________________ न्सिति दीर्घः, सुहिंसौ / पुंसोः पुमन्म घुटि, पुमान् पुमांसौ | पदान्ते रुः, सजूः सजुपौ सजूष्षु सजुःषु, असौ अमू: अमुया मध्यम व्यञ्जनान्त सिद्धप्रभा 18| पुंसः पुंसु, उशनाः। वोशनसो नश्चामन्त्र्ये लुक् चात्सः, पक्षे | अमूषाम् अमुष्याम् / इति स्त्रीलिङ्गाः। स्त्री,नपुंसक हे उशनन् हे उशनः / अदसो दः सेस्तु डौः, अदसो दः स्वनडुत् स्वनडही स्वनबांहि, विमलद्यु विमलदिवि, वाः लिङ्गाः // 13 // | सः सौ सेस्तु डौः, असौ / असुको वाकि सौ, असुकः असको। वारी वार्पु, इदम् इमानि अस्मात्, अहः अहनी अह्री अहानि 8 मोऽवर्णस्य, अवर्णान्तस्यादसो दो मः। मादुवर्णोऽनु, अदसो | अहोभ्याम् , दाम / क्लीवे वामन्त्र्ये नलुक्, हे दामन् हे दाम , | मात्परस्य यथामात्रमुवर्णः पश्चात्, अमू / बहुष्वेरीः, अदसो मादे- असृक् असंजि अस्ना अससु। लो वा, लेपरधुडन्तस्य धुटः रीबहुत्वे, अमी / प्रागिनान्मादुवर्णोऽदसः, अमुना अमुष्मात् प्राग्वा नोऽन्तः, बहूजि बहूर्जि, यद्ये येषाम् , एतद् एनेन, तिर्यक् अमीषु, श्रेयान् श्रेयांसौ // इति व्यञ्जनान्तपुंल्लिङ्गाः॥ तिरश्ची, तिर्यञ्ची, यकृत् यकानि यक्ना, शकुन्ति शकभ्याम्,४ नहाहोर्धती, नहाहयोर्हस्य क्रमेण धतौ धुटि प्रत्यये पदान्ते च, | जक्षती / शौ वा व्युक्तजक्षपञ्चकयोः शौ बान्तो नो लुक्, परीणद् परीणद्भयाम्, उष्णिग्भ्याम् उष्णिक्षु, गीः गीाम् जक्षन्ति जक्षति, भात् / अवर्णादश्नोऽन्तो वाऽतुरीङयोः, | गीर्षु, चतस्रः चतसृणाम् , का के कासु, इमाः अनया एनयोः श्नावर्जादवर्णादतुरन्तो वा ईङ्योः, भान्ती भाती। श्यशवः आसाम् , सर सक्, एपा एतस्याम्, वाग्भ्याम् वाक्षु, अप्- | अतुरन्त ईङ्योः , भवन्ती, दीव्यन्ती दीव्यता / नि वाऽपो शब्दो बहुवचने। अपः शेषे घुटि दीर्घः, आपः / अपोद्रे स्यादौ, दीर्घः, स्वम्पि स्वाम्पि, सर्पिः सर्पिपी सपिपि सर्पिष्षु, पिपठी: अद्भिः, दिक् दिग्, दृग्भ्याम् दृक्षु, त्विषा त्विट्सु। सजुषः / पिपठिपी पिपठिषि, सुपुम् सुपुमांसि, अदः अमूनि / // इति चतसृणाम् , का के कार, इम्याम् वाच, अपू- अतुरन्त ईश्य स्याम्पि, सर्पिः सपिपी स -- - miratnasuriM.S. JunGun Aarad