________________
PARNAGAR
BI इति परदारावयवगतभूषणदर्शनमपि निषिद्धमिति शीलपदम् ७ । दानं पञ्चविधं प्रसिद्धम् ८। दंष्टाष्टकर्मन्नं तपः ४९। इत्याद्यनेकचतुर्मासिककृत्यतत्परसूर्ययशआदयो दृष्टान्ताः खयमभ्यूह्याश्चेति ।.. "इत्युपदेशप्रासाद,- वृत्तौ प्रावृक्रियास्पदम् । श्रीप्रेमविजयाद्यर्थ, वर्णनं लिखितं मया ॥१॥"
"आषाढशुक्लादिचतुर्दशीतिथेः, कृत्यानि संश्रुत्य सुचेतनान्वितैः ।
लक्ष्म्यादिसूरिप्रणीतान्युपासकैः, सेव्यानि निर्वाणