________________ मध्यम पीत् / हुग् हरणे / भृग् भरणे। धृग् धरणे / डुकृग् करणे / कृगत-माने / गुहाग् संवरणे / गोहः स्वरे उपान्त्यस्योत् , निगूहते / भ्वादिषु सिद्धप्रभा दनादेरुः शिति, करोति / अतः शित्युत् कृगोऽविति, कुरुतः स्वरेऽतः सको लुक्, अघुक्षाताम् अघुक्षन्त / दुहदिहलिहगुहो द्युतााद आख्यात कुर्वन्ति / कृगो यि चोतो लुक् चाद्वम्यविति, कुर्मः कुरुते / दन्त्यात्मने वा सको लुक्, अगुह्वहि अघुक्षावहि ॥इत्युभयपदं॥ वृतादी // 44 // कुरुच्छुरो न दीर्घः, कुर्यात् / गन्धनावक्षेपसेवासाहस- युति दीप्तौ, द्योतते / युद्भ्योऽद्यतन्यां वात्मने, अद्युतत् / प्रतियत्नप्रकथनोपयोगे कृगः आत्मने, उत्कुरुते / अधेः अद्योतिष्ट / धुतेरिः पूर्वस्य परोक्षायां, दिद्युते / रुचि अभिप्रीत्यां प्रसहने, तं हाधिचक्रे / डुयाङ् याच्ञायाम् / डुपची पाके / | च / शुभि दीप्तौ / क्षुभी संचलने / संभूङ् विश्वासे। भ्रंशू स्रसूङ् | राजुग टुभ्राजी दीप्तौ, रेजतुः रराजतुः। भजी सेवायाम् / रञ्जी भवस्रंसने। ध्वंसूग गतौ च / वृतुङ् वर्त्तने, अवृतत् अवर्तिष्ट। न वृद्भयः रागे, रजति / कुषिरञ्जेाप्ये वा परस्मै च कर्तरि श्यः, परस्मै स्ताद्यशित इट् / सिजाशिषावात्मने नाम्युपान्त्येऽनिटौल रज्यति स्वयं वस्त्रं, अरांक्षीत् / मेधृग् मेधाहिंसासंगमेषु / बुधृग् | किद्वत् , वृत्ीष्ट / वृद्भ्यः स्यसनोर्वा कर्त्तर्यात्मने, वर्तिष्यते / बोधने, अबोधीत् / खनूग अवदारणे, अखानीत् अखनीत् चख्ने वय॑ते / स्यन्दौड प्रश्रवणे / निरभ्यनोश्च स्यन्दस्याप्राणिनि है। खायात् खन्यात् / दानी अवखण्डने, दीदांसते / शानी तेजने, कर्तरि वा षः, चात्परिनिवेः, पयः निष्ष्यन्दते निस्स्यन्दते / शीशांसते / शपी आक्रोशे / अली भूषणपर्याप्तिवारणेषु / वृधौङ् वृद्धौ / कृपौङ् सामर्थ्ये / ऋर लूलं कृपोऽकृपीटादिषु, धावूग् गतिशुद्धयोः / भेग् भये / लषी कान्ती, लष्यति लपति कल्पते अकल्पत् अकल्पिष्ट अक्लप्त चक्लपे / कृपः श्वस्तन्यां लषते / चषी भक्षणे / लिपी दीप्तौ / दासृग् दाने / माहृम् / वात्मने कर्त्तरि, कल्पितासे कल्प्तासि / इति द्युतादिवृतादी-1 S ( NamasuriM.S. un Gune l Trust