________________
aऽटभेदपूजा, सम्पूर्णदेववन्दनं, सर्वविम्बानामर्चनं वन्दनं वा, स्नात्रमहादि, गुरोादशावर्त्तवन्दनं, अपूर्वज्ञानपाठादि,
विश्रामणा, ब्रह्मचर्यपालनम् ,प्रासुकनीरं, सचित्तत्यागः, वादलाब्दवृष्ट्यादिना इलिकादिपाते राजादनाम्रत्यागादि च,
आ नक्षत्रेऽवश्यं पक्काम्रफलेषु तद्रसेषु च कीटसदृशास्तद्वर्णा जीवाः समुत्पद्यन्ते । तथा पर्युषितकठोलनि8ष्पन्नपूपिका-बटकादीनि त्याज्यानि । पर्पट-बटिकादिशुष्कशाक-भजिका-सर्षप-तन्दुलीयकादिपत्रशाक-टुप्परक-|
खारिक-शुष्कराजादनीफल-खजूर-द्राक्षा-ऽधौतखण्ड-शुण्ठ्यादीनि (च) फुल्लि-कुन्विलिकादिसंसक्तिसम्भवात्त्याज्यानि, औषधादिविशेषकार्ये तु सम्यक् शोधनादियतनयैव तेषां ग्रहणम् । यथाशक्ति खटाखाप-दन्तकाष्ठोपानहादित्यागः, चतुर्मास्यां भूखनन-वस्त्रादिरञ्जन-ग्रामान्तरगमनादिनिषेधः । वस्त्रघोणीपरिमाणं कार्यम् । वर्षासु | 'देव्यावावां हि सौधर्मवासिन्यौ भर्तृवर्जिते काकमांसमनश्नन् आवयोरेष पतिर्भवेत्, त्वद्वचसा नियमभङ्गात्तस्य दुर्गति विनीति रोदनहै हेतुः।" तच्छ्रुत्वा स आह - 'अहं तं दृढं करिष्ये। ततः स श्राद्धो नृपप्रेरितोऽपि तं प्राह-"वरं मच्चु वरं वाहि वरं दारिदसंगमो। | न पुणो गहियवयभंगं कजमकजं च ॥१॥” इत्यादिना विशेषप्रतिपन्नत्र तनियमोऽच्युतकल्पमगमत् । वलमानेन तेन सुयों प्रोक्ते'किमित्यधुनापि रुदिथः ?, न तावत्स मांसं संग्राहितः।' ताभ्यामभिदधे—'स चाधिकाराधनावशादच्युतं प्राप्तः, ततो नाभवदस्मद्भग। इति श्रुत्वा श्राद्धो गृहमाससादेति । अस्य ढीपुरीतीर्थस्य निर्मापयिता वङ्कचूलः।
"श्रीवङ्कचूलोऽच्युतदेवलोकं, स्वल्पव्रतेनाप स सत्यसन्धः । सर्वाण्यभक्ष्याणि नरास्यजन्ति, तन्वन्ति तद्वन्ननु सौख्यपुष्टिम् ॥१॥"
ACA%A%AAAACACACA
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com