE% CREAT ER
Page #10
--------------------------------------------------------------------------
________________ ऋ मध्यम सिद्धग्रभा ॥ 10 ॥ U28-5 नपुंसकात् । औरीः क्लीबे, प्रियतिसृणी । नपुंसकस्य शिर्ज- | याता माता तिस चतस इति स्व्स्रादिः। माता मातरौ । स्वरान्त shsoH। स्वराच्छौ क्लीवे नोऽन्त्ः। शिघुट क्लीवे । नि दीर्घः, इति स्त्रीलिन्ग्गाः॥ / नपुंसक शेषघुट्परे नि दीर्घः, प्रियतिसृणि । वान्यतः pumA~STAdau स्वरे, अतः स्यमोऽम् नपुंसकस्य, कुलं कुले कुलानि । पञ्चतोऽन्या लिङ्गाः । अन्यतो नपुंसकस्य टादौस्वरे वा पुंलिङ्गं, प्रियतिमा प्रिय्विसृन्ना। देरनेकतरस्य दः क्लीवे स्य्मोः। विरामे वाशिटो धुटः प्रथमः, & द्वे द्वाभ्याम् , नदी नद्यौ, सखी सख्यौ, लक्ष्मीः लक्ष्म्यौ, स्त्री अन्यद् अन्ये हे अन्यत्, एकतरं अन्यतमं । जरसो वा क्लीने स्त्रियौ । वाऽम्शसि स्त्रिय इवर्णस्येय् , स्त्रीम् स्त्रियम् स्त्रीः स्त्रियः स्थमोलक्, अतिजरः अतिजरसं अतिजरसी अतिजरे । धुटां 5 स्त्रियै स्त्रीणाम्, श्रीः श्रियौ श्रियः हे shriiH। वेयुवोऽस्त्रियाः प्राक्, क्लीवे धुटां प्राक् छौ नोऽन्तः, अतिजरांसि, हन्दि हृदा। डिताम् दैदासदासदाम् , श्रियै श्रिये । आमो नाम्वा स्त्री- उद्ना उद्ने, आस्ना आसभ्यः आसनि |क्लीचे हस्वः, कीलालका दूतः इयुवः, श्रीणाम् श्रियाम् , सेनानीः सेनान्यौ सेनानीनाम् । पं, वारि वारिणी वारीणि । नामिनो लुग्वा क्लीवे स्यमोः, हे निय आम् H, सेनान्याम् । संयोगात्, धातोः संयोगादि- वारे पक्षे हे वारि वारिणा वारिणे वारीणाम् , ग्रामण्या ग्राम। वर्णोवर्णयोरियुवौ स्वरे, कटप्नुवो कटप्नुवि । भ्रश्नोरुवर्णस्यो णिना । दध्यस्थिसक्थ्यक्ष्णोऽन्तस्यान टादौ स्वरे, दध्ना है। स्वरे, ध्रुवौ । स्त्रियां क्रुशस्तुनस्तृच् । स्त्रियां नृतोऽखस्रादे- दधनि दनि, सुधिया सुधिना, का कर्तृणा, अतिहिना, अति#H,क्रोष्ट्री कवगैकवरवति उत्तरपदे पूर्वपदरपुरुत्तरपदागम- रिणा अतिराभ्याम्, अतिद्यवे अतिधुने, अतिनुना अतिनुने, नात्र ॥ 10 ॥ योर्नस्य णः, पुनर्भूणाम्, स्वसा स्व्सारौ। स्वसा दुहिता ननान्दा पुंलिङ्ग । इति नपुंसकलिङ्गम् ॥ / ECOG Jun-GumAELal
Page #11
--------------------------------------------------------------------------
________________ HAPRAMERemones हो धटपदान्ते ढः, लिट् लिहौ लिड्त्सु । भ्वादेर्दादेर्धः स्यादाविदमः, इमे । टोस्यन इदमः, अनेन । अनक, अनक् व्यञ्जनान्त मध्यम सिद्धप्रभार हस्य धुट्पदान्ते । गडदबादेश्चतुर्थान्तस्यैकस्वरस्यादेश्चतुर्थः । इदम् अत्स्याद्वयञ्जने, आभ्याम्, अनगिति इमकाभ्याम्,181 पुंलिङ्गाः I& स्ध्वोश्च , प्रत्यये, चात् पदान्ते, धुग धुक् । दुहमुहस्नुह- | एभिः । इदमदसोऽक्येव भिस ऐस्,इमकैः । इदमः, प्रागु॥11॥ स्निहो वा घः धुट्पदान्ते, धुम् ध्रुक् ध्रुद् ध्रुड् ध्रुक्षु धुत्सु। द्दिष्टस्य पुनर्विधानलक्षणेऽन्वादेशे इदम एनत्स्यात् द्वितीया वाः शेषे, अनडुह्चतुरोरुकारस्य वाकारः शेषघुटि । अनडुहः टौसि, न चेद् वृत्त्यन्ते, वृत्तिश्च परार्थाभिधानं समासादिः, HIsau धुटः प्राग्नोऽन्त्ः। पदस्य, पदान्ते संयोगान्तस्य लुक् , उद्दिष्ट आचारोऽथैनमनुजानीत, एनान् एनयोः । अद्वयञ्जने, अनड्वान् अनड्वाही । उतोऽनडुच्चतुरो वः आमन्त्र्ये, हे अन- | साक इदमोद्भवति व्यञ्जने परेऽन्वादेशे, इमकस्मै उद्दिष्टमथाड्वन् अन्द्दुहा। संसध्वंसक्वस्सनडुहो दःधुट्पदान्ते, अनडु- स्मै समुद्दिशत, राजा । नामन्त्र्ये नलुक् , हे राजन् राजनि ड्याम् अनडुत्सु । दिव औः, दिवो व औः सौ, द्यौः दिवौ । राज्ञि । भ्वादेन मिनो दी? वोर्व्यञ्जने, धातो मिनो उः पदान्तेऽनूत्, पदान्ते दिवो व उद्भवति, न च दीर्घः, दीर्घो व्यञ्जनपरयो रवयोः, प्रतिदीवा प्रतिदीनः । न वमन्तसंधुभ्यां, चत्वारः च्तुर्ः। संख्यानां र्णाम् , रपनान्तसंख्याया योगादनोऽस्य लुक्, तत्वदृश्वनः । इन्हन्पूषार्यम्णः शिस्योआमो नाम् , चतुर्णाम् । मो नो म्वोश्च धातोः चात् पदान्ते, दीर्घः शेपे,वृत्रहा वृत्रहणौ । हनो हो घ्न्ः। हनो घि न णः, प्रशान् प्रशामौ । किमः कस्तसादौ च, चात्स्यादौ, कः के वृत्रघ्नः, दण्डी, पूपा अर्थम्णि । श्वन्युवन्मघोनो डीस्याद्यकस्मिन् केषु । अयमियं पुस्त्रियोरिदमः, अयम् । दो मः घुट्स्वरे व उः, शुनः शुनि श्वसु । पथिन्मथिनृभुक्षः सौ 2562-56-0-5
Page #12
--------------------------------------------------------------------------
________________ मध्यम 18 आः। e., पथ्यादीनामेरा घुटि । थो न्थ् पथिन्मथिनोघुटि, सुशीलावेतकावथैनो गुरवो मानयन्ति,एनेन एन्योः। यस्वरे पादः व्यञ्जनान्त सिद्धप्रभा पन्थाः पन्थानौ । इन्डीस्वरे, पथिन्मथिनोरिनो लुक् ङीस्वरे, पदणिक्युघुटि स्वरे, द्विपदः द्विपाझ्याम् । अश्चोऽनर्चायामेव ना पुंलिङ्गाः पथः पथिभ्याम् पथि, नन्ता संख्या लिङ्गति त्रिषु समानः । नो लुक क्ङिति । अचः, घुत्त्य्च्ःधुत्त्ःप्राग्नोऽन्त्ः,प्रान्ग्। अच्ची पञ्चन् , पञ्च पंचानाम् पंचसु । वाष्टन AH स्यादौ । अष्ट औ- प्राग्दीर्घश्चाणिक्यघुटि यस्वरे, प्राचः, प्रांचः, प्रतीचः प्र्त्य्क्स्सु॥ इशसोः, अष्टौ अष्ट अष्टानाम् । भुत् भुद् बुधौ भुद्भ्याम् । उदच उदीच अणिक्यघुटि यस्वरे, उदीच्ः। सहसमः सध्रियुञोऽसमासे घुटि प्राग्नोऽन्तो धुटः । युजञ्चक्रुश्चो नो ङः समि क्विवन्तेऽञ्चती, सधीचः सधीचि, समीचा तिरसस्तिपदान्ते, युङ् युजौ। चजः कगम् धुटपदान्ते, युग युक्षु । निमि- यति, क्व्यञ्चतेरकारे तिरसस्तिरिः, तियङ् तिरश्चः, कुङ्कुक्षु, त्ताभावे नैमित्तिकाभावः खन् खजौ खन्सु, राट् राड् परिबाट । पयोमुक् पमोमुग्भ्याम् । ऋदिन्महत् । ऋदुदितः धुटः प्रार वसुराटोदीर्घः विश्वस्य, विश्वाराट् विश्वराजौ । संयोगस्यादौ नोऽन्तो घुटि । स्महतो दीर्घः शेपे घुटि, महान् महान्तम् । स्कोलग् धुट्पदान्ते, साधुलग् साधुलग्भ्याम् । ऋत्विदिश्- उदित् धीमत् । अभ्वादेरत्वसः सौ शेपे दीर्घः,धीमान् । अन्तो स्पृश्स्रज्दधृषुष्णिहो गः पदान्ते, ऋत्विक् । रात् स नो लुक् ब्युक्तजक्षपंचकस्य, ददत् जक्षत् जाग्रत् दरिद्रत् चकाएव पदान्ते लुक्, ऊ ऊर्छ । (आद्वेर) लुग्स्यादेत्य्प्दे। सत्, यादृक् यादृक्षु । नशो वा गः पदान्ते, नग् नक् नट् नड्, तः सौ,सस्त्यदादीनां यन्तानां, सः ते तस्मै, त्ये त्येषु, यः षड् पण्णाम् । क्वसुष्मतौ च चादणिक्यघुटि यस्वरे, विदुषः ॥ 12 ॥ येषाम् यस्मिन् । त्यदामेनदेतदोऽवृत्त्यन्तेऽन्वादेशे द्वितीयाटौसि, विद्वत्सु, सेदिवान् सेक्यसोरुष सेदुषः, सुहिन् , धातुत्वान्न REOSTSEASI 5555555 AS MS JunGA
Page #13
--------------------------------------------------------------------------
________________ न्सिति दीर्घः, सुहिंसौ । पुंसोः पुमन्म घुटि, पुमान् पुमांसौ । पदान्ते रुः, सजूः सजुपौ सजूष्षु सजुःषु, असौ अमू: अमुया मध्यम व्यञ्जनान्त सिद्धप्रभा 18| पुंसः पुंसु, ushnaaH। वोशनसो नश्चामन्त्र्ये लुक् चात्सः, पक्षे । अमूषाम् अमुष्याम् । इति स्त्रीलिन्ग्गाः। स्त्री,नपुंसक हे उशनन् हे उशनः । अदसो दः सेस्तु डौः, अदसो दः स्वनडुत् स्वनडही स्वनबांहि, विमलद्यु विमलदिवि, वाः लिङ्गाः ॥ 13 ॥ | सः सौ सेस्तु डौः, असौ । असुको वाकि सौ, असुकः अस्को। वारी वार्पु, इदम् इमानि अस्मात्, अहः अहनी अह्री अहानि 8 मोऽवर्णस्य, अवर्णान्तस्यादसो दो म्ः। मादुवर्णोऽनु, अदसो । अहोभ्याम् , दाम । क्लीवे वामन्त्र्ये नलुक्, हे दामन् हे दाम , | मात्परस्य यथामात्रमुवर्णः पश्चात्, अमू । बहुष्वेरीः, अदसो मादे- असृक् असंजि अस्ना अस्सु। लो वा, लेपरधुडन्तस्य धुटः रीबहुत्वे, अमी । प्रागिनान्मादुवर्णोऽदसः, अमुना अमुष्मात् प्राग्वा नोऽन्तः, बहूजि बहूर्जि, यद्ये येषाम् , एतद् एनेन, तिर्यक् अमीषु, श्रेयान् श्रेयांसौ ॥ इति व्य्न्य्ज्ञान्त्पुण्ल्लिन्ग्गाः॥ तिरश्ची, तिर्यञ्ची, यकृत् यकानि यक्ना, शकुन्ति शकभ्याम्,4 नहाहोर्धती, नहाहयोर्हस्य क्रमेण धतौ धुटि प्रत्यये पदान्ते च, | जक्षती । शौ वा व्युक्तजक्षपञ्चकयोः शौ बान्तो नो लुक्, परीणद् परीणद्भयाम्, उष्णिग्भ्याम् उष्णिक्षु, गीः गीआम् जक्षन्ति जक्षति, भात् । अवर्णादश्नोऽन्तो वाऽतुरीङयोः, | गीर्षु, चतस्रः चतसृणाम् , का के कासु, इमाः अनया एनयोः श्नावर्जादवर्णादतुरन्तो वा ईङ्योः, भान्ती भाती। श्यशवः आसाम् , सर सक्, एपा एतस्याम्, वाग्भ्याम् वाक्षु, अप्- | अतुरन्त ईङ्योः , भवन्ती, दीव्यन्ती दीव्यता । नि वाऽपो शब्दो भुव्च्ने। अपः शेषे घुटि दीर्घः, आपः । अपोद्रे स्यादौ, दीर्घः, स्वम्पि स्वाम्पि, सर्पिः सर्पिपी सपिपि सर्पिष्षु, पिपठी: अद्भिः, दिक् दिग्, दृग्भ्याम् दृक्षु, त्विषा त्वित्त्सु। सजुषः । पिपठिपी पिपठिषि, सुपुम् सुपुमांसि, अदः अमूनि । ॥ इति चतसृणाम् , का के कार, इम्याम् वाच, अपू- अतुरन्त ईश्य स्याम्पि, सर्पिः सपिपी स -- - miratnasuriM.S. JunGun Aarad
Page #14
--------------------------------------------------------------------------
________________ मध्यम सिद्धप्रभा व्य्न्य्ज्ञान्त्न्पुण्स्क्लिन्ग्गाः॥ | चेद्विशेषणयुतः, अहम् आवाम् वयम् । सविशेषणमाख्यातं|8युष्मदत्वमहं सिना माक् चाकः सह युष्मदस्मदोः, त्वम् अहम्, वाक्यम् । पदाद् युग्विभक्त्त्यैकवाक्यै वस्नसौ बहुत्वे, स्मदी त्वकम् । मन्तस्य युवावी द्वयोः, मन्तयुष्मदस्मदोर्द्वित्वे पदात्परयोरेकवाक्ये बहुत्वे युष्मदस्मदोर्द्वितीयाचतुर्थीषष्ठीलक्ष-12] युवावौ स्याताम् । अमौ मः व्यञ्जनादिप्रत्यये AH, युवाम् णयुग्विभक्त्या सह वस्नसौ स्याताम् । द्वित्वे वाम्नौ युग्विभ्क्क्या। आवाम् । यूयं वयं जसा, यूयम् वयम् यूयकं । त्वमौ प्रत्य- ड्ङसा ते मे । अमा त्वा मा । धर्मः त्वा मा वां नौ वो नो योत्तरपदे चैकस्मिन् , त्वाम् माम् युवाम् आवाम् । शसोनः, वा रक्षतु, शीलं तं मे वां नौ वो नो वा दीयते, ज्ञानं ते मे वां युष्मान् अस्मान् । टाड्योसि यः, त्वया मया युवाभ्याम् आवा- नौ वो नो वा स्वम् । असदिवामन्त्र्यं पूर्वम् , श्रमणा युष्मान् । भ्याम् युष्माभिः अस्माभिः। तुभ्यं मह्यं ड्या, तुभ्यम् तुभ्यकं रक्षतु ध्र्म्ः। जस्विशेष्यं वामन्त्र्ये, विशेषणपरं जसन्तं विशेमह्यम् युवाभ्याम् आवाभ्याम् । शेषे लुक् अनाये स्यादौ । प्यमामन्व्ये वाऽसद्, जिनाः शरण्या युष्मान् वो वा शरणं प्र्प्द्ये। अभ्यम् भ्यसः, युष्मभ्यम् अस्मभ्यम् । ङसेश्चात् पञ्चम्याश्चाद् नान्यत् विशेष्यमसदिव, साधू सुविहितौ वां शरणं प्रपद्ये । भ्यसः, त्वत् मत् युवाभ्याम् आवाभ्याम् युष्मत् अस्मत् । तव मम पादाद्योः नेते वसादयः, वीरो विश्वेश्वरो देवो, युष्माकं ङसा, तब मम तवक युवयोः आव्योः। आम आकम् ,युष्माकम् । कुलदेवता । स एव नाथो भगवानस्माकं पापनाशनः ॥ 1 ॥ 15 ॥ 14 // अस्माकम् त्वयि मयि युवयोः आवयोः युष्मासु अस्मासु । चाहहवैवयोगे न वसादयः, ज्ञानं तुभ्यं च दीयते । दृश्यर्थैश्चि-16 अविशेषणे द्वौ चास्मदः, अस्मद एको द्वौ च बहुवद्वा, नन्तायाम् नैते, ज्ञानं मामपेक्षते । नित्यमन्वादेशे वसाद्याः, AUSREIS Jumein IKI
Page #15
--------------------------------------------------------------------------
________________ अव्ययानि मध्यम सिद्धप्रभा 2- 02- त्वं विद्वानथो ते क्षमाश्रमणैर्ज्ञानं दीयते । सर्पूवात्प्रथमान्ताद्वा- | स्सात् त्रा डान् पशस् एतदन्तमव्ययं, सर्वस्मादिति सर्वतः इतः न्वादेशे वसाद्याः, dhanavA~stvamatho लोकः त्वां त्वा वार्चयते । इति अतः कुतः सर्वविभक्तावप्ययं यस्मादिति यतः कस्मिन्निति त्रिषु सरूपे युस्स्म्द्स्म्दी। | कुल क्व कुह अस्मिन्निति अत्र इह । कस्मिन् काले कदा यदा स्वरादयोऽव्ययम्, svar antar prAtar punar hyas zvas तदा सर्वदा एकदा अन्यदा सर्वस्मिन् काले सदा अधुना स्वस्ति समया निकषा उच्चैस् नीचैस् शनैस् द्राक् ईषत् नमस् इदानीम् एतर्हि समानेऽहनि सद्यः अद्य परेद्यवि पूर्वस्मिन्नहनि आविस् प्रादुस् इत्यादीनि । सदृशं त्रिषु लिङ्गेपु, सर्वासु च पूर्वेयुः इतरेयुः उभयेयुः । अस्मिन्वर्षे ऐषमः परुत् परारि । विभक्तिषु । वचनेषु च सर्वेषु, यन्न व्येति तदव्ययम् ॥ 1 ॥ कस्मिन् काले कर्हि । सर्वैः प्रकारैः सर्वथा कथम् इत्थम् । चादयोऽसत्त्वेऽव्ययम्, च वा एव एवम् नूनम् स्वाहा भोस । द्वाभ्याम् प्रकाराभ्याम् द्विधा । द्वे वारे द्विः त्रिः चतु: द्विकृत्वः भगोस् अघोस् ननु इव खलु जातु यावत् तावत् अमा सकृत् । प्रथमापञ्चमीसप्तमीपु उपरि उपरिष्टात् पुरः पुरस्तात् । साधम् अ आ इ I उ ऊ ए ऐ ओ औ । प्र परा अप सम् अनु अधः अधस्तात् परस्तात् दक्षिणतः दक्षिणात् पश्चिमात्, दक्षिणट्र ava nis dus Ak ni vi prati pari upa adhi api su ud स्यां दूरे इति दक्षिणा दक्षिणाहि । प्रागसत उत्पादे चिः, अति अभि इत्युपसर्गाः । विभक्तिथमन्ततसाद्याभाः, अशुक्ल शुक्लं करोति शुक्लीकरोति च्वेः कृभ्वस् । च्वावव5 अहंयुः कथम् कुतः त्थेत्याद्याः। tas trap daidyus dhus hi था धा र्णस्यः, क्वचित्सलोपो दीर्घश्च अरूभ्व्ति। व्याप्ती स्सात्, कृत्वस् suc ri riSTAt as stAt atas A Ahi ena cci अग्निसात्करोति । आचार्येऽधीन आचार्यसात् करोति । दे
Page #16
--------------------------------------------------------------------------
________________ मध्यम 13ये त्रा च आचार्यत्राकरोति । अर्थविशेषे शब्दविशेषात् । कोऽन्यः प्रयोज्यते ॥ 1 ॥ प्रतीक्षते अधीते प्राणिति विजयते । / स्त्रीप्रत्ययाः सिद्धप्रभात डाच द्वितीयाकरोति । बह्वल्पार्थात् कारकादिष्टानिष्टे ऊर्याद्यनुकरणविडाचश्च, अनुकरणा ऊर्याद्याः विडाजन्तं प्शस् बहुशो भुक्तं । वत्तस्यामन्तं च , देववन्मुनि नमति । उपसर्गाश्च धातोः प्राक् गतिसंज्ञाश्च, ऊरीकृत्य पटपटाकृत्य । | क्रियायां वत् । षष्ठीसप्तम्योरपि । तुल्यदिशि तसि, हिमवता कारिकालंसदसतन्तरदाकणेमनःपुरोऽस्ततिरस्मध्येपदेनिवचनेद तुल्यदिशि हिमवत्तः । किन्त्यायेऽव्ययात्तरप्तमपोराम् , मनस्युरसिउपाजेऽन्वाजेधिसाक्षादादिहस्तेपाणौपाध्वंजीविकेत्या किन्तराम् उच्चस्तमाम् । प्रकृष्टे तमप् , द्वयोर्विभागे तरए । द्या अर्थविशेपे गतिसंज्ञकाः । अव्ययस्य स्यादेलप् । अवा॥ क्त्त्वातुममन्तं चाव्ययं । प्राकाले तुल्यकर्तृकाद्धातोः क्त्वा, प्योर्वपी अवतंसः पिधानं ॥ इत्यव्ययानि ॥ भुक्त्वा ब्रजति । अनञः क्त्वो यप् समासे, नेत्रे निमील्य अजादेः स्त्रियामाप, अजा एडका अश्वा चटका कन्या मन्दा हसति । रुणम् चाभीक्ष्ण्ये प्राकाले चात् क्त्वा । भृशाभीक्ष्ण्या- ज्येष्ठा त्रिफला । राज्ञी । अधातूदृदितो DIH, विदुषी पचन्ती विच्छेदे द्विः, भोज भोज भुक्त्वा वा व्रजति । क्रियायां क्रिया- अतिम्ह्ती। असत्काण्डप्रान्तशतकाचपुष्पाद GIH,शङ्खपुष्पी त्यां तुम्णकचभविष्यन्ती, भोक्तुं भोजको भोक्ष्य इति वा प्राक्पुस्स्पी। स्त्पुस्स्पा। असम्भस्त्राजिनकशणपिण्डात्फलात्, | ब्रजति । गतिः अव्ययम् । धातोः पूजार्थस्वतिगतार्थाव- | पूगफली । अनञो मूलात् दर्भमूली । अश्वः, प्राची उदीची। M ॥ 16 ॥ ल धात्वर्थ बाधते कश्चित्कश्चित्तमनुवर्तते । तमेव विशिनष्टयन्योऽनर्थ-धीवरी । वा बहुव्रीहेः बहुधीवा बहुधीवरी । वा पादःबहुव्रीहे ESTESTOSSSSSS (emamasuriM.S. JunGUNAMIRI
Page #17
--------------------------------------------------------------------------
________________ मध्यम सिद्धप्रभा ॥ 17 ॥ DIH, द्विपदी । सुसंख्यात्पादस्य पात् , द्विपात् । अन्नः महोनी । पुत्री मनुषी बदरी अतसी हरितकी शमी नदी । वयस्यनन्त्ये 1 aashishvii। स्ण्ख्यादेहाय्नाद्व्य्सि। अस्य ङयां लुक् ,विहायनी DIH, कुमारी व्धूत्ती। परिमाणात्तद्वितलुकि डीदिगोरतः, लखीप्रत्ययाः गौः। चतुत्रेहायनस्य णः, चतुर्हायणी अश्वा । दानः संख्यादे- द्वाभ्यां कुडवाभ्यां क्रीता द्विकुडवी । काण्डात्क्षेत्रे, द्विकाण्डी । बहुव्रीहेः,द्विदाग्नी । अनोवोपान्त्यलोपिनः,बहुराज्ञी भुराजा। पुरुषाद्वा, हि.पुरुपी । रेवतरोहिणारे, रेवती रोहिणी । नीला-2 नाम्नि, अधिराज्ञ्यी। नोपान्त्यवतः, सुपर्वा । मनन्तान, सीमा। प्राण्योषध्योः, क्ताच्च नास्नि वा GIH चान्नीलात्, नीला नीली ताभ्यां वाप डित् अनो बहुव्रीहेमनश्च, सीमानौ सीमे, बहुराजे प्रवृद्धाविलूनी प्रवृद्धविलूना । केवलमामकभागधेयपापा-IN bhuraashyau। ड्यादीदूतः केह्स्व्ः। न क्चि। नवाऽऽपः । इच्चा- परसमानार्यकृतसुमंगलभेषजात् नाम्नि । द्विगोः समापुंसोऽनित्क्याप्परे, आप्परेऽनित्कि अपुंसो हस्त्र इश्च, खदियका हारात् अतः, प्ण्चाजी। अणमेयेकणूनञ्स्नटितां GIH, औपखट्बका खट्वाका । स्वज्ञाजमस्त्राधातुत्ययकान् धातु- गवी औत्सी शैलेयी आक्षिकी श्रेणी पौंस्नी shunidhyii। भाजत्यवर्जयकान्तात्स्वादेश्चानित्क्याप्परे इआ पक्षे च हवः, स्विका । गोणनागस्थूलकुण्डकालकुशकामुककटकवरात् पक्वा CREERECESSARRESURESCRERO द्वके । वो वर्तिका । अस्यायत्तत्क्षिपकादीनामिः, कारिका। DIH । नवा शोणादेडमः, शोणी विशाली ध्वजी कल्याणी । नरिका मामिका । तारका ज्योतिषि, वर्णका तान्तव, अष्टका इतोऽक्त्यर्थात् वा जी, धूली धूलिः। पद्धतेर्वा । शक्तेः शस्त्रे पितृदेवत्ये । गौरादिभ्यो DIH स्त्रियां, गौरी अमरी सुन्दरी दासी वा । स्वरादुतो गुणादखरोः, स्वरात्परस्य खरुवर्जितस्य गुण PP. Ac Gunratnamun MS
Page #18
--------------------------------------------------------------------------
