________________
यस्तु सप्ते हृषीकेशे, मद्यमांसानि वर्जयेत् । मासे मासेऽश्वमेधेन, स यजेच शतं समाः॥७॥" इत्यादि। तथा मार्कण्डेय उवाच-.. "तैलाभ्यङ्गं नरो यस्तु, न करोति नराधिप! । बहुपुत्रधनैर्युक्तो, रोगहीनस्तु जायते ॥१॥ पुष्पादिभोगसंत्यागात्, वर्गलोके महीयते । कटुम्लतिक्तमाधुर्य-कषायक्षारषड्रसान् ॥२॥ यो वर्जयेत् स वैरूप्यं, दौर्भाग्यं नामुयात् कचित् । ताम्बूलवर्जनात् राजन्!, भोगलावण्यमाप्नुयात् ॥३॥ लभते सन्तति दीघों, तापपक्कस्य वर्जनात् । भूमौ स्रस्तरशायी च, विष्णोरनुचरो भवेत् ॥४॥ एकान्तरोपवासी च, ब्रह्मलोके महीयते । धारणानखलोमानां, गङ्गास्त्रानं दिने दिने ॥५॥ उपवासस्य नियम, सर्वदा मौनभोजनम् । तस्मात् सर्वप्रयत्नेन, चातुर्मास्यां व्रती भवेत् ॥६॥"
इत्यादि भविष्योत्तरपुराणे । अनेकलोकलोकोत्तरशास्त्रवर्णितं चतुर्मासीव्रताङ्गीकरणं विज्ञाय स्वीकार्यम् । अत्र ज्ञातं यथाविजयपुरे विजयसेनो नृपो बहुपुत्रो विजयश्रीपुत्रं राज्ययोग्यं मत्वा मैषोऽन्यैार्यतामिति विचिन्त्य न सन्मा-18 नयति । ततः स दूनो दध्यो-किं ममात्र स्थित्या ?, यामि देशान्तरम् ।
NAGALANDGAGARLOCALCIENCE
यतः
"निग्गंतूण गिहाओ, जो न निभइ पुहइमंडलमसेसं । अच्छेरयसयरम्मं, सो पुरिसो कूपमंडूको ॥१॥
Shree SudharmelsaGyanbhandar-Umara, Surat
www.umaragyanbhandar.com