________________ R मध्यम सिद्धग्रभा // 10 // ऊ२८-5 नपुंसकात् / औरीः क्लीबे, प्रियतिसृणी / नपुंसकस्य शिर्ज- | याता माता तिस चतस इति स्वस्रादिः। माता मातरौ / स्वरान्त शसोः। स्वराच्छौ क्लीवे नोऽन्तः। शिघुट क्लीवे / नि दीर्घः, इति स्त्रीलिङ्गाः॥ / नपुंसक शेषघुट्परे नि दीर्घः, प्रियतिसृणि / वान्यतः पुमाँष्टादौ स्वरे, अतः स्यमोऽम् नपुंसकस्य, कुलं कुले कुलानि / पञ्चतोऽन्या लिङ्गाः | अन्यतो नपुंसकस्य टादौस्वरे वा पुंलिङ्गं, प्रियतिमा प्रियविसृणा। देरनेकतरस्य दः क्लीवे स्यमोः। विरामे वाशिटो धुटः प्रथमः, & द्वे द्वाभ्याम् , नदी नद्यौ, सखी सख्यौ, लक्ष्मीः लक्ष्म्यौ, स्त्री अन्यद् अन्ये हे अन्यत्, एकतरं अन्यतमं / जरसो वा क्लीने स्त्रियौ / वाऽम्शसि स्त्रिय इवर्णस्येय् , स्त्रीम् स्त्रियम् स्त्रीः स्त्रियः स्थमोलक्, अतिजरः अतिजरसं अतिजरसी अतिजरे / धुटां 5 स्त्रियै स्त्रीणाम्, श्रीः श्रियौ श्रियः हे श्रीः। वेयुवोऽस्त्रियाः प्राक्, क्लीवे धुटां प्राक् छौ नोऽन्तः, अतिजरांसि, हन्दि हृदा। डिताम् दैदासदासदाम् , श्रियै श्रिये / आमो नाम्वा स्त्री- उद्ना उद्ने, आस्ना आसभ्यः आसनि ।क्लीचे हस्वः, कीलालका दूतः इयुवः, श्रीणाम् श्रियाम् , सेनानीः सेनान्यौ सेनानीनाम् / पं, वारि वारिणी वारीणि / नामिनो लुग्वा क्लीवे स्यमोः, हे निय आम् H, सेनान्याम् / संयोगात्, धातोः संयोगादि- वारे पक्षे हे वारि वारिणा वारिणे वारीणाम् , ग्रामण्या ग्राम| वर्णोवर्णयोरियुवौ स्वरे, कटप्नुवो कटप्नुवि / भ्रश्नोरुवर्णस्यो णिना / दध्यस्थिसक्थ्यक्ष्णोऽन्तस्यान टादौ स्वरे, दध्ना है। स्वरे, ध्रुवौ / स्त्रियां क्रुशस्तुनस्तृच् / स्त्रियां नृतोऽखस्रादे- दधनि दनि, सुधिया सुधिना, का कर्तृणा, अतिहिना, अति#ः,क्रोष्ट्री कवगैकवरवति उत्तरपदे पूर्वपदरपुरुत्तरपदागम- रिणा अतिराभ्याम्, अतिद्यवे अतिधुने, अतिनुना अतिनुने, नात्र // 10 // योर्नस्य णः, पुनर्भूणाम्, स्वसा स्वसारौ। स्वसा दुहिता ननान्दा पुंलिङ्ग / इति नपुंसकलिङ्गम् // / ECOG Jun-GumAELal