________________
प्रथमं मुहूर्त्तकालं यावद्रागद्वेषहेतुषु यत् माध्यस्थ्यं तत्सामायिकं । इह श्रावको द्विधा, ऋद्धिमान् अनृद्धिमांश्च । तत्र
योऽसौ ऋद्धिमुक्तः स चतुर्पु स्थानकेषु, चैत्ये १ साधुसमीपे २ पौषधशालायां ३ खगृहे ४ वा निर्विघ्ने स्थले सामादायिकं करोति । महर्द्धिकस्तु साडम्बरेणोपाश्रयमेत्य तनोति, शासनोन्नत्यर्थं च १८०० इभ्यैः सह कुमारपालवत्र
चन्द्रावतंसकवचेति १ । आवश्यकमुभयकालमवश्यं करणीयम् । यतःY"का चीवराण पवरा, किं दुल्लुहं मरुदेसमज्झम्मि? किं पवणाओ चवलं?, दिवसकयं किं हरइ पावं?॥१॥"
१-समस्य रागद्वेषरहितस्य सतो जीवस्य ज्ञानादीनां आयो-लामाप्रशमसुखरूपः समायः स एव सामायिक, मनोवाकायचेष्टा
परिहारेण मुहूर्त यावत्सर्ववस्तुपु समपरिणाम इत्यर्थः। उक्तं च-"निन्दपसंसासु समो, समो य माणावमाणकारीसु । समसदियणपरियणमणो, सामाइयं संगओ जीवो ॥१॥जो समो सव्वभूएसु, तसेसु थावरेसु य । तस्स सामाइयं होइ, इमं केवलिभासियंत
M॥२॥" सामायिकस्य दुर्लभता कथिताऽस्ति । यथा-"सामाइयसामग्गि, देवा वि चितंति हिययमज्झम्मि । जइ हुइ मुहुचमेगं, 8 ता अह्म देवत्तणं सहलं ॥१॥" | २-उभयकालं यदवश्यं कर्तव्यं तदावश्यक-अतिक्रमणमित्यर्थः । "वस्थानात् यत् परस्थानं, प्रमादस्य वशागतः। तत्रैव क्रमणं भूयः, प्रतिक्रमणमुच्यते ॥१॥" आवश्यकफलं त्विदम्-"आवस्सयं उभयकालं, ओसहमिव जे करंति उज्जुत्ता । जिणविजकहियविहिणा, अकम्मरोगा य ते हुंति ॥१॥"
www.umaragyanbhandar.com
Shree SudharmaswamiGyanbhandar-umara, Surat