________________ 4% मध्यम वाचकोदन्ताद् डीर्वा, पदवी प्त्तुः। श्यतैतहरितभरतरोहि- ऊढायाम् पत्नी । पाणिगृहीती ऊढायाम् । पतिवन्यन्त-स्त्रीप्रत्ययाः सिद्धप्रभा ताद्वर्णात् ङीर्वा तो नश्च, श्येनी श्येता । नापलितासिताद न्यौ भार्याग्र्भिन्न्योः। जातेरयान्तस्त्रीशद्रात् , कुक्कुटी ॥ 18 ॥ कीर्वा नश्च, पलिक्नी असिता असिक्नी । असहनझविद्यमा- पात्री । पाककर्णपर्णवालान्ताज्जातेः, अश्ववाली । धवाद्योनपूर्वपदात्स्वाङ्गादक्रोडादिभ्यो वा GIH, अतिकेशी atikeshaa। गादपालकान्तात् , प्रष्ठी । पूतक्रतुवृषाकप्याग्निकुसितकु-15 नासिकोदरोष्ठजंघादन्तकर्णशृंगांगगात्रकण्ठाद्वाङीः,सुना- सिदात् ङीरैच् वान्त्यस्य, पूतक्रतायी । मनोरी च वा चादैः, द सिकी सुनासिका, नान्य्व्हुस्व्र्स्ण्योगोपान्त्येभ्य्ः। नखमुखाद- मनुः मनावी म्नायी। वरुणेन्द्ररुद्रभवशर्वमृडादु आन् चान्तः नाम्नि वा, सुमुखी सुमुखा। पुच्छात्, सुपुच्छी सुपुच्छा। मृद्दानी। मातुलाचार्योपाध्यायाद्वा, मातुलानी मातुली । & कबरमाणिविषशरादेः, shrpucchii। पक्षाचोपमानादेः चात्पु- सूर्याद्देवतायां वा, सूर्याणी सूर्या । यवयदनारण्यहिमाहो-द च्छात्, उलूक्पुच्छी। क्रीतात्करणादेः, वस्त्रकीती । क्तादल्पा- पलिप्युरुमहत्त्वे, यवानी यवनानी अरण्यानी हिमानी । अर्य-12 करणादेः, अल्पार्थात् तान्तात्करणादेमः, अभ्रविलिप्ती । क्स्स्त्रियाद्वा। यजो डायन च वा, गाआय्न्नी। व्यंजनात्तद्धि-18 स्वांगादेरकृतमितजातप्रतिपन्नाद्बहुव्रीहेः,उरुभिन्नी । अना- तस्य ज्यां लुक, गार्गी। लोहितादिशकलान्तात् ,शाकल्या-1 च्छादजात्यादेर्नवाकृतादिक्तान्तात्, शांगरजग्धी shaaNgrjgdhaa। य्नी। पावटाद्वा, गौकक्ष्यायणी । कौरव्यमण्डुकासुरेः, आसु-12 पत्युनः । बहुत्रीहेर्वा DIH, दृढपत्नी दृढपतिः । सादेः, रायणी । इत्र इतः,सौतंगमी । नुर्जातरितो न्गीः,दाक्स्सी। उतोऽप्रा HD ॥ 18 अधिपत्नी अधिप्तिः। सपत्न्यादयः, सैक्वीरापिन्न्द्द्भ्रातृपुत्रेभ्य्ः। णिनश्वायुरज्ज्वादिभ्य UG, उदन्तनृजातेरूङ् युरज्ज्वादिवर्जा ASSASARA % अ urramasutM.S. un GAP
Page #19
--------------------------------------------------------------------------
________________ SRO DMAA याः apraanninshc,कुरू। बान्तकदुकमण्डलोन मिन, म्द्र्बाहूः। | दुह्यादीनां क्रियार्थरूपे प्रधाने व्याप्ये नीवहादीनां त्वप्रधाने, 18कारकाणी upmaanshitsNhitshshphvaamlkssnnaadyuroruvaamoruuH|| गां दोग्धि पयः, अजां नयति ग्रामम् । वाऽकर्मणामणिकत्तों नारी सखी पंगू श्वश्रू । युनस्तिः युवात्ः। अनार्षे वृद्धेऽणिओ णौ कर्म, स्थापयति मैत्रं मैत्रेण वा। गतिबोधाहारार्थशब्दमध्यम बहुस्वरगुरूपान्त्यस्यान्त्ये ष्यः, दैवदच्या । कुलाख्यानाम्, कर्मनित्याकर्मणामनीखाद्यदिहाशब्दायक्रन्दा अणिकर्ता सिद्धप्रभा 4 पौणिक्या । कौड्यादीनाम् , क्रोड्या लाड्या । भोजसूतयोः णौ कर्म, आसयति चैत्रम् । भक्षहिसायाम् , भक्षयति सस्य क्स्स्त्रियायुव्त्योः। दैवयाजशौचिवृक्षिसात्यमुनिकाण्टे- | वलीवर्दान् । बहेः प्रवेयः, वाहयति बलीवर्दान् । हक्रोर्नवा, ॥ 19 ॥ विद्रेर्वा स्स्य्ः। सूर्यागस्त्ययोरीयेच यो लुक् चाद् यां, सूर्यस्य विहारयति देशं चत्र चैत्रेण वा । दृश्यभिवदोरात्मने, दर्शयते मानुपी स्त्री सूरी, सौरी प्रभा ॥ इति स्त्रीप्र्त्य्याः॥ / भृत्यान् भृत्यैर्वा । नाथ आत्मने, सर्पिपः सर्पिर्वा नाथते । नाम्नः प्रथमैकद्विवहौ, एकद्विवहुत्वे नाम्नः स्यौजस् । स्मृत्यर्थदयेशः, मातुर्मातरं या ध्यायति । कृगः प्रतीयत्ने, रूपा प्रथमा, देवः । क्रियाहेतुः कारकम् , कर्त्ता कर्म च करणं, एधोदकस्यधोदकं वोपस्कुरुते । रुजार्थस्याज्वरिसंतापेभीवे संप्रदानं तथैव च । अपादानाधिकरणे, इत्याहुः कारकाणि पद कर्तरि,चौरस्य चौरं वा व्यथयति रोग्ः। जासनाटकाथपिषो ऋ ॥ 1 ॥ स्वतन्त्रः कर्ता क्रियायाम् , करोति कारयति वा घटं हिण्सायां। निप्रेभ्यो न्ः। विनिमेयद्यूतपणं प्न्न्व्य्व्होः। 18| मैत्रः । कर्तुआप्यं कर्म, कटं करोति कारूको, रूपं पश्यति । उपसर्गादिवो वा । नानुपसर्गस्य दिवः, शतस्य दीव्यति । ॥ चाक्षुषः । राज्यं प्राप्नोति धर्मीष्ट, इष्टानिष्टतरत्तु तत् ॥ 1 ॥ करणं च चात्कर्म, दिवेआप्यं करणं कर्म च,अक्षरक्षान्वा दीव्यति । SARLSSSRESERE 1 emamarMS. . Jhun Gun AM
Page #20
--------------------------------------------------------------------------
________________ T मध्यम 11 अधेःशीस्थास आधार्ः,graammdhishete। उपान्वध्यावसः, | ध्यातम् ईर्यया साधुः । सिद्धौ तृतीया कालावनोः, मासेना-कारकाणी सिद्धप्रभा ग्राम्मुप्व्स्ति। वाभिनिविशः । कालाध्वभावदेशं वाऽकर्म धीत्ः। सहाथै, समं शिष्येण । यद्देदैस्तदाख्या, निसर्गण ॥ 20 ॥ चाकर्मणां चाकम, मासं मासे वाऽऽस्ते । कणि द्वितीया, प्राज्ञ्य्ः। कृतानिषेधार्थः, तेन कृतं । काले भानवाधारे, भीष्मं कटं करोति । क्रियाविशेषणात् द्वितीया, क्रियाव्यय- मधासु मघाभिर्वा पललौदनम् । प्रसितोत्सुकाववद्वैर्या, गृहेणी IC विशेषणे क्लीयता, सयुक्तिकं भाषते । कालाध्वनोआप्ती, मास- गृहे वोत्सुकः । समो ज्ञोऽस्मृती, मात्रा मातरं वा संजानीते । मधीते । गौणात्समयानिकषाहाधिगन्तरान्तरेणातियेन- दामः संप्रदानेऽधम्र्ये समः,दास्या संप्रयच्छते । कर्माभिप्रयः तेनैः, अतिवृद्धं कुरून् , अन्तरा निपधं नीलं च विदेहाः । संप्रदानं, देवेभ्यो नमति । स्टाप्यं वा, गुणेभ्यो गुणान्वा । द्वित्वेऽधोऽध्युपरिभिः, उपर्युपरि ग्राम । सर्वोभयाभप- | स्पृहयति । कुद्दुहेआसूयार्थर्य प्रति कोपः,रुष्यति मैत्राय । रिणा तसा, परितो ग्रामं । लक्षणवीप्स्येत्थंभूतेष्वभिना, नोपसर्गाकुहा , मैत्रमभिकुध्यति । चतुर्थी संप्रदाने, 8 वृक्षमभि मातरमभि । भागिनि च प्रतिपर्यनुभिनाल्लक्ष- | ददाति भिक्षा मुनिभ्यः । तादथ्ये, कुण्डलाय हिरण्यम् । रुचि-4 कणादौ, यदत्र मां प्रति तद्दीयताम् । हेतुसहार्थेऽनुना,अनु जिन- कृपयर्थधारिभिः प्रेयविकारोत्तमणेषु, मैत्राय रोचते ध्र्म्ः। जन्मागच्छद्देवेन्द्रः । उत्कृष्टेऽनूपेन, अनुहेमचन्द्रं वैयाकरणाः । प्रत्याङः श्रुवार्थिनि, याचकाय द्रम्मान प्रतिशृणोति । प्रत्यसाधकतमं करणं क्रियासिद्धी, संवरेण निर्जरयाऽऽप्नोति mokssN। नोणाऽऽख्यातरि,आचार्यायानुगृणाति । यद्वीक्ष्ये राधीक्षी, 3 ॥ 20 ॥ | हेतुकर्तृकरणेत्थंभूतलक्षणे, धनेन कुलं चैत्रेण कृतम् मनसा स्त्रीभ्य ईक्षते । उत्पातेन ज्ञाप्ये, वाताय कपिला vidyut । / -RECRECRUSTEOCEROSAGAROCEleoni SEARRESS) Jun Gun Thilanratnasur M.S.
Page #21
--------------------------------------------------------------------------
________________ 18i श्लापहस्थाशपा, मैत्राय श्लाघते । तुमोऽर्थे भाववचनात् , | स्तोकाद्वा मृतः । अज्ञाने ज्ञः, सर्पिपो जानीते । शेष षष्ठी, PI मध्यम सिद्धप्रभा पाकाय जति । गम्यस्याप्ये तुमः, फलेभ्यो याति । गते - | राज्ञः पुरुस्स्ः। रिरिष्टात्स्तादस्तादसतसाता, पश्चाद् ग्रामस्य । कारकाणी वाऽनाप्ते, ग्रामाय ग्रामं वां ब्र्ज्ति। हितसुखाभ्यांचा, चैत्राय कर्मणि कृतः,कर्ता तीर्थस्य । द्विषो वाऽतृशः, चौरस्य चौरं । ॥ 21 ॥ | चैत्रस्यं वा सुखम् । तद्भद्रायुष्यक्षमार्थनाशिषि वा, श्रम- | वा विपन् । वैकत्र द्वयोः कर्मणोः, अजायाः अजां वा मुघ्नस्य णेभ्यः श्रमणानां वा सुखमस्तु । शक्तार्थवषट्नमःस्वास्त- खुघ्नं वा नेता । कर्तरि कृतः, भवतः स्वापः । द्विहेतोरस्त्र्य। स्वाहास्वधाभिः, स्वस्ति संघाय । अपायेऽवधिरपादानम् । णकस्य, स्च्यणकवर्जकर्मकर्तृषष्ठीहेतोः कृतो वा कर्तरि षष्ठी, पंचम्यपादाने, ग्रामादागच्छंति shRNgaacchrH। आङावधौ साध्वी नियुक्त्याः कृतिर्भद्रबाहोर्भद्रबाहुना वा । कृत्यस्य वा, | आपाटलिपुत्राद् वृस्स्त्तिः। पर्यपाभ्यां वर्षे,अपपाटलिपुत्राद् वृस्स्त्तिः। भवतो भवता या कार्यः । नोभयोः, नेतव्या ग्राममजा चैत्रेण । आख्यातर्युपयोगे, उपयोगो नियमपूर्वकं विद्याग्रहणं, उपाध्या- तृन्नुदन्ताव्ययक्वस्वानातृश्शतृङिणकचखलर्धस्य नोभयादधीते । गम्ययपः कर्माधारे, आसनात् हाद्वा प्रेक्षते । यहेतोः पष्ठी, श्रद्धालुस्तचं अधीयस्तत्त्वार्थ । क्तयोरसदाधारे 4 प्रभृत्यन्यार्थदिशब्दवहिरारादितरैः,आरभ्य ग्रीष्मात्,चैत्रा- न, कटं कृतवान् । वा क्लीवे क्तस्य, नृत्तं केकिनः केकिदा वा। द्भिन्न्ः। ऋणाद्धेतोः, शतावद्धः । गुणादस्त्रियां हेतोर्नवा, | अकमेरुकस्य न कर्मणि, भोगानभिलाषुकः । एष्यहणेन, H ॥ 21 ॥ उजाड्याज्जाड्येन वा ब्द्ध्ः। आरादथै, आसन्न ग्रामाद् ग्रामस्य ग्रामं गमी शतं दायी। क्रियाश्रयस्याधारोधिकरणं । सप्तम्य-18 वा । स्तोकाल्पकृच्छकतिपयादसत्त्वे करणे चा, स्तोकेन धिकरणे, दिवि देवाः कटे वालः तिले तैल बटे करी सीम्नि पुष्क POSRA
Page #22
--------------------------------------------------------------------------
________________ मध्यम lakoM'gulyAM करी, पोढा मन्तव्यमिदम् । कुशलायुक्तेन, कुशलो समीपसमृद्धिव्यद्धयर्थाभावात्ययासंप्रतिपश्चात्क्रमख्या-15 अव्ययीसिद्धप्रभा विद्याग्रहणे । स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसू- तियुगपत्सहसंपत्साकल्यान्तेऽव्ययं समस्यतेऽव्ययीभाव भाव: ॥ 22 ॥ तैवों, गवां गाषु वा स्वामी । व्याप्ये क्तनः, आम्नाती shrute। श्वासौ, स्त्रीष्विति । प्रथमोक्तं समासशास्त्रे प्राक् । अनतो । तद्युक्ते हेती, व्याप्ययुक्ते, चर्मणि दीपिन हन्ति । यद्भावो भाव- लुप् अव्ययीभावात्स्यादेः । द्वन्द्वैकत्वाव्ययीभादौ क्लीये, लक्षणं, गोषु दुग्धासु गतः । षष्ठी वाऽनादरे, रुदति रुदतो वा अधिस्त्रि, कुम्भस्य समीपं उपकुम्भं । अमव्ययीभावस्याप्रावाजीत् । सप्तमी चाविभागे निर्धारणे, श्रेष्ठो जिनेषु तीर्थ- तोऽपञ्चम्याः, उपकुम्भं उपकुम्भात् । वा तृतीयायाः|वाऽम् । कृत् । पृथग्नाना पञ्चमी च चात्तृतीया, पृथग्ज्ञानाज्ज्ञानेन वा। सप्तम्याः, सुमद्रं दुर्यवनं निर्मक्षिक अतिवर्ष अत्यानं अनुरथं । फते द्वितीया च चात्पञ्चमी, धर्माद्धर्म वा ऋते कुतः सुखं । अनुज्येष्ठं तद्भद्रबाहु सचक्रं । अकालेऽव्ययीभाये सहस्य सः, विना ते तृतीया च,वातं वातेन वाताद्वा विना वर्ष । तुल्याथै- | सब्रह्म सतृणं । ग्रन्थान्ते, सपिण्डैपणं । यथाऽथा, यथासूत्रं । स्तृतीयाषष्ठ्यौ, गुरुणा गुरोर्वा स्म्ः। हेत्व्स्तृतीयाद्याः। यावदियत्त्वे, यावदमत्रं । दण्डादण्डि--केशाकशि-द्विदण्ड्या&सर्वादेः सर्वाः । आरादर्थाहाङसिड्यम् , दूरं दूरेण दूराद् दूरे द्याः । नित्यं प्रतिनाऽल्पे, शाकमल्पं शाकप्रति । पारेमध्येवा ग्रामाद् गामस्य वा । ॥ इति कारकाणि ॥ 'ग्रेऽन्तः पष्ठ्या वा, पारे गङ्गायाः पारेगोण्वा। निष्पाग्रेऽन्तः ॥ 22 नाम नाम्नैकायें समासो बहुलं, समानाधिकरणे नाम खदिरकार्याम्रशरेक्षुप्लक्षपीयूक्षाभ्यो वनस्य नो गः, अग्रे-14 नाम्ना सह समस्यते । ऐकायें समासे स्यादेलप् । विभक्ति- वणं । गिरिनदीपौर्णमास्याग्रहायण्यपञ्चमवाद्वात् । CARBASANSAR uratmarur M.S. JunGRAT
Page #23
--------------------------------------------------------------------------
________________ मध्यम सिद्धप्रभा तत्परपः -NCROCRACKS अवर्णेवर्णस्य तद्धितेऽपदे लुक, अन्तर्गिरं अन्तगिरि । शरदादे- | इत्यादि । डस्युक्तं कृता,कृति ङस्युक्तं कृता समस्यते स तत्पुरुषः, रत्, उपशरदं अन्तर्दिवं । जराया जरस् च चादत्, upjrsN। kumbhkaarH| तृतीयोक्तं वा, मूलकेनोपदशं मूलकोपदंशं । न्न्य्। प्रतिपरोऽनोरव्ययीभावात् अक्ष्णोऽत्, prtykssN। संकटाभ्याम् नञ्तत्पुरुषान्नाट् । नात्, न गौः अगौः । अन् स्वरे नञ्, समक्षं । अनः अत् । नोऽपदस्य तद्विते लुक्, अध्यात्मं । अश्वादन्योऽनश्वः । त्यादौ क्षेपे, अपचति जाल्मः । पूर्वापरासंख्याक्षशलाकं परिणा द्यूतेऽन्यथावृत्ती, एकेनान्यथा । धगेत्तरमभिन्नांशिना, पूर्वः कायस्य पूर्वकायः । sameM'zesvRttaM द्यूतमेकपरि, शलाकापरि । नपुंसकाद्वाऽनोऽत् , अनुलोमं धनवा, अर्धपिप्पली पिप्पल्यधु । जरत्यादिभिः अर्ध वा, | अनुलोम्। तिष्ठदिग्वत्यादयः, अन्यपदार्थेऽपि । योग्यतावी- अर्धजरतीयं जरत्यधं । श्रितादिभिद्वितीयान्तं, हिताशंसुः प्सानतिवृत्तिसादृश्ये, रूपस्य योग्यमनुरूपं, अर्थमर्थ प्रति ग्रामगतः । प्राप्तापन्नौ तयाऽच्चानयोः, द्वितीयान्तेन प्राप्ताहै प्रत्यर्थ, शक्तेरनतिक्रमेण यथाशक्ति, सशीलं । इत्य्व्य्यीभाव्ः॥ पन्नौ, प्राक् निपाते चानयोरन्त्यस्यात् , जीविकां प्राप्तः प्राप्तजी गतिक्वन्यस्तत्पुरुषः, गतिसंज्ञककुशब्दौ बहुब्रीडादिभिन्नश्च विकः जीविकाप्राप्तः । ऊनार्थपूर्वाद्यैस्तृतीयान्तं । गिरिनद्या तत्पुरुषः स्यात्, ऊरीकृत्य । दुनिन्दाकृच्छ्रे, दुष्करं । सुः दीनां वा णः, मापेणोनः मापोणः, मासेनावरो मासावरः । WI पूजायां । पूजास्वतःप्राक् टात् न समासान्तः । अतिरति- कारकं कृता, आत्मकृतं । न विंशत्यादिनकोऽच्चान्त, क्रमे च, चात्पूजायां, पूजितो राजा अतिराजा । आङल्पे, एकानविंशतिः, विंशत्याद्याः सदैकत्वे । चतुर्थी प्रकृत्या, लाइपत्पिङ्गलः आपिङ्गलः । अव्ययं प्रवृद्धादिभिः, स्वर्यात पाय दारु यपदारु । हितादिभिः, गोहितं । त्द्धाध्न्। HOM PPA C MS
Page #24
--------------------------------------------------------------------------
________________ मध्यम । पित्रे इदं पित्र), डेऽर्थो वाच्यवत् । पंचमी भयाद्यैः, वृकाद्भयं । र्थः समर्थः, अक्षं प्रति गतः प्रत्यक्षः । प्रत्यन्ववात् सामलोम्नो- कर्मधारयः सिद्धप्रभा । वृकभयं अर्थापेतः । असत्त्वे उसे लुप्, अल्पान्मुक्तः । 't , अनुलोमः, संगतमर्थेन समर्थ । गोश्वान्ते हस्वोऽनंशिसमा-3 ॥ 24 ॥ राजदन्तादिष्वप्राप्तमपि प्राक्, दन्तानां राजा राजदन्तः । सेयोबहुव्रीहौ ङन्यादेः, अल्ण्कुमारिः। संख्याव्ययादगुलेर्डः, षष्ठ्ययत्नाच्छेषे, यतेः कम्बलः यतिकम्बलः । कृति, सिद्धसे- | अन्तरगुलो नखः । संख्यातैकपुण्यवर्षादीर्घाच रात्रेरत, न्कृतिः। याजकादिभिः, गुरोः पूजका गुरुपूजकः । न कर्तरि चात् सर्वांशसंख्याव्ययाच्च, पूर्व्रात्र्ः। राजन्सखेरट् , देव्राज्ः। षष्ठी अकेन, भवतः आसिका । कर्मजा तृचा च, चात्कत्रकेन, अहोष्ट, ग्रीष्माहः । नत्रव्ययात्संख्याया डः, अन्वाः। 4. ओदनस्य भोजकः, अपां स्रष्टा । तृतीयायां कर्त्तरि कर्मजा पष्ठी । कोः कत्तत्पुरुषे, कुत्सितमन्नं कदन्नं । रथवदे कद् । कास्-18 हैन,भाष्यस्य कृतिर्जिन्भ्द्र्गुरुन्ना। tRptaarthpuurnnaavyyaatRshsh-क्स्स्प्थोः। काकवी चोष्णे, कदुष्णं कोष्णं कबोष्णं । समानस्य * baanshaa। ज्ञानेच्छा र्थाधार्क्त्न्। कालो द्विगौ च मेयैः। धर्मादिषु स्ः,स्ध्र्म्ः। विशेष्य विशेषणेनैकार्थ कर्मधारयश्चर द्विगोरनहोट् समाहारे,द्वे अहनी suptasya dvyhsuptH,tyhvsuptH| चात्तत्पुरुषः, नीलं च तदुत्पलं च नीलोत्पलं, स्नातानुलिप्त्ः। सप्तमी शौण्डायैः, पानशौण्डः । सिंहाथैः पूजायाम् , | सर्वरात्रः केवलज्ञानं । सर्वादयोऽस्यादौ पुंवत् , पौर्वशालः । रणसिंहः । क्तेन क्षेपे । तत्पुरुषे कृति अलुप् सप्तम्या अद्वयं- संख्या समाहारे द्विगुश्चानाम्न्ययं, चात् संज्ञातद्धितोत्तरपदे, जनात् , भस्मनिहुतं । प्रात्यवपरिनिरादयो गतकान्तकुष्ट- | पंचाम्राः सप्तर्पयः, अनाम्नि समासत्रयं । निन्द्यं कुत्सनैः, SABASSASSASS-25 KramanurMS
Page #25
--------------------------------------------------------------------------
________________ // 25 // स्यनूर, मृगचपला । उपमेयं व्याघ्राद्यैः, पुरुषव्याघ्रः । / अन्य्ज्ञागिरिः। गतिकारकस्य नहि वृतिवृषिव्यधिरुचि- बहुव्रीहिः मध्यम सिद्धप्रभा श्रेण्यादि कृतायैश्च्व्य र्थे , श्रेणिकृता । तं नमादिभिन्नैः, सहितनौ दीर्घः परीणत् । इतितत्पुरुषः कर्मधारयश्च । शाताशितं । सेट् नानिटा, पवितमपूतं । सन्महत्परमोत्कृष्टं एकार्थ चाने कंच, समानाधिकरणं नामाव्ययं एकमने चान्यार्थे । पूजायां । किं क्षेपे, किंराजा । कुमारः श्रमणादिना, कुमार- समस्यते, स च बहुव्रीहिः, आरूढो वानरो यं स आरूढवानरः श्रमणा । मयूरव्यंसकेत्यादयः व्यसको मयूरः मयूरव्यंसकः । ऊढो रथो येन सः । क्ताःप्राक्, ऊढरथः, उपहृतो baliya'smai स महतः करघासविशिष्टे DAH स्त्रियां, महाकरः । द्वित्यष्टानां उपहृतवलिः भीतशत्रुः चित्रगुः वीरपुरुषकः । अव्ययम् , दश द्वात्रयोऽष्टाः प्राक् शतादनशीतिबहुव्रीहौ, त्रिभिरधिका त्रिंशत् समीपे येषां ते updshaaH। परतः स्त्री स्व्येकार्थेऽनूङ् पुंवत्, यात्रिंशत् द्वात्रिंशत् अष्टात्रिंशत् । चत्वारिंशदादौ वा। एका- प्द्वीमृदुभार्य्ः। इनः कच् स्त्रियां, भुद्न्न्द्दिका। ऋन्नित्य-4 दश पोडश पोडत् पोढा प्द्द्द्दा। ओजोऽञ्जःसहाम्भस्तम- दितः, भुक्र्तृक्ः। तद्विताककोपान्त्यपूरण्याख्या न पुंवत्, जास्तपसष्टः न लुप् , तपसाकृतं । पुंजनुषोऽनुजान्धे । लाक्षिकीदेश्या । रिति पुंवत् , पष्ठदेशीया । ऋदुदित्तरतम-| आत्मनः पूरणे । मनसश्चाज्ञायिनि, आत्मनाज्ञायी । परा- रूपकल्पत्रुवचेलगोत्रमतहते वा पुंवत् हस्वश्च, श्रेयसितरा । त्मभ्यां डेः, प्र्स्मैप्द्ण्। मध्यान्ताद् गुरौ । नेसिद्धस्थे श्रेयस्तरा । क्यङ्मानिपित्तद्विते, shyetaayte। प्रमाणीसंख्या ॥ 25 ॥ सप्तम्या न लुप् , समवर्ती । पश्यद्वाग्दिशो हरयुक्तिदण्डे । विंशतेस्तेर्डिति लुक्, upviNshaaH। उष्ट्रमुखादयः, उष्ट्रस्य गवियुधेः स्थिरस्य षः, ग्विस्स्त्थिर्ः। अंजनादीनां गिरौ दीर्घ मुखमिव मुखं यस्य स उस्स्त्त्र्मुख्ः। सहस्तेन, सह पुत्रेण । सहर A. श्रीफललामायसरि tanamandira pp. Ac Gunnatronun MS kovA / mA .
