________________ कृदन्तः मध्यम | नेर्डः, अप्सुजं अब्जं / क्तक्तवतू धातो ते, अकारीति कृतः, वा / दोसोमास्थ इः किति ति, मितः। छाशोर्वा, शितः सिद्धप्रभा अकाषीदिति कृतवान् / ऋवर्ण,यूटुंगः कितो नेट, वृतः ती- निशातः / धागो हिः। समस्ततहिते वा मो लुक्, संहितं आख्याते र्णः ऊर्णतः श्रितः / उवर्णात् , नुतः भृतः / वेटोऽपतः क्तयो- सहित।प्रादागस्त आरंभे ते वा, प्रत्तं प्रदत्तं / निविस्वन्ववात्।। // 64 // ने / ऊदितः क्त्वो वेट , यतः / रदादमूर्छमदः क्तयोर्द- दस्ति नामिनो दीर्घः, नीत्तं / यपि चादो जग्धू चात् कित्ति, स्य च नः, पूर्णः। व्यञ्जनान्तःस्थातः, व्यञ्जनादन्तस्थायाः | जग्धं / निनद्याः स्नातेः कौशले षः, निष्णातः नदीष्णातः / क्तयोनः, द्राणः / सूयत्याद्योदितः, सूनः लग्नः। डीयव्यै- इति निष्ठाः। तत्र क्वसुकानों परोक्षायां तहच्च तौ, शुश्रुवान् दितः क्तयोर्नेट, डीनः शूनः चरीकृतः / क्षैशुषिपचो मकवं, | सस्वजानः / घसेकस्वरातः क्वसोरादिरिट, जक्षिवान् , क्षामः शुष्क पक्वं / आदितः क्तयोर्नेट , लिक्ष्विदा बिस्विदा | ददिवान् / गमहनविद्लविशदृशो वेट्, जग्मिवान् जगगावप्रक्षरणे, स्विन्नः। नवा भावारम्भे आदितःक्तयोरिट् / न्वान् / शत्रानशौ सति सस्यौ त्वेष्यति, पचन् पक्ष्यन् / अतो ऋहीघ्राधात्रोन्दनुदविन्तेर्वा नः, ऋण ऋतं / वित्तं म आने, पचमानः पक्ष्यमाणः ।वा वेत्तेः क्वसुः सति, विद्वान् धने प्रतीते / भित्तं शकलं / आः खनिसनिजनः क्ङिति विदन् / वयाशक्तिशीले सति शानः, कतीहात्मानं वर्णयमानाः। धुटि, जातः खातः / क्षुधवधस्तेषां तक्तवतुक्त्वामिट्, सुगद्विषाहः सत्रिशत्रुस्तुत्येऽतृश्, अर्हन् / तृन् शीलधर्मउपितः / न डीशीपर्धषिक्ष्विदिस्विदिमिदः सेटौ तौ साधुषु, करणं शीलं धर्मस्तत्र साधु वा कर्ता / भ्राज्यलङ्क| कित्, शयितः / णो दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्तम् ग्निराकृगसहिरुचिवृतिवृधिचरिप्रजनापत्रप इष्णुः, सहि CRUARCOACASSACROSS 4 Sedhramasur M.S. JunGALOEnust