________________ मध्यम सिद्धप्रभा व्यञ्जनान्तनपुंसकलिङ्गाः॥ | चेद्विशेषणयुतः, अहम् आवाम् वयम् / सविशेषणमाख्यातं|8युष्मदत्वमहं सिना माक् चाकः सह युष्मदस्मदोः, त्वम् अहम्, वाक्यम् / पदाद् युग्विभक्त्त्यैकवाक्यै वस्नसौ बहुत्वे, स्मदी त्वकम् / मन्तस्य युवावी द्वयोः, मन्तयुष्मदस्मदोर्द्वित्वे पदात्परयोरेकवाक्ये बहुत्वे युष्मदस्मदोर्द्वितीयाचतुर्थीषष्ठीलक्ष-12] युवावौ स्याताम् / अमौ मः व्यञ्जनादिप्रत्यये आः, युवाम् णयुग्विभक्त्या सह वस्नसौ स्याताम् / द्वित्वे वाम्नौ युग्विभक्क्या। आवाम् / यूयं वयं जसा, यूयम् वयम् यूयकं / त्वमौ प्रत्य- Dङसा ते मे / अमा त्वा मा / धर्मः त्वा मा वां नौ वो नो योत्तरपदे चैकस्मिन् , त्वाम् माम् युवाम् आवाम् / शसोनः, वा रक्षतु, शीलं तं मे वां नौ वो नो वा दीयते, ज्ञानं ते मे वां युष्मान् अस्मान् / टाड्योसि यः, त्वया मया युवाभ्याम् आवा- नौ वो नो वा स्वम् / असदिवामन्त्र्यं पूर्वम् , श्रमणा युष्मान् | भ्याम् युष्माभिः अस्माभिः। तुभ्यं मह्यं ड्या, तुभ्यम् तुभ्यकं रक्षतु धर्मः। जस्विशेष्यं वामन्त्र्ये, विशेषणपरं जसन्तं विशेमह्यम् युवाभ्याम् आवाभ्याम् / शेषे लुक् अनाये स्यादौ / प्यमामन्व्ये वाऽसद्, जिनाः शरण्या युष्मान् वो वा शरणं प्रपद्ये। अभ्यम् भ्यसः, युष्मभ्यम् अस्मभ्यम् / ङसेश्चात् पञ्चम्याश्चाद् नान्यत् विशेष्यमसदिव, साधू सुविहितौ वां शरणं प्रपद्ये / भ्यसः, त्वत् मत् युवाभ्याम् आवाभ्याम् युष्मत् अस्मत् / तव मम पादाद्योः नेते वसादयः, वीरो विश्वेश्वरो देवो, युष्माकं ङसा, तब मम तवक युवयोः आवयोः। आम आकम् ,युष्माकम् | कुलदेवता / स एव नाथो भगवानस्माकं पापनाशनः // 1 // 15 // 14 // अस्माकम् त्वयि मयि युवयोः आवयोः युष्मासु अस्मासु / चाहहवैवयोगे न वसादयः, ज्ञानं तुभ्यं च दीयते / दृश्यर्थैश्चि-16 अविशेषणे द्वौ चास्मदः, अस्मद एको द्वौ च बहुवद्वा, नन्तायाम् नैते, ज्ञानं मामपेक्षते / नित्यमन्वादेशे वसाद्याः, AUSREIS Jumein IKI