________________
आषाढ़चातुमो०
C%
व्याख्या नम् ।
SEKASAIRATECAREReci
अखेहाद्रत्वद्वयं दत्तं । ततो जाति स्मृत्वा नानानियमान् प्रपाल्य नृपः ख प्राप्तो विदेहेषु व्युत्वा सेत्स्यति। '
उपलक्षणार्थमन्यच्च चतुर्मासिककृत्यमपि धारणीयम् । यथा फाल्गुनपूर्णिमात आरभ्य कार्चिकपूर्णिमान्तं यावत् पत्रशाकं प्रायेण न भक्ष्यम् । तिलादिद्रव्यं न रक्ष्यं, बहुत्रस(जीव)विनाशहेतुत्वात् । सामान्यत उक्तं च काव्यम्___"अज्ञातकं फलमशोधितपत्रशाकं, पूगीफलानि शकलानि हि हट्टचूर्णम् ।
मालिन्यसपिरपरीक्षितमानुषाणा-मेते भवन्ति नितरां किल मांसदोषाः ॥ १॥" | यद्यपि चतुर्मासि(कानि त्रीण्यपि)कत्रयमपि यथाविधिना पालनयोग्यानि, तथापि तत्रादौ तिथयो विलोक्याः। ताश्च त्रिधा-द्वे चतुर्दश्यो, द्वे अष्टम्यौ, अमावास्या, पूर्णिमा च' एताः षट् चारित्रतिथयः (आसु चारित्रमाराध्यम्)। द्वितीया पञ्चम्येकादशी चेति ज्ञानतिथयः, आसु ज्ञानमाराध्यम् । अन्या दर्शनतिथयस्तासु दर्शनमहिमा कार्यः । एतासु सामान्यतः सर्वासु तिथिषु देवार्चनागमश्रवणादिक्रिया कार्या, विशेषेण चातुर्मासिकपर्वणि च । यतः
"सामायिका १ऽऽवश्यक २ पौषधानि ३, देवार्चन सात्र ५ विलेपनानि ६।
ब्रह्मक्रिया ७ दान ८ तपोमुखानि ९, भव्याश्चतुर्मासिकमण्डनानि ॥ १॥" लेशतश्चार्थोऽयम्-हे भव्याः! एतानि पदानि चतुर्मासिकस्यालङ्कारभूतानि सन्ति, युष्माकं सेवनीयानीति । तत्र
%%A4%A4
www.unairingyanbhandar.com
Shree SudharmashamiGyanbhandar-umara, Surat