Page #1
--------------------------------------------------------------------------
________________ UANTANMAANTARWANIANTARWARTARIAAIAAMANATAANAMANANMAD "विद्वद्वर्य-आचार्यपुंगव-श्रीमद्-विजयदानसूरीश्वरपादपद्मेभ्यो न्म्ः|"+ श्रीमद्-विजयलक्ष्मीसूरि-विरचितं आषाढ-चातुर्मासिक-व्याख्यानम् । "सुरत-गोपीपुरा-शेठ नेमुभाईनी वाडी" इत्येतत्पतिश्रयाक्षयनिधितपस्तपोभृतां ज्ञानपूजनागतद्रव्यसाहाय्येन प्रसिद्धकर्ता-'नवलचन्द खीमचन्द झ्वेरी'-सूर्य्पुर्स्थ्ः। SJAANAAMANNAMANAND पुस्तकमिदं मुम्बय्यां निर्णयसागरमुद्रणालये कोलभाट वीथ्यां 26-28 तमे गृहे रामचन्द्र येसू शेडगेद्वारा मुद्रापयित्वा प्राकाश्यं नीतम् । वीरसंवत्-2455. * आत्मसंवत्-34. * विक्रमसंवत्-1985. * ईखी sana-1929. BUNUUMUTUUMMMMMMMMUMUNO Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #2
--------------------------------------------------------------------------
________________ व्याख्या आपादचातुर्मा0 // 1 // गीर्वाणगीविद्या साधु-साध्वीभ्यः -पुस्तकभाण्डागारेभ्यश्चोपदीकरिष्यत इदं pustakam / ***CHOCOASEXXI HEASEAN ANANANANANANANANANANANANANANANARARA Printed by Ramchandra Yesu Shedge, at the "Nirnaya Sagar" Press, 26-28, Kolbhat Lane, Bombay. Published by Zaveri Navalchand Khimchand Gopipura Zaveri Mansion, SURAT. esasDeseasersersenstaRSRSRSRSRSRSRSRSRSRASH CASA% // 1 // pustaka-प्राप्तिस्थानम्+ शेठ नवलचन्द खीमचन्द स्वेरी|' ठे-गोपीपुरा-झवेरी मएण्न्शन,-surata / www.umaragyanbhandar.com Shree Sudharmaswami Gyanbhandar-Umara, Surat
Page #3
--------------------------------------------------------------------------
________________ आ ASANSAR भगवच्छ्रीमदर्द्धमानस्वामिने न्म्ः। शासनमान्य-आचार्य्यवर्य श्रीमद्विजयदानसूरीश्वरेभ्यो न्म्ः। श्रीमद्-विजयलक्ष्मीसूरि-प्रणीतं "आषाढ-चातुर्मासिक-व्याख्यानम् । " अथ चतुर्थव्रतधारकश्राद्ध आषाढचतुर्मासीसत्कृत्यान्यवश्यं करोत्सतः caturmAsIkRtyavarNanamAha"ASADhAkhyacaturmAsyAM, विशेषाद्विधिपूर्वकम् । अभिग्रहाः सदा प्रायाः, सम्यगर्दा विवेकिमिः ॥ 1 ॥ " कण्ठ्यः । अत्र श्लोकभावार्थसमर्थनार्थ भावना चेयं-प्रारद्वादशव्रतोचारणसमये पञ्चमव्रतमङ्गीकृतं येन स्यात्तेना-15 वश्यं तन्नियमाः प्रतिचतुर्मासकं संक्षेप्याः । येन तु तन्नाङ्गीकृतं तेनापि प्रतिचतुर्मासकं समुचिताः (योग्याः) A%AA% ARRRRRRIA www.umantigyanbhandar.com Shree Sudhal m i Gyanbhandar-Umara, Surat
Page #4
--------------------------------------------------------------------------
________________ ASAr3हचातुमो0 व्याख्यान्म्। ॥ 2 ॥ ARRAR अभिग्रहाः स्वीकार्याः । तत्र वर्षाचतुर्मास्यां पुनर्विशेषाद्विधिपूर्वकं ते ग्राह्याः। वर्षासु शकटखेटन-रथवाहिनी-हलखेटनादिनिषेधः कार्य्ः। भूमौ जलदजलस्पर्शतो हरिततृण-सूक्ष्मसम्मूर्छिममण्डूकी-पञ्चविधनीलफुल्लयलसीयक-शंखजीव-ममोला-कात्रा-चूडेलगुच्छ-भूमिच्छत्रायनेकजीवोत्पत्तिसम्भवः स्यात् , तजन्तुरक्षार्थमभिग्रहो विधेयः । कदाचित्तेनैवाजीविका भवेत्तदा एकादिक्षेत्रखेटनादधिकं नियम्यं । यथा-मुख्यवृत्त्या वर्षाकाले सर्वदिग्गमननिषेध उचितः, कृष्ण-कुमारपालादिवत् । यतः- "दयार्थ सर्वजीवानां, वर्षाखेकत्र संवसेत् । " पुरा श्रीनेमिजिनोपदेशाच्छ्रीकृष्णनृपो द्वारकाया बहिर्निर्गमनियमं जग्राहेति । कुमारपालनृपस्तु श्रीहेमचन्द्र(सूरि)vacanAt"darzanaM सर्वचैत्यानां, गुरोरपि च वन्दनम् । मुक्त्वा पुरेऽपि न प्रायो, भ्रमिष्यामि घनागमे ॥ 1 ॥ वाचा युधिष्ठिरः श्रीमान् , निजमगीकृतं व्रतम् । न तत्याज चौलुक्य-सिंहः कार्ये महत्यपि ॥ 2 ॥ __ आगच्छन्तं शकाधीशं, देशभङ्गविधित्सया । ज्ञात्वा साभिग्रहो राजा, नैति वर्षासु स्म्मुख्ः॥3॥ राज्ञो धर्म स्थिरीकर्तु, बद्धा निन्येऽत्र सूरिन्ना। षण्मासी जीवरक्षायाः, पणे मुक्तः कृपालुनो ॥ 4 ॥ " इति॥ 1 एतयतिकरस्त्वेवम्-"पत्तने श्रीहेमसूरिभिः कुमारपालपुरः षष्ठं व्रतमित्थं वर्णितं- 'विवेकिना सर्वदापि जीवदयार्थ षष्ठं व्रतं प्राह्यं । विशेषतश्च वर्षासु, यत:-'दयाथै सर्वजीवानां, वर्षास्वेकत्र संवसेत् । ' पुरा श्रीनेमिजिनोपदेशाच्छ्रीकृष्णः पुरावहिर्ग4 मननियम जमाह । " तदाकर्ण्य चौलुक्यसिंहोऽपि नियम बभार । तद्यथा-"दर्शनं सर्वचैत्यानां, गुरोरपि च वन्दनम् । मुक्त्वा पुरेऽपि न प्रायो, भ्रमिष्यामि धनागमे ॥ 1 ॥ " इति तस्य नियमः सर्वत्र प्रपथे, अथ तमभिग्रहं गुर्जरसमृद्धिं च चरेभ्यो ज्ञात्वा ॥ 2 ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #5
--------------------------------------------------------------------------