Page #26
--------------------------------------------------------------------------
________________ द्वन्द्व समास: मध्यम सोन्याथै, स्पुत्र्ः। दिशो रूड्यन्तराले, पूर्वस्या उत्तरस्याश्चा- त्रयो वा संख्या समासे क्रमेण द्वित्राः । नञ्सुव्युपत्रेश्चतुरोऽत् ,31 न्तरालं पूर्वोत्तरा । खरखुरान्नासिकाया नस् । पूर्वपदस्था- त्रिचतुराः । अनोर्देश उपापः, अनूप्ः। दृगदृशदृक्षे स्मा॥26॥ नाम्न्य्ग्ःन्न्ः,ख्र्न्नाः। अस्थूलाच्च nsH,dunnsH। उपसर्गात् नस्य सः, सदृक् । अन्यत्यदादेराः दृगादिषु, अन्यादृक् , नसः, prnnsH। ve khukhagram, विग्रः । प्रजाया अस । इदंकिमीत्की, कीदृग् । इति भुव्रीहिः॥ नसुदुभ्यः, दुष्प्रजाः । मन्दाल्पाच्च मेधायाः, चान्नसु- चार्थे द्वन्द्वः, समुच्चयान्वाचयेतरेतरयोगसमाहाराश्चाथों, दुभ्यः, सुमेधाः। द्विपदाद्धर्मादन, सुधर्मा । संप्राज्जानोर्जुज्ञो, नाद्ययोः समासः, चैत्रश्च मैत्रश्च दत्तश्च चैत्र्मैत्र्द्त्ताः। त्यदादिः स्ण्ज्ञ्य्ः। वोद्ध्वोत, उजुः। धनुषो धन्वन, दृढधन्वा । जायाया । शेपः, स च चैत्रश्च तौ । स्त्रीपुंनपुंसकानां परं, शेपः । भ्रातृजानिः, प्रिय्जानिः। पात्पादस्याहस्त्यादेः, सिंहपात् । पुत्राः स्वमृदुहितृभिः समासे शिष्यन्ते, भ्राता च स्वसा च वयसि दन्तस्य दत सुसंख्यात्, सुद्ती। दध्युरःसर्पिर्मधू- भ्रात्रौ। पिता मात्रा वा,माता च पिता च पितरौ । आ द्वन्द्वे 8! पानच्छाले कच्, priyshaalikH। शेषाद्वा, बहुखट्वाकः बहु- पूर्वतः, मातापितरौ । पुरुषः स्त्रिया, पट्वी च पटुश्च पटू । / खट्वः । इयसोर्न, बहुश्रेयान् । आहिताग्न्यादिषु वा ताः ग्राम्याशिशुद्विशफसंघे स्त्री, गावश्च गावश्च इमा गावः । प्राक्, पीतघृतः घृत्पीत्ः। प्रहरणात । न सप्तमीन्द्रादि- धर्मार्थादिषु यथाकामं प्राक्, धर्मार्थों अर्थधर्मों, पंचानामजानां 5 |भ्यश्च, चात्प्रहरणात् । विशेषणसर्वादिसंख्यं प्राक्, द्विपुत्र्ः। समाहारः पंचाजी । लघ्वक्षरासखीदुत्स्वराद्यदल्पस्वरार्य& सुज्वाऽर्थे संख्या संख्येये संख्यया, द्विर्दश dvidshaaH। द्वौ वा मेकं, लध्वक्षरं सखिवर्जेदुदन्तं स्वराद्यकारान्तमल्पस्वरमर्थ्य KARATASANNARII*
Page #27
--------------------------------------------------------------------------
________________ मध्यम सिद्धप्रभा तद्धिते ॥ 27 ॥ | चैकं प्राक् । ततृणधान्यमृगपाक्षणां बहुत्वे स्वकत्वं, ड्यापो बहुलं नाम्नि हस्वः, mhiguptH। मालेषिकेष्टकस्यान्ते- प्राग्जितीतिलमापं, इदुतो यथाकाम पतिवसू वसुपती । अप्राणि- पि भारितूलचिते हस्वः, उत्पलमालभारि । पृपोदरादयः निरु-18/याधिकारः पश्चादेः द्रव्यस्य जातौ वैकार्थः, अस्त्रशस्त्रं धवपलाशौ श्रद्धा-क्तात', पृपदुदरं यस्य स पृपोदरः । वर्णागमो वर्णविपर्ययश्च, द्वौ मेधे । स्पर्द्ध परमेकं प्राक् । मासवर्णभ्रात्रनुपूर्व । चवर्ग- चापरौ वर्णविकारनाशौ । धातोस्तदातिशयेन योगस्तदुच्यते दषहः समाहारेऽत् वाक्त्वचं । स्त्रियाः पुंसो द्वन्दाच्चात् पञ्चविधं निरुक्तम् ॥ 1 ॥ इति स्मासाः॥ चाकर्मधारये । गवाश्वादिरेकार्थः, स्त्रीपुंसं । विरोधिनाम्द्र्-| त्द्धितोऽन्नादिः। प्राग्जितादण् पादत्रये । धनादेःपत्युः व्याणां नवा स्वैः, सुखदुःखे सुखदुःखं । पशुव्यञ्जनानाम् । प्राग्जितीयेऽर्थे वाऽण, धनपतेरपत्यादि । उसोऽपत्ये,पष्ठ्यन्ताद सेनाङ्गक्षुद्रजन्तूनाम् । फलस्य । प्राणितूर्याङ्गगणाम् , पाणि- | प्त्यार्थेऽन्नाद्य्ः|वृद्धिः स्वरेष्वादेणिति तद्धिते, (अवर्णेवर्ण&A पादं शंखपटई । नित्यवरस्य, ब्राह्मणश्रमणम् । नदीदेशपुरां । स्येति) धानपतं । दित्यदित्यादित्ययमपत्युत्तरपदाच्यः, विलिङ्गानाम् , मथुरापाटलीपुत्रम् । दिवो द्यावा, द्यावागोत्रा। दितेरपत्यादि दैत्यः । कल्यग्नेरेयण, कालेय्ः। उत्सादेरञ् 4aa हृदयस्य हृल्लासलेखाण्ये, हल्लासः । पदः पादस्याज्याति-| औत्सः माहानद: माहाप्राणः जानपद: भारतः ग्रेप्मः । देवाद् Kgopahate, pdophtH| हिमहतिकाषिये पद्, प्त्कास्सी। उदक- यञ् च, दैवं दैव्यं । गोः स्वरे यः, गव्यं । स्त्रीपुंसा स्योदः पेस्स्ण्धिवास्वाह्ने। खित्यनव्ययारुषो मोऽन्तो नस्नो ,स्त्रैणं पौंस्न । वाहनात्, हस्ती वाहनमस्येति । संयो4 हस्वश्च । कर्तुः खम्, व्याप्यारकर्तुः खश् , क्षेमकरः । गादिनो लुगणि, हास्तः । अत इञ् अपत्ये, ऋषभस्यापत्यं 27 ॥ P.P.AC.Guriramasur M.S. Jun Gun Anak Trust
Page #28
--------------------------------------------------------------------------
________________ 1 अपत्य, रक्ताद्यधिकार: मध्यम सिद्धप्रभा ट्राओः, बाहविः आर्जुनिः सौमित्रिः सात्याक्ः। शीर्षः स्वरे पुनर्भूपुत्रदुहितृननान्दुरनन्तरेऽब्, पौत्रः दौहित्र्ः। रागाहो तद्धिते तद्धिते शिरस:, हास्तिशीपिः । व्यासवरुटसुधातृनिषादवि- रक्त, कुसुम्भेन रक्तं कौसुम्भं । षष्ठ्याःसमूहे, शुकानां समूहः ॥ 28 ॥ म्बचण्डालादि अन्त्यस्य चाक् । य्वः पदान्तात्प्रागैदौत्, शौकं । भिक्षादेः, भैक्षं । अनपत्येऽणि नेनो लुक्, गार्भिन्न्। | वैयासकिः । नडादिभ्य आयनण् , नडस्य अपत्यं नाडायनः श्वादिभ्यो', दाण्डं । ग्रामजनधन्धुगजसहायात्तल, | shaakttaaynH| पौत्रादि वृद्धं । वंश्यज्यायोभ्रात्रोर्जीवति लिस्त्रियां,जनानां समूहो ज्ञ्ता। पुरुषात्कृतहितवधविकारे प्रपौत्राद्यस्त्री युवा वृद्धं । विदादेवृद्धेऽन, विदस्य पौत्रादि । चेयं चात्समूहे, पुरुषेण कृतं तस्मै हितं तस्य वधो विकारः त वैदः काश्यपः वैष्णवः मात्थ्र्ः। गर्गादेर्थः, गार्यः वात्स्यः समूहो वा पौरुषेयं । विकारे अण, मृत्तिकाया विकारो मार्तिक्ः। आग्निवेश्यः औलूक्यः चौलुक्यः । शिवादेरण, शैवः । आणि प्राण्योषधिवृक्षेभ्योऽवयवे च, चाद्विकारे, मार्गिकं चर्म । नानो लुक्, ताक्ष्णं । इतोऽनिलो द्विस्वरादेयण, नाभेरपत्यं पयोद्रोर्यः, द्रव्यं । हेमादिभ्यो', हैमं राजतं । अभक्ष्यानाभेयः वामेयः । रेवत्यादेरिकण वा, रैवतः रैवतिकः । च्छादने वा मयट , आश्मं अश्ममयं । गोः पुरीषे, गोमयं । भ्रातुर्व्यः, भातुरपत्यं भ्रातृव्य्ः। ईयः स्वसुश्च, भ्रात्रीयः पितृमातुर्व्यडलं भ्रातरि, पितृव्यः मातुलः । पिनोर्डामहट, | स्व्स्रीय्ः। मातृपित्रादेर्डेयणीयणी स्वसुः, मातृष्वसेयः मातामही । तदत्रास्ति अण, औदुम्बरो deshH। तेन निवृत्ते, मातृष्वतीयः । श्वशुरायः, श्वशुर्यः । षादिहन्धृतराज्ञोऽणि वैश्रमणी । नयां मतुः निवृत्ते, जाह्नवीसरयूमान् । मध्यादेः, ASARAISIOSSESAR 5 // 28 // -15% DramanuM.S.
Page #29
--------------------------------------------------------------------------
________________ मध्यम सिद्धप्रभा तद्धिते रक्ताद्यधिकार ॥ 29 ॥ मधुमान् । मावर्णान्तोपान्त्यापंचमवर्गान्मतोर्मों वः, shraa-| हम् । पारावारादीन्ः। द्युप्रागपागुदचो यः, दिव्यं उदीच्य्ः। वती शमीवान् । नहकुमुदवेतसमहिषाडित् तद्वति देशे, ग्रामादीनम् च । दक्षिणापश्चात्पुरसस्त्यण, पौरस्त्यः । महिष्मान् । nddshaadaaduulH| बलादेर्यः,बल्यं मूल्यं कुल्यं वन्यं । पहिपष्टीकण च । प्रायोऽव्ययस्यापदान्त्यस्वरादेलक, उदितगुरोर्भायुक्तेऽब्दे । पुष्पतिष्यर्याभाणि यलुक्, पौषं बाहीकः बाघ । क्वेहामात्रतसस्त्यच् , कुतस्त्यः कुत्रत्यः । वर्ष । चन्द्रयुक्तात्काले, पौषी । साऽस्य पौर्णमासी, पउस्स्ः। भवतोरिकणीयसौ, भावत्कः भ्व्दीय्ः। परजनराज्ञोऽकीयः, ही देवता साऽस्य, अर्हन्देवताऽस्याहतः जइन्ः। द्यावापृथिवी- राज्कीय्ः। वा युष्मदस्मदोजीनी युष्माकास्माको चास्य शुनासीराग्निषोममरुद्वद्वास्तोष्पतिगृहमेधादीययौ, शुना- कत्वे तु तवकममकं,यौष्माकाआस्माकीनः तावकीनः माम्क्ः। सीरीयम् शुनासीर्यम् । वायवृतुपित्रुषसो य्ः। तद्वेयधीते, पश्चादायन्ताग्रादिमः,पश्चिमः आदिम्ः। म्ध्यान्म्ः। अध्यानिरुक्तं वेत्त्यधीते वेति नैरुक्त्ः। न्यायादेरिकण, नैयायिकः त्मादिभ्य इकण । वर्षाकालेभ्यः, वार्षिकः मासिकः । श्वसपौराणिकः प्राथ्मिक्ः। पदकल्पलक्षणान्तक्रत्वाख्यानाख्या- स्तादिः, शौवस्तिकः । द्वारादेः, दौवारिकः । चिरपरुत्परायिकात्, पौर्वपदिकः मातृकाल्पकः सौलक्षणिकः राजयिकः रेस्त्न्ः। पुरोऽन्ः। पूर्याहापराहात्तनट् वा । सायंचिरंप्रइयंगुकः । ऋवर्णोवर्णदोसिसुस्शश्वदकस्मात्त इकस्येतो पाहेप्र्गेऽव्य्यात्। तत्र कृतलब्धक्रीतसंभूतेऽणेयणादयः, लुक , वास्व्द्त्तिक्ः। प्रोक्तात्, सुधर्मणा प्रोक्तं सौधर्म द्वादशां- मधुरायां कृतं लन्धमित्यादि माथुर्ण्। कुशल माथुरः । पथोगम् । शेषे संस्कृतभक्ष्यान्नादन्यस्मिन् । दूरादेत्यः । उत्तरादा- | स्कः, पथकः । भवे, माधुरः । दिगादिदेहांशाद्यः, दिश्यः
Page #30
--------------------------------------------------------------------------
________________ वहदायधिकार मध्यम मूर्धन्यः मेध्यं न्याय्य रहस्य आय अन्त्यं । तत आग्ते,माथुर्ः। यिक्ः। शीलं, पारुषिकः । प्रहरणं, आसिकः । भक्ष्यं । / सिद्धप्रभात दैत्यः प्रामीणः नादेय्ः। पितुर्यों वा, पैतृकं पित्र्यं । तस्येदं, हितमस्मै, लौकिकं । संशयं प्राप्त ज्ञेये । तस्मै योगादेः तद्धिते भानोरियं भानवीया, ईय्न्नाद्य्ः। शिलालिपाराशर्यान्नटाभि- शक्त, योगाय शक्तो यौगिक्ः। तेषु देये कल्पे कार्य च ॥ 30 ॥ क्षुसूत्रे णिन् , शैलालिनो नटाः । उपज्ञाते, सिद्धनोपज्ञाता सइ- भववत् , मासे देयं कल्पं कार्य च मासिकं । शोभमाने तेन, | दीया। कृते, क्षमाश्रमणेन कृतं क्षमाश्रमणीयं । कुलालादेरक, शैखरिकः । कालात्परिजय्यलभ्यकार्यसुकरे, वार्षिकः । कौलालकः । सेनियासादस्य, प्रथमान्तनिवासादस्येत्यर्थे इया- | निवृत्ते, आहिकं । कालः । सोऽस्य ब्र्ह्म्च्र्य्त्द्व्तोः। प्रयो8| दयः, राष्ट्रियः । तेन जितजयद्दीव्यत्खनत्सु इकण, भर-| जनं, जिनमहः prayojanamasya jainmhikN| त्रिंशविंशतेर्डकोहै तेन जित jayandIvyankhana~zca भारतिकः । संस्कृते संसृष्टे तर- 'संज्ञायामाईदथै, विंशतिमहति । विंशतेस्तेर्डिति लुक, विंशकः/ |ति चरति । वेतनादेर्जीवति, वैतनिकः जालिक्ः। आयुधा-| संख्याडतेश्वाशत्तिष्ठेः क आहेदर्थे क्रीतादौ, द्विकं । डत्यतु दीयश्च, प्राहरणिकः प्राहरणीयः । ओजःसहोऽम्भसो । संख्यावत् , यावत्कं । मूल्यैः क्रीते, यत् शतेन क्रीतं शत्यं । वर्तते, ओजसा वर्तते औज्सिक्ः। पक्षिमत्स्यमृगार्थाद् वंशादेर्भाराद्धरद्वहदावहत्सु, वांशिकः । सोऽस्य भृति. घ्नति, मत्स्यान् हन्ति मासिकः । परदारादिभ्यो गच्छति, वस्नांशम् केक, पंचकः साहसिकः । मानं, द्रोणकः । स्तोमे । पारदारिकः । धर्माधर्माच्चरति, धर्ममाचरति धार्मिकः । डट् , विंशतः स्तोमो विंशः । तमर्हति, वैषिकः । दण्डादेयः तदस्य पण्यं, गन्धोऽस्य पण्यं गान्धिकः । शिल्पं, तान्तुवा- दण्ड्यः । बहति रथयुगप्रासंगाद्यः, युग्यं । धुरो येयः । EOSISESSORIOSIOS R athorun MS. un Sun
Page #31
--------------------------------------------------------------------------
________________ madhyama na yi taddhite दीर्घः, धुर्यः धौरेय्ः। अश्चैकादेः चादीनः, | दृढपरिवृढस्य ऋतोर इमनिणीष्ठेयस्सु च । व्यन्त्यस्वरादे भावासिद्धप्रभा 18 एकधुरीणः एक्धुर्ः। धनगणाऋब्धरि, धनं लब्धा धन्यः । लक् इमनादौ, पृथुता पृथुत्वं प्रथिमा पार्थवं । भूलुक् चेव-13 धिकार तद्धिते हृद्यपद्यतुल्यमूल्यवश्यपथ्यवयस्यधेनुष्यगार्हपत्यजन्य- | र्णस्य चात् बहोः, भूमा । प्रियस्थिरस्फिरोरुगुरुबहुतृप्रदी धर्म्य यथास्वार्थ । न्यायार्थाद्न्पेते। तत्र साधी, शरण साधुः र्घवृद्धवृन्दारकस्येमनि च प्रास्थास्फाव्र्ग्र्व्ह्न्प्द्राघ्व्॥31॥ शरण्यः । पथ्यतिथिस्वपतेरेयण, स्वापतेयं । पर्षदो ण्यणौ । र्षवृन्द, चाण्णीष्टेयसौ, प्रेमा वृन्दिमा । स्थूलदूरयुवहस्वक्षिसर्वजनाण्ण्येनौ । कथादेरिकण, कथायां साधुः काथिकः प्रक्षुद्रस्यान्तःस्थादेर्लुक् गुणश्च नामिनः इमनादौ, स्थविमा साण्ग्रामिक्ः। ण्योऽतिथेस्तदर्थे,अतिथये इदं आतिथ्य्। पाद्याये। | दविमा हसिमा क्स्सोदिमा। वर्णदृढादिभ्यष्ट्यण च वा, shaukly। हविरन्नभेदापूपादेयों वेदमाद्यर्थे, तण्डुल्यं ताण्डुलिकः । उवर्ण- | पतिराजान्तगुणांगराजादिभ्यः कर्मणि भावे च, राजन्य युगादेय्ः। तस्मै हितं । भोगोत्तरपदात्मभ्यामीनः । आधिपत्यं । अहंतस्तोन्त् च, आर्हन्त्यं । स्तेनान्नलुक्, स्तेयं है। क्षुभ्नादीनां न णः, आचार्यभोगीनः । ईनेऽध्वात्मनोन स्तैन्यं । प्रान्निजातिव्योर्थाद्न्य्। युवादेरण, यौवनं स्थाविर्ण्। नादिलुक्, आत्म्नीन्ः। पंचसर्वविश्वाज्जनात्कर्मधारये, सार्व- | सौष्ठवं मैथुन । य्ववर्णाल्लघ्वादेः भावे कर्मण्यण्त्वतला, शांचं जनीनः । महत्सर्वादिकण माहाज्ञिक्ः। सर्वाणो वा, चौरादेः, चौर्य युवता मेधावित्वं । शाकटशाकिनी क्षेत्रे । सार्वः । भावे त्वतल्,शब्दप्रवृत्तिनिमित्तं भावः । त्वते ङ्यापो धान्येभ्य ईनञ् । वोमाभंगतिलाद्यः, तिल्यं । अलाब्वाश्च बहुलं इस्वः, अजत्वं । पृथ्वादेरिमन् वा । पृथुमृदुभृशकृश-1 कटो रजसि, चादुमादेः। कर्णादेर्मूले जाहः । प्क्स्सात्तिः। HOSROSSESSMSASHISH SARAOM P.P.AC.Gunratnasur M.S. Jun Gun Arda Tu
Page #32
--------------------------------------------------------------------------
