________________ यङन्ताः मध्यम नरभलभशकपतपदामिः, शिक्षति लिप्सति पित्सति / / श्यते जजप्यते / ईर्व्यञ्जने गापास्थासादामाहाकोऽयपि, देदी-18 सिद्धप्रभा अव्याप्यस्य मुचेर्मोग्वा, मोक्षते मुमुक्षते वा चैत्रः / स्मृदृशः यते तेष्ठीयते जेहीयते शोशूयते शेश्वीयते चेक्रीयते / न गृणाशुआख्यात सन आत्मने, दिदृक्षते सूस्मूर्पते / सऊर्चा पणि पः ण्यन्तस्य, भरुचो यङ् / चायः कीः, चेकीयते / घ्राध्मोर्यकीः, जेघीयते // 56 // 13 सिपञ्जयिषति सिसनिपति जिजविषति शिश्रावयिपति प्राणिणि- | देध्मीयते / हनो घनीर्वधे, जेनीयते / वञ्चलंसध्वंस_लपति जुगुप्सिपते // इति सन्नन्तप्रक्रिया // शकसपतपदस्कन्दोऽन्तो नीः, चनीस्कद्यते / ये नवा जनस। व्यञ्जनादेरेकस्वराद् भृशाभीक्ष्ण्ये यङ् वा, भृशं नखनामाः, जाजन्यते जञ्जन्यते / ऋतो रीश्वियङ्यक्क्येषु, अतिशयेन वा भवतीति / आगुणावन्यादेः पूर्वस्य, बोभूयते / चेक्रीयते / ऋमतारी: पूर्वस्य, नरीनृत्यते सोपुप्यते / क्ङिति अट्यर्तिसूत्रिमूत्रिसूच्यशूर्णोर्यङ्, अरायते / (योऽशिति यि शय् शीङः, शाशय्यते / व्येस्माङि वृत् वेवीयते // इति लुक् व्यञ्जनात् ) अरारांचक्रे वेभिदिता मोमूत्रिपीष्ट और्णोनु- यङन्ताः // 8 विष्ट / गत्यर्थात् कुटिले / मुरतोऽनुनासिकस्य पूर्वस्य, बहुलं लुप् यङः, बोभूयते, बहुलं लुपि नात्मने, बोभोति IM चक्रम्यते / गृलुपसदचरजपजभदंशदहो गये / यो यडिरो बोभवीति बोभुवति अवोभुवीत् अबोभोत् अबोभुवुः बोभवांच ला, जेगिल्यते लोलुप्यते सासद्यते / चरफलां पूर्वस्य मुरन्तः। कार बोभविता / अपास्पद् अपास्पाः नानात्ति दादाद्धि / ति चोपान्त्यातोऽनोदुश्चरफलां, चाद् यङि, चञ्चूर्यते पम्फु- | अदादधुः अदादधीत् अचोस्कुन् अचोस्कुन्दुः अचोकुर्दीत् ल्यते / जपजभदहदंशभजपशो सुरन्त:, दन्दश्यते पम्प- | अचोकू: जङ्गम्ति जङ्गमीति / यमिरमिनमिगमिहनिम 5640555555 // 56 // Jhin GumAIRTrust ratnasunMS