________________ एवं वर्षासु सर्वदिग्गमनं निषिद्धं । तदशक्ती यदा यासु दिक्षु गमनं विनापि निर्वहते तदा तहिग्गमनं त्यजेत् । गुर्जरदेशभजनाय गर्जनीशः शकानीकदुर्धरः प्रयाणमकरोत् । वत्स्वरूपं चरविज्ञप्तितो विज्ञाय चिन्ताक्रान्तोऽमात्यसहितो नृपो वसतिमेत्य गुरुमब्रवीत्-"यद्यहं सन्मुखमागच्छन्तं गर्जनीशं न यामि तदा देशभने लोकपीडा, gamane ca niymbhnggH|" गुरुराह-'राजन् ! त्वदाराधितधर्म एव सहायस्तव, चिन्तां मा कृथाः' इत्याश्वास्य नृपं सूरिः पद्मासनासीनः परमदैवतं किश्चिदन्तातुं प्रचक्रमे । गते मुहूर्ते गगनाध्वनाऽऽयान्तं पल्यङ्कमद्राक्षीत् । अम्बरादुत्तीर्य स पल्यंकः सुप्तैकनरो गुरोः पुरः स्थिरस्तस्थौ, पल्यङ्कः कस्यायं ? इति प्रश्नपरं भूपं यथास्थं गुरुर्बभाषे, सोऽपि शकाधीशः सुप्तोत्थितः सहसा विमृष्टवान्-"क तत्स्थानं ?, क सैन्यं !, कोऽयं ध्यानीन्द्रः ?, कोऽयं |नृपः ?," इत्यादि चिन्तयति तावद्गुरुराह- "हे शकेश ! किं ध्याय्सि|"-"ekaatptrmaishvry, स्वस्य धर्मस्य च क्षितौ । कुर्वतो यस्य साहाय्यं, कुर्वते त्रिदशा अपि ॥ 1 ॥ " साम्प्रतं स्वहितेच्छया देवैरप्यनुल्लकनीयशक्तिं शरणागतवनपञ्जरं धर्मात्मानं शरणीकुरु । " ततो भयोद्वेगचिन्तालज्जादिना गर्जनीशः सूरीन्द्रं प्रणम्य श्रीकुमारभूपं नमश्चक्रे, ऊचे च-'राजन् ! ममापराधं तितिक्षस्व, अतः परं मया यावज्जीवं त्वया सह सन्धिरेव चक्रे |त्व्ण् मम जीवरक्षणेन जगज्जीवपालक इति बिरुदं सत्यं कुरु, पूर्व तव विक्रम श्रुतमपि विस्मृत्यात्रागतः, सम्प्रति जातुचिदपि त्वदाज्ञां नोल्लवयिष्ये । तुभ्यं स्वस्त्यस्तु, मां स्वाश्रमं प्रति प्रेषय, / " राजर्षिः प्राह-"यदि स्वपुरे षण्मासीममारी कारयेस्तर्हि मुक्तस्त्वं ममैतदाज्ञाकारणं वान्छितं च यद्बलेन च्छलेनापि प्राणित्राणकरणं, तवापि च पुण्यं भावि" शकप्रभुबलिष्ठवाक्योलङ्घने न क्षमो जातः, ततः स्वसौधे त नीत्वा त्रिदिनी यावत् सत्कृत्य जीवरक्षार्थ शिक्षा दत्त्वा निजैराप्तैः समं नृपस्तं स्वस्थान प्रापयत् । जने षण्मासान् जीवरक्षा कारयित्वा नृपपुरुषाः शकेन्द्रविसृष्टा भूरिहयाद्यं प्राभृतं लात्वा स्वस्थानमागताः shriicaulukymaanndyaamaasuH|" Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umarnigyanohandar.com
Page #6
--------------------------------------------------------------------------
________________ आषाढचातुमा ॥ 3 ॥ RECORRECOGERCHER एवं सर्वसचित्तादीनि परिहमशक्तो यानि विना यदा निर्वहते तानि तदा परिहरति । यथा-यस्य यत्र यदा यन्न व्याख्याभवति । यथा-निःखस्य हस्त्यश्वादि, मरुदेशे नागवल्लीदलानि, खखकालं विनाऽऽम्रफलादि च । स तत्र तदा वा न्म्। तन्नियमयति । एवमसद्वस्तुत्यागेऽपि विरत्यादिमहाफलम् । अन्यथा तु तत्तद्वस्तुग्रहणेऽपि पशूनामिवाविरतत्वं तत्तन्नियमफलेन वश्यते । न हि sakRddhojya'pi प्रत्याख्यानोच्चारं विनकाशनादिफलं लभते । असम्भवद्वस्तुनोऽपि नियमग्रहणेन कदाचित्कथञ्चित्तद्योगेऽपि नियमबद्धस्तन्न गृह्वात्यपीति व्यक्तं नियमफलम् । यथा-गुरुदत्तनियमबद्धेन वकचूलपलिपतिना क्षुधार्तेनाप्यरण्ये किम्पाकफलान्यज्ञातनामानि सार्थिकबहुबहुप्रेरितेनापि न जग्धानि, सा|र्थिकैस्तु जग्धानि, मृताश्च ते इति । तेन पक्षमेकद्वित्रिमासानेकद्यादिवर्षाणि वा यावद्यथाशक्ति नियमाःखीकार्याः । वङ्कचूलप्रबन्धस्त्वेवम्-ढीपुरीतिपुर्या विमलयशो-राज्ञः पुष्पचूला-पुष्पचूलाख्यौ पुत्री-पुत्रावभूतां । पुष्पचूलस्तु प्रकृत्योल्लुंठत्वाल्लो-TU कैवैकचूल इत्यभिधानं कृतं । तदौद्धत्यं महाजनादाकर्ण्य राज्ञा क्रोधेन नगरान्निःसारितो महारण्ये गतः । तस्य पत्नी खसापि च स्नेहेन तदनुगते । भिल्लैः स स्वपल्लयां नीत्वा स्वभूपः कृत्ः। एकदा तत्र सिंहगुहापल्लयां सूरयः प्रापुः। वर्षाकाले वसतिस्तत्पाबें तैर्याचिता । वकचूलः प्राह-'मम सीमानं यावद्धों न वाच्यः, मौनेनात्र स्थेयम् । ' त ऊचुः भवद्भिर्जीववधो न कार्यः' / तेन स्वीकृतं । चतुर्मास्यन्ते विहारसमयस्तस्मै ज्ञ्यापित्ः। यतः-"समणाणं सउणाणं, भमरकुलाणं च गोकुलाणं च । अनिआओ वसईओ, sAraiANaM ca मेहाणं ॥ 3 ॥ ॥ 1 ॥ " ततो गच्छद्भिस्तैः सह कञ्चित्प्रदेशं गत्वा स्थितः । सूरिस्तमाह-"हे भद्र ! त्वममुमभिप्रहं गृहाण, 1-अज्ञातफलानि नाद्यानि, 2-स-18 साष्टपदान्य(न)पसृत्य घातो (न) देयः, 3-राज्ञः खी न सेव्या, 4-ध्वांक्षमांसं (च)न खाद्यं इति|" सुकरत्वात्तेनात्तं व्रतैकदेशत्वं, गुरुन्नत्वा Shree SudharmaswamiGyanbhandar-umara, Surat, www.umaragyanbhandar.com
Page #7
--------------------------------------------------------------------------
________________ यो यावदवधि यथा पालयितुं शक्नोति स तावदवधि तथा समुचितनियमानङ्गीका त,न त्वनियमित एव क्षणमपि ANSARASHTRA गृहमगमत् । एकदा सः साथै चौरैः सह हृत्वाऽरण्ये प्रविष्टः । तत्र क्षुत्क्षामैरन्यलुण्टाकैः किम्पाकवृक्षफलानि भुक्तानि, स्वयं त्वज्ञातनामानि मत्वा नादत् । ते तु मृताः । ततोऽसौ दथ्यो-'अहो ! नियमफलं । ' ततो रात्रौ स्वगृहे प्रविष्टः, पन्या सह सुप्तकं नरं वीक्ष्य चुकोप । / तं हन्तुमिच्छन् नियम संस्मृत्य सप्ताष्टपदान्यपमृत्य खड्ग उद्यच्छति तावत्खड्गो द्वारे pshcaatsNghttttitH| तद्रवेण स्वसा विनिद्रोत्थाय कस्त्वमित्यवदत् । ततः स्वरेण स्वसारं वां ज्ञात्वा पप्रच्छ--'कथमयं पुंवेषः कृतः । ' साह-'नरवेषेण नटनृत्यं विलोक्यात्रैव सुप्ता । ' तदाकर्ण्य स्वगुरुमश्लाघत । एकदा तत्रागतसूरिशिष्यान्नत्वा जिनप्रासादविम्बविधापनदेशनां श्रुत्वा तस्यामेव पयां चर्मणवतीनदीतीरे |श्रीवीरमासादमकारयत्, तचीथ जातं । कालान्तरे एको नैगमः सभार्यस्तद्यात्रायै प्रस्थितः । क्रमेण चर्मणवती नदीमुत्तरितुं नावमारूढौ दम्पती । तचैत्यशिखरं वीक्ष्य चन्दनादिभृतस्वर्णकच्चोलेन तद्व्यं क्षेप्नुमारब्धवती नैगमनी । तावत्तस्या हस्तात्पतितं जलमध्ये । तदा वणिजाऽभाणि-"अहो ! इदं राज्ञः कञ्चोळं ग्रहणके रक्षितं रत्नखचितं, किं प्रत्युत्तरं तस्मै दास्ये । " ततस्तदाज्ञया धीवरो मध्ये प्रविष्टः, वत्रान्तः श्रीपार्श्वबिम्बाके स्थितं गृहीत्वा दत्तं । तद्रात्रौ नाविकेन स्वप्नं दृष्टं--"नद्यां क्षिप्ता पुष्पमाला यत्र गत्वा तिष्ठति तत्र बिम्ब संशोध्य एक वकचूलाय देयं । " तेन तथा कृते स तस्य दानं दत्त्वा श्रीवीरप्रासादस्य बहिर्मण्डपे श्रीपार्श्वबिम्बमस्थापयत् । ततो नव्यं चैत्यं कारयित्वा तद्विम्बस्थापनार्थ बहिर्मण्डपाद ग्रहीतुमारभन्त भुन्राः। परं तद्विम्बं तत्रैव तस्थौ । अद्यापि तथैवास्ते । पुनर्धीवरेणोक्तंस्वामिन् ! तत्र द्वितीयं बिम्बं सुवर्णरथश्चास्ति । ततो वङ्कचूलेन पृष्टा स्वपरिषत्-'भो ! जानीते कोऽनयोर्बिम्बयोतिं । केनचित्स्थविरेणोतं-"देव ! पुरा प्रजापालनृपः शत्रुसैन्येन सार्द्ध योढुं गतः । तदा भीत्या स्त्री निजं स्वमेतच विम्बद्वयं कनकरथस्थं विधाय jala Shree SudharmaswamiGyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #8
--------------------------------------------------------------------------
________________ ASAr3हचातुमा0 | व्याख्या न्म्। ॥ 4 ॥ HRSSHRSHASHA तिष्ठेत् , विरतेमहाफलत्वादविरतेश्च बहुकर्मबन्धादिदोषाच्च । अत्र च वर्षासु विशिष्य ते ग्राह्याः, तत्र त्रिवि पूजादुर्गमिति मत्वा धर्मणवत्यां नौकायां प्रक्षिप्य स्थिता । इतश्च केनचित् खलेन नृपकथाशेषत्वमुक्तं । ततः सा तां नावमाक्रम्य जलतले प्राक्षिपत् । सा मृत्वा जिनध्यानेन सुरो भूत्वा एतद्विम्बभक्तो जातो भविष्यति । अन्यथा महिमा कथं स्यात् ? / तत्रैकं बिम्बं भवद्भि रानीतं । द्वितीयं तत्रास्ति । " इति श्रुत्वा तद्विम्बग्रहणायानेकोपायानकार्षीत् । न च तन्निर्गतम् । श्रूयतेऽद्यापि वर्षमध्ये एकदिने दर्शनं है ददाति । अथ श्रीवीरबिम्बापेक्षया लघीयस्तरं श्रीपार्श्वनाथबिम्बं इति महावीरस्यार्भकोऽयं देव इति मत्वा 'चेल्लण' इत्याख्या लोकाः प्राची कथन् । सा सिंहगुहापल्ली क्रमान्महापुरं जातं । अद्यापि श्रीवीरः सचेल्लणपार्श्वनाथः संधैर्यात्रोत्सवैराराध्यते इति । अन्यदा वकचूल द्र उज्जयिन्यां राजकोशावहिर्गोधापुच्छे विलग्य प्राविशत् । कोशो दृष्टः । राजाप्रमहिष्या रुष्टया पृष्टः-'कस्त्वं । तेनोचे-चौरोऽहं । है तयोक्तं-'मा भैषीः, मया सह संगमं कुरु । ' सोऽवोचत्-'का त्वं । ' साप्यूचे-'नृपराज्यहं । ' चौरोऽवादीत्-'यद्येवं वहि ममाम्बा भवसि, अतो यामि । ' इति श्रुत्वा तया स्वनखैः स्वानं विदार्य पूत्कृतिपूर्वकमाहूता रक्षकाः । तैर्बध्ध्वा रक्षितः । तदा छनो नृपोऽप्यचिन्तयत्-अहो ! स्त्रीचरित्रं कीदृशं । ' ततः प्रभाते सभायां तैः स नृपस्य पुरो नीतः । नृपेण बन्धनान्मोचितः, नत्वोपाविशत् । 