________________
मधु-मद्य-मांसाशनं च प्रतिवर्ष वर्षाचतुर्मास्यां नियमितवान् । स मृत्वा त्वं जातः । सुव्रतस्तु महर्द्धिसुरः । तेन प्रा-18
१-"अनेकजन्तुसङ्घात-निघातनसमुद्भवम् । जुगुप्सनीयं लालावत् , कः स्वादयति माक्षिकम् ? ॥३६॥ भक्षयन्माक्षिक क्षुद्रजन्तुलक्षक्षयोद्भवम् । स्तोकजन्तुनिहन्तृभ्यः, शौनिकेभ्योऽतिरिच्यते ॥३७॥ अप्यौषधकृते जग्धं, मधु श्वभ्रनिबन्धनम् । भक्षितः प्राणनाशाय, कालकूटकणोऽपि हि ॥३९॥ मधुनोऽपि हि माधुर्य-मबोधैरहहोच्यते । आसाद्यन्ते यदावादा-चिरं नरकवेदनाः ॥४०॥" (यो० शा० तु.प्र.) | २-"चित्तभ्रान्तिर्जायते मद्यपानात , भ्रान्तिश्चित्ते पापचर्यामुपैति । पापं कृत्वा दुर्गतिं यान्ति मूढा-स्तस्मान्मयं नैव पेयं न पेयम् ॥१॥"-"वारुणीपानतो यान्ति, कान्तिकीर्तिमतिश्रियः। विचित्राश्चित्ररचना, विलुठत्कज्जलादिव ॥१३॥ विवेकः संयमो ज्ञानं, सत्यं शौचं दया क्षमा। मद्यात्प्रलीयते सर्व, तृण्या वह्निकणादिव ॥१६॥दोषाणां कारणं मद्यं, मद्य कारणमापदाम् । रोगातुर इवापथ्यं, तस्मान्मद्यं विवर्जयेत् ॥ १७ ॥" (योग-शा तृ० प्र०)
३-"चिखादिषति यो मांसं, प्राणिप्राणापहारतः। उन्मूलयत्यसौ मूलं, दयाख्यं धर्मशाखिनः॥१८॥ अशनीयन् सदा मांस, दयां यो हि चिकीर्षति । ज्वलति ज्वलने वल्ली, स रोपयितुमिच्छति ॥ १९ ॥ नाकृत्वा प्राणिनां हिंसां, मांसमुत्पद्यते
लोकचित् । न च प्राणिवधः स्वर्ग्य-स्तस्मान्मांसं विवर्जयेत् ॥ २२ ॥" (यो० शा तृ०प्र०)।-"मांसाशिनो नास्ति दया सुभाजां, आल्या०२||दयां विना नास्ति नरस्य पुण्यम् । पुण्यं विना याति दुरन्तदौःस्थ्यं, संसारकान्तारमलभ्यपारम् ॥१॥"
ECRETARA
S
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com