________________ - 156 - मध्यम दप्रभा SIशषसा अघाषोः, कखचछटठतथपफशपस / अन्यों घोष- इवर्णादेरस्वे स्वरे यवरलम् , इउऋलवर्णानां यव- स्वरसन्धिः वान् ,शेषा गादयो घोषवन्तः / यरलवा अन्तःस्थाः। अंअ:- | रलाः स्युर्विजातीये स्वरे परे, दधि अत्र दध्य् अत्र / अदी-16 RXक)(पशषसाः शिट् , अनुस्वारविसर्गजिह्वामूलीयोपध्मानी- _द्विरामैकव्यञ्जने, अदीर्घस्वरात् हस्वरवर्जितस्य वर्णस्य यशपसाः शिसंज्ञाः। तुल्यस्थानास्यप्रयत्नः स्वः, समान- द्वे रूपे स्याताम् विरामेऽसंयुक्तव्यञ्जने च, दध्धय् अत्र / स्थानप्रयत्नो वर्णः स्वसंज्ञः , अवर्णकवर्गहविसर्गजिह्वामूली- तृतीयस्तृतीयचतुर्थे, धुटस्तृतीयः स्यात् तृतीये चतुर्थे च परे, यानां कण्ठः, इवर्णचवर्गयशानां तालु, ऋवर्णटवर्गरपाणां मूर्धा, धस्य स्वसंज्ञको द इति दद्धयत्र, एवं मध्विदं क्रादिः लित्, वर्णलुवर्णतवर्गलसानां दन्ताः, उवर्णपवीपध्मानीयानामोष्ठी, एऐ। ग्रहणाद्दीर्घाणामपि नयेपेत्यादि / हादर्हस्वरस्यानु द्वे नवा, कण्ठतालु, ओऔ कण्ठोष्ठं, वो दन्तोष्टयः, ङञणनमा अनुनासि- | स्वरात दिर्हस्वरस्य वा द्वे रूपे, सर्वकार्यात् पश्चात् , मय्यत्र / काश्च, शवसहा ऊष्माणः, इति स्थानानि / स्पृष्टः प्रयत्नो वा- एदेतोऽयाय स्वरे, मुने ए मुनये, रै औ रायौ / ओदौतोणाम् , ईपत्स्पृष्टःअन्तःस्थानाम् , ईपद्विवृत ऊष्मणां, विवृतः ज्वाव स्वरे, भो अनं भवनं, ग्लौ औ ग्लावौ / स्वरे वा, स्वराणाम् , इत्यास्यप्रयत्नः / अप्रयोगीत्, कथितोऽपि यो न अवर्णभोभगोऽघोभ्यः परयोर्योः पदान्ते वा लुक् स्वरे, न च | दृश्यते कार्ये स इत्संज्ञः, तस्य च लोपः / अनन्तः पञ्चम्याः | सन्धिः , ते इह तयिह त इह, तस्मै इह तस्मायिह तस्मा इह, तौ | प्रत्ययः, पञ्चमीतः कृतः प्रत्ययसंज्ञो यदि न तत्रान्तशब्दप्र- | इह ताविह ता इह / समानानां तेन दीर्घः, समानानां स्वेन समायोगः। इति संज्ञाप्रकरणम् | नेन सह दीर्घः,दण्डाग्रं दधीदं भानूदयः पितृकारः।अवर्णस्येवर्णा // 2 // dramatur M.S. JunGumA