'कथं मन्मन्दिरे त्वं समागतः ?' इति नृपेण कथिते सति वकोऽवदत्-'देव ! चौर्यायाहं प्रविष्टः, पश्चायुष्मद्देव्या दृष्टोऽस्मि । यावदन्यन्न कथयति तावत्तुष्टो नृपस्तं पुत्रतयाऽरक्षत् । मार्यमाणां देवीं ररक्ष सः । 'अहो ! नियमानां शुभं फलं' इत्यजस्रं दध्यौ । एकदा द्र नृपेण युद्धार्थ प्रेषितस्तत्राहवे गाढप्रहारादितः सेवकैः नृपाप्रे नीतः, बहुवैद्या आकारिताः, तैः काकमांसौषधं प्रोक्तं, स नेच्छति, तदा । तन्मित्रजिनदासो भूपेनाहूतः । जिनदासोऽवन्ती समागच्छन् वने द्वे देव्यौ रुदत्यौ अद्राक्षीत् । तेन पृष्टे-'ki rudithH। tAbhyAmuktaM RAKAKARWAGAARAK // 4 // SHRSHAS Shree SudharmaswamiGyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #9
--------------------------------------------------------------------------
________________ a'TabhedapUjA, सम्पूर्णदेववन्दनं, सर्वविम्बानामर्चनं वन्दनं वा, स्नात्रमहादि, गुरोआदशावर्त्तवन्दनं, अपूर्वज्ञानपाठादि, विश्रामणा, ब्रह्मचर्यपालनम् ,प्रासुकनीरं, सचित्तत्यागः, वादलाब्दवृष्ट्यादिना इलिकादिपाते राजादनाम्रत्यागादि च, आ नक्षत्रेऽवश्यं पक्काम्रफलेषु तद्रसेषु च कीटसदृशास्तद्वर्णा जीवाः समुत्पद्यन्ते । तथा पर्युषितकठोलनि8ष्पन्नपूपिका-बटकादीनि त्याज्यानि । पर्पट-बटिकादिशुष्कशाक-भजिका-सर्षप-तन्दुलीयकादिपत्रशाक-टुप्परक-| खारिक-शुष्कराजादनीफल-खजूर-द्राक्षा-'धौतखण्ड-शुण्ठ्यादीनि (च) फुल्लि-कुन्विलिकादिसंसक्तिसम्भवात्त्याज्यानि, औषधादिविशेषकार्ये तु सम्यक् शोधनादियतनयैव तेषां ग्रहणम् । यथाशक्ति खटाखाप-दन्तकाष्ठोपानहादित्यागः, चतुर्मास्यां भूखनन-वस्त्रादिरञ्जन-ग्रामान्तरगमनादिनिषेधः । वस्त्रघोणीपरिमाणं कार्यम् । वर्षासु । 'देव्यावावां हि सौधर्मवासिन्यौ भर्तृवर्जिते काकमांसमनश्नन् आवयोरेष पतिर्भवेत्, त्वद्वचसा नियमभङ्गात्तस्य दुर्गति विनीति रोदनहै हेतुः|" तच्छ्रुत्वा स आह - 'अहं तं दृढं क्रिस्स्ये। ततः स श्राद्धो नृपप्रेरितोऽपि तं प्राह-"वरं मच्चु वरं वाहि वरं दारिद्स्ण्ग्मो। | न पुणो गहियवयभंगं कजमकजं च ॥ 1 ॥ " इत्यादिना विशेषप्रतिपन्नत्र तनियमोऽच्युतकल्पमगमत् । वलमानेन तेन सुयों प्रोक्तेऽकिमित्यधुनापि रुदिथः ?, न तावत्स मांसं स्ण्ग्राहित्ः|' ताभ्यामभिदधे--'स चाधिकाराधनावशादच्युतं प्राप्तः, ततो नाभ्व्द्स्म्द्भ्ग्। इति श्रुत्वा श्राद्धो गृहमाससादेति । अस्य ढीपुरीतीर्थस्य निर्मापयिता व्न्ग्क्चूल्ः। "श्रीवङ्कचूलोऽच्युतदेवलोकं, स्वल्पव्रतेनाप स सत्यसन्धः । सर्वाण्यभक्ष्याणि नरास्यजन्ति, तन्वन्ति तद्वन्ननु सौख्यपुष्टिम् ॥ 1 ॥ " ACA%A%AAAACACACA Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #10
--------------------------------------------------------------------------
________________ ASAr3हचातुमो0 व्याख्या न्म्। AntARAR भूलिम्पनं छगणस्थापनं सर्वथा निषेध्यम् । द्विघटिकानन्तरं गोमयेऽनेके जीवा उत्पद्यन्ते(?), तथापि वर्षासु विशेषेण । जायन्ते । गृहाभित्ति-स्तम्भ-पल्यङ्क-कपाट-पट्ट-पट्टक-पट्टि-सिक्कक-घृत-तैलादिभाण्डभाजनेन्धनधान्यादिसर्ववस्तूनां पनकादिसंसक्तिरक्षार्थ चूर्णक-रक्षादिखरण्टनमलापनयनातपमोचनशीतलस्थानस्थापनादिना, जलस्य द्विस्त्रिगेलनादिना, तैल-गुड-तक्र-जलादिपात्राणां सम्यकस्थगनादिनाऽवश्रावण-स्त्रानजलादीनां नीलफुलिरहिताऽशषिररजोबहुलभूमौ पृथक् पृथक् स्तोकस्तोकत्यागेन चुल्ली-दीपकादेरनुद्घाटमोचनेन खण्डन-पेषण-रन्धन-वस्त्रभाजनादिक्षालनादौ सम्यक् प्रत्युपेक्षणेन जिनप्रासादोपाश्रयादेरपि विलोक्यमानसमारचनेन यथाई यतना कार्या । लोकशास्त्रेऽपि कतिचिनियमाः प्रोक्ताश्च । यथा वसिष्ठ uvAca"kathaM खपिति देवेशः?, पद्मोद्भव ! महार्णवे । सुप्ते च कानि वानि, वर्जितेषु च किं फलम् 1 ॥ 1 ॥ नायं स्वपिति देवेशो, न देवः प्रतिबुध्यते । उपचारो हरेरेव, क्रियते जलदागमे ॥ 2 ॥ योगस्थे च हृषीकेशे, यद्वय तन्निशामय । प्रवासं नैव कुर्वीत, मृत्तिकां नैव खानयेत् ॥ 3 ॥ वृन्ताकान् राजमाषांश्च, वल्लकुलथांश्च तूमरी । कालिंगानि च यद्वस्तु, मूलकं तन्दुलीयकम् ॥ 4 ॥ एकान्नेन महीपाल!, चातुर्मास्यां (सी) निषेवते । चतुर्भुजो नरो भूत्वा, प्रयाति परमां गतिम् ॥ 5 ॥ नक्तं न भोजयेद्यस्तु, चतुमास्यां vishesstH। सर्वकामानवाप्नोति, ihaloka paratra ca // 6 // 1he brahman! CARREARRAKAAKASAX Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #11
--------------------------------------------------------------------------
