________________ 44 मध्यम पृभृमाहाङामिः शिति पूर्वस्य, पिपर्ति / ओप्ठ्यादुर ऋतः / नृतै नर्तने / कृतवृतनृतवृततृदोऽसिचः सादेर्वाऽशिती, दिवासिद्धप्रभाङिति उपान्त्यस्यापि, पिपूर्तः पिप्रति पूर्यात् / ऋ गतौ, नतिष्यति नय॑ति / व्यध ताडने / ज्याव्यधः किङति यवृत्,181 दिगणः आख्याते लाप्रित्यादिना इयर्ति इति परस्मैपदं॥ विध्यति विविधतुः अव्यात्सीत् / पिवू ऊतौ, निपीव्यति / प्ठिवू II ओहाङ् गतौ, जिहीते / माङ् माने, मिमीते मिमते ममे निरसने, ठीव्यति / त्रसै भये, त्रेसतुः तत्रसतुः / पुष पुष्टौ, अपु-IPI // 49 // // इत्यात्मनेपदं॥ पत् पोष्टा / क्षुध बुभुक्षायां / शुध शुद्धौ / क्रुध कोपे / पिधू सिद्धौ, डुदाग् दाने, ददाति दत्तः दद्यात् / हो द एनं च द्विः, असैत्सीत् / गृधू गायें। तृपौ प्रीतौ / दृपौ हर्पमोचनयोः, अदा-1 देहि अदात् अदित / डुधार धारणे च, धागस्तथोश्चस्वोर्दः सीत् अपत् / लुभ गायें / क्षुभ चलने। नशौ अदर्शने / नशो धत्तः दधति धद्ध्वम् / इभृग् भरणपोपणयोः, विभर्ति बिभरां-| धुटि स्वरानोऽन्तः। नशःशः, शान्तनशो रादेनॊणः, प्रणश्यति / लचकार यभार / ऋवर्ण,युर्णगः कितो नेट, बभूपे // इति नशेर्नेश् वाङि, अनेशत् अनशत् / भ्रंशू अधःपतने, भ्रश्यति / हादिगणः। इति अदादयः कितः॥ अभ्रंशीत् वभ्रंशतुः। शुष शोपे, शोष्टा / दुष वैकृत्यै / श्लिप दिवू क्रीडाजयेच्छापणिद्युतिस्तुतिगतिषु / दिवादेः श्यः। आलिंगने, श्लिषोऽनिटोऽद्यतन्यां सक्, अश्लिक्षत्, नासवाश्लेपे। भ्यादेरिति दीव्यति / जृष् अष् जरसि, जीर्यति अजरत् अजारी | जिप पिपासायां / तुप तोपे / रुष रोपे / असू क्षेपणे, अस्थत् / जेरतुः जजरतुः जीर्यात् जरिता जरीता / शो तक्षणे / ओतः श्ये | यसू प्रयत्ने / शमू दमू उपशमे / शमसप्तकस्य दीर्घः श्ये, लुक्, श्यति अशात् अशासीत् / दो छो छेदने / पो अन्तकमाण। | शाम्यति / श्रमू खदतपसोः / क्लमू ग्लानौ / मुहौ मोहे / द्रुहौ R- 55% UAEOGRESOSACCESSORRC-560 // 59 // 2