________________ मध्यम । हिमादेलुः सहे । ब्ल्वातादूल्ः। shiitossnntRpraadaalurshe| | 'स्मिन्निति प्ण्च्म्ः। षट्कतिकतिपयात्राट् । चतुरः, चतुर्थः । 3 प्रमाणासिद्धप्रभा शाखादेर्यस्तुल्ये, शाख्यं जघन्यं अग्न्यं । द्रोभ्व्ये। काक- येयो चलुक च, तुर्यः तुरीयः । द्वेस्तीयः, द्वितीय्ः। त्रेस्तृ धिकार तद्धिते तालीयादयः, काकतालीयः खलतिबिल्वीयं अन्धवर्तिकं अर्ध- च, तृतीय्ः। पूर्वमनेन सादेश्येन् , पूर्व कृतः पूर्वी कृतपूर्वी ॥32॥3।ज्र्तीय्ण् अजाकृपाणीयं घुणाक्षरीयं । वेर्विस्तृते शालशंकटौ । वा । इष्टादेः । तेन वित्त चंचुचणी, न्याय्च्न्न्ः। साक्षाद् संप्रोन्नेः संकीर्णप्रकाशाधिकसमीपे कटः । अवेः संघात- द्रष्टा साक्षी साक्षिणौ । तदस्यास्त्यस्मिन्निति मतुः, गुणाः विस्तारे कटपटं । तदस्य संजातं, दुःखं जातमस्य दुःखितः, सन्ति अस्यास्मिन्वेति गुणवान् मावर्णान्तोपान्त्यापंचमवतारकमूत्रविचारप्रचानिद्राश्रद्धाद्रोहव्याधिरोमाञ्चहर्षगर्वकलंकरा- यान्मतोर्मोवः । भूमनिन्दाप्रशंसासु, नित्ययोगेड-18 | गातृष्मुद्राफलतिलकात् । प्रमाणान्मात्रट ,हस्तः प्रमाणमस्य तिशायने । संसर्गेऽस्तिविवक्षायां, प्रायो मत्वादयो मताः । हस्तमात्र । हस्तिपुरुषाद्वाऽण् । वोर्ध्व दघ्नद्वयसट् । इदं- ॥ 1 ॥ न स्तं मत्वर्थे नाम पदं, शर्मवान् । नोर्यादिभ्यो मतोकिमोऽतुरिय किय चास्य, इयान् कियान् । यत्तदेतदो ओ वः, भूमिमान् द्राक्षामान् ककुद्मान् ज्योतिष्मान् कान्तिमान् डावादिः, यावान् । यत्तत्किमः संख्याया इतिः, या वसुमान् भानुमान् । शिखादिभ्य इन ,माली कर्मी बली शृंगी है। | संख्याऽस्य यति । अवयवात्तयट, चत्वारोऽवयवा अस्य चतु-| फली मनीषी करुणी उद्यमी । अतोऽनेकस्वरात्, तिलकी । ष्टयं । द्वित्रिभ्यामयट वा, द्वयं त्रयं । संख्यापूरणे डट् , तुन्दादिभ्य इलश्च । वृन्दादारकः । शृंगात् । फलयों-18 ॥ 32 ॥ एकादशः । विंशत्यादेर्वा तमद् । नो मट्, पंच संख्यापूरको- | च्चेनः । मलादीमसश्च, मलिनः मलीमसः । बलवातदन्त SSSSSSSSSSS डुन्चुनटृ
Page #33
--------------------------------------------------------------------------
________________ 1948 मतुवर्थाः मध्यम सिद्धप्रभा तद्धिते ॥ 33 ॥ RECASTLESSAGAR ललाटादूलः, बलूलः प्राण्यंगादातो लः, जंघाला प्रज्ञाप- विनय एव वैनयिक, समयसमायकथंचितकस्मातुपचारव्यव|र्णोदकफेनाल्लेलौ । वाच आलात्ती,वाचाल्ः। रिमन् वाग्ग्मी । | हारविशेषाः । मृदस्तिकः । सस्नौ प्रशस्ते । प्रकृते मय, मध्वादिभ्यो रः, मधुरः खमुखकुंजनगोपशुषिपाण्डुपांशवः । यवागूः प्रधाना प्रचुरा वा यवागूमयं । अस्मिन्, अपूपा अस्मिसिध्मादिक्षुद्रजन्तुरुग्भ्यो लः, मूर्छालः यूकालः, मांसपत्र- न्नपूपमयं । निन्ये पाशप् , bhisskpaashH। त्यादेश्च प्रशस्ते स्नेहशीतश्यामपिंगपक्ष्मन्मृदुपृथुमंजुवत्सांसाः । प्रज्ञाश्रद्धार्चा- | रूपम्, चात् गुणांगात् , आग्म्रूप्ः। प्रकृष्टे तमा,प्रकृष्ट श्रेष्ठः वृत्तेर्णः, प्राज्ञः । द्यद्रोमः । कृपाहृदयादालुः । अभ्रादिभ्यः shresstthtmH। द्वयोर्विभज्ये तरप् प्रकृष्टे, दन्तोष्ठस्य दन्ताः अः, अभ्रः अशस् उरस् । अस्तपोमायामेधास्रजो विन् , स्निग्धतराः । किन्त्यायेऽव्ययादसत्त्वे तयोरन्तस्याम्, तपस्वी स्रग्वी । आमयाद्दीर्घश्च, आमयावी । वातातिसार- | किन्तराम् पचतितराम् पूर्वाह्नेतराम् । गुणांगाद्वेष्ठेयसू तरप्तपिशाचादिन् कश्चान्तस्य । धर्मशीलवर्णान्तात् , मुनिध्र्मी। मपोः, पटिष्ठः पटुतमः पटीयान् प्त्तुत्र्ः। विन्मतोर्णीष्ठेयसी प्रकारे जातीयर् , पटप्रकारः पदजातीयः । कोऽण्वादेः, लुप् । अल्पयुनोः कन्वा, कनिष्ठः । प्रशस्यस्य श्रः, श्रेष्ठः । अणुकः स्थूलकः । भूतपूर्वे पूचर ,पूर्व दृष्टो दृस्स्त्त्च्र्ः। षष्ठ्या वृद्धस्य च ज्यः, ज्यायान् । बाढान्तिकयोः साधनेदौ । रूप्यपचरट् । प्रायोऽतोयसटमात्र, यावन्मानं । वर्णा- | यहोर्णीष्ठे भूय, भूयिष्ठः भूयान् । अतमवादेरीषदसमाप्ते व्ययात्स्वरूपे कार्ः,च्कार्ः। नाम्रूप्भागाद्ध्य्ः। नवादीन- कल्पपदेश्यप्देशीयरः, ईपदूनो गुडो गुडकल्पा द्राक्षा । तनत्नं नूश्चास्य, नवीनं नूतनं नूत्नं । विनयादिभ्य इकण, नाम्नः प्राग बहुर्वा, बहुगुडा । एकादाकिन् चासहाये P.P.AC.Gurfamanun M.S. Jun Gun Anak T
Page #34
--------------------------------------------------------------------------
________________ मध्यम सिद्धग्रभा आख्याते। चात्कः, एककः एकाकी । कुत्सिताल्पाज्ञाते का, ashvkH॥ संज्ञा धातोश्च सा। नवाद्यानि शतृक्वसू च परस्मैपदं, 37 भ्वादिपरत्यादिसर्वादेः स्वरेवन्त्यात्पूर्वोऽक् , सर्वके । वत्सोक्षा- | सर्वासु आख्यातविभक्तिषु आद्यानि नव वचनानि शतृत्वसू च स्मैपदिनः वर्षभाद्धासे पित्तरट् । वैकाद् द्वयोर्निर्धार्य द्द्त्र्ः। यत्त- कृदन्तौ परस्मैपदाख्यानि स्युः। इडिन्तः धातोः कर्तरि आत्मकिमन्यात् , क्त्र्ः। असकृत् संभ्रमे पदं वाक्यं वा, नेपदम् । ईगितो धातोरुभयं, फलवति तु कर्त्तर्यात्मनेपदं । हस्त्यागच्छति 2 / सामीप्येऽधोध्युपरि वीप्सायां, गृहे गृहे शेषात्परस्मै । त्रीणि त्रीण्यन्ययुष्मदस्मद्युपपदे स्युः। धार्मिकाः॥ इति त्द्धित्प्र्त्य्याः॥ भू सत्तायाम् । कर्तर्यनद्भयः शव् शिति । एताः शितः, वर्तमानासप्तमीपञ्चमीह्यस्तन्याख्या विभक्तयः shitH|नामिनो अथाख्यातप्रकरणम् गुणोऽक्डिति । शिदवित् ङित् , विद्वर्जः शित् प्रत्ययो ङित् । भवति, तसि शनिमित्तो गुणः, भवतः (लुगस्येति) भवन्ति, ___ क्रियाओं धातुः, आयाद्यन्ता अपि धातवः । न प्रादिर- भवसि भवथः भवथ । मव्यस्याः, अकारस्याकारो मवोः, प्रत्ययः, यस्मात्प्रादेने प्रत्ययः स न धातोरवयवः स्यात्, भवामि भवावः भवामः । योगे परः, स च त्वं च भवथः, स च ततोऽडादिः प्र्ः। सति वर्तमाना स्यात् । वर्तमाना तिव त्वं च अहं च भवामः । विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रतस् अन्ति सित् थसू थ मिव वम् मस् । ते आते श्नप्रार्थने स्प्त्मीप्न्य्च्म्यौ। सप्तमी यात् याताम् yus ante se Athe dhve e vahe mahe, एपामष्टादशानां वर्तमाना- यास् यातम् यात याम् याव याम । ईत ईयाताम् Iran Jun Gun C rust ratnasun M.S.
Page #35
--------------------------------------------------------------------------
________________ A - madhyama IthAs ईयाथाम् ईध्वम् ईय ईवहि ईमहि, एतानि सप्तमी । / मावर्जस्य धातोरादिरड् ह्यस्तनीक्रियातिपत्त्यद्यतनीषु, अभवत्वादिपरसिद्धप्रभावशेषविभागः पूर्ववत् । यः सप्तम्याः अत i., भवेत् भवेताम् । अभवताम् अभवन् अभवः अभवतम् अभवत अभवम् अभवाव स्मैपदिनः आख्याते । याम्युसोरियमियुसौ अतः, भवेयुः भवेः भवेतम् भवेत भवे- अभवाम, ह्योऽभवद्वीरमहिमा । अद्यतनी भूते। अद्यतनी । यम् भवेव भवेम, साधुर्मोक्षोद्यतो भवेत् । आशिष्याशी:- | दि ताम् अन् सि तम् त अम् व m|t आताम् अन्त थाम् । | पञ्चम्यौ विभक्ती स्याताम् । पञ्चमी तुव ताम् अन्तु हितम् आथाम् ध्वम् इ वहि महि, एपाऽद्यतन्याख्या । सिजद्य-18 |त आनि आवव् आमत् । ताम् आताम् अन्ताम् थास् तन्यां धातोः। स्तायशितोऽत्रोणादेरिट् , त्रोणादिवर्जस्ता। आथाम् dhvam aiv Avahaiv Amahain, एतानि पञ्चमीस- | देरशित इट् । पिबैतिदाभूस्थः सिचो लुप् परस्मै न चेट् । ज्ञानि । भवतु । आशिषि तुह्योस्तातङ्वा, भवतात् भव- | अवौ दाधी दा, अवितौ दाधौ दासंज्ञौ भवतः, सिज्लुपि ताम् भवन्तु । अतः प्रत्ययाकारा लक्, भव भवतात् भवतम् न गुणः, अभूत् अभृताम् । भुवो वः पराक्षाद्यतन्योः , वकाराभवत भवानि भवाव भवाम, आयुष्मान् भवतु भवताद्वा भवान् । न्तभुव उपान्त्यस्योत ऊत् परोक्षाद्यतन्योः स्वरे, अभृवन् अभूः अनद्यतने ह्यस्तनी, उभयतः सार्धरात्रमहोऽद्यतनस्तं वर्जयित्वा अभूतम् अभूत अभूवम् अभूव अभूम, अभूवन्निन्द्रा वीरजन्मो-18 | शेषे भूते ह्यस्तनी । यस्तनी दिक् ताम् अन् सित् त्सवोत्सुकाः । परोक्षे परोक्षा । परोक्षा Nav atus us ॥ 35 // tam ta amiva va ma / ta आताम् अन्त थास् आथाम् thak athum a Nava va ma / e Ate ire se Athe dhve e dhvam i vahi mahi / aD धातोरादिद्यस्तन्यां चामाङा, वहे महे । द्विर्धातुः परोक्षाङे प्राक्तु स्वरे स्व्र्विधेः। SCAM BE%ER PP ALS
Page #36
--------------------------------------------------------------------------
________________ RS भ्वादिपरस्मैपदिनः मध्यम भूस्वपोरदुतौ, भुवः पूर्वस्यात् स्वप उः। द्वितीयतुर्ययोः । म्होत्स्व्ः। भविष्यन्ती vaya'ti । भविष्यन्ती स्यति सिद्धप्रभा पूर्वी प्रथमतृतीयौ पूर्वस्य, बभूव बभूवतुः बभूवुः । skra'sava- स्यतस् स्यन्ति स्यसि स्यथस् स्यथ स्यामि स्यावस् स्याआख्यति भृस्तुद्रुश्रुस्रोर्व्यञ्जनादेः, सादिवर्जस्य स्कुश्च परोक्षाया मम् । स्यते स्येते स्यन्ते स्यसे स्येथे स्यध्वे स्ये स्यावहे ॥ 36 ॥ व्यञ्जनादेरिट् , बभूविथ बभूवथुः बभूव बभूव बभूविव बभूविम, | स्यामहे । भविष्यति भविष्यतः भविष्यन्ति भविष्यसि भवि बभूव भरतो योगी। आशी: क्यात् क्यास्ताम् क्यासुस् प्यथः भविष्यथ भविष्यामि भविष्याव: भविष्यामः, मुक्तिभाजो क्यास् क्यास्तम् क्यास्त क्यासम् क्यास्व क्यास्म । सीष्ट भविष्यामस्तत्र कांक्षा य्तोऽन्घा। सप्तम्यर्थे क्रियातिपत्ती सीयास्ताम् सीरन् सीष्ठास् सीयास्थाम् सीध्वम् सीय क्रियातिपत्तिः, एष्यति हेतुफलभावयोरतिपत्तौ क्रियातिप्त्तिः। है सीवहि सीमहि, एतान्याशीः । भूयात् भूयास्ताम् भूयासुः भूतेऽपि क्रियातिपत्तिश्चेत् । क्रियातिपत्तिः स्यत् स्यताम् । भूयाः भूयास्तम् भूयास्त भूयासम् भूयास्व भूयास्म, भूयासम् स्यन् स्यस् स्यतम् स्यत स्यम् स्याव स्याम । स्यत स्येसर्वभावविद् । अनद्यतने श्वस्तनी vaya'ti । श्वस्तनी ता ताम् स्यन्त स्यथास् स्येथाम् स्यध्वम् स्ये स्यावहि स्यातारौ तारस् तासि तास्थम् तास्थ तास्मि तास्वस् महि । अभविष्यत् अभविष्यताम् अभविष्यन् अभविष्यः अभतास्मस् । ता तारौ तारस् तासे तासाथे ताध्वे ताहे । विष्यतम् अभविष्यत अभविष्यम् अभविष्याव अभविष्याम , तास्वहे तास्महे । भविता भवितारौ भवितारः भवितासि भवि- | उपाध्यायोऽभविष्यद्वाचनाऽभविष्यत् । अदुरुपसर्गान्तरोणहितास्थः भवितास्थ भवितास्मि भवितास्वः भवितास्मः, भविता श्वो नुमीनाने, दुर्व|पसर्गान्तरशब्दरपुर्णकारादिहिनुमीनानीनां SROSOCIES AUSESASUR // 36 // P ramasur M.S. Jun Gu
Page #37
--------------------------------------------------------------------------
________________ मध्यम नो णः, अन्तर्भवाणि । अकखाद्यपान्ते पाठे वा ने! णः, / यभिरभियमिरमिनमितमिगमयः, कुशिरिशिरुशिलिशिदिशतिदश- भ्वादिपरसिद्धप्रभा प्रणिभवति प्रनिभवति । पा पाने । श्रौतिकृवुधियुपाघ्राध्मा- त्य्ः। स्पृशिमृषतिविशतिदृशिशिष्लशुपयस्त्विपिपिषिविष्लुकृषितुषि-8| स्मैपदिनः आख्याते स्थाम्नादाम्दृश्यतिशदसदः शृकृधिपिबजिघ्रधमतिष्ठ- दुषिपुषयः ॥ 6 ॥ श्लिष्यतिर्द्विपिरतो घसिवसती, रोहतिलुहिरिही । मनयच्छपश्यछंशीयसीदं शिति, पिबति पिवेत् पिबतु अनिड्गदितौ । देग्धिदोग्धिलिहयो मिहिवहती, नातिर्दहिरिति ॥ 37 ॥ 4 अपिवत् । एकस्वरादनुस्वारेतः स्ताद्यशितो नेट् । एते चेमे- स्फुटमनिटः ॥ 7 ॥ अपात् । सिज्विदोऽभुवोऽनः पुस । इडे-18 & विश्रिडीशीयुरुक्ष्णुक्षुणुस्नुभ्यश्च वृगो वृङः । ऊऋदन्ता युजा-त्पुसि चातो लुक् चात्क्ङिति स्वरेऽशिति, अपुः । हस्वः पूर्वस्य । दिभ्यः,स्वरान्ता धातवोऽपरे ॥ 1 ॥ पाठ एकस्वराः स्युर्येऽनु- | आतो णव औः, प्पउ। इन्ध्यसंयोगात्परोक्षा किद्वत् , पपतुः 8 स्वारेत इमे स्मृताः। द्विविधोऽपि शकिश्चैव, वचिर्वीचिरिची । पपुः । सृजिशिस्कृस्वरात्वतस्तृजनित्यानिटस्थव आदि प्चिः॥2॥सिन्य्च्तिर्मुचिर्तोऽपि पृच्छति,भ्रस्जिमस्जिभुजयो युजि- रिट वा, पपिथ पपाथ पपिव पपिम । गापास्थासादा-1 जिवजिरञ्जिरुजयो निजिर्विज्रः,सञ्जिभजिभजयः सृजित्यजी माहाकः कित्याशिष्यः, पेयात् पाता अपास्यत् । घा ग्न्धो॥3॥ स्कन्दिविद्यविद्लविन्तयो नुदिः, स्विद्यतिः शदिसदी भिदि- | पादाने, जिघ्रति अजिघ्रत् । धेघाशाच्छासो वा सिचो लुप् च्छिदी। तुद्यती पदिहदी स्विदिक्षुदी, राधिसाधिशुधयो थुधिव्यधी परस्मै न चेट , अघ्रात् । यमिरमिनम्यातः सोऽन्तश्च परस्मै ॥ 37 ॥ ॥4॥ब्न्धिबुध्य्रुध्य्ः धिक्षुधी, सिद्धथतिस्तदनु ह्न्तिम्न्य्ती। चारिसच आदिरिट् । इट ईति सिचो लुक् । स्ःसिज्स्तेर्दिस्योः। आपिना तपिशपिक्षिपिच्छुपो, लुम्पतिः सृपिलिपी व्पिस्व्पी॥5॥ परादिरीत् ,अघासीत् । व्यञ्जनस्यानादेः लुक् । गहोर्जः पूर्वस्य, SCARSASSASSA
Page #38
--------------------------------------------------------------------------
________________ मध्यम 18 जघौ जघ्रिथ जघ्राथ । संयोगादेर्वाऽऽशिष्येरातः, प्रेयात् । समानस्याडिति वृद्धिः, अजइपीत् अजैषुः अजैषीः । जेर्गिः15 भ्वादिपर घायात् घाता। ध्मा शब्दाग्निसंयोगयोः, धमति अधमत् सन्परोक्षयोः । नामिनोऽकलिहलेवृद्धिआङ्गिति, जिगाय & स्मैपदिनः आख्याते अध्मासीत् अध्मासिष्टाम् अध्मासिषुः अध्मासीः अध्मासिष्टं (योऽनेकस्वरेति) जिग्यतुः जिगयिथ जिगेथ । णिद्वाऽन्त्यो ॥ 38 ॥ 18 अध्मासिष्ट अध्मासिषं अध्मासिष्व अध्मासिष्म, दध्मौ ध्मेयात् णव, जिगाय जिगय जिग्यिव । दीर्घश्वियङ्यक्क्येषु च, चात् ध्मायात् ध्माता ध्मास्यति । ष्ठा गतिनिवृत्तौ, तिष्ठति तिष्ठतु । अशिषियि, जीयात् जेष्यति । क्षि क्षये, क्षयतु अझैपीः। कङश्चञ् भाषः सोऽष्ट्यैष्ठिवष्वष्कः पाठे धात्वादेः,अस्थात् । अघोषे पूर्वस्य, चिक्षाय । इदुद्रुशुमु गतौ, अयति । स्वरादेस्तासु शिटो लुक् पूर्वस्य , तस्थौ स्थयात् स्थाता । स्थानिसेध- | अद्यतन्यादिपु वृद्धिः, आयत् । पूर्वस्यास्वे स्वरे इयुत् यवोः, द सिचसजा द्वित्वेऽपि नाम्यादेः षः, अपिनाऽट्यपि, प्रत्यष्ठात् । इयाय ईयतुः इययिथ इयेथ एष्यति । णिश्रिद्रुसुकमः कर्त्त उदः स्थास्तम्भः सलुक्, उनिष्ठति । म्ना अभ्यासे, मनेत् रिङः अद्यतन्याम् , अदुद्रुवत् दुद्रोथ, अशुश्रुवत् । स्मृ चिन्तायां, 8 अम्नासिपम् मम्निव म्नेयात् म्नायात् अम्नास्यत् । दाम् स्मरतु अस्मात् । संयोगादर्तेः परोक्षायां गुणः, स्स्म्र्तुः। दाने, यच्छति अदात् देयात् । नेमादापतपदनदगदवपि- ऋतः तृज्ञित्यानिटस्थव iNna, ssmrth। क्ययङाशीय संयोवहिशमूचिग्यातिद्रातिप्सातिस्यतिहन्तिदेग्धौ अदुरुपस- गादर्तेर्गुणः, स्मर्यात् । हनृतः स्यस्येडादिः, स्मरिष्यति । | गान्तरो रघुर्ने! णः, प्रणियच्छति, अधर्म्यसंप्रदाने आत्मने- सृ गतौ । वेगे सर्तेर्धात् अत्यादौ शिति, धावति । सर्त्यर्तेर्वा- ॥ 38 ॥ ही पदं, दास्या संप्रयच्छते । जि जि अभिभवे,जयति । सिचि परस्मै । 'द्यतन्यामः । ऋवर्णदृशोऽडि गुणः, असरत् ससर्थ । रिः NCrahaouriM.S.