________________ यस्तु सप्ते हृषीकेशे, मद्यमांसानि वर्जयेत् । मासे मासेऽश्वमेधेन, स यजेच शतं स्माः॥7॥" इत्यादि। तथा मार्कण्डेय उवाच-.. "तैलाभ्यङ्गं नरो यस्तु, न करोति नराधिप! / बहुपुत्रधनैर्युक्तो, रोगहीनस्तु जायते ॥ 1 ॥ पुष्पादिभोगसंत्यागात्, वर्गलोके महीयते । कटुम्लतिक्तमाधुर्य-कषायक्षारषड्रसान् ॥ 2 ॥ यो वर्जयेत् स वैरूप्यं, दौर्भाग्यं नामुयात् कचित् । ताम्बूलवर्जनात् राजन्!, भोगलावण्यमाप्नुयात् ॥ 3 ॥ लभते सन्तति दीघों, तापपक्कस्य वर्जनात् । भूमौ स्रस्तरशायी च, विष्णोरनुचरो भवेत् ॥ 4 ॥ एकान्तरोपवासी च, ब्रह्मलोके महीयते । धारणानखलोमानां, गङ्गास्त्रानं दिने दिने ॥ 5 ॥ उपवासस्य नियम, सर्वदा मौनभोजनम् । तस्मात् सर्वप्रयत्नेन, चातुर्मास्यां व्रती भवेत् ॥ 6 ॥ " इत्यादि भविष्योत्तरपुराणे । अनेकलोकलोकोत्तरशास्त्रवर्णितं चतुर्मासीव्रताङ्गीकरणं विज्ञाय स्वीकार्यम् । अत्र ज्ञातं यथाविजयपुरे विजयसेनो नृपो बहुपुत्रो विजयश्रीपुत्रं राज्ययोग्यं मत्वा मैषोऽन्यैआर्यतामिति विचिन्त्य न सन्मा-18 नयति । ततः स दूनो दध्यो-किं ममात्र स्थित्या ?, यामि देशान्तरम् । NAGALANDGAGARLOCALCIENCE यतः "निग्गंतूण गिहाओ, जो न निभै पुहैमंडलमसेसं । अच्छेरयसयरम्मं, सो पुरिसो कूपमंडूको ॥ 1 ॥ Shree षुधर्मेल्सङ्यन्भन्दर्-Umara, Surat www.umaragyanbhandar.com
Page #12
--------------------------------------------------------------------------
________________ आषाढचातुमो0 व्याख्या न्म्। ॥ 6 ॥ SACREASREALGAORA णजंति चित्तभासा, तह य विचित्ता उ देस्नीईओ। अञ्चब्भुआइ बहुसो, दीसंति महिं भमंतेहिं ॥ 2 ॥ " M ततो रहः खड्गहस्तो निशि निर्गतोऽसौ पृथिव्यां खैरं भ्रमन् कदाचिदरण्ये मध्याह्ने क्षुत्तृषाक्रान्तो यावजज्ञे, ताव देकेन सर्वाङ्गाकृतिदिव्यनरेण सस्नेहमालाप्य तस्मै रत्नमेकं सर्वोपद्रववारकं द्वितीयं च सर्वेष्टसाधकं दत्तम् । कोसीति कुमारेण पृष्टे तेनोक्तं-खपुरे प्राप्तो मुनिगिरा मञ्चरित्रं ज्ञास्यति । ततः स तद्रत्नमहिम्ना सर्वत्र खैरं विलसन् कुसुमपुरेशदेवधर्मनरेशस्याक्ष्णोर्व्यथां तीव्रां पटहोद्घोषणाज्ज्ञात्वा रत्नमहिनाऽपजहे । तुष्टो राज्ञा राज्यं पुण्यश्रियं पुत्री च है दत्त्वा निष्क्रान्तः । पिताऽप्यथ खपट्टे तं न्यस्य निष्क्रान्तः । एवं राज्यद्वयं स भुंक्ते । अन्यदा त्रिज्ञानी देवशर्मराज|र्षिस्तस्य प्राग्भवं प्राह-क्षेमपुर्या श्रेष्ठी सुव्रतो गुरुपायें यथाशक्ति चतुर्मासीनियमान् खीचके । तभृत्यस्तु राज्यशनं । 1-घोरान्धकाररुद्धाक्षैः पतन्तो यत्र ज्ञ्त्व्ः। नैव भोज्ये निरीक्ष्यन्ते, तत्र भुञ्जीत को निशि? ॥ 49 ॥ मेधां पिपीलिका हन्ति, यूका कुर्याजलोदरम् । कुरुते मक्षिका वान्ति, कुष्ठरोगं च कोलिकः ॥ 50 ॥ कण्टको दारुखण्डं च, वितनोति गलव्यथाम् । व्यञ्जनान्तनिपतित-स्तालु विध्यति वृश्चिकः ॥ 51 ॥ विलग्नश्च गले वालः, स्वरभङ्गाय जायते । इत्यादयो दृष्ट दोषाः, सर्वेषां निशि भोजने ॥ 52 ॥ " (yo0 zA0 tR0 pra0)-"जे पुण रयणीसु नरा, भुञ्जन्ति असंजया वयविहूणा । ते । 6 नरयतिरियवासे, हिण्डन्ति अणंतयं कालं ॥ 137 ॥ अणुहविऊण य दुक्खं, जै कहवि लहन्ति माणुसं जम्मं । तत्थ वि होन्ति अणाहा, जे निसिमत्तं na vajanti ॥ 138 // " (pum-c0)| // 6 // Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #13
--------------------------------------------------------------------------
________________ मधु-मद्य-मांसाशनं च प्रतिवर्ष वर्षाचतुर्मास्यां नियमितवान् । स मृत्वा त्वं जातः । सुव्रतस्तु महर्द्धिसुरः । तेन प्रा-18 1-"अनेकजन्तुसङ्घात-निघातनसमुद्भवम् । जुगुप्सनीयं लालावत् , कः स्वादयति माक्षिकम् ? ॥ 36 ॥ भक्षयन्माक्षिक क्षुद्रजन्तुलक्षक्षयोद्भवम् । स्तोकजन्तुनिहन्तृभ्यः, शौनिकेभ्योऽतिरिच्यते ॥ 37 ॥ अप्यौषधकृते जग्धं, मधु श्वभ्रनिबन्धनम् । भक्षितः प्राणनाशाय, कालकूटकणोऽपि हि ॥ 39 ॥ मधुनोऽपि हि माधुर्य-मबोधैरहहोच्यते । आसाद्यन्ते यदावादा-चिरं नरकवेदनाः ॥ 40 ॥ " (yo0 zA0 तु.प्र.) | 2-"चित्तभ्रान्तिर्जायते मद्यपानात , भ्रान्तिश्चित्ते पापचर्यामुपैति । पापं कृत्वा दुर्गतिं यान्ति मूढा-स्तस्मान्मयं नैव पेयं न पेयम् ॥