________________
आषाढचातुमो०
व्याख्या नम्।
॥६॥
SACREASREALGAORA
णजंति चित्तभासा, तह य विचित्ता उ देसनीईओ। अञ्चब्भुआइ बहुसो, दीसंति महिं भमंतेहिं ॥२॥" M ततो रहः खड्गहस्तो निशि निर्गतोऽसौ पृथिव्यां खैरं भ्रमन् कदाचिदरण्ये मध्याह्ने क्षुत्तृषाक्रान्तो यावजज्ञे, ताव
देकेन सर्वाङ्गाकृतिदिव्यनरेण सस्नेहमालाप्य तस्मै रत्नमेकं सर्वोपद्रववारकं द्वितीयं च सर्वेष्टसाधकं दत्तम् । कोसीति कुमारेण पृष्टे तेनोक्तं-खपुरे प्राप्तो मुनिगिरा मञ्चरित्रं ज्ञास्यति । ततः स तद्रत्नमहिम्ना सर्वत्र खैरं विलसन् कुसुमपुरेशदेवधर्मनरेशस्याक्ष्णोर्व्यथां तीव्रां पटहोद्घोषणाज्ज्ञात्वा रत्नमहिनाऽपजहे । तुष्टो राज्ञा राज्यं पुण्यश्रियं पुत्री च है दत्त्वा निष्क्रान्तः । पिताऽप्यथ खपट्टे तं न्यस्य निष्क्रान्तः । एवं राज्यद्वयं स भुंक्ते । अन्यदा त्रिज्ञानी देवशर्मराज|र्षिस्तस्य प्राग्भवं प्राह-क्षेमपुर्या श्रेष्ठी सुव्रतो गुरुपायें यथाशक्ति चतुर्मासीनियमान् खीचके । तभृत्यस्तु राज्यशनं | १-घोरान्धकाररुद्धाक्षैः पतन्तो यत्र जन्तवः। नैव भोज्ये निरीक्ष्यन्ते, तत्र भुञ्जीत को निशि? ॥४९॥ मेधां पिपीलिका हन्ति, यूका कुर्याजलोदरम् । कुरुते मक्षिका वान्ति, कुष्ठरोगं च कोलिकः ॥५०॥ कण्टको दारुखण्डं च, वितनोति गलव्यथाम् । व्यञ्जनान्तनिपतित-स्तालु विध्यति वृश्चिकः ॥५१॥ विलग्नश्च गले वालः, स्वरभङ्गाय जायते । इत्यादयो दृष्ट
दोषाः, सर्वेषां निशि भोजने ॥५२॥" (यो० शा० तृ० प्र०)-"जे पुण रयणीसु नरा, भुञ्जन्ति असंजया वयविहूणा । ते | ६ नरयतिरियवासे, हिण्डन्ति अणंतयं कालं ॥ १३७ ॥ अणुहविऊण य दुक्खं, जइ कहवि लहन्ति माणुसं जम्मं । तत्थ वि होन्ति
अणाहा, जे निसिमत्तं न वजन्ति ॥ १३८ ॥" (पउम-च०)।
॥६॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com