Page #39
--------------------------------------------------------------------------
________________ ARAK मध्यम सिद्धप्रभा आख्याते ॥ 39 ॥ शक्याशीर्य ऋतः, स्रियात् । प्रापणे च, ऋच्छति आर्च्छत् क्षासेट्थवोः, तेकतुः तेकिथ । तकु कृच्छ्रजीवने । उदितः भ्वादिपरआरत् आर्षीत् आर्युः । ऋतोऽत् पूर्वस्य,आर आरतुः । ऋवृव्ये- | स्वरान्नोऽन्तः,तङ्कति अतङ्कीत् ततङ्क तक्यात् । उरवृ शोषणा 4 स्मैपदिनः 'दः धव इट् , आरिथ । तृ प्लवनतरणयोः, तरति अतारीत् । ल्म्र्थ्योः। लघोरुपान्त्यस्य गुणोऽक्ङिति, ओखति औखीत् स्कृच्छृतोऽकि परोक्षायां गुणः । तत्रपफल भजाम् अत एर्न उवोख ऊखतुः । त्वगु ग्तिक्म्प्न्योः। लघु शोषणे । शुच च द्विरवित्परोक्षासेट्थवोर, तेरतुः । ऋतां क्ङ्तिईर, तीर्यात् । शोके । क्रुश्च गतौ, चुक्रुश्चतुः क्रुच्यात् । लुश्च अपनयने । अर्च वृतो नवाऽनाशी सिच् परस्मैच, वृत इटो वा दीर्घः, आशीः पूजायां । अञ्चू गतौ च, अश्चति आश्चत् । अनातो नश्चान्त परस्मैसिचः परोक्षायाश्च न, तरीता तरिता । धे पाने, धयति । ऋदाद्यशौसंयोगान्तस्यातः परोक्षायां , आद्भिन्नाद , चादा-12 आत्सन्ध्यक्षरस्य । न शिति,अधासीत् अधात् । धेश्वेर्वा डो'- देरस्याः, आनश्च अञ्च्यात् , गतौ अच्यात् । चुचू म्लुचू गतौ । द्यतन्यां, अदधत् दधौ । ध्यै चिन्तायां, ध्यायति अध्यासीत् ऋदिच्छ्विस्तम्भूम्रचूम्लुच गुचूग्लुचूजो वाऽद्यतन्यां परस्मै दध्यौ ध्यायात् ध्येयात् । ग्लै ग्लानौ । म्लै म्लानौ|कै गैरै शब्दे । अङ्, अमुचत् अम्रोचीत् अम्लुचत् अम्लोचीत् । ग्रुचू 4 एथै स्त्यै संघाते च, टयायति अष्टयासीत् दृष्टयौ टचेयात् ष्टथा- ग्लुचू स्तेये, अगुचत् अग्रोचीत् अग्लुचत् अग्लोचीत् । वाछु यात् । तक हसने, तकति । व्यंजनादेओपान्त्यस्यातो घृद्धिः इच्छायाम् । मूर्छा मोह्स्मुच्छ्राय्योः। वज ब्रज गतौ । न शस- | ॥ 39 ॥ सिचि परस्मै, अताकीत् अतकीत् । णिति उपान्त्यस्यातो ददिवादिगुणिनोऽत e:, ववजतुः । वदवजलः सेटि वृद्धिः, तताकं । अनादेशादेरेकव्यञ्जनमध्येऽत एरवित्परो- सिचि वृद्धिः, अब्राजीत् । अज क्षेपणे ca, ajati Ajat । PP.AC.Gunramesun M.S. Jun Gun Arda Trust
Page #40
--------------------------------------------------------------------------
________________ मध्यम सिद्धप्रभा आख्याते ॥ 40 ॥ सङ्गे । दंशसुझसक्षणम्येदितः, भ्याम् वा, आतचा आनत । मधु म अघञ्क्यबलच्यजेवी अशिति, विवाय विव्युः विवयिथ विवेथ्। सातत्यगमने, आतीत् आत आतिथ । च्युत आसेचने, अच्युतत् भ्वादिपरायि व्यंजने वीर्वाऽशिति, आजिथ वीयात् । एज कम्पने । अर्ज अच्योतीत् । कित निवासे । कितः संशयप्रतीकारे सन् । स्मैपदिनः सजे अजेने । तर्ज भर्सने । तुज हिण्सायां। त्यज हानौ, त्यजति । सन्यङश्चकस्वरोऽशो द्विः । स्वार्थे सनो नेट , चिकित्सति । व्यञ्जनानामनिटि सिचि वृद्धिः । षढोः कस्सि परेऽसन् , ऋत घृणार्तिस्पर्धेषु । ऋतेर्जीय्ः। पराणि कानानशौ चात्मने अत्याक्षीत् । धुढस्वाल्लुगनिटः सिचः तथोः, अत्याक्ताम् त्याद्यासु सर्वासु, ऋतीय्ते। आतामाते आथामाथे आदिरात्, अत्याक्षुः अत्याक्ष्म । पञ्ज सङ्गे । दंशसञ्जः शवि नलुक्, ऋतीयेथे आतीयत । अशवि वा आयणिङ्डीयाः, आर्तीयिष्ट । सजति । कटे व्र्स्साव्र्न्न्योः। न श्विजागृशसक्षणहम्येदितः नाम्यन्तात्परोक्षाद्यतन्याशिषो धो द्ध्ः। हान्तस्थाजीसेटि साचि वृद्धिः,अकटीत् । णट नृत्तौ । पाठे धात्वादेओ नः, भ्याम् वा, आतीयिद्वम् आतीयिध्वम् । आमः कृगः प्रागव-NEL । नटति । पठ व्यक्तायां वाचि, अपाठीत् अपठीत् पठ्यात् । शठ दात्मने,ऋतीयांचक्रे आनर्त । मथु मन्थ हिंसासंक्लेशयोः, मन्थ्यात् हिंसासंक्लेशकैतवेषु । कुठु लुठु गतिप्रतिघातालस्ययोः, कुण्ठति । मथ्यात् । गद व्यक्तायां वाचि । णद अव्यक्तशब्दे । अर्द गतियाअलुण्ठीत् । मडु भूषायाम् । क्रीट्ट विहारे । विड आक्रोशे, वेडि- चनयोः । णर्द गर्द शब्दे, अगर्दीत् । अदु बन्धने, आनन्द । इदु ता । अण वण रण भण धण क्वण चण shbde। ओण अप्न्य्ने। परमैश्वर्ये, इन्दांचकार । णिदु कुत्सायां । दुनदु समृद्धौ । चदु गुरुनाम्यादेरनृच्छुर्णोः परोक्षाया आम् , कृभ्वस्तयश्च तदन्ता दीप्त्यालाद्नोः। क्रदु रोदनाहानयोः, क्रन्देत् चक्रन्द क्र्न्दिता॥ ऋ ॥ 40 ॥ अनु, ओणांचकार । चितै संज्ञाने, चिचेत अचेतिष्यत् । अत स्कन्दृ गतिशोपणयोः, स्कन्दतु अस्कदत् अस्कान्त्सीत् अस्का श्रीजितसागरजी उमा un Sun Trust
Page #41
--------------------------------------------------------------------------
________________ मध्यम |न्ताम् चस्कन्द । पिधु गत्यां । गतौ सेधो न षः, न्यसेधत् । त्यादौ, आचामति । क्रमू पादविक्षेपे । भ्रासभ्लासभ्रमक्रम-12 भ्वादिपरसिद्धप्रभा 1 सिषेध । पिधौ shaastrmaaNglyyoH| धूगौदितःस्ताद्यशित आदि- क्लमत्रसित्रुटिलषियसिसंयसेवा श्यः शिति । क्रमो दीर्घः:पटिन आख्याते 8 रिट् वा । अधश्चतुर्थात्तथोधः, असद्धाम् सिषध सेधिता सेद्धा। परस्मै शित्यत्यादौ, काम्यति कामति । क्रमोऽनुपसर्गाद्वा-3 ॥ 41 ॥ 8 स्वनराजभ्राजभ्रासभ्लासो वैर्न च द्विः अवित्परोक्षासेट्थवोः, यमू उपरमे । गमिषद्यम छः शिति, यच्छति अयसीत् । स्यम: स्वेनतुः सस्वनतुः । वन पन संभक्तौ । ये नवा खनिसनिजनेराः । शब्दे । णम प्रह्मत्वे । गम्ल गती, गच्छति । गमहनजनखन थिति, सायात् सन्यात् । गुपौ रक्षणे । गुपौधूपविच्छिपणिप- घसाखरेऽनङि क्ङिति लुगुपान्त्यस्य, ज्ग्म्तुः। गमोऽनात्मने 18 नेरायः, गोपायति । अतो ये किति लुक् , गोपाय्यात् गोपा- आदिरिट सादेः, गमिष्यति अगमत् । चर भक्षणे, अचारीत् । / 4 यिता गोपिता गोप्ता । धूप तप स्ण्तापे। निसस्तपेऽनासेवायांषः, दल जिफला विशरणे, फेलतुः पफलतुः अफालीत् । शील सनिष्टपति । रप लप जप व्यक्तवचने । जप मानसे व्यक्तोक्तौ माधौ । शूल रोगे । फल निष्पत्तौ । गर्व दरें । ष्ठिवू क्षिवू निरच । सृप्लु गतौ । स्पृशादिसृपो वाऽदन्तो H, सप्ता सर्मा । सने, ष्ठीवति । तिर्वा प्ठिवः पूर्वस्य, तिष्ठेव टिष्ठेव । लदिद्युतादिपुष्यादेः परस्मै अद्यतन्यामङ्, असृपत् । चुबु जीवु प्राणधारणे । गुर्वै उद्यमे । अव रक्षणगतिकान्ति-1 ॥ 41 ॥ वक्त्रसंयोगे । यम जभ मैथुने । जभः स्वरे स्वरान्नोऽन्तः, प्रीतिः। दृश प्रेक्षणे, पश्यति । अः सृजिदृशोऽकिति धुटि H ज्म्भ्ति। चमू जमू जिमू अद्ने। ष्ठिवूक्लम्बाचमो दीर्घः शित्य- हशिटो नाम्युपान्त्याददृशोनिटः सक्, अद्राक्षीत् अदर्शन SHASASARSE%
Page #42
--------------------------------------------------------------------------
________________ OMOMOM मध्यम दद्रष्ठ ददर्शिथ द्रष्टा । दश दशने, दशति दंष्टा । मूप स्तेये । स्मिङ् ईपद्धसने, स्मयते अस्मेष्ट । DIG विहायसा गतौ,अडयिष्टवाद्यात्मसिद्धप्रभा कृष विलेखने, क्रष्टा की । स्पृशमृषकृषतृपडपो वाऽद्यत- अडयिवम् अडयिध्वम् । पूङ् पवने । धृङ् अवध्वंसने, धरते । पदिनः आख्याते न्यां सिच, अक्राक्षीत् अकार्षीत् अकृक्षत् । कष रुप रिष हिण्सायां। ऋवर्णात्सिजाशिवावनिटौ किद्वदात्मने, धृपीष्ट । देङ् त्रै ॥42॥18shlubhecchrussrissstaadridd वाऽऽदिः, रोपिता रोष्टा । उषू । पालने । देर्दिगिः परोक्षायां न च द्विः, दिग्ये दिग्यिरे । इश्च 81 प्लुधू दाहे । जाग्रुषसमिन्धर्वाऽऽम् , ओषांचकार उघोष ऊप्तुः। स्थादः आत्मनेपदे, चात्सिच् कित् , अदित अदिपाताम् । प्यैङ घस्ल अदने, अघसत् जघास । घस्वसो नाम्यादेःषः, ज्क्स्स्तुः। वृद्धौ । दीपजनवुधपूरितायिप्यायो वा ते जिच तलुक् च, सस्तः सि अशिति, घत्स्यासि । हसे हसने, अहसीत् । शम् अप्यायि अप्यायिष्ट । प्यायः पीः परोक्षायडोः, पिप्ये । अकुछ हिंसायां, शशसतुः अशसीत् । दह भस्मीभावे, धक्ष्यति । रह लक्षणे, आनके । लोकङ् दर्शने, लुलोके । रेक शकुङ् शङ्कायाम् , त्यागे, अरहीत् । अर्ह मह पूजायां आनह । रक्ष पालने । अक्षौ अशकिष्ट । श्लाघृङ् ktthne। loG darzane / pici secne| पचुङ व्याप्तौ । वाऽक्षः शिति shnuH। उश्नोः गुणोऽतिति, अक्ष्णोति व्यक्तीकरणे । एजृ भेश्2a भ्राजि दीप्तौ, एजांचके एजामास एजांअणुवन्ति आक्ष्णोत् आक्षीत् आनक्ष अक्षिता अष्टा । तक्षौ तक्षणे । बभूव भेजे बभ्राजे । तिजि kssmaanishaanyoH| गुप्तिजो गोक्षान्ती तक्षः स्वार्थे वा भुः शिति, तक्ष्णोति काष्ठं, तक्षति । काक्षु सन् , तितिक्षते तेजते । स्फुटि विकसने । चेष्टि चेष्टायाम् । / कांक्षायां, अकांक्षीत् चकांक्ष ॥ इति प्र्स्मैप्द्ण्॥ वेष्टि वेष्टने । बटुङ् एकचर्यायाम् । मडुङ् मार्जने । घुणि घूर्णि .. गार गतौ,गाते गाते । अनतोऽन्तोऽदात्मने,गाते अगास्त । भ्रमणे । पणि व्यवहारस्तुत्योः, पणायति, व्यवहारे पणते । यतैङ 1 ॥ 42 ॥ ERESCRECRACC व जघास । घस्वसौनाकार उपोप ऊप्तुः। स्थादः आत्मण परीक्षायां न च द्विः, दिग्ये दिग्यि। हसने, अहसान न्क्स्स्त्ः। वृद्धौ । दापजनेपदे, चासिन किन, बिद दिग्ये दिग्यिरे। कुछ ॥ भस्मीभावे, वक्ष्यति । स अप्यायि अप्यायपरितापिप्यायोवा आदिपाताम् । प्य्। ES XNXX
Page #43
--------------------------------------------------------------------------
________________ म्वाद्यात्मपदिनः दि हर्षे / ददि दाने, ददा एधि वृद्धौ / प शि विवाधने / भापि च, मध्यम प्रयत्ने, येते / नाङ उपतापैश्वर्याशीप्षु / आशिषि नाथः |'स्वरादेरसमानलोपे डे पूर्वस्य, अचीकमत अचकमत / अयि गतौ / सिद्धप्रभाकर्तर्यात्मने, नाथते नाथति / वदुङ् स्तुत्यभिवादनयोः, ववन्दे / उपसर्गस्थायौ रो लः, पलायते / दयायास्कासः परोक्षाया आख्याते लाभदुर सुख्क्ल्यान्न्योः। स्पदुङ् किश्चिच्चलने / क्लिदुङ् परि- | आम् , अयांचके / दयि दानगतिहिंसादहनेषु / पूर्या दुर्गन्धिवि देवने / मुदि हर्षे / ददि दाने, दददे / हदि पुरिपोत्सर्गे / स्वदि शरणयोः / ताङ् स्न्तान्पाल्न्योः। कलि shbdsNkhyaanyoH| // 43 // 4 आस्वादने / षूदि क्षरणे / हादैङ् शब्दे सुखे च / एधि वृद्धौ / पेङ सेवने / परिनिवेः सिवो द्वित्वेऽट्यपि षः, न्यषेवत / काल स्पर्द्धि संघर्षे / दधि धारणे / पनि स्तुती, पनायति पेने। मानि शङ्दीप्तौ / क्लेशि विवाधने / भापि च व्यक्तोक्तौ / संसङ् पूजायाम् / शानदानमानवधात् निशानार्जवविचारवैरूप्ये प्रमादे / कासृङ् शब्दकुत्सायाम् / भासि टुभ्लासि टुभ्रासि स्वार्थे सन् दीर्घश्चतः / सन्यस्य पूर्वस्येः / मीमांसते / टुवेपृ दीप्तौ, भ्रसे बभ्रासे भ्लास्यते भ्लासते / रासृङ् शब्दे / AG कपुङ् चलने / त्रपउपि लज्जायाम् , त्रेपे तत्रपे पिपीष्ट शसुङ् इच्छायां। प्रसू ग्लसूङ् अदने / ईहि चेष्टायां / गर्हि कुत्सने / पत्रप्सीष्ट / गुपि गोपनकुत्सनयोः, जुगुप्सते / गल्भि धास्स्त्त्र्थे। ऊहि तर्के, उपसर्गादस्योहो वात्म्ने। उपसर्गादूहो हखः, टभु स्कभु स्तम्भे / रभि राभस्ये / डुलभिष् प्राप्तौ / क्षमौषि समुह्यात् / गाहौङ् विलोडने / दक्षि वृद्धौ शैन्ये च / शिक्षि म सहने, चक्षमिषे चक्षरे / कमू कामनायां / कमर्णिङ्, विद्योपादाने / भिक्षि याच्ञायाम् / दीक्षि मौण्डयेज्योपनयननिय- कामयते / णेरनिट्यशिति लुक् / आद्योऽश एकस्वरो द्विः परो- मव्रतादेशेषु / ईक्षि दर्शने // इत्यात्मनेपदम् // क्षा / असमानलोपे सन्वल्लघुनि डे णौ इः। लघोर्दी?- श्रिग् सेवायाम् , अशिश्रियत् शिश्रिये / णीग् प्रापणे, अनै // 43 // PALMS
Page #44
--------------------------------------------------------------------------
________________ मध्यम पीत् / हुग् हरणे / भृग् भ्र्न्ने। धृग् धरणे / डुकृग् करणे / कृगत-माने / गुहाग् संवरणे / गोहः स्वरे उपान्त्यस्योत् , निगूहते / भ्वादिषु सिद्धप्रभा दनादेरुः शिति, करोति / अतः शित्युत् कृगोऽविति, कुरुतः स्वरेऽतः सको लुक्, अघुक्षाताम् अघुक्षन्त / दुहदिहलिहगुहो द्युताआद आख्यात कुर्वन्ति / कृगो यि चोतो लुक् चाद्वम्यविति, कुर्मः कुरुते / दन्त्यात्मने वा सको लुक्, अगुह्वहि अघुक्षावहि ॥इत्युभ्य्प्द्ण्॥ वृतादी // 44 // कुरुच्छुरो न दीर्घः, कुर्यात् / गन्धनावक्षेपसेवासाहस- युति दीप्तौ, द्योतते / युद्भ्योऽद्यतन्यां वात्मने, अद्युतत् / प्रतियत्नप्रकथनोपयोगे कृगः आत्मने, उत्कुरुते / अधेः अद्योतिष्ट / धुतेरिः पूर्वस्य परोक्षायां, दिद्युते / रुचि अभिप्रीत्यां प्रसहने, तं हाधिचक्रे / डुयाङ् याच्ञायाम् / डुपची पाके / | च / शुभि दीप्तौ / क्षुभी संचलने / संभूङ् vishvaase। भ्रंशू स्रसूङ् । राजुग टुभ्राजी दीप्तौ, रेजतुः र्राज्तुः। भजी सेवायाम् / रञ्जी bhvsrNsne। ध्वंसूग गतौ च / वृतुङ् वर्त्तने, अवृतत् अव्र्तिस्स्त्त्। न वृद्भयः रागे, रजति / कुषिरञ्जेआप्ये वा परस्मै च कर्तरि श्यः, परस्मै स्ताद्यशित इट् / सिजाशिषावात्मने नाम्युपान्त्येऽनिटौल रज्यति स्वयं वस्त्रं, अरांक्षीत् / मेधृग् मेधाहिंसासंगमेषु / बुधृग् । किद्वत् , वृतीष्ट / वृद्भ्यः स्यसनोर्वा कर्त्तर्यात्मने, वर्तिष्यते / बोधने, अबोधीत् / खनूग अवदारणे, अखानीत् अखनीत् चख्ने vaya'te / स्यन्दौड प्रश्रवणे / निरभ्यनोश्च स्यन्दस्याप्राणिनि है। खायात् खन्यात् / दानी अवखण्डने, दीदांसते / शानी तेजने, कर्तरि वा षः, चात्परिनिवेः, पयः निष्ष्यन्दते निस्स्यन्दते / शीशांसते / शपी आक्रोशे / अली भूषणपर्याप्तिवारणेषु / वृधौङ् वृद्धौ / कृपौङ् सामर्थ्ये / ऋर लूलं कृपोऽकृपीटादिषु, धावूग् गतिशुद्धयोः / भेग् भये / लषी कान्ती, लष्यति लपति कल्पते अकल्पत् अकल्पिष्ट अक्लप्त चक्लपे / कृपः श्वस्तन्यां लषते / चषी भक्षणे / लिपी दीप्तौ / दासृग् दाने / माहृम् / वात्मने कर्त्तरि, कल्पितासे कल्प्तासि / इति द्युतादिवृतादी-1 S ( NamasuriM.S. un Gune l Trust
Page #45
--------------------------------------------------------------------------
________________ मध्यम वृद्मणौ ॥ ज्वल दीप्तौ, अज्व्ल्त्। कुच संपर्चनकौटिल्यप्रति-| वशवचः सस्वरान्तस्था रवृत्पूर्वा परोक्षायां, इयाज । भ्वादिषु सिद्धप्रभा अष्टम्भविलेखनेषु । पत्ल गतौ । श्वयत्यसूवचपतः श्वास्थवोचप- यजादिवचेः किति परस्या अपि य्वृत्, ईजतुः इयजिथ इयष्ठ । यजादयः आख्याते & प्तमङि, अपप्तत् । क्वथे निस्स्पाके। मथे विलोडने । पद्ल विशर- व्यग् तन्तुसन्ताने, व्ययति व्ययते । ज्याव्येव्यधिव्यचि णगत्यवसादनेषु, सीदति । सदोऽप्रतेः परोक्षायां त्वादेः षः, व्यथेरिः पूर्वस्य, विव्याय विव्य्तुः। व्यस्थव्णवि नात्त्वं, ॥ 45 ॥ | निषीदति । श्रुसदवस्भ्यः परोक्षा वा भूते, निपसाद । शद्ल विव्ययिथ । वेग् संवरणे । वेर्वयू वा परोक्षायाम् , उवाय । / 3 शातने । शदेः शिति कर्तर्यात्मने, शीयते अशादीत् । बुध वेरयो न वृत्, ववौ ववतुः । अविति वाऽयन्तस्य यवृत् , अव्ग्म्ने। टुबमू उद्गिरणे (बमने), वेमतुः ववमतुः । भ्रमू भ्रान्तौ, यवृत् सकृत्, ऊवतुः । न वयो र यवृत्, ऊयतुः । यवोः प्वय्भ्राम्यति भ्रमति भ्रमतुः बभ्रमतुः । चल कम्पने । बल प्राणन- व्यञ्जने लुक्, उवयिथ उवथ । हेग् स्पद्धाशब्दयोः, ह्वयति ह्व्य्ते। धान्याव्रोध्योः। क्रुश आह्वान्रोद्न्योः। रुह जन्मनि, अरुक्षत् । द्वित्वे हो यवृत् , जुहाव जुहुवतुः । हालिप्सिचोऽद्यतन्यामा । रमि क्रीडायाम् । व्याङ्परे रमः परस्मै, विरमति । पहि सहने । आह्वत् । वात्मनेऽङ् ह्वादेः, आह्वत आह्वास्त । टुवपी चापे, 11 असोङसिवुसहस्सटां परिनिवेः सः षः, परिपहते । उवाप ऊपतुः उप्यात् । वही प्रापणे, उवाह । बोश्वि गतिवृद्धयोः, स्तुस्वाश्चाटि नवा पूर्ववत्पर्यादेः, पर्यपहत पर्यसहत ॥ श्वयति अश्वत् अशिश्वियत् अश्वयीत् । वा परोक्षायङि श्वेत, इतिज्य्लाद्य्ः॥ शुशाव शिवाय शूयात् । वद व्यक्तायां वाचि, ऊदतुः । 'यजी देवपूजासंगतिकरणदानेषु, यजति अयष्ट । यजादि-दीप्तिज्ञानयत्नविमत्युपसंभाषोपमन्त्रणे बदः कर्त्तर्या ।
Page #46
--------------------------------------------------------------------------
________________ -94 1 भ्वादौ मध्यम 18| त्मने, वदते विद्वान्स्याद्वादं । व्यक्तवाचां सहोक्ती, संप्रवदन्ते । आख्यत् । मा माने, अमासिषुः मेयात् । इ स्मरणे, अध्येति [81 सिद्धप्रभा द ग्राम्याः । विवादे वा । वस निवासे, उष्यात् वत्स्यति ॥ इति अधीत्ः। इको वा स्वरेऽविति शिति यः,अधियन्ति अधीय्न्ति। घटादयः आख्याते य्जाद्य्ः॥ एत्यस्तेर्वृद्धिआस्तन्याममाङा, आयन् । इन्निकोर्गाऽद्य्त्॥46॥ ____घटिष् चेष्टायाम् । व्यथिए भयचलनयोः, विव्यथे । प्रथिए न्यां, अगात् । iN gatau, eti / हिणोरप्विति शिति स्वरे ॥ प्रख्याने । म्रदिष् मर्दने । जित्वरिष् संभ्रमे । श्रा पाके । रगे य्वौ, यन्ति अगात् इयाय । इण इय् स्वरे, ईय्तुः। आशिषीण शङ्कायाम् । lage sNge। jvara roge| jvala दीप्तौ ॥ इति । उपसर्गारिकति यि इस्वः, उदियात् । षु प्रसवैश्वर्ययोः । घटादयः ॥ इति भुवाद्य्ः॥ उत और्विति व्यञ्जनेद्वेः, सौति । धूग्सुस्तोः परस्मै अथादादिः। अद प्सा भक्षणे, अत्ति । हुधुटो हेधिः, सिच आदिरिट, असावीत् । तु वृत्तिहिंसापूरणेषु । यतुरुस्तोअद्धि अत्तात् । अदश्चाट् शितोदिस्योः, चाद्रुत्पञ्चकात् , आदत् बहुलं व्यञ्जनादौ विति परादिरीत्, तवीति तौति । यु मिश्रणे, 6 आदः । घस्ल सनद्यतनीघनचल्यदः, अघसत् । परोक्षायां यौति । णु स्तुतौ, अनावीत् नुनाव । क्ष्णु तेजने । स्नु प्रस्रवणे, नवा, जघास आद । वा द्विषातोऽनः पुस्, अप्सुः अप्सान् । सुस्नोथ । स्नोरनात्मने स्ताद्यशित आदिरिट , सुस्नविथ । भा दीप्तौ । या प्रापणे । वा ग्तिग्न्ध्न्योः। SNA शौचे, सस्नौ टुक्षुरुकु शब्दे, रौति रवीति अरोपीत् । रुदृ अश्रुविमोचने । 4 ॥ 46 ॥ स्स्न्तुः|द्रा कुत्सितगतौ । पारक्षणे, अपासीत् पायात् । दाव लवने, रुत्पञ्चकाच्छिदयो व्यञ्जनादेरादिरिद, रोदिति । दिस्यो। अदासीत् । ख्या कथने । शास्त्यसूवक्तिख्यातेरङ् अद्यतन्यां, रीट् रुत्पञ्चकात् , अरोदीत् arudat । jipvap zayane, khapiti SAASEARCARROR FOR Jun Gun A O P.P. A R un M.S..