1॥"-"वारुन्नीपान्तो यान्ति, kaantikiirtimtishriyH| विचित्राश्चित्ररचना, विलुठत्कज्जलादिव ॥ 13 ॥ विवेकः संयमो ज्ञानं, सत्यं शौचं दया क्स्स्मा। मद्यात्प्रलीयते सर्व, तृण्या वह्निकणादिव ॥16॥दोस्सान्नां कारणं मद्यं, मद्य कारणमापदाम् । रोगातुर इवापथ्यं, तस्मान्मद्यं विवर्जयेत् ॥ 17 ॥ " (योग-शा tR0 pra0) 3-"चिखादिषति यो मांसं, प्रान्निप्रान्नाफार्त्ः। उन्मूलयत्यसौ मूलं, दयाख्यं dhrmshaakhinH॥18|| अशनीयन् सदा मांस, दयां यो हि चिकीर्षति । ज्वलति ज्वलने वल्ली, स रोपयितुमिच्छति ॥ 19 ॥ नाकृत्वा प्राणिनां हिंसां, मांसमुत्पद्यते लोकचित् । न च प्राणिवधः स्वर्ग्य-स्तस्मान्मांसं विवर्जयेत् ॥ 22 ॥ " (yo0 शा tR0pr0)|-"maaNsaashino नास्ति दया सुभाजां, आल्या02॥दयां विना नास्ति नरस्य पुण्यम् । पुण्यं विना याति दुरन्तदौःस्थ्यं, संसारकान्तारमलभ्यपारम् ॥ 1 ॥ " ECRETARA S Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #14
--------------------------------------------------------------------------
________________ ASAr3हचातुमो0 C% व्याख्या नम् । SEKASAIRATECAREReci अखेहाद्रत्वद्वयं दत्तं । ततो जाति स्मृत्वा नानानियमान् प्रपाल्य नृपः ख प्राप्तो विदेहेषु व्युत्वा सेत्स्य्ति। ' उपलक्षणार्थमन्यच्च चतुर्मासिककृत्यमपि धारणीयम् । यथा फाल्गुनपूर्णिमात आरभ्य कार्चिकपूर्णिमान्तं यावत् पत्रशाकं प्रायेण न भक्ष्यम् । तिलादिद्रव्यं न रक्ष्यं, बहुत्रस(जीव)विनाशहेतुत्वात् । सामान्यत उक्तं च काव्यम्___"अज्ञातकं फलमशोधितपत्रशाकं, पूगीफलानि शकलानि हि हट्टचूर्णम् । मालिन्यसपिरपरीक्षितमानुषाणा-मेते भवन्ति नितरां किल मांसदोषाः ॥ 1 ॥ " | यद्यपि चतुर्मासि(कानि त्रीण्यपि)कत्रयमपि यथाविधिना पालनयोग्यानि, तथापि तत्रादौ तिथयो विलोक्याः। ताश्च त्रिधा-द्वे चतुर्दश्यो, द्वे अष्टम्यौ, अमावास्या, पूर्णिमा च' एताः षट् चारित्रतिथयः (आसु चारित्र्माराध्य्म्)| द्वितीया पञ्चम्येकादशी चेति ज्ञानतिथयः, आसु ज्ञानमाराध्यम् । अन्या दर्शनतिथयस्तासु दर्शनमहिमा कार्यः । एतासु सामान्यतः सर्वासु तिथिषु देवार्चनागमश्रवणादिक्रिया कार्या, विशेषेण चातुर्मासिकपर्वणि च । यतः "सामायिका 1'ऽवश्यक 2 पौषधानि 3, देवार्चन सात्र 5 विलेपनानि 6 / ब्रह्मक्रिया 7 दान 8 तपोमुखानि 9, भव्याश्चतुर्मासिकमण्डनानि ॥ 1 ॥ " लेशतश्चार्थोऽयम्-हे भव्याः! एतानि पदानि चतुर्मासिकस्यालङ्कारभूतानि सन्ति, युष्माकं सेवनीयानीति । tatra %%A4%A4 www.unairingyanbhandar.com Shree SudharmashamiGyanbhandar-umara, Surat
Page #15
--------------------------------------------------------------------------
________________ प्रथमं मुहूर्त्तकालं यावद्रागद्वेषहेतुषु यत् माध्यस्थ्यं तत्सामायिकं । इह श्रावको द्विधा, ऋद्धिमान् अनृद्धिमांश्च । तत्र योऽसौ ऋद्धिमुक्तः स चतुर्पु स्थानकेषु, चैत्ये 1 साधुसमीपे 2 पौषधशालायां 3 खगृहे 4 वा निर्विघ्ने स्थले सामादायिकं करोति । महर्द्धिकस्तु साडम्बरेणोपाश्रयमेत्य तनोति, शासनोन्नत्यर्थं च 1800 इभ्यैः सह कुमारपालवत्र चन्द्रावतंसकवचेति 1 / आवश्यकमुभयकालमवश्यं करणीयम् । yataHY"kA चीवराण पवरा, किं दुल्लुहं मरुदेसमज्झम्मि? किं पवणाओ चवलं?, दिवसकयं किं हरै पाव्ण्?॥1॥" 1-समस्य रागद्वेषरहितस्य सतो जीवस्य ज्ञानादीनां आयो-लामाप्रशमसुखरूपः समायः स एव सामायिक, मनोवाकायचेष्टा परिहारेण मुहूर्त यावत्सर्ववस्तुपु समपरिणाम इत्य्र्थ्ः। उक्तं च-"निन्दपसंसासु समो, समो य माणावमाणकारीसु । समसदियणपरियणमणो, सामाइयं संगओ जीवो ॥1॥जो समो सव्वभूएसु, तसेसु थावरेसु य । तस्स सामाइयं होइ, इमं केवलिभासियंत M ॥ 2 ॥ " सामायिकस्य दुर्लभता कथिताऽस्ति । यथा-"सामाइयसामग्गि, देवा वि चितंति हिययमज्झम्मि । जै हुइ मुहुचमेगं, 8 ता अह्म देवत्तणं सहलं ॥ 1 ॥ " | 2-उभयकालं यदवश्यं कर्तव्यं तदावश्यक-अतिक्रमणमित्यर्थः । "वस्थानात् यत् परस्थानं, प्रमादस्य vshaagtH। तत्रैव क्रमणं भूयः, प्रतिक्रमणमुच्यते ॥ 1 ॥ " आवश्यकफलं त्विदम्-"आवस्सयं उभयकालं, ओसहमिव जे करंति उज्जुत्ता । जिणविजकहियविहिणा, अकम्मरोगा य ते हुंति ॥ 1 ॥ " www.umaragyanbhandar.com Shree SudharmaswamiGyanbhandar-umara, Surat
Page #16
--------------------------------------------------------------------------
