________________ अव्ययानि मध्यम सिद्धप्रभा 2- 02- त्वं विद्वानथो ते क्षमाश्रमणैर्ज्ञानं दीयते / सर्पूवात्प्रथमान्ताद्वा- | स्सात् त्रा डान् पशस् एतदन्तमव्ययं, सर्वस्मादिति सर्वतः इतः न्वादेशे वसाद्याः, धनवाँस्त्वमथो लोकः त्वां त्वा वार्चयते / इति अतः कुतः सर्वविभक्तावप्ययं यस्मादिति यतः कस्मिन्निति त्रिषु सरूपे युष्मदस्मदी। | कुल क्व कुह अस्मिन्निति अत्र इह / कस्मिन् काले कदा यदा स्वरादयोऽव्ययम्, स्वर् अन्तर् प्रातर् पुनर् ह्यस् श्वस् तदा सर्वदा एकदा अन्यदा सर्वस्मिन् काले सदा अधुना स्वस्ति समया निकषा उच्चैस् नीचैस् शनैस् द्राक् ईषत् नमस् इदानीम् एतर्हि समानेऽहनि सद्यः अद्य परेद्यवि पूर्वस्मिन्नहनि आविस् प्रादुस् इत्यादीनि / सदृशं त्रिषु लिङ्गेपु, सर्वासु च पूर्वेयुः इतरेयुः उभयेयुः / अस्मिन्वर्षे ऐषमः परुत् परारि / विभक्तिषु / वचनेषु च सर्वेषु, यन्न व्येति तदव्ययम् // 1 // कस्मिन् काले कर्हि / सर्वैः प्रकारैः सर्वथा कथम् इत्थम् / चादयोऽसत्त्वेऽव्ययम्, च वा एव एवम् नूनम् स्वाहा भोस | द्वाभ्याम् प्रकाराभ्याम् द्विधा / द्वे वारे द्विः त्रिः चतु: द्विकृत्वः भगोस् अघोस् ननु इव खलु जातु यावत् तावत् अमा सकृत् / प्रथमापञ्चमीसप्तमीपु उपरि उपरिष्टात् पुरः पुरस्तात् | साधम् अ आ इ ई उ ऊ ए ऐ ओ औ / प्र परा अप सम् अनु अधः अधस्तात् परस्तात् दक्षिणतः दक्षिणात् पश्चिमात्, दक्षिणट्र अव निस् दुस् आक् नि वि प्रति परि उप अधि अपि सु उद् स्यां दूरे इति दक्षिणा दक्षिणाहि / प्रागसत उत्पादे चिः, अति अभि इत्युपसर्गाः / विभक्तिथमन्ततसाद्याभाः, अशुक्ल शुक्लं करोति शुक्लीकरोति च्वेः कृभ्वस् / च्वावव5 अहंयुः कथम् कुतः तथेत्याद्याः। तस् त्रप् दैद्युस् धुस् हि था धा र्णस्यः, क्वचित्सलोपो दीर्घश्च अरूभवति। व्याप्ती स्सात्, कृत्वस् सुच् रि रिष्टात् अस् स्तात् अतस् आ आहि एन च्चि अग्निसात्करोति / आचार्येऽधीन आचार्यसात् करोति / दे