Page #47
--------------------------------------------------------------------------
________________ REX मध्यम सुस्स्पाप्। स्वयंडे च म्वृत् , चात्किति, सुस्सुप्तुः। अवःस्वपः, धि वा लुक्, चकाधि चकाद्धि अचकात् । सेः स्धाश्च अदादौपरसिद्धप्रभा । निर्दुःसुवेः स्वपः सः पो, न चेद्वोऽन्ते, निःप्वपिति । अन श्वस रुर्वा व्यञ्जनात्, चाल्लुक्, अचकाः अचकाद्वा । शासू अनुशिष्टी, 18 स्मैपदिनः आख्याते ताप्राणने । द्वित्वेऽप्यन्तेऽप्यनितेर्णः, परेस्तु वा, प्राणिति पर्य- शास्ति । इसासः शासोऽब्यञ्जने किति, शिष्टः शासति । ॥ 47 ॥ णिति पर्यनिति अश्वासीत् । जक्ष भ्क्स्स्न्न्ह्स्न्योः। अन्तोनो लुक् zAsashanaHzAdhyadhijahi हिना, शाधि अशिषत् । वच भाषणे, द्व्युक्तजक्षपंचकाच्छितोऽवितः, जक्षति । एषामीर्2याञ्जनेऽदः अवक् अवोचत् ऊचतुः । विद् ज्ञाने, वेत्ति । समो गमृच्छि-18 लद्व्युक्तजक्षपञ्चकस्यादः shityviti,jkssiitH| व्युक्तजक्षपञ्चतः प्रच्छिश्रुवित्स्वरत्यतिदृश आत्मने । वेत्तेर्नवाऽऽत्मनेऽन्तो शितोऽवितोऽनः पुस्, अज्क्स्सुः। दरिद्रा दुर्गतौ । इदरिद्रः शित्य- | रत्, सीवद्रते संविदते । तिवां णवः परस्मै वेत्तेर्वा, विवेद । विति व्यञ्जने, दरिद्रितः । श्वश्चातो चाद् व्युक्तजक्षपञ्चकस्य पञ्चम्याः कृग्वाऽऽम् कित् वेत्तेः । वेत्तः किदाम् , विदांकरोतु लुक् शित्यविति, दरिद्रति दरिद्रयात् दरिद्रांचकार औवचनात् वेत्तु अवेद् अव्ः। हन हिंसागत्योः । यमिरमिनमिगमि-18 ददरिद्रौ । अशित्यस्सन्णकच्णकानटि दरिद्रो लुक, हमिमनिवनतितनादेधुटि किति लुक्, हतः घ्नन्ति । दरिद्र्यात् । दरिद्रोऽद्यतन्यां वा लुक्, अदरिद्रीत् अदरि । हनो रादे! णः, प्रहति । वमि वा, प्रहमि प्रहन्मि । त्रिणवि4 MI द्रासीत् । जागृ निद्राक्षये । व्यञ्जनाद्दे क्सश्च दः, अजाग्ः। घन्, जघान ज्घ्न्तुः। हनो वध आशिष्यत्री, वध्यात् । / जागुर्जिणवि वृद्धिः, जजागार जागरांचकार । जागुः । अद्यतन्यां वा त्वात्मने, अवधीत् । अस भुवि । भास्त्योकिति गुणः, जजागरतुः जागर्यात् । चकास दीप्तौ । सो लुक् शित्यविति, स्तः । अस्तेः si saluk hastveti, asi / un Gun LMT P.P.AC.Gunvanatur M.S.
Page #48
--------------------------------------------------------------------------
________________ ROGRAM अदादौ मध्यम आसीत् आसन् । अस्तित्रुवोर्भूवचावशिति, बभूव । यलुप् । सिचि वृद्धिः, और्णावीत् और्णवीत् । बेग व्यक्तोक्तौ । सिद्धप्रभा अदादौ । इति प्र्स्मैप्द्ण्॥ तेः परादिर्व्यञ्जनादौ वितीत्, ब्रवीति । बूगः पश्चानाम् तिवां आख्याते IT इङ् अध्ययने, अधीयाते अध्यैष्ट । वाऽद्यतनीक्रियाति- | पञ्च णव आहश्च, आहुः आत्थ । द्विपी अप्रीतौ । दुही क्षरणे, ॥ 48 ॥ 1 पत्त्योर्गीड् इडः, अध्यगीष्ट । गाः परोक्षायाम् इङः, अधिज्गे। धोक्ष्यति । दिही लेपे । लिही आस्वादने, लेढि । ष्टुग् स्तुतौ । शीङ् स्व्प्ने। शीङ e: शिति, shete। शीडो रदन्तः, sherte। घूङ् । उपसर्गात्सुगसुवसोस्तुस्तुभोऽट्यप्यद्वित्वे षः, अभ्यष्टौत् प्रसवे, सुवाते। सूतेः पञ्चम्यांन गुणः, सुवै । इडि स्तुतौ, इत्त्त्ते। ॥ इत्युभयपदं ॥ ईशिडः सेध्वेखध्वमोरादिरिद , इडिषे । ईरि गतिकम्पनयोः, . हु दानाद्न्योः। हवः शिति द्विः, जुहोति जुह्वति इर्ते । ईशि ऐश्वर्य, ईशिध्वम् । AG शामूङ् इच्छायाम्, आशा. जुहुधि । पुस्पउ गुणः, अजुहवुः अहौषीत् । भीहीभृहोस्तिव्वस्महे । आसि उपवेशने । चक्षि व्यक्तोक्तौ । चक्षो वाचि द्वाम् , जुहवांचकार जुहाव । ओहाक त्यागे । हाकः शित्यक्शांग ख्यांगशिति, चक्शे ख्यासीष्ट ॥ इत्यात्मने पदं ॥ विति व्यञ्जने इर्वा, जहितः जहीतः जहति । यि लुक् शिति ऊर्णग् आच्छादने । वोर्णोर्व्यञ्जनादौ विति औः, Uauti हाकः, जह्यात् । आ च हौ चादिदीतो, जहाहि जहीहि जहिहि PUrNoti । न दिस्योः, और्णोत् । खरादेर्द्वितीयः एकस्वरोऽशो अजहुः हेयात् । जिभी भये, विभेति । भियो नवा शित्य 2-REASREASE PROSTORAGE // 48 // वोर्णोरिड् द्वित्, ऊर्णनुविथ ऊर्णनविथ । वोर्तुगः सेटि लज्जायां, जिहेति जिहीतः जिहियति । पृ पालनपूरणयोः । (UthanaourMS: un Gil C ust
Page #49
--------------------------------------------------------------------------
________________ 44 मध्यम पृभृमाहाङामिः शिति पूर्वस्य, पिपर्ति / ओप्ठ्यादुर ऋतः / नृतै नर्तने / कृतवृतनृतवृततृदोऽसिचः सादेर्वाऽशिती, दिवासिद्धप्रभाङिति उपान्त्यस्यापि, पिपूर्तः पिप्रति पूर्यात् / ऋ गतौ, नतिष्यति naya'ti / व्यध ताडने / ज्याव्यधः किङति यवृत्,181 दिगणः आख्याते लाप्रित्यादिना इयर्ति इति प्र्स्मैप्द्ण्॥ विध्यति विविधतुः अव्यात्सीत् / पिवू ऊतौ, निपीव्यति / प्ठिवू II ओहाङ् गतौ, जिहीते / माङ् माने, मिमीते मिमते ममे निरसने, ठीव्यति / त्रसइ भये, त्रेसतुः तत्रसतुः / पुष पुष्टौ, अपु-IPI // 49 // // इत्यात्म्नेप्द्ण्॥ पत् पोष्टा / क्षुध बुभुक्षायां / शुध शुद्धौ / क्रुध कोपे / पिधू सिद्धौ, डुदाग् दाने, ददाति दत्तः दद्यात् / हो द एनं च द्विः, असइत्सीत् / गृधू गायें। तृपौ प्रीतौ / दृपौ हर्पमोचनयोः, अदा-1 देहि अदात् अदित / डुधार धारणे च, धागस्तथोश्चस्वोर्दः सीत् अपत् / लुभ गायें / क्षुभ च्ल्ने। नशौ अदर्शने / नशो धत्तः दधति धद्ध्वम् / इभृग् भरणपोपणयोः, विभर्ति बिभरां-| धुटि स्व्रानोऽन्त्ः। नशःशः, शान्तनशो रादेनोन्न्ः, प्रणश्यति / लचकार यभार / ऋवर्ण,युर्णगः कितो नेट, बभूपे // इति नशेर्नेश् वाङि, अनेशत् अनशत् / भ्रंशू अधःपतने, भ्रश्यति / हादिग्न्न्ः। इति अदादयः कित्ः॥ अभ्रंशीत् vbhrNshtuH। शुष शोपे, शोष्टा / दुष वैकृत्यै / श्लिप दिवू क्रीडाजयेच्छापणिद्युतिस्तुतिगतिषु / दिवादेः shyH। आलिंगने, श्लिषोऽनिटोऽद्यतन्यां सक्, अश्लिक्षत्, naasvaashlepe। भ्यादेरिति दीव्यति / जृष् aS jarasi, जीर्यति अजरत् अजारी । जिप पिपासायां / तुप तोपे / रुष रोपे / असू क्षेपणे, अस्थत् / जेरतुः जजरतुः जीर्यात् जरिता जरीता / शो तक्षणे / ओतः श्ये । यसू प्रयत्ने / शमू दमू उपशमे / शमसप्तकस्य दीर्घः श्ये, लुक्, श्यति अशात् अशासीत् / दो छो छेदने / पो अन्त्क्मान्न्। | शाम्यति / श्रमू खदतपसोः / क्लमू ग्लानौ / मुहौ मोहे / द्रुहौ R- 55% UAEOGRESOSACCESSORRC-560 // 59 // 2
Page #50
--------------------------------------------------------------------------
________________ मध्यम . द्रोहे । ष्णिहौ प्रीतौ । / इति पुषादयः ॥ इति प्र्स्मैप्द्ण्॥ चलि यवङिति AH, अमासीत् । चिग् चयने । चेः किर्वा सिद्धप्रभा पूडो प्राणिप्रसवे,सूयते सुषुविषे । दूङ् प्रीतापे। दीङ्क्षये, अदा- सन्परोक्षयोः, चिकाय चिचाय चिक्ये । धूम् कम्पे, अधावीत् । / आख्याते स्त्। दीय दीङ ङिति खरे, दिदीये । यबक्ङिति दीङ आः। स्तृग् आच्छादने । इट् सिजाशिषोरात्मने संयोगादेः ऋतो ॥ 50 ॥ दाता लीङ् श्लेषणे, लीयते । लीङ्लिनोर्वाऽऽद्यबक्ङिति, वादिरिट , स्तरिपीष्ट । ऋवर्णादनिटौ सिजाशिपावात्मने कित्,8 लाता॥ इति स्वादिः॥ पदि गतौ । त्रिच ते पदेस्तलुक्च, स्तृपीष्ट । कृग् हिंसायां । वृग् वरणे ॥ इत्युभ्य्प्द्ण्॥ हि gatiPudapAdi । बुधि मनि ज्ञाने, भोत्स्यते अबोधि अमत । जनै वृद्धयोः, अहिणोति । अङे हिहनो हो घः पूर्वात् , जिघाय । जातौ । जा ज्ञाजनोऽत्यादौ शिति, जायते जज्ञे । न जनवधः श्रु श्रवणे, शृणोति । टुदु उपतापे । पृ प्रीतौ । स्मृ पालने च । है कृति णिति औच वृद्धिः, अजनि अजनिष्ट । दीपै दीप्तौ, अदीपि। शक्ल शक्ती । आप्लू व्याप्ती, आप्नुवन्ति आप्नुहि आपत् । शक्लिईशङ् उपतापे ॥ इत्यात्मनेपदं ॥ शकी मर्षणे । शुगै कृवु हिंसाकरणयोः, कृणोति । धिवु गतौ, धिनोति ॥ इति 6 पूतीभावे । रञ्जी रागे । शपी आकाशे । मृपी तितिक्षायां । णही परस्मैपदं ॥ अशौङ् व्याप्ती, आक्षीत् आनशे ॥ इति । बन्धने, नह्यते अनात्सीत् ॥ iti divaadignnshcit| khaadyssttitH|| ma pug पीडास्नानयोः । खादेःइनुः शिति, निपुणोति । वम्य- तुदी व्यथने । तुदादेः शः शिति, तुदति । भ्रस्जी पाके। विति वा असंयोगादोर्लक् , निषुणुवः निपुण्वः |sugHsysni ग्रहवृश्चभ्रस्जप्रच्छः क्ङिति यवृत् , भृज्जति । भृज्जो भर्ज वा' हैन पः, निसोष्यति असावीत् । डुमिग् प्रक्षेपणे । मिमीगोऽखल- शिति, बभर्ज बभ्रज्ज बभर्ट भृज्ज्यात् भा । क्षिपी प्रेरणे, अक्ष -REACROSORRECASRA JunGunACThurs M anasur.M.S
Page #51
--------------------------------------------------------------------------
________________ 78464 madhyama psIt / mila sNgme| mucla mokss| मुचादितृफहफगुफशुभोभा टुमस्जो shuddhau। मस्जेः सो नो धुटि, ममथ / मुण प्र्तिज्ञ्याने। तुदादयः सिद्धप्रभा शे नोऽन्तः स्वरात्, मुश्चति अमुचत् / पिची क्षरणे / विद्लु लाभे, चतै हिंसाग्रन्थयोः, चर्तिष्यति चयति / नुद प्रेरणे, अनौत्सीत् / / आख्याते । विन्दति / लुप्ल छेदे / लिपी उपचये, लिम्पति / इत्युभ्य्प्द्ण्। तृफ फ गुप्तौ, तृम्फति / स्पृश स्पर्श, स्प्रक्ष्यति स्पक्ष्यति / कृतै छेदने, कृन्तति कर्तिष्यति कर्त्यति / खिद खेदे, खेत्ता // विश प्रवेशे / मृश विचारे, अमाईत् अमृक्षत् / इप इच्छायां, 4 इति मुचादिः॥ मृ प्राणत्यागे / म्रियतेरद्यतन्याशिषि इच्छति एपिता एष्टा / कुट कौटिल्ये / कुटादेर्डिद्वदणित्, चात्मनेपदं, चाच्छिति, म्रियते ममरतुः अमृत मृपीष्ट / कृ क्स्सेपे। चुकुटिथ / गु पुरीपोत्सर्गे / धु गतिस्थैर्ययोः / NU स्तवने / चुट किरो लवने उपात् स्स्द्दादिः। प्रतेश्च वधे / अपाचतुष्पा- छुट त्रुट छेदने / स्फुर स्फुरणे / निर्नेः स्फुरस्फुलोः पो वा, | दपक्षिशुनि हृष्टान्नाश्रयार्थे / अपस्किरः आत्मने, अपस्किरते । निःष्फुरति / वेर्वा, विष्फुलति / इति परस्मैपदं / इति चकरतुः अकारीत् / गृ निगिरणे / नवा स्वरे यो रोलः, गिलति कुत्ताद्य्ः॥ पृङ् व्यायामे, व्याप्रियते / दृङ् आदरे, आदने / | गीयर्यात् / लिख अक्षरन्यासे । त्वच संवरणे / ओबची छेदने, वञ्ज सङ्गे / स्वञ्जश्वोपसर्गनाम्यादेः पो द्वित्वेऽट्यपि परोदूध वृश्यात् / ऋच्छ इन्द्रियप्रलयमूर्तिभावयोः, आनछ / विच्छ गतौ, क्षायां त्वादेः, अभिपस्वजे / खञ्जनवाऽवित्परोक्षा कित्,11 MI विच्छायेत् / प्रच्छ प्रश्ने, पृच्छति / अनुनासिके च छ्वः शुट । अभिपस्वजे / इत्यात्मनेपदं, iti tudaadystitH|| बचात् धुडादौ, अप्राक्षीत् पप्रच्छ प्रष्टा / उच्छइ समाप्तौ / म्लिच्छ रुधृग् आव्र्न्ने। रुधां स्वराच्छ्नो नलुक् च, रुणद्धि रुन्छः । उत्क्लेशे / उच्छु उञ्छे / सृज विसर्गे, ससर्जिथ सस्रष्ठ असाक्षीत् / रुन्छे अरुणत् अरौत्सीत् / विचग पृथग्भावे / युजर योगे / भिदृग् SCEGLIERE SHOESGOSTO %3D JhunGunAKATrue pp. Ac Gunnathanun MS.
Page #52
--------------------------------------------------------------------------
________________ HIA ISRCH मध्यम । विदारणे / छिदृग् द्वैधीकरणे / ऊदृग् दीप्तिदेवनयोः / उतृदग् / बन्धने / ग्रही उपादाने, गृह्णाति, गृह्णीतः / व्यञ्जनाच्छ्नाहे-15 परस्मैपदसिद्धप्रभा हिंसानादरयोः / इत्युभ्य्प्द्ण्॥ भञ्जो भङ्गे, भ्न्क्ति। मुंज रानः, गृहाण / गृह्णोऽपरोक्षायां दीर्घ इटः, ग्र्हीता। पूगतामात्मने आख्याते पालनाभ्यवहारयोः, भोक्ता / अञ्जो व्यक्तिम्रक्षणकान्तिगतिषु, पवने / प्वादेहस्वः शित्यत्यादौ, पुनाति / लूग छेदने / धूम्स // 52 // आन्न्। सिचोऽञ्जरादिरिट, आञ्जीत् / शिष्ल विशेषणे, shinnddi। कम्पे / स्तृग आछादने / वृग् वरणे ॥इत्युभ्य्प्द्ण् // ज्या वयो क्यादयः पिष्ल पेषणे / हिसु हिंसायां / / इति प्र्स्मैप्द्ण्॥ हानौ / दीर्घमवोऽन्त्यं वृत्,जीनाति / ली श्लेपणे / शृ हिंसायां / __खिदि दैन्ये विदि विचारणे / जीन्धैङ् दीप्तौ, समिधां- क्रः शृदृप्रः परोक्षायां वा, शशरतुः shshrtuH। पृ पाल्न्पूर्न्न्योः॥ चक्रे // इत्यात्मनेपदं // पित एते रुधाद्य्ः॥ दृ विदार्न्ने। गृ शब्दे / इति प्वादिः। ज्ञा ज्ञाने, जानाति / - तनूग विस्तारे, तनोति तनुते / तन्भ्यो वा तथासि mantha viloddne| grantha sNdrbh| bandha bandhane / az bhojane / PNozca सिचो लुप् न चेट, अतत अतनिष्ट / क्षणू क्षिणूग् मुप स्तेये। पुष पुष्टौ // इति परस्मैपदं // वृङ् संभक्तौ / हिंसायां, अक्षणीत् / घृणूग् दीप्तौ। पणूग् दाने|स्न्स्त्त्रा वा // इत्यात्मनेपदं // इति क्यादयः shitH। नलुकि, असात असत // इत्युभयपदं // वनूङ् याचने / चुर स्तेये / चुरादिभ्यो णिच्, चोरयति, णीत्यादिमनूङ अवबोधे / इत्यात्मनेपदं / इति यित्स्त्नाद्य्ः॥ नां ङे / उपान्त्यस्यासमानलोपिशास्वृदितो डे णौ हस्वः, डुक्रीग् क्रयणे / क्यादेः शिति इना, क्रीणाति क्रीणीते । अचूचुरत् / आमन्ताल्वाय्येत्नावयू णेः, चोरयामास, चोर्यात // 52 // क्रीणते / प्रीन् तृप्तिकान्त्योः / मीर हिंसायां, अमास्त / पिम् / चोरयिता / टकु बन्धने, टङ्कयति टङ्कति, anityo Nic / arka STEIGERACAREROSAS ESTERROR
Page #53
--------------------------------------------------------------------------
________________ मध्यम स्तवने, आर्किकत् / पूज पूजायां / रुज हिंसायां / लुट स्तये / / जिणम्परे तु वा दीर्घ्ः। अतिरीब्लीहीक्नूयिक्ष्माय्यातां णौ चुरादयः । घट्ट सञ्चलने / ओलडु उत्क्षेपे / पीड गहने / भ्राजभासभाष- पुरन्तः, ज्ञपयति अजिज्ञपत् / चर्च अध्य्य्ने। नवगण्युक्ता हिंसाआख्याते दीपपीडजीवमीलकणरणवणभणश्रणहेट लुटलुपलपां श्चि स्वार्थे ण्यन्ताः / कृत अवकल्कने / अम रोगे / भूप / // 53 // नवा णावुपान्त्यस्य हस्खः, अपिपीडत् अपीपिडत् / तड अलङ्कारे / अर्ह पूजायां / मोक्ष असने / घुष विशब्दने, अविश4 आघाते / खुडु भेदे। कडु खण्डने च / मडु भूषायां / श्रण दाने, ब्दार्थस्य घुपेरनित्यो णिच्, जुघुपुः / वश्चि प्रलम्भने / तर्जि अशश्राणत् अशिश्रणत् / चितु स्मृत्यां / कृत sNshbdne। कृतः । संतर्जने / वस्ति गन्धि अर्दने / शम आलोचने / तन्त्रि कुटुम्बकीर्तिः / ऋवर्णस्य * वा णावुपान्त्यस्य, अचीकृतत् अचि- धारणे / मन्त्रि गुप्तभाषणे / स्पशि ग्रहणश्लेषणयोः, अपस्पशत् / कीर्तत् / प्रथ प्रख्याने / स्मृदृत्वरप्रथम्रदस्तृस्पृशेरः असमान- भत्सि संतर्जने / अथ अदन्ता णिच्येव / अङ्क लक्षणे / अतोऽलोपे डे णौ, अपप्रथत् / छद संवरणे / बुध हिंसायां / गर्ध शिति लुक, अङ्कयति / आङ्किकत् / सुख दुःख तत्क्रियायां, गायें / बन्ध संयमने, अवीवधत् / व्यय क्षये / यत्रु सङ्कोचे / अल्लुकः स्थानित्वात् सुखयति / अघ पापकरणे / समाज प्रीति श्वभ्र गतौ / तिल स्नेहने / लक्ष शौचे / तुल उन्माने / सान्त्व सेवनयोः / दण्ड निपातने / गण संख्याने / ईचगणो ङे चादः // 53 // / सामप्रयोगे / लुष हिंसायां / रुष रोपे / पुस अभिम्र्द्ने। पक्षि अजीगणत् अजगणत् / यथादर्शनमन्यत्राचीकथत् / कथ वाक्य परिग्रहे / लक्षी दर्शनाङ्कनयोः // इतोऽर्थविशेषे-ज्ञा मारणादि । प्रबन्धे / स्तन गर्ने / ध्वन शब्दे / भाम क्रोधे / साम सान्त्व्ने। 51 नियोजनेषु / मारणतोषणनिशाने ज्ञश्च णिच्यणिआच णौ हस्खः, सूत्र सूत्रणे / मूत्र प्रश्रवणे / कुमार क्रीडायाम् / कल संख्यानग JunGun T rust PALM
Page #54
--------------------------------------------------------------------------
________________ मध्यम परस्मैपदं ॥ मगायुज संपर्चने । गुजाः गाः, अध्यजीमपन्यस्य, अतिष्ठित्यान आख्याते ॥ 54 ॥ * HESREISE दः ॥ इति चुरादयो णित कपि, प्रलम्भे चात् , आलापातः स्वार्थ णिग आदात्म मात्योः । शील उपधारणे । रस आस्वाद्न्स्नेह्न्योः। मह पूजायां। स्यात, अववेष्टत् अविवेष्टत् । कण वण रण भण शब्दे, अचीकण मान्निग्न्ता। स्पृह इप्सायां ॥ इति प्र्स्मैप्द्ण्॥ मृगण अन्वेषणे । अर्थक अचकाणत, असपुपत । NI क्रीजीङः AH:क्रापयति । अर्थापयति । . याचने । संग्रामङ् युद्धे ॥ इत्यात्मनेपदं ॥ युज संपर्चने । युजा- सत्यार्थवेदस्याः अध्यापयति अध्यापीपत् । णौ सन्डे वा इङो दनवा स्वार्थे णिच्, योजयति योजति । प्रीग त्र्प्न्ने। धूग्मीगोनः गाः, अध्यजीगपत । सनि अधिजिगापयिष्यति अध्यापिपयिपति । NI, प्रीणयति । धूग् कम्पने, धूनयति । मार्ग अन्वेपणे । आर्चि तिष्ठतेरिः उपान्त्यस्य, अतिष्ठिपत् । जिघ्रतेरिया, अजिघ्रिपत् पूजायां । विद भाषणे । वद संदीपने । ईर क्षेपे । धृष प्रसहने । अजिघ्रपत् । पातेलः पाल्य्ति। लियो नोऽन्तः स्नेहद्रवे । लोल: 31 गहें निन्दने ॥ इति युजादिः ॥ इति चुरादयो णितः । स्नेहद्रवे, लालयति लापयति । लीङ्लिनोऽर्चाभिभवे चाचा प्रयोफव्यापारे णिगवा धातोः, कुर्वन्तं प्रयुक्त इति कारयति । कर्तर्यपि, प्रलम्भे चात, आलापयते । प्रलम्भे गृधिवश्चर्ण-1 अचीकरत् । भूङः प्राप्तौ णिङ्, भावयते । ओर्जान्तस्थाप-रात्मने, गर्धयते । स्मिङः प्रयोक्तुः स्वार्थे णिग आदात्मने वर्गेऽवणे पूर्वस्येःसनः, सन्वदिति अबीभवत् , जावयति अजी- च, विस्मापयते । बिभेतेईष् च, भीषयते भापयते । सिध्यते-1 जवत् अयीयवत् । श्रुम्रदुघुप्लुच्योर्वा, अशिश्रवत् अशुश्रवत् रज्ञाने AH, साधयति । स्कायः स्फाल्, स्फावयति । शदे-ला अशशासत् । पाशाच्छासावेव्याहो योऽन्तो णौ, पाययति रगतौ शात्, शातयति । रुहः पो वा, रोपयति रोहयति । ह्वाययति । णौ ङसनि हो वृत, अजूहवत् । श्वेर्वा, अशूशवत् ऊद् दुषो NI, दूपयति । चित्ते वा, दूषयति दोपयति वा अशिश्वयत्, आर्चिचत् अतत्वरत् अपीप्य्त्। वा वेष्टचेष्टः पूर्व- चित्तं । NI मृगरमणे रञ्जे! लुक, रजयति मृगः । Jun Gun A S
Page #55
--------------------------------------------------------------------------
