________________ द्वन्द्व समास: मध्यम सोन्याथै, सपुत्रः। दिशो रूड्यन्तराले, पूर्वस्या उत्तरस्याश्चा- त्रयो वा संख्या समासे क्रमेण द्वित्राः / नञ्सुव्युपत्रेश्चतुरोऽत् ,31 न्तरालं पूर्वोत्तरा / खरखुरान्नासिकाया नस् / पूर्वपदस्था- त्रिचतुराः / अनोर्देश उपापः, अनूपः। दृगदृशदृक्षे समा॥२६॥ नाम्न्यगःणः,खरणाः। अस्थूलाच्च नसः,दुणसः। उपसर्गात् नस्य सः, सदृक् / अन्यत्यदादेराः दृगादिषु, अन्यादृक् , नसः, प्रणसः। वे खुखग्रम्, विग्रः / प्रजाया अस | इदंकिमीत्की, कीदृग् / इति बहुव्रीहिः॥ नसुदुभ्यः, दुष्प्रजाः / मन्दाल्पाच्च मेधायाः, चान्नसु- चार्थे द्वन्द्वः, समुच्चयान्वाचयेतरेतरयोगसमाहाराश्चाथों, दुभ्यः, सुमेधाः। द्विपदाद्धर्मादन, सुधर्मा / संप्राज्जानोर्जुज्ञो, नाद्ययोः समासः, चैत्रश्च मैत्रश्च दत्तश्च चैत्रमैत्रदत्ताः। त्यदादिः संज्ञः। वोद्ध्वोत, उजुः। धनुषो धन्वन, दृढधन्वा / जायाया | शेपः, स च चैत्रश्च तौ / स्त्रीपुंनपुंसकानां परं, शेपः / भ्रातृजानिः, प्रियजानिः। पात्पादस्याहस्त्यादेः, सिंहपात् / पुत्राः स्वमृदुहितृभिः समासे शिष्यन्ते, भ्राता च स्वसा च वयसि दन्तस्य दत सुसंख्यात्, सुदती। दध्युरःसर्पिर्मधू- भ्रातरौ। पिता मात्रा वा,माता च पिता च पितरौ / आ द्वन्द्वे 8! पानच्छाले कच्, प्रियशालिकः। शेषाद्वा, बहुखट्वाकः बहु- पूर्वतः, मातापितरौ / पुरुषः स्त्रिया, पट्वी च पटुश्च पटू / / खट्वः / इयसोर्न, बहुश्रेयान् / आहिताग्न्यादिषु वा ताः ग्राम्याशिशुद्विशफसंघे स्त्री, गावश्च गावश्च इमा गावः / प्राक्, पीतघृतः घृतपीतः। प्रहरणात / न सप्तमीन्द्रादि- धर्मार्थादिषु यथाकामं प्राक्, धर्मार्थों अर्थधर्मों, पंचानामजानां 5 |भ्यश्च, चात्प्रहरणात् / विशेषणसर्वादिसंख्यं प्राक्, द्विपुत्रः। समाहारः पंचाजी / लघ्वक्षरासखीदुत्स्वराद्यदल्पस्वरार्य& सुज्वाऽर्थे संख्या संख्येये संख्यया, द्विर्दश द्विदशाः। द्वौ वा मेकं, लध्वक्षरं सखिवर्जेदुदन्तं स्वराद्यकारान्तमल्पस्वरमर्थ्य KARATASANNARII*