________________ 1 अपत्य, रक्ताद्यधिकार: मध्यम सिद्धप्रभा ट्राओः, बाहविः आर्जुनिः सौमित्रिः सात्याकः। शीर्षः स्वरे पुनर्भूपुत्रदुहितृननान्दुरनन्तरेऽब्, पौत्रः दौहित्रः। रागाहो तद्धिते तद्धिते शिरस:, हास्तिशीपिः / व्यासवरुटसुधातृनिषादवि- रक्त, कुसुम्भेन रक्तं कौसुम्भं / षष्ठ्याःसमूहे, शुकानां समूहः // 28 // म्बचण्डालादि अन्त्यस्य चाक् / य्वः पदान्तात्प्रागैदौत्, शौकं / भिक्षादेः, भैक्षं / अनपत्येऽणि नेनो लुक्, गार्भिण। | वैयासकिः / नडादिभ्य आयनण् , नडस्य अपत्यं नाडायनः श्वादिभ्योऽ, दाण्डं / ग्रामजनधन्धुगजसहायात्तल, | शाकटायनः। पौत्रादि वृद्धं / वंश्यज्यायोभ्रात्रोर्जीवति लिस्त्रियां,जनानां समूहो जनता। पुरुषात्कृतहितवधविकारे प्रपौत्राद्यस्त्री युवा वृद्धं / विदादेवृद्धेऽन, विदस्य पौत्रादि | चेयं चात्समूहे, पुरुषेण कृतं तस्मै हितं तस्य वधो विकारः त वैदः काश्यपः वैष्णवः माठरः। गर्गादेर्थः, गार्यः वात्स्यः समूहो वा पौरुषेयं / विकारे अण, मृत्तिकाया विकारो मार्तिकः। आग्निवेश्यः औलूक्यः चौलुक्यः / शिवादेरण, शैवः / आणि प्राण्योषधिवृक्षेभ्योऽवयवे च, चाद्विकारे, मार्गिकं चर्म / नानो लुक्, ताक्ष्णं / इतोऽनिलो द्विस्वरादेयण, नाभेरपत्यं पयोद्रोर्यः, द्रव्यं / हेमादिभ्योऽ, हैमं राजतं / अभक्ष्यानाभेयः वामेयः / रेवत्यादेरिकण वा, रैवतः रैवतिकः / च्छादने वा मयट , आश्मं अश्ममयं / गोः पुरीषे, गोमयं / भ्रातुर्व्यः, भातुरपत्यं भ्रातृव्यः। ईयः स्वसुश्च, भ्रात्रीयः पितृमातुर्व्यडलं भ्रातरि, पितृव्यः मातुलः / पिनोर्डामहट, | स्वस्रीयः। मातृपित्रादेर्डेयणीयणी स्वसुः, मातृष्वसेयः मातामही / तदत्रास्ति अण, औदुम्बरो देशः। तेन निवृत्ते, मातृष्वतीयः / श्वशुरायः, श्वशुर्यः / षादिहन्धृतराज्ञोऽणि वैश्रमणी / नयां मतुः निवृत्ते, जाह्नवीसरयूमान् / मध्यादेः, ASARAISIOSSESAR 5 // 28 // -15% DramanuM.S.