________________ मध्यम चिस्फुरोर्नवाऽऽत्, चापयति चाययति स्फारयति स्फोरयति । जिघृक्षति । स्वपो णायुः पूर्वस्य, सुष्वापयिषति । सुषुप्सति । सन्नन्त सिद्धप्रभा घटादेर्हस्वो दीर्घस्तु भिणम्परे णौ वा, घटयति । कगेवनू- ऋस्मिपूङञ्जशौकृगृधृप्रच्छः सन आदिरिद्, प्राग्वत् प्रक्रिया: आख्याते 8 जनैष्क्न स्रञ्जः, कगयति जनयति । अमोऽकम्यमिचमः, सनः आत्मने, पिपविपते अरिरिपति चिकरिषति । रमयति, कामयति । पर्यपाभ्यां स्खदः, प्रिस्ख्द्य्ति। शमो'- स्वरहन्गमो धुटि सनि दीर्घः, चिचीपति चिकीपति दर्शने णौ हस्वो जिणम्परे तु वा दीर्घः, शमयति । ज्वलबल- जिघांसति । तनो वा, तितांसति तितंसति । सनीङश्च गमुतमलग्लास्नावनूवमनमोऽनुपसर्गस्य वा णौ हस्वः, ज्वल-रज्ञाने, चादिणिकोः, अधिजिगांसते जिगमिपति । इवृधभ्रस्ज यति नमयति नामयति । णिति घात् हनः, घातयति । दम्भ,यूर्णभरज्ञपिसनितनिपतिवृद्दरिद्रः सन आदिरिड् णावज्ञाने गमुरिणिकोः, गमयति अध्यापयति णौ सन्डे वा। अनुनासिकेच च्छवः शूट, चारित्व धुटि प्रत्यये च, वेडो गा:, अध्यजीगपत् अध्यापिपत् याययति । उ पिवः दुत्पति दिदेविपति । ऋध इसि सनि वा iha~ti अदिधिपति । पीप्य्, अपीप्यत् । इति न्निग्न्ताः॥ विभ्रक्षति विभःति विभ्रज्जिपति । दम्भो धिप् धीप सि सतुमहादिच्छायां सन्नतत्सनः, भवितुमिच्छति । नामि- नि, धिप्सति धीप्सति । ज्ञप्यापो ज्ञीपीए, ज्ञीप्सति जिज्ञप-18 नोनिट् सन् कित् । ग्रहगुहश्च सनो नादिरिद, चादोः, यिपति । वौ व्यञ्जनादेः सन्चायवः, इदुदुपान्त्यादय्वन्ताद् बुभूपति अवुभूपीत् । रुदविदमुषग्रहस्वपप्रच्छ: सन् च । व्यञ्जनादेः सन् क्त्वा च किद्वा, दिद्युतिपते दिद्योतिपते । कित, चात्क्त्वा । उपान्त्ये नामिन्यनिट् सन् कित्, मिमीमादामित्स्वरस्य si sani, mitsati ditsati dhitsati / / 5 2-9ARBASACROSHOOLOGAR PP Anan MS un Gun Aaradhak Trust
Page #56
--------------------------------------------------------------------------
________________ यङन्ताः मध्यम नरभलभशकपतपदामिः, शिक्षति लिप्सति पित्सति । / श्यते जजप्यते । ईर्व्यञ्जने गापास्थासादामाहाकोऽयपि, देदी-18 सिद्धप्रभा अव्याप्यस्य मुचेर्मोग्वा, मोक्षते मुमुक्षते वा चैत्रः । स्मृदृशः यते तेष्ठीयते जेहीयते शोशूयते शेश्वीयते चेक्रीयते । न गृणाशुआख्यात सन आत्मने, दिदृक्षते सूस्मूर्पते । सऊर्चा पणि पः ण्यन्तस्य, भरुचो यङ् । चायः कीः, चेकीयते । घ्राध्मोर्यकीः, जेघीयते ॥ 56 ॥ 13 सिपञ्जयिषति सिसनिपति जिजविषति शिश्रावयिपति प्राणिणि- | देध्मीयते । हनो घनीर्वधे, जेनीयते । वञ्चलंसध्वंस_लपति जुगुप्सिपते ॥ इति सन्नन्तप्रक्रिया ॥ शकसपतपदस्कन्दोऽन्तो नीः, चनीस्कद्यते । ये नवा jns। व्यञ्जनादेरेकस्वराद् भृशाभीक्ष्ण्ये यङ् वा, भृशं नखनामाः, जाजन्यते जञ्जन्यते । ऋतो रीश्वियङ्यक्क्येषु, अतिशयेन वा भवतीति । आगुणावन्यादेः पूर्वस्य, बोभूयते । चेक्रीयते । ऋमतारी: पूर्वस्य, नरीनृत्यते सोपुप्यते । क्ङिति अट्यर्तिसूत्रिमूत्रिसूच्यशूर्णोर्यङ्, अरायते । (योऽशिति यि शय् शीङः, शाशय्यते । व्येस्माङि वृत् वेवीयते ॥ इति लुक् व्यञ्जनात् ) अरारांचक्रे वेभिदिता मोमूत्रिपीष्ट और्णोनु- यङन्ताः ॥ 8 विष्ट । गत्यर्थात् कुटिले । मुरतोऽनुनासिकस्य पूर्वस्य, बहुलं लुप् यङः, बोभूयते, बहुलं लुपि नात्मने, बोभोति IM चक्रम्यते । गृलुपसदचरजपजभदंशदहो गये । यो यडिरो बोभवीति बोभुवति अवोभुवीत् अबोभोत् अबोभुवुः बोभवांच ला, जेगिल्यते लोलुप्यते सासद्यते । चरफलां पूर्वस्य मुर्न्त्ः। कार बोभविता । अपास्पद् अपास्पाः नानात्ति दादाद्धि । ति चोपान्त्यातोऽनोदुश्चरफलां, चाद् यङि, चञ्चूर्यते पम्फु- | अदादधुः अदादधीत् अचोस्कुन् अचोस्कुन्दुः अचोकुर्दीत् ल्यते । जपजभदहदंशभजपशो सुरन्त:, दन्दश्यते पम्प- | अचोकू: जङ्गम्ति जङ्गमीति । yamiraminamigamihanima 5640555555 // 56 // Jhin GumAIRTrust ratnasunMS
Page #57
--------------------------------------------------------------------------
________________ CCC यङ्लुबन्ता : मध्यम निवनतितनादेधुटि क्ङिति लुक्, जङ्गतः जङ्गमति जङ्गन्मि लुक्, गार्गीयति कवीयति । क्यो वा व्यञ्जनाल्लुक्, समिधिता सिद्धप्रभा जङ्गहि अजङ्गमीत् जङ्घन्ति वध्यात् चंचूर्ति चढातः अचं- | समिध्यिता |kssuttRddgaarye'shnaayodnydhnaaym , ashnaayti| खानीत असास्वपीत् सासुप्यात् । रिरौ च लुपि ऋमतश्चाद्रीः, वृषाश्चान्मैथुने स्सोऽन्तः, वृपस्यति । अश्च लौल्ये, चात्स्सो वतीति वरिवृतीति वरीवृतीति वर्ति अवर्वत् अवः अववृतीत् 'न्तः, दधिस्यति दध्यस्यति । आधाराच्चोपमानादाचारे, ॥ 57 ॥ चरीकर्त्ति चर्कत्तिं चरिकर्ति ariya'taH आरति अरियूति आरारीत् चाद् द्वितीयायाः, पुत्रमिव प्रासाद इव चाचरति पुत्रीयति प्रासाअरियारीत् जहीति जाग्रहीति पाप्रष्टि पाप्रच्छन्ः paaprshmH। दीयति च, शिष्यं कुटीं चेत्य्र्थ्ः। अमव्ययेत्येवेति इदं काम्य्ति। मव्यविधिविज्वरित्वरेरुपान्त्येन सहोट् अनुनासिके क्वौ कर्तुः क्विप् गल्भक्लीबहोडात्तु ङित् उपमानादाचारे, राजे-11 धुटि क्ङिति च, मोमवीति । राल्लुक् छ्वोः, तोतोति तोतूर्वति वाचरतीति राजानति होडते । क्यङ् कर्तरुपमानात् , ह्ण्साय्ते। & मोमोर्ति । अहन्पश्चमस्य क्ङिति धुटि दीर्घः, शंशान्तः । सो वा लुक्, पयायते पयस्यते । ओजोऽप्सरसः सो लुक, इति य्न्ग्लुव्न्ताः॥ अप्सरायते कुमारायते पाचिकायते कवयति अमालासीत् । / I द्वितीयायाः काम्य इच्छायां वा, इदंकाम्यति स्वः- व्यर्थे भृशादेः स्तोऌक् कर्तुः क्यङ्, भृशायते, उत्सुकचप-14 काम्यति । अमव्ययात्क्यन् c। क्यन्यवर्णस्यः, पुत्रमिच्छ- लपण्डितद्रभद्राः, दुर्मनायते वेहायते उदमनायत औढीयत् । ॥ 57 ॥ ती.ते पुत्रीयति गव्यति । नं क्ये नाम पदं, राजीयति राजीयां- डाच् लोहितादिभ्यः पित्क्यङ् च्व्यर्थे, लोहितायते, अलोचकार दीव्यति कयिति । आपत्यस्य क्यच्च्योर्व्यञ्जनाद्यो हितं लोहितं भवतीत्यर्थः, चर्महर्पगर्वनिद्राकरुणाः । क्यक्षो P unan
Page #58
--------------------------------------------------------------------------
________________ मध्यम नवाऽऽत्मने, सुखायति सुखायते । क्स्स्त्त्क्क्स्स्कृच्छ्र्स्त्र्घ्-| कण्डूयियिपति ॥ इति कण्ड्वादयः ॥ क्रियाव्यतिहारेऽग-18नामधातवः सिद्धप्रभामा नाय पापे क्रमणे क्यङ्, 'कृच्छ्रायते । सुखादेरनुभवे, | तिहिंसाशब्दार्थहसो वहश्चान्योऽन्यार्थे कर्त्तर्यात्मने, आख्याते सुखायते, अलीक कृपण । शब्दादेः कृतौ वा, शब्दं करोतीति व्यतिपुनते व्यतिहरन्ते भारं व्यतिस्ते व्यतिहे व्यतिषीत । ॥ 5 ॥ 18 शब्दायते, वैर्क्ल्ह्वेग्युद्ध्मेघाः। तपसः क्यन् , तपस्यति । निविशः कर्तर्यात्मने, न्यविशत । उपसर्गादस्योहो। नमोवरिवश्चित्रकोऽर्चासेवाश्चर्ये । चीवरात्परिधानार्जने वा, उदस्यति उदस्यते । उपसर्गादूहो ह्रस्वः, पर्युहति प्र्युह्ते। PANiG, प्रिचीव्र्य्ते। णिज्बहुलं नाम्नः कृगादिस्सु। व्यन्त्य- उत्स्वरायुजेरयज्ञतत्पात्रे, उद्युङ्क्ते नियुक्ते । परिव्यवा-10 18 स्वरादेलक्णीष्ठेयसौ, तिलकयति त्रिलोकीम् । पटयति क्रियः, विक्रीणीते । परावेजें:, पराजयते विजयते । उदश्वरः है। दवयति त्वापयति समीचयति प्रशस्ययति । व्रताद् भुजितन्नि- साप्यात्, गुरुव्च्न्मुच्च्र्ते। क्रीडोऽकूजने, स्ण्क्रीद्द्ते|भुन्जो वृत्त्योः, व्रतयति सत्यापयति । श्वेताश्वाश्वतरगालोडिता- त्राणे, भुक्ते ओदनं । हृगो गतताच्छील्ये, पैतृकमनुहरन्ते-10 हरकस्याश्वतरेतकलुक्, श्वेतयति अश्वयति गालोडयति । 'श्वाः । पूजाचार्यकभृत्युत्क्षेपज्ञानविगणनव्यये नियः, आह्वरयति ॥ इति नाम्धात्व्ः॥ नयते स्याद्वादे, उपनयते माणवकं कर्मकरान् शिशुं तत्त्वार्थे वा, ॥ 58 ॥ व धातोः कण्ड्वादेर्यक्, कण्डूयति कण्डूयते क्न्न्द्दूयाण्च्कार्। विनयते ऋणं शतं वा। क्र्तृस्थामूर्ताप्यात्। वृत्तिसर्गता8 महीङ् पूजायां । मन्तु अपराधे, मन्तूयति । वल्गु माधुर्ये । तिरस् । यने । परोपात् वृत्त्यादौ । वेः स्वार्थे। प्रोपादारम्भे क्रमः, अन्तौ । भिष्णुक उपसेवायां । कण्डवादेस्तृतीयोऽशो द्विः, | उपक्रमते, अंगीकरणेऽपि । नुप्रच्छ आङः, Anute । gme। ABTA matur M.S. un Gun IOL
Page #59
--------------------------------------------------------------------------
________________ मध्यम PikSAntau, आगमयस्व । यमः स्वीकारे । वा स्वीकृतौ यमः कृत्यक्तखलाश्च आत्मने, क्रियते कटः, अभिहितत्वान्नाम्नः परस्मैपदौ सिद्धप्रभा । सिजनिट् कित्, उपायत उपायंस्त महास्त्राणि । देवार्चामैत्री- प्रथमा, भावे प्रथमत्रिकमेकवचनं च, बभूवे । स्वरग्रहदृश-3 प्रक्रिया: आख्याते हैं। संगमपथिकर्तृकमन्त्रकरणे स्थ उपात् , उपतिष्ठते जिनेन्द्रं हन्भ्यः स्यसिजाशीःश्वस्तन्यां जिड् वा, भाविता भविता । ऐंकारेण च वाणीं । संविप्रावात्, प्रतिष्ठते । ज्ञाप्सास्थेये, भावकर्मणोरद्यतन्यां जिच तलुक च, अभावि, बुभूष्यते । 18 संशय्याभये तिष्ठते श्रेणिकः । समो गिरः प्रतिज्ञायां, संगिरते । वोभूय्यते स्तूयते स्मर्यते संस्क्रियते । तनः क्ये वाऽऽत्, तायते 4 स्याद्वादं । अवात् । निहवे ज्ञः, शतमपजानीते । श्रुधोऽनाङ- तन्यते, इज्यते जायते धीय्ते। आत ऐ: kRau णिति, अधायिल प्रतेः, शुश्रूषते । गमो वात्मनेऽनिसिजाज्ञिषी कित्, अधायिपाताम् , अधायिपत दायिपीष्ट अघानि अवधि वधिपीष्ट समगत समगस्त । हनः सिच अनिट् कित्, आहत । अणि कर्म- गृह्यते शम्यते । मोऽकमियमिरमिनमिगमिवमाचमो णिति णिकर्तृकाण्णिगोऽस्मृती, आरोहयते हस्ती हस्तिपकान् । / कृति औ च न वृद्धिः, अशमि अकामि । भजेर्वा नलुक औ,ल वदोऽपात् अपवदते ॥इत्यात्म्नेप्द्प्र्क्रिया॥प्रानोः कृगः अभाजि अभञ्जि । त्रिख्णमोर्वा लभः स्वरान्नोऽन्तः, अलाभि । परस्मै, अनुकरोति । प्रत्यभ्यतेः क्स्सिप्ः। प्राद्व्ह्ः। परेमषश्च । अलम्भि ॥ इति भावकर्मप्रक्रिया ॥ दुहिभिक्षिरुधिप्रच्छि-4 वोपाद्रमः । चल्याहारार्थे बुधयुध दुसुनशजनो णिगः, चिग्गशास्वर्थयाचिजेः गोणे कर्मणि नीवहहकृपेमुख्ये विभक्तयः ॥ 59 ॥ अध्यापयति ॥ इति परस्मैपदप्रक्रिया ॥ सौकर्यादविवक्षिते कर्तव्यापारेऽकर्मकः । एकधातौ कर्म- क्यः शिति भाव्क्र्म्न्नोः। तत्साप्यानाप्यात्कर्मभावे क्रिययकाकर्मकिये ( कर्मकर्जरिरूपे ) जिक्यात्मनेपदानि, SHRECCLOSERO562 8 - 4. -
Page #60
--------------------------------------------------------------------------
________________ णक्रियया तिरिमाको म अपि संयतः मध्यम क्रियते कटः स्वयम् । न कर्मणा बिच योगे, अदुग्ध गौः पयः । सप्तम्यर्थे क्रियात्तिपत्तिः, दृष्टोऽभविष्यदभोक्ष्यत । क्षेपेऽपि-15 कर्म कर्तरी सिद्धप्रभा स्वयम् । स्वरदुहोवा बिच्, अकृताकारि वा कटः, अदुग्धादोहि जात्वोर्वर्तमाना, अपि जन्तून् हिनस्ति धिग् गहामहे । कथआख्यात चा स्वयं गौः। णिस्नुश्यात्मनेपदाकर्मकात् जिच् न, पचन्तं । मि सप्तमी च वा क्षेपे, कथं मांस भक्षयेत् भक्षयति वा धिग-12 ॥ 6 ॥ प्रायुक्तेत्यपीपचत् प्रास्नाविष्ट, करणक्रियया क्वचित् ञ्यादीनि, न्याय्यमेतत् । अश्रद्धामर्षेऽन्यत्रापि, न संभावयामि तत्रभवा । परिवारयन्ते कण्टकाः स्वयं वृक्षं ॥ इति कर्मकतरिनाकिया ॥ नदत्तं गृह्णीयाग्रहीष्यति वा । जातुयद्यदायदो सप्तम्यश्रद्धा अयदिस्मृत्यर्थे भविष्यन्तीभूतानद्यतने, स्मरासि साधो! मर्षे । क्षेपे च यच्च यत्र । सप्तम्यताप्योढे । सतीच्छा। स्वर्गे स्थास्यामः । हशश्वद्युगान्तःपृच्छये ह्यस्तनी परोक्षा च, d,i अपि संयतः सन्नकल्प्यमिच्छेत् । इच्छार्थे सप्तमीप-18 & अगच्छत् जगाम वा किंवाऽद्यतनी पुरादौ,अवात्सुरवसन् ऊपुर्वा ञ्चम्यौ, तपस्यतु तपस्येद्वा भवानितीच्छामि । स्मे पञ्चमी पुरा छात्राः । स्मे च वर्तमाना चात्पुरादावुपपदे, पुरा बसन्ति प्रैषानुज्ञावसरे au_मौहूत्तिके, उपरि मुहूर्तस्य करोतु स्म पृच्छति स्म । पुरायावतोर्वर्तमाना vaya'ti, पुरा भुक्ते । कटं । अधीष्टौ स्मे, रक्ष स्मानुव्रतानि । शक्काहे कृत्याश्व लोकदाकोनवा. कदा भुक्ते भोक्ष्यते वा । पञ्चम्यर्थहेतौ चात्सप्तमी, वहेच्छेदसूत्रं भवान् वायं भवता वा। माङयद्य वा, आगच्छति सूरिरनुयोगमादत्स्व । सत्सामीप्ये सद्वद्वा तनी, मा च भूत्कोऽपि दुःखित्ः। सस्मे ह्यस्तनी च, करोन्मा भूते भविष्यति च, अयमागच्छामि । संभावने साध्यासिद्धावपि, स्म वधं, मा कापीरहांसि । धातोः सम्बन्धे प्रत्ययाः, गो-15 समये चेत्प्रयत्नोऽभूदुदभूवन विभूतयः । भूते क्रियातिपतौ मानासीत् । भृशाभीक्ष्ण्ये हिस्वौ यथाविधि tadhvamau ca ta SEARS Jhun GunANGA
Page #61
--------------------------------------------------------------------------
________________ मध्यम ईईद्युष्मदि, अधीष्वाधीष्वेत्येवायमधीते । प्रचये नवा, अधीष्वेत्य- ऋवर्णव्यञ्जनाद् ध्यण, कार्य । तेनिटश्चजोः कगौ घि कृदन्तः सिद्धप्रभा धीध्वे ॥ इति विभक्तिव्यवस्था । इत्याख्यातप्रकरणम् ॥ ति, पाक्यं । उवर्णादावश्यके, लाव्यं । घ्यण्यावश्यके न आख्याते . ॥ अथ कृदन्तप्रकरणं ॥ | कगौ । निप्रायुजः शक्ये, नियोज्यः । णिन् चावश्यका-15 ॥ 61 ॥ धमण्ये चात्कृत्याः, अवश्यंकारी शतंदायी गेय्ः। आसुयुव। आतुमोऽत्यादिः कृत् । कर्तरि कृत्, vishessmntraa। ब- पिरपिलपित्रपिडिपिदभिचम्यानमो घ्यण, याव्यं आनाम्यं । / हुलं उक्तेऽन्यत्रापि कृत, मोहनीयं दानीय्ः। व्याप्ये घुरके- त्यजयजप्रवचो न कगौ ध्यणि, त्याज्यं याज्यं प्रवाच्यं । लिमकृष्टपच्यं कर्तरि, भिदुरा भिदेलिमाः कृष्टपच्या वा शा- न्यङ्गमेघादयो निपातात् । तव्यानीयौ, शयितव्यं शयलयः । श्लिष्शीस्थासवमजनरुहजृभजेः क्तः कर्तरि वा, नीयं । य एच्चातः, अनता स्वराद्यःआतश्चैत्, देयं जेयं । श्लिष्टः शयितः स्थितः रूढः । ऋल्वादेरेषां तो नोमः । शकितकिचतियतिशसिसहियजिभजिपवर्गाद्यः, शक्यं स्वरात्कृतो नो णः, जीर्णः । आरम्भे यः क्तः सोऽप्यत्र, प्र- शस्यं तप्यं गम्यं, याज्यं भाज्यं चापि । यममदगदोऽनुप6 कृतः कटं । गत्यर्थाकर्मकपिबभुजेः, यातास्ते, पठितो भवान् , सर्गात्, गद्यं । क्षय्यजय्यौ शक्तौ । क्रय्यः क्रयार्थे । वर्योसे पयः पीता, अन्नं भुक्ताः। अद्यर्थाचाधारे चाद्गत्यर्थादेः, इदं पसर्यावद्यपण्यमुपेयर्तुमतीगटविक्रेये । दृवृरस्तुजुषेति तेषां यातं, इदं तेषां जग्धं । क्त्वातुमम्भावे सोऽप्यत्र । भीमा- शासः क्यप् । हस्वस्य तः पित्कृति, आदृत्यः अधीत्य: दयोऽपादाने । संप्रदानाचान्यत्रोणादयः, चादपादानात् । / shissyH। ऋदुपान्त्यादकृपिच्चः , वृत्यं । कृवृषिमृजिशंसि-18 RRCASSASSA5% // 61 // P.P.AC.Guhratnasur M.S. un Gun Aaradhak Trust
Page #62
--------------------------------------------------------------------------
________________ कृदन्ता सपना दया जिन युपान्त्यप्रत संघाला न जायापन गो मध्यम गुहिदुहिजपो वा, शस्य गुह्य जप्यं । घ्यणाद्याश्च कृत्याः। रजकः । गस्थकः, गाथ्क्ः। टना, गाय्न्ः। हः कालव्रीह्योः, सिद्धप्रभा लणकतृचौ कर्तरि, पाचकः पक्ता । अच् धातोः, पठः । त्रने हायनः । तिककृती नाम्नि आशिषि, शान्तिः वर्धमानः । न आख्यात वाजेवी, वेता अजिता। अहे तृच, वोढा पदस्य, कारकः जनकः तिकि दीर्घश्च, चात् लुक गमा, यन्तिः । तौ नस्तिकि लुगावे, ॥ 62 ॥ 8/घातकः दायकः । लिहादिभ्योऽच्, लेहः शेषा सेवा मेधा भरा सतिः सातिः स्न्तिः। कर्मणोऽण, व्याप्याद्धातोरण, सूत्र्धार्ः। लकन्या । ब्रुवः । नन्द्यादिभ्योऽनः, नन्दनः मदनः दूषणः सा- शीलिकामिभक्ष्याचरीक्षिक्षमोणः, भुक्स्स्मा। सुराशीधी धनः शोभनः रमणः कर्तनः तपनः दहनः यवनः पवनः दमनः । | पिबष्टक, सुरापी । आतो डोऽहावामः कर्मणः, पाणित्रं । सूदनः नाशनः भीषणः । ग्रहादिभ्यो णिन् , ग्राही स्थायी समः ख्यः, गोसंख्यः । दश्चाङः, प्रियाख्यः । प्राज्ज्ञश्च, चाद् & उत्साही निश्रावी शायी रक्षी वादी वासी । नाम्युपान्त्यप्री- दश्चडः, पथिप्रज्ञाप्रपाप्रदः स्त्न्प्र्धाय्ः। संपूर्वा घटिहनेरण, PIkRgRjJaH कः, बुधः प्रियः गिरः ज्ञः, ज्ञाता । उपसर्गादातो संघाटः संघातः । कुमारशीर्षाणिन् , कुमार्घाती। अचित्ते डोऽश्यः, प्रज्यः सुरः । व्याघाघ्र प्रान्निन्सोः। घ्राध्मापा- | टक्, वातघ्नं । जायापतेश्चिह्नवति, जायाघ्नः पतिघ्नी । ब्रह्माधेदृशः शः, जिघ्र पिबः पश्यः उद्ध्यी। वा ज्वलादि- दिभ्यः, ब्रह्मघ्नः कृतघ्नः गोघ्नोऽतिथिः । पाणिघताडधौ दुनीभूग्रहास्रोर्णः, दवः दावः आस्रवः । तन्व्यधीश्व- shilpini। कुक्ष्यात्मोदराद्भृगः खिः, खित्यनव्ययस्यासातः, तानः व्याधः आयः श्वासः म्लायः । नृत्खन्रजः रुपो मश्चान्तः, कुक्षिम्भरिः आत्म्म्भ्रिः। अझइऽच्, पूजारे। धनु। शिल्पिन्यकट् , नर्तकः खनकः । अकदिनोश्च रञ्जर्नलुक, | दण्डत्सरुलाङ्गलाकुशर्टिशक्तितोमरघटाधः, घटीग्रहः । PRASHAREKASSISKAASHISHAD प्रिया गिरः ज्ञः, ज्ञ्याता। प्राध्मापा- टकथा, ब्रह्मघ्नः कृतघ्न JunGunALIA amamurMS
Page #63
--------------------------------------------------------------------------
________________ कृदन्ता न्तानन्तकारशनिदोषादि- स्थापास्नाभजतीति अर्धभाक् । मन्वनक्वाकवा शुभंयाः । (661%A5%- मध्यम आयुधादिभ्यो धृगोऽदण्डादेः, च्क्र्ध्र्ः। रजाफलेमलाद्गृहः, कृगः खनट करणे च्च्यर्थेऽच्चेः, अन्धंकरणं । नाम्नो गमः खड्डौ सिद्धप्रभा फ्ल्ग्रेहिः। किंयत्तहहोरः कृगः, बहुकरः । संख्याहर्दिवावि- च, चात्खः, तुरङ्गः तुरगः तुरङ्गमः । पार्थादिभ्यः शीडोऽत्, आख्याते लाभानिशाप्रभाभाश्चित्रकाद्यन्तानन्तकारबहरुधनुर्नान्दी- पार्श्वशयः । चरेष्टः, कुरुचरी । पुरोऽग्रतोऽग्रेसत्तः, अग्रेसरः । लिपिलिविवलिभक्तिक्षेत्रजङ्घाक्षपाक्षणदारजनिदोषादि- स्थापास्नात्रः कः, शमस्थः । दुहेर्दुघः, कामदुधा । भजो । | नदिवसाहः कृगः, संख्याकरः त्रिकरः । हेतुतच्छीलानु- विण, अर्ध भजतीति अर्धभाक् । मन्वन्क्वनिविच क्वचित्, कूलेऽशब्दादेः, तीर्थकरः, शब्दकारः वैरकारः, कर्मकरः |क्स्सेम्- शर्म । वन्याङ् पश्चमस्य, विजावा पीवरी कृत्वा शुभंयाः । | प्रियमद्रभद्रात्वाण, क्षेमङ्करः क्षेमकारः, योगक्षेमकरी । मेघ- क्विप् धातोः, पाः वाः कीः । क्वौ इस आसः शासः, मितिभयाभयात्खः, मेघङ्करः अभयङ्करः । प्रियवशाद्वदः, शीः । आङः, आशीः । गमां kvau luk, janagat / chdepriyNvdH| कूलाभकरीषात्कषः, अभ्र्ण्क्स्स्ः। सर्वात्सहश्च चा- | रिस्मन्त्रट् क्वी, धामच्छद् । ऋत्विक् दधृक् उष्णिक् । कर्तु। कषः, सर्वसहा । मन्याण्णिन्, पण्डितं मन्यते बन्धुमिति प-णिन् उपमानात्, सिंह इव नदतीति सिंहनी । अजातेः शीले, ण्डितमानी । कर्तुः खग्, कर्मणः कर्तुः खश्, आत्मानं पण्डितं शीतभोजी । साधौ, चारु नृत्यति चारुनी । ब्रह्मभ्रूणवृत्रा। मन्यते पण्डितमन्यः पण्डितमानी च । बहुविध्वस्तिलात्तु- | d भूते हनः क्विम्, वृत्रहा । कृगः सुपुण्यपापकर्ममन्त्रदः, अरुन्तुदः । नग्नपलितप्रियान्धस्थूलसुभगायतदन्तात् पदाक्विए भूते, सुकृत् । दृशः क्वनिप् भूते कर्मणः, मेरे च्यर्थेऽच्वेर्भुवः खिष्णुखुक, आढ्यभविष्णुः आद्ध्य्ण्भावुक्ः। अद्राक्षीदिति मेरुदृश्वा । सहराजभ्यां कृग्युधेः । सप्तम्या ja 2525 ॥ 63 ॥ -25% - JunGAMdhakTrust PP.ALGuvamasunM.S.
