________________ मध्यम | पित्रे इदं पित्र), डेऽर्थो वाच्यवत् / पंचमी भयाद्यैः, वृकाद्भयं / र्थः समर्थः, अक्षं प्रति गतः प्रत्यक्षः / प्रत्यन्ववात् सामलोम्नो- कर्मधारयः सिद्धप्रभा | वृकभयं अर्थापेतः / असत्त्वे उसे लुप्, अल्पान्मुक्तः / ऽत् , अनुलोमः, संगतमर्थेन समर्थ / गोश्वान्ते हस्वोऽनंशिसमा-3 // 24 // राजदन्तादिष्वप्राप्तमपि प्राक्, दन्तानां राजा राजदन्तः / सेयोबहुव्रीहौ ङन्यादेः, अलंकुमारिः। संख्याव्ययादगुलेर्डः, षष्ठ्ययत्नाच्छेषे, यतेः कम्बलः यतिकम्बलः / कृति, सिद्धसे- | अन्तरगुलो नखः / संख्यातैकपुण्यवर्षादीर्घाच रात्रेरत, नकृतिः। याजकादिभिः, गुरोः पूजका गुरुपूजकः / न कर्तरि चात् सर्वांशसंख्याव्ययाच्च, पूर्वरात्रः। राजन्सखेरट् , देवराजः। षष्ठी अकेन, भवतः आसिका / कर्मजा तृचा च, चात्कत्रकेन, अहोष्ट, ग्रीष्माहः / नत्रव्ययात्संख्याया डः, अनवाः। 4. ओदनस्य भोजकः, अपां स्रष्टा / तृतीयायां कर्त्तरि कर्मजा पष्ठी | कोः कत्तत्पुरुषे, कुत्सितमन्नं कदन्नं / रथवदे कद् / काs-18 हैन,भाष्यस्य कृतिर्जिनभद्रगुरुणा। तृप्तार्थपूरणाव्ययातृशश-क्षपथोः। काकवी चोष्णे, कदुष्णं कोष्णं कबोष्णं / समानस्य * बानशा। ज्ञानेच्छा र्थाधारक्तन। कालो द्विगौ च मेयैः। धर्मादिषु सः,सधर्मः। विशेष्य विशेषणेनैकार्थ कर्मधारयश्चर द्विगोरनहोट् समाहारे,द्वे अहनी सुप्तस्य द्व्यहसुप्तः,त्यह्वसुप्तः। चात्तत्पुरुषः, नीलं च तदुत्पलं च नीलोत्पलं, स्नातानुलिप्तः। सप्तमी शौण्डायैः, पानशौण्डः / सिंहाथैः पूजायाम् , | सर्वरात्रः केवलज्ञानं / सर्वादयोऽस्यादौ पुंवत् , पौर्वशालः / रणसिंहः / क्तेन क्षेपे / तत्पुरुषे कृति अलुप् सप्तम्या अद्वयं- संख्या समाहारे द्विगुश्चानाम्न्ययं, चात् संज्ञातद्धितोत्तरपदे, जनात् , भस्मनिहुतं / प्रात्यवपरिनिरादयो गतकान्तकुष्ट- | पंचाम्राः सप्तर्पयः, अनाम्नि समासत्रयं / निन्द्यं कुत्सनैः, SABASSASSASS-25 KramanurMS