________________ संज्ञाप्रकरणं मध्यम सिद्धग्रभा श्रीसिद्धहैमशब्दानुशासनानुसारि श्रीमध्यमसिद्धप्रभाव्याकरणं - प्रणम्य परमात्मानं, सर्वाभिलाप्यदेशिनम् / | ओ औ इति द्विमात्रा दीर्घाश्च, अ आ 3 इ 3 इत्याधास्त्रिविभाक्तदेशक सिद्धप्रभा संक्षिप्यते मया // 1 // मात्राः प्लुताश्च / लृदन्ताः समानाः, अ आ इ ई उ ऊ ऋ अहँ मंगलाय शास्त्रादौ ध्येयम्। सिद्धिः स्याद्वादात् , कथं- ऋल ल / अनवर्णा नामी, अवर्णवर्जाः स्वरा नामिनः। ए ऐसे चिन्नित्यानित्यत्वादिरूपात् स्याद्वादात् , सिद्धिः शब्दस्य निष्प- | ओ औ सन्ध्यक्षरम् / कादिर्व्यञ्जनम् , कादयो हान्ता तिज्ञप्तिश्च / लोकात्, अनुक्तस्य लोकात्सिद्धि या / औदन्ताः व्यञ्जनानि / कखगघङ चछजझत्र टठडढण तथदधन पफवभम स्वराः, अकाराद्या औकारावसानाः स्वराः, अ आ इ ई उ ऋ यरलव शपस ह / अपश्चमान्तस्थो धुट, अणनमयरऋ ल ल ए ऐ ओ औ / एकद्वित्रिमात्रा हस्वदीर्चप्लुताः, लववर्जः कादिवर्णो धुसंज्ञः / पञ्चको वर्गः, कादिमान्तेषु अ इ उ ऋ ल इत्येकमात्रा हवाच, आ ई ऊ ऋ ल ए ऐ पञ्चपञ्चवर्णपरिमाणो वर्गः, कचटतपा वर्गाः। आद्यद्वितीय JunGun,Aart