Page #64
--------------------------------------------------------------------------
________________ कृदन्तः मध्यम । नेर्डः, अप्सुजं अब्जं । क्तक्तवतू धातो ते, अकारीति कृतः, वा । दोसोमास्थ इः किति ति, मित्ः। छाशोर्वा, शितः सिद्धप्रभा अकाषीदिति कृतवान् । ऋवर्ण,यूटुंगः कितो नेट, वृतः ती- निशातः । धागो हिः। समस्ततहिते वा मो लुक्, संहितं आख्याते र्णः ऊर्णतः श्रितः । उवर्णात् , नुतः भृतः । वेटोऽपतः क्तयो- shit|प्रादाग्स्त् आरंभे ते वा, प्रत्तं प्रदत्तं । निविस्व्न्व्वात्॥ ॥ 64 ॥ ने । ऊदितः क्त्वो वेट , यतः । रदादमूर्छमदः क्तयोर्द- दस्ति नामिनो दीर्घः, नीत्तं । यपि चादो जग्धू चात् कित्ति, स्य च नः, पूर्न्न्ः। व्यञ्जनान्तःस्थातः, व्यञ्जनादन्तस्थायाः । जग्धं । निनद्याः स्नातेः कौशले षः, निष्णातः नदीष्णातः । क्तयोनः, द्राणः । सूयत्याद्योदितः, सूनः ल्ग्न्ः। डीयव्यै- इति निस्स्त्थाः। तत्र क्वसुकानों परोक्षायां तहच्च तौ, शुश्रुवान् दितः क्तयोर्नेट, डीनः शूनः चरीकृतः । क्षैशुषिपचो मकवं, | सस्वजानः । घसेकस्वरातः क्वसोरादिरिट, जक्षिवान् , क्षामः शुष्क पक्वं । आदितः क्तयोर्नेट , लिक्ष्विदा बिस्विदा । ददिवान् । गमहनविद्लविशदृशो वेट्, जग्मिवान् जगगावप्रक्षरणे, स्विन्न्ः। नवा भावारम्भे आदितःक्तयोरिट् । न्वान् । शत्रानशौ सति सस्यौ त्वेष्यति, पचन् पक्ष्यन् । अतो ऋहीघ्राधात्रोन्दनुदविन्तेर्वा नः, ऋण ऋतं । वित्तं म आने, पचमानः पक्ष्यमाणः |वा वेत्तेः क्वसुः सति, विद्वान् धने प्रतीते । भित्तं शकलं । AH खनिसनिजनः क्ङिति विदन् । वयाशक्तिशीले सति शानः, कतीहात्मानं व्र्न्न्य्मानाः। धुटि, जातः खातः । क्षुधवधस्तेषां तक्तवतुक्त्वामिट्, सुगद्विषाहः सत्रिशत्रुस्तुत्येऽतृश्, अर्हन् । तृन् शीलधर्मौपितः । न डीशीपर्धषिक्ष्विदिस्विदिमिदः सेटौ तौ साधुषु, करणं शीलं धर्मस्तत्र साधु वा कर्ता । भ्राज्यलङ्क। कित्, शयितः । णो दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्तम् ग्निराकृगसहिरुचिवृतिवृधिचरिप्रजनापत्रप इष्णुः, सहि CRUARCOACASSACROSS 4 षेध्रमसुर् M.S. JunGALOEnust
Page #65
--------------------------------------------------------------------------
________________ RECEDESCREE मध्यम ष्णुः परिषहान् । उदः पचिपतिपदिमदेः, उन्म्दिस्स्न्नुः। व्यपाभेर्लषः । संप्राद्वसः । समत्यपाभिव्यभेश्वरः, सिद्धप्रभा । स्थाग्लाम्लापचिपरिमृजिक्षेः स्नुः, स्थास्नुयशो वीरस्य । व्यभिचारी । निन्दहिंसक्तिशखादविनाशिव्याभाषासू-18 आख्याते है मृजौष शुद्धौ, मृजोऽस्य वृद्धिः, परिमाणुः । बसिगृधिधृषि- यानेकस्वराद् णकः, हिंसकः खादकः चकासकः । वृद्भिक्षि क्षिपः क्नुः, ऐधृषा प्रागल्भ्ये, धृष्णुः, सइ भये, त्रस्नुः । लुण्टिजल्पिकुटाहाकः, भिक्स्साक्ः। जीणिक्षिविश्रिपरिभू सन्भिक्षाशंसरुः, चिकीर्षुः भिक्षुः आशंसुः । दाद्धसिशद- वमाभ्यमाव्यथ इन्, जयी दरी अभ्यमी । सृघस्यदो ते सदो रुः, पिञ् बन्धने, सेरुः । शीश्रद्धानिद्रातन्द्रादयि- मरक्, प्र्सृम्र्ः। भियो रुरुकलुकं कित्, भीलुक्ः। सृजीणपतिगृहिस्पृहेरालुः, स्पृह्यालुः। स्स्रिच्क्रिद्धिज्जिनेमिः। नशष्ट्वरप् , जित्व्र्ः। भंजिभासिमिदो पुरः, जिमिदा शकमगमहनवृषभूस्थ उकण, उपस्थायुको गुरुं । स्नहने, मेदुरः । स्म्यजसहिंसदीपकम्पकमनमो र:, लषपतपदः, उपपादुका, / भूषाक्रोधार्थजुसृगृधिज्वलशु-जसू मोक्षणे, अजस्रं नम्र । तृषिधृषिस्वपो नजिङ्, तृस्स्न्न्म्। चश्चानः, मण्डनः कोपनः । इडितो व्यंजनाद्यन्तात् , वर्धनः स्थेशभासपिसकसो वरः, iishvrH। किप्, भाः धू: विद्युत् जुगुप्सनः । यजिजपिदंशिवदादूको यङन्तात्, वावदूकः । भित् चित् छित् भूः । इति शीले । शंसंस्वयंविप्राद् भुवो। शमष्टका घिनण, क्ल्मी। युजभुजभजत्यजरंजद्विषदुष- दुः सति, प्रभुः । लूधूसूखनचरसहातेरित्रः, अरित्रं । नीदाद्रुहृदुहाभ्याहनः, योगी त्यागी द्रोही। मथलपः, प्र्लापी। शसूयुयुजस्तुतुदसिसिचमिहपतपानहस्त्रद्, नेत्रं मेदूं पाविपरिमात्सर्तेः, प्र्सारी। संपरिव्यनुप्रादः, प्रवादी । त्रं नळ् । ज्ञानेच्छाईर्थजीच्छील्यादिभ्यः सत्यर्थे क्तः, ॥ 65 ॥
Page #66
--------------------------------------------------------------------------
________________ LOCACADAA% संयामः । युवर्णसमजः । समदनमणा- आस्यविज्याचारमनीणः क्या, 'मध्यम ज्ञातः इष्टः अर्चितः सुप्तः । पदरुजविशस्पृशो घञ् कर्तरि, | प्रस्थः संस्था व्यवस्था प्रपा विधः विघ्नं, आयुधं आढ्यः । दिव-18| कृदन्तः सिद्धप्रभा पाद्ः। भावाकोंर्घञ, पचनं पच्यते यत् येन यस्मै यस्माद्य- तोऽथुः, नन्दथुःक्षवथुः kssvH। ड्वितस्त्रिमा तत्कृते, पाकेन आख्यात स्मिन्वति पाकः । उद्यमोपरमौ । स्यदो जवे । घनि भाव- कृतं पत्रिमं कृत्रिमं । यजिस्वपिरक्षियतिप्रच्छो नः, prshnH। ॥ 66 // करणे रञ्जर्नलुक्, रागः । भूयदोऽल, प्रभवः । संनिव्युपा- उपसर्गाद्दः किः, अधिः निधिः । व्याप्यादाधारे, उदकं धी द्यमो वा, संयमः संयामः । युवर्णवृदृवशरणगमृधः, तरः यतेऽस्मिन्नित्युदधिः । स्त्रियां क्तिर्भावाकोंः, भूतिः। श्रूयाजयः स्त्व्ः। समुदोऽजः पशौ, स्म्ज्ः। संमदनमदो दिभ्यः, श्रुतिः स्तुतिः पत्तिः वित्तिः लब्धिः शस्तिः प्क्तिः। हर्षे । निघोघसंघोद्घनापघनोपघ्नं निमित्तप्रशस्तगणा- आस्यटिवज्यजः क्यप् , आस्या व्रज्या । समजनिपनिषद-18 लत्याधानाङ्गासन्नम् । मूर्तिनिचिताभ्रे घनः । परे? हनः । शीसुविदिचरिमनीणः क्यप, निषद्या शय्या सुत्या चर्या pare_ङ्कयोगे रो लो वा । निपाने युधि चाहवः । हनो वा इत्या । कृगः श च वा, क्रिया कृत्या कृतिः। मृगयेच्छायावध् च, वधः घात्ः। वर्षविघ्नेऽवाधो vA, avgrhH। प्रादश्मितु- nycaatRssnnaakRpaabhaashrddhaantrdhaaH| परेः सृचरर्यः, परिसर्या । लासूत्रे वा, प्रग्राहः । युपुद्रोध , संयावः । नियश्चानुपस- शंसिप्रत्ययादः, प्रशंसा गोपाया चिकीर्षा । क्वेटो गुरोर्व्यञ्जगाद्वा, नयः नायः । भुवोऽवज्ञाने वा परेः, परिभावः परि- नात्, क्तेड्बद्गुरुमतो व्यञ्जनान्तादः, ईहा उक्षा शिक्षा । | भ्व्ः। इणोऽभ्रेशे नेः, न्याय्ः। परेः क्रमे, प्र्याय्ः। चितिदेहा- षितोऽङ्, क्षमा जरा । भिदादयः, भिदा छिदा विदा दया & वासोपसमाधाने कश्चादेश्चेः, कायः । स्थादिभ्यः कः, पृच्छा कारा धारा तारा गुहा वशा तुला क्स्स्पा। उपसर्गादातो 5A5% CONGRESSONGSOOCHAR CROS kahasunM.S: JhunGAL
Page #67
--------------------------------------------------------------------------
________________ कृदन्ता मध्यम सिद्धप्रभा आख्याते G, उपदा स्ण्धाप्र्भा। णिवेत्त्यासश्रन्धघवन्देरनः, कारणा । क्रमः क्त्वि वा दीर्घः, क्रान्त्वा क्रन्त्वा । ऊदितो वेट क्त्वः वेदना वंदना । क्रुत्संपदादिभ्यः क्विप् , क्रुत् क्षुत् त्विट् रुक् क्रमित्वा । जनशो न्युपान्त्ये तादिः क्त्वा कित् वा, रंक्त्वा । शुक् मुद् भृत् गिर स्रक विपद् संसद् समित् । भ्यादिभ्यो वा रक्त्वा विरज्य नंष्ट्वा नष्ट्वा । ऋत्तृषमृषकृशवञ्चथफा सेट क्विप् पक्षे क्तिः, भीः हीः भिद् छिद् दृश् । जनोनिः शापे, क्त्वा वा कित्, न्युपान्त्यथफः, श्रथित्वा श्रन्थित्वा तृपित्वा त्र्स्सिअज्ञ्निः। ग्लाहाज्यः, हानिः। पर्यायाहणोत्पत्तौ च णकः, त्वा । क्वा सेट् न कित्, देवित्वा । क्षुधक्लिशकुषगुधमृडभवतः शायिका, अर्हति भक्षिका, उदपादि भाक्षिका, चात्प्रश्ना- मृदवदवसः कित, क्षुधित्वा । लघोर्यपि न णेलुक, प्रशमय्य ख्याने । क्लीबे क्तः, हसितं । अनट् क्लीवे, गमनं । रम्यादि- प्रतिपाद्य । हाको हिः, हित्वा विहाय । यपि हनिमनिवनतिभ्यः कर्तर्यन, कमनः ब्रश्चनः । भुजिपत्यादिभ्यः कर्मा- तनादेलक , निहत्य अवमत्य वित्त्य्। यमिरमिनमिगमीनां । पादाने, असनं वसनं निर्झरणः । करणाधारे, लिखति अनयेति वा लुक, विरम्य विरत्य । अन्यथैवंकथमित्थमः कृगोऽनर्थकालेखनी, शेतस्मिन्निति शयनं । 'नाग्नि घः करणाधारे, प्रणयः तरुणम् , कथंकारं करोति । शापे व्याप्यात्, चौरंकारमाक्रोप्रत्यक्षः शरः भवः प्रयरः । व्यञ्जनात् घन, वेदः रागः । शति । यावतो विन्दजीवः कात्स्न्ये णम्, यावद्वेत्ति तावद् भुप्राक्षाले तुल्यकर्तके धातोः क्वा, कृत्वा दत्त्वा जित्वा भु- ङ्क्ते यावद्वेदं भुक्ते। चर्मोदरात्पूरेः वृष्टिमान ऊलुक्च, गो क्त्वा लब्ध्वा । अननः क्त्वो या समासे, प्रकृत्य प्रणम्य प्रणि- पदग्रं । शुष्कचूर्णरुक्षात्पिषस्तस्यैव, चूर्णपेषं पिनष्टि । * पत्य विधाय । ज्यश्च यपि न यवृत् , चाद्वेः, प्रज्याय प्राय । / कृग्ग्रहोऽकृतजीवात्, जीवग्राहं गृह्णाति । निमूलात् कपः । R ॥ 67 ॥ Jun G T P.P.AC.Gunratnasur M.S.
Page #68
--------------------------------------------------------------------------
________________ छावा समाधान... I0.009 मध्यम हनश्च समूलात्, समूलकापं कपति । करणेभ्यः, अस्युपघातं कृत्वा । साक्षादादिश्व्यर्थे, साक्षात्कृत्य नमस्कृत्य । लोका-का कृदन्तः सिद्धप्रभा हन्ति । स्व्स्नेह्नार्थात्पुस्स्पिस्स्ः। ह्स्तार्थाद्र्ह्व्र्त्तिवृत्ः। च्छेषस्य सिद्धिः, ॥ आख्याते कर्तुंर्जीवपुरुषानश्वहः । अर्थात्पूःशुषः । व्याप्याचेवात्, जीयाद्विश्वेश्वरो वीरो, भव्येभ्यः shaavdshaastrdH| ||68||18चात्क्र्तुः, ओदनपाचं पक्षः जमालिनाशं नष्टः । ऊर्याद्यनु महानन्दाय तत्वार्थवोधाय समवस्तुनाम् ॥ .. करणच्चिडाचश्च गतिः, ऊरीकृत्य पटत्कृत्य कुण्ठीकृत्य लोहिताकृत्य । कारिका स्थित्यादौ । भूषादरक्षेपेऽलंसदसत् । इति मध्यमसिद्धप्रभाट्याकरण: पुरोऽस्तमव्ययं । तिरोऽन्तधौं कृगो नवा, तिरस्कृत्य तिरः । समाप्त CSCOREOGRUNSOOCHORECAREE . SORRECENTEGRESCHOCRAC% // 68 // un Gun ALSAS
Page #69
--------------------------------------------------------------------------
________________ SEXYEAXYERY ||shrii जैनामृत समिति ग्रंथमाला प्रथाङ्क: 2 ॥ kshak****** श्री जितसागरजी मध्यमसिद्धपमा व्याकरणं तचा * श्री श्यसागरजी " (श्रीसिद्धप्रभावताराय श्रीसिद्धहेमानुसारि ) पुस्तक संग्रह...... 10807 MEENA 1प्रकाशिका-कर्पटवाणिज्यपुरसत्कष्ठिमीठाभाई कल्याणजी इत्यभिधया श्वेतांबा संस्थया विहितद्रव्यसाहाय्येन, जैनामृतसमितिः उदयपुर. . ..... ....) मुद्रणकर्चा-इन्दौर नगरे श्रीजैनबन्धुपद्रणालयाधिपः श्रेष्टी जुहारमल मिश्रीलाल पालरला. ~~~ वीर संवत् 2455 विक्रम 1986 क्राइस्ट1929 "पण्यंजन MANIANTOTTA IN प्रतयः 250 श्रीमहावीर मा केन्द्र कोबा ( गाधीन्ग्र्। pi3000 PP G MS
Page #70
--------------------------------------------------------------------------
________________ 78464 de0lA0 फंड के ग्रंथ मूल्य । आचारप्रदीपः 1-8-0 / आवश्यक मलयगिरिवृत्तियुतं । प्रत्याख्यानस्वरूपं कातंत्रविभ्रम : श्राद्धप्रतिक्रमणसूत्रवृत्तिः 2-0-0 नवपदप्रकरणबृहद्वृत्तिः 4-0-0 | पूर्वार्धम् 4.00 दानछत्रीसी विशेषणवती वीशवीशी आवश्यकटीप्पनं 1-12.0 सेनप्रश्न:(प्रश्नोत्तररत्नाकरः)1-0-0 नन्द्यादिसातना अकारादि व . 1-4.0 श्रीपालचरित्रं saMskRo 0-14-0 कल्पसूत्रसुवोधिका 2-0-0 | विषयानुक्रम, 2-0-0 युक्तिप्रबोध (दिगंबरखंडनं) सूक्तमुक्तावली 2-0-0 विचाररत्नाकरः 3-0.0 | हमारे तर्फ से. 1-12-0 तंदुलवेयालीयपयन्नो सटीक1-8-0 (क्षेत्र)लोकप्रकाश:भागदूसरा2-8-0, पंचाशकादि अष्टशास्त्रीमूल4-0-0 | प्रकरणसमुच्चयः 1-4-0 विशतिस्थानकचरित्रं 1-0-0 | समिति के ग्रंथ मूल्य । अनुयोगद्वार चूर्णि व हारि0 | उपदेशमालामूलं 0-3-0 सुबोधा समाचारी 0-8-0विशेषा0गाथा व विषयानुक्रम0-5-0 वृत्ति 2-0-0 वन्दारुवृत्ति 1-4.. श्रीपालचरित्रं प्राकृते 1-4-0 | विचारसारप्रकरणं0-8-0 अमुद्रित विशेपावश्यक गाथा पंचाशकादिदशशास्त्रकाअकारादि प्रवचनसारोद्धारः पूर्वाध 3.00 प्रवज्याविधानकुलकादि 0-6-0 नंदीचूर्णि व हारि0वृत्ति.1-8-0 , ,,उत्तरार्धम् 4-0-0 अनुयोगद्वारसूत्रं सटीकं 2-8-0 | ऐन्द्रस्तुत्यादि. 08-0पता-श्रीऋपभदेवजी केशरीमलजी लोकप्रकाशः भाग पहिला2-0-0 नंदीसूत्रं सकिं 2-4-0 ऋपिभापितसूत्र 0-3-0 पेढी बजाजखाना, रतलाम. पंचवस्तुकग्रंथ: सटीकः 3-0.0 दशपयन्ना छायायुक्त 2.00 ज्योतिष्करंडकटीका 3-8-01 P.P.AC.Gurramanur M.S. un Gun Aaradhia T