________________ ASAr3ha|| पडि-वस्त्रं, कं-जलं, मणं-मनः, इति व्यस्तं । समस्ते तु दिवसकृतं पापं हरतीति प्राकृतभाषाया 'पडिकमणं' | व्याख्या न्म्। चातुर्मा0॥ इति, महणसिंहादिवत्कार्यम् 2 / पौषधश्च चतुःपव्यों चतुर्विधः कार्यः 3 / अर्चनं वासादिना 4 / मात्रं जलादिना॥ ॥ 8 ॥ 1 प्रतिक्रमणनियमे महणसिंहकथानकं त्वेवम्-दिल्लयां पुरि पीरोजसुरत्राण आसीत् , स एकदा अन्यपुरं प्रति चचाल । तदा तेन महणसिंहसाधुः सार्थे आकारितः । मार्गे सूर्यास्तमनसमये स तुरङ्गमादुत्तीर्य प्रतिक्रमणं कर्तु भूमि प्रमृज्य स्थितः । उपकरणानि सदैव 8॥ सार्द्ध रक्षति । नृपरत्वप्रेतने प्रामे गतः । तं श्रेष्ठिनं पार्श्वस्थमदृष्ट्वा आकारयितुं जनं प्रेषीत् । ततः पूर्णसामायिकं पारयित्वा राज्ञः पार्श्व &आ समेतः । राज्ञा पाश्चात्यस्थितिस्वरूपं पृष्टम् । महणसिंहेनोक्तम् -'रवावस्ता( स्तोदया)चलमालम्बिते सति प्रामेऽरण्ये च नद्यां स्थले नगे वाडवश्यमुभयोः कालयोः प्रतिक्रमणं मया क्रियते । ' राजाऽवक्-'अनेकवैरिणः सन्ति, कदाचित्तैर्मारितः स्यात्तदा का गतिः । स प्राह धर्म कुर्वतो यदि मे मरणं, तदा स्वर्ग एव स्यात् , तेन मया तत्रैव कृतं । ' ततो राजा हृस्स्त्त्ः। यत्रारण्ये वने वा श्रेष्ठी धर्म कर्तु तिष्ठति, तत्र & सुरत्राणस्यादेशात्सहस्रमितभटप्रमाणं सैन्यं तं रक्षति । अन्यदा दिहयां सुरत्राणेन कञ्चिद्दोषमुद्भाव्य सर्वाङ्गनिगडितः स कारागृहे kssiptH। लङ्घने जातेऽपि सायं (द्विसन्ध्यं) प्रतिक्रमणार्थ रक्षकेभ्यः स्वर्णटङ्ककमर्पयित्वा घटीद्वयावधि हस्तनिगडकर्षणपूर्व प्रतिक्रमणं चक्रे । एवं मासेन ॥ 8 ॥ दापष्ठिं सौवर्णटकान् प्रतिक्रमणार्थमेव प्रददे । तन्नियमदायस्वरूपं ज्ञात्वा तुष्टेन नृपेण मुक्तः, परिधापितः, प्राग्वद्विशिष्य सम्मानितश्च । करनाल । 2-धर्मस्य पोष-पुष्टिं धत्त इति पौषधोऽवश्यमष्टम्यादिपर्वदिनानुष्ठेयो vrtvishessH। स चाऽऽहार 1शरीरसत्कार 2 गृहव्यापार 3 अब्रह्म 4 निवृत्तिरूपश्चतुर्विधो bodhyH। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umalagyanbhandar.com
Page #17
--------------------------------------------------------------------------
________________ 5 / विलेपनं कुङ्कुमादिना 6 / एतत्पदत्रयेण समस्तपूजासङ्ग्रहो ज्ञेयः । ब्रह्मचर्य पाल्यं सुदर्शनश्रेष्ठ्यादिवत् । तथा । 1-सुदर्शनश्रेष्ठिप्रबन्धोऽयम्-चम्पायामृषभदासः shresstthii। तस्याईदासी स्त्री सुशीलाऽभवत् । अन्येआर्माघमासे सुभगाख्यस्तन्महिपीपालः श्रेष्ठिमहिषीश्वारयित्वा गृहमागच्छन् सायमपावृतं प्रतिमास्थं शीतात मुनि पथि दृष्ट्वा तस्य श्लाघां विधाय गृहमागत्य निशामतिवाह्य सवेलमुत्थाय महिषीः पुरस्कृत्य गच्छन् तथास्थं मुनि वीक्ष्य तत्पार्श्वे निषण्णः । इत उदिते रखौ स चारणमुनिः 'नमो अरिहंताणं' इत्युक्त्वा दिवमुत्पतितः । ततस्तेन तत्पदं व्योमगामिविद्यामश्रमिव मत्वा चित्ते न्यस्तं । तदेव सोऽर्हत्सन्निधौ अन्येद्युः पठति स्म । तद्ध्यानपरं ॥ दृष्ट्वा श्रेष्ठी पप्रच्छ-'कुत इदं त्वया प्राप्तम् ? / तेनोक्तं-'मुनेः' इति, उक्ते सर्ववृत्तान्ते च तुष्टः श्रेष्ठी तं सम्पूर्ण नमस्कारमपाठयत् । दा इतस्तद्गुणनं कुर्वतस्तस्य क्रमावर्षाकालः समेतः । ततो मेघेनैकार्णवे महीमण्डले कृते स महिषीर्लात्वा वनं गतः । अन्तराले नदी पूरमागता । अथ तेन व्योमविद्याबुद्ध्या तदेव स्मरता नद्यां झंपा दत्ता । अन्तराले स कीलकविद्धो मृत्वा तस्यैव श्रेष्टिनः सुदर्शनाख्यः सुतो जातः । क्रमात्पितृभ्यां मनोरमामिभ्यसुतां विवाहितः । इतस्तस्य कपिलेन नृपपुरोधसा समं निविडा प्रीतिरभूत् । अन्यदा पत्युक्तत द्रुणश्रवणानुरक्ता तत्पनी कपिला कामातुरा सुदर्शनसौधे समेत्य 'तवाद्य सुहृदो वपुरपाटवमस्त्यतस्त्वया सुखपृच्छार्थ शीघ्रं मदहे समेतव्यं' PityuktvA तं गुप्तगृहान्त त्वा द्वारं दत्त्वा त्रपां त्यक्त्वा रतार्थ प्रार्थयामास । ततः परस्त्रीरचौ षण्ढः स श्रेष्ठी शीलरक्षार्थ 'षण्ढोऽहमस्मि मुग्धे! किं वृथा मां प्रार्थयसि ?' इत्युक्त्वा निर्गत्य गृहमागतः । अन्यदा नृपः सपुरोधःसुदर्शनः क्रीडितुमुद्यानं गतः । यानारूढाऽभया राज्यपि कपिलया समं वनमगात् । इतः कपिला सुदर्शनप्रियां सुतषटूयुतां पथि दृष्ट्वा 'केयं स्त्री?' इत्यभयामपृच्छत् । तयोक्तं- 'इयं श्रेष्ठित्री, एते त्त्सुताः। ततः कपिलया तद्वृत्तान्तो मूलतः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #18
--------------------------------------------------------------------------
________________ ASAr3हचातुमो0 ॥ 9 ॥ CSCSA CREACOUSE रावणाहतीतामार्गगवेषणे कुण्डलादीनि लब्ध्वा राम प्रति लक्ष्मण उवाच व्याख्या। "कुण्डलै भिजानामि, नाभिजानामि क्न्ग्क्न्नैः। नूपुरैस्त्वभिजानामि, नित्यं पादाब्जवन्दनात् ॥ 1 ॥ " नम् । प्रोक्तः । अथ सा देव्या प्रोचे-त्वं मुग्धाऽनेन दम्भेन वञ्चिता । ' ततस्तयोक्तं-'देवि! तवापि वैदग्भ्यं तदा वेद्मि, चेदनेन समं र्म्से। इति तद्वचः श्रुत्वा देव्यान्ग्गीकृत्म्। एकदा राजादौ वने रन्तुं गते शून्यगृहे कायोत्सर्गस्थं कामयक्षमूर्तिदम्भेन यानारूढं कारयित्वा पण्डिताख्यया स्वधात्र्याऽऽनाय्य स्वभुवनान्तःप्रच्छन्नं क्षित्वा सा कामविभ्रमादिदर्शनपूर्वमत्यर्थ प्रार्थितवती । तथापि तन्मनो न मनागपि चलितं । ततस्तया स्तनोपपीडं तस्य सर्वाङ्गीणमालिङ्गनं दत्तं । तथापि न क्षुब्धं चेतः । ततः कुपितया तया पूचके । तच्छ्रुत्वा रक्षकैः स धृत्वा राज्ञोऽने नीतः । पृष्टेनापि तेन तस्यां कृपया मौनमाश्रितं । ततो दोषं सम्भाव्य रुष्टेन राज्ञा 'एष विडम्ब्य पुरे भ्रामयित्वा मार्यतां' इति रक्षका आदिष्टाः । तैस्तथा कृत्वा नीयमानस्तत्प्रियया दृष्टः । तदा सा जिनाग्रे कायोत्सर्ग चकार कलकोत्तरणं यावत् । इतस्ते तं शूलिकायां न्यधुः । सा च स्वर्णसिंहासनमभूत् । अथ तैस्तद्वधार्थ खड्गप्रहारा मुक्तास्ते च कण्ठे हारत्वं, मौलो मौलितां, कर्णयोः कुण्डलत्वं, करचरणे च कटकत्वं भेजिरे । आरक्षकैस्तचित्रं राज्ञे ज्ञापितम् । ततो राज्ञा तत्रागत्य श्रेष्ठी सत्कृत्य स्वहस्तिनमारोप्य समहोत्सवं स्वगृहे नीतः । तज्जातं ज्ञात्वा तया (मनोर-12 मया) कायोत्सर्गो मुक्तः । अथ राजा तन्मुखाद्राज्ञीवृत्तं ज्ञात्वा श्रेष्ठिवचनादभयाया अभयं दत्त्वा श्रेष्ठिनं हस्तिस्कन्धमारोप्य स्वगृहे प्रेषीत् । तद्वृत्तं विज्ञायाऽभया खमुद्ध्य मृता । पण्डिता पाटलीपुरे वेश्यान्तिकेऽगमत् । अथ सुदर्शनो भवविरक्तो गृहीतवतो विचरन् पाटलीपुरे गतः । तत्र पण्डितया प्रतिलाभमिषेण स्वगृहे नीत्वा द्वारं पिधाय कदर्थि-15 तोऽपि नाचलत् । ततः सायं विमुक्तो निर्गत्य वने गत्वा स्मशानान्तः प्रतिमया स्थितः । तत्रापि व्यन्तरीभूतया तयाऽभयाराड्या प्राग्वैराद DISASRA+AAAAAA www.umalagyan handar.com Shree Sudharmaswami Gyanbhandar-Umara, Surat
Page #19
--------------------------------------------------------------------------
________________ PARNAGAR BI इति परदारावयवगतभूषणदर्शनमपि निषिद्धमिति शीलपदम् 7 / दानं पञ्चविधं प्रसिद्धम् 8 / दंष्टाष्टकर्मन्नं तपः 49 / इत्याद्यनेकचतुर्मासिककृत्यतत्परसूर्ययशआदयो दृष्टान्ताः खयमभ्यूह्याश्चेति । .. "इत्युपदेशप्रासाद,- वृत्तौ प्रावृक्रियास्पदम् । श्रीप्रेमविजयाद्यर्थ, वर्णनं लिखितं मया ॥ 1 ॥ " "आषाढशुक्लादिचतुर्दशीतिथेः, कृत्यानि संश्रुत्य सुचेतनान्वितैः । लक्ष्म्यादिसूरिप्रणीतान्युपासकैः, सेव्यानि nirvaannsusaadhyshaalibhiH||1||" "समाप्तमिदं श्रीमद्विजयलक्ष्मीसूरिविरचितं आषाढचातुर्मासिकव्याख्यानम् । " नेके उपसर्गाः कृताः, तथापि तन्मनो न चलितम् । स मुनिः शुभध्यानात् केवलज्ञानमासाद्य देशनां ददौ । तदाऽभयापि सम्यक्त्वं प्राप । पण्डितापि प्रतिबोधिता । एवं केवलपर्यायं चिरं प्रपाल्य शिवं गतः । 1-"अभयं सुपत्तदाणं, अणुकंपा उचिय-कित्तिदाणं च । दोहिं पि मुरको भणिओ, तिन्नि भोगाइयं दिति ॥ 1 ॥ " 2-बाह्यान्तरमेदतो द्वादशविधं तपः, तत्त्विदम्-"अणसणमृणोयरिआ, वित्तीसंखेवणं र्स्न्य्चाओ। कायकिलेसो संलीणयातय बज्झो तवो होइ ॥ 1 ॥ पायच्छित्तं विणओ, वेयावच्चं तहेव सज्झाओ । ज्झाणं उस्सग्गो वि य, अभितरओ तबो होइ ॥ 2 ॥ " "चके तीर्थकरैः स्वयं निजगदे तैरेव तीर्थेश्वरैः, श्रीहेतुर्भवहारि दारितरु सनिर्जराकारणम् । सद्यो विघ्नहरं हृषीकदमनं माङ्गल्यमिष्टार्थकद, देवाकर्षणमारदर्पदलनं तस्माद्विधेयं तपः । / 1 ॥ BARANASANSARKARA Shree SudharmaswamiGyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #20
--------------------------------------------------------------------------
________________ VSSZZSZWEVVSSVYYYyyyYVSZYS "Higing TIGIgnigh-JIEJA !" Zhong Zhong Zhong Zhong Zhong Zhong Zhong Zhong Zhong Zhong Zhong Zhong Zhong Zhong Zhong Zhong Zhong Zhong Zhong Zhong Zhong Zhong Zhong Nu Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com