________________
आषाढ़चातुमो०
व्याख्या नम्।
AntARAR
भूलिम्पनं छगणस्थापनं सर्वथा निषेध्यम् । द्विघटिकानन्तरं गोमयेऽनेके जीवा उत्पद्यन्ते(?), तथापि वर्षासु विशेषेण | जायन्ते । गृहाभित्ति-स्तम्भ-पल्यङ्क-कपाट-पट्ट-पट्टक-पट्टि-सिक्कक-घृत-तैलादिभाण्डभाजनेन्धनधान्यादिसर्ववस्तूनां पनकादिसंसक्तिरक्षार्थ चूर्णक-रक्षादिखरण्टनमलापनयनातपमोचनशीतलस्थानस्थापनादिना, जलस्य द्विस्त्रिगेलनादिना, तैल-गुड-तक्र-जलादिपात्राणां सम्यकस्थगनादिनाऽवश्रावण-स्त्रानजलादीनां नीलफुलिरहिताऽशषिररजोबहुलभूमौ पृथक् पृथक् स्तोकस्तोकत्यागेन चुल्ली-दीपकादेरनुद्घाटमोचनेन खण्डन-पेषण-रन्धन-वस्त्रभाजनादिक्षालनादौ सम्यक् प्रत्युपेक्षणेन जिनप्रासादोपाश्रयादेरपि विलोक्यमानसमारचनेन यथाई यतना कार्या । लोकशास्त्रेऽपि कतिचिनियमाः प्रोक्ताश्च । यथा वसिष्ठ उवाच"कथं खपिति देवेशः?, पद्मोद्भव ! महार्णवे । सुप्ते च कानि वानि, वर्जितेषु च किं फलम् १ ॥१॥ नायं स्वपिति देवेशो, न देवः प्रतिबुध्यते । उपचारो हरेरेव, क्रियते जलदागमे ॥२॥ योगस्थे च हृषीकेशे, यद्वय तन्निशामय । प्रवासं नैव कुर्वीत, मृत्तिकां नैव खानयेत् ॥३॥ वृन्ताकान् राजमाषांश्च, वल्लकुलथांश्च तूमरी । कालिंगानि च यद्वस्तु, मूलकं तन्दुलीयकम् ॥ ४॥ एकान्नेन महीपाल!, चातुर्मास्यां (सी) निषेवते । चतुर्भुजो नरो भूत्वा, प्रयाति परमां गतिम् ॥५॥ नक्तं न भोजयेद्यस्तु, चतुमास्यां विशेषतः। सर्वकामानवाप्नोति, इहलोक परत्र च ॥६॥ १हे ब्रह्मन्!
CARREARRAKAAKASAX
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com