________________ LOCACADAA% संयामः / युवर्णसमजः / समदनमणा- आस्यविज्याचारमनीणः क्या, 'मध्यम ज्ञातः इष्टः अर्चितः सुप्तः / पदरुजविशस्पृशो घञ् कर्तरि, | प्रस्थः संस्था व्यवस्था प्रपा विधः विघ्नं, आयुधं आढ्यः / दिव-18| कृदन्तः सिद्धप्रभा पादः। भावाकोंर्घञ, पचनं पच्यते यत् येन यस्मै यस्माद्य- तोऽथुः, नन्दथुःक्षवथुः क्षवः। ड्वितस्त्रिमा तत्कृते, पाकेन आख्यात स्मिन्वति पाकः / उद्यमोपरमौ / स्यदो जवे / घनि भाव- कृतं पत्रिमं कृत्रिमं / यजिस्वपिरक्षियतिप्रच्छो नः, प्रश्नः। // 66 // करणे रञ्जर्नलुक्, रागः / भूयदोऽल, प्रभवः / संनिव्युपा- उपसर्गाद्दः किः, अधिः निधिः / व्याप्यादाधारे, उदकं धी द्यमो वा, संयमः संयामः / युवर्णवृदृवशरणगमृद्हः, तरः यतेऽस्मिन्नित्युदधिः / स्त्रियां क्तिर्भावाकोंः, भूतिः। श्रूयाजयः स्तवः। समुदोऽजः पशौ, समजः। संमदनमदो दिभ्यः, श्रुतिः स्तुतिः पत्तिः वित्तिः लब्धिः शस्तिः पक्तिः। हर्षे / निघोघसंघोद्घनापघनोपघ्नं निमित्तप्रशस्तगणा- आस्यटिवज्यजः क्यप् , आस्या व्रज्या / समजनिपनिषद-18 लत्याधानाङ्गासन्नम् / मूर्तिनिचिताभ्रे घनः / परे? हनः / शीसुविदिचरिमनीणः क्यप, निषद्या शय्या सुत्या चर्या परे_ङ्कयोगे रो लो वा / निपाने युधि चाहवः / हनो वा इत्या / कृगः श च वा, क्रिया कृत्या कृतिः। मृगयेच्छायावध् च, वधः घातः। वर्षविघ्नेऽवाद्हो वा, अवग्रहः। प्रादश्मितु- ञ्चातृष्णाकृपाभाश्रद्धान्तर्धाः। परेः सृचरर्यः, परिसर्या / लासूत्रे वा, प्रग्राहः / युपुद्रोध , संयावः / नियश्चानुपस- शंसिप्रत्ययादः, प्रशंसा गोपाया चिकीर्षा / क्वेटो गुरोर्व्यञ्जगाद्वा, नयः नायः / भुवोऽवज्ञाने वा परेः, परिभावः परि- नात्, क्तेड्बद्गुरुमतो व्यञ्जनान्तादः, ईहा उक्षा शिक्षा / | भवः। इणोऽभ्रेशे नेः, न्यायः। परेः क्रमे, पर्यायः। चितिदेहा- षितोऽङ्, क्षमा जरा | भिदादयः, भिदा छिदा विदा दया & वासोपसमाधाने कश्चादेश्चेः, कायः / स्थादिभ्यः कः, पृच्छा कारा धारा तारा गुहा वशा तुला क्षपा। उपसर्गादातो 5A5% CONGRESSONGSOOCHAR CROS kahasunM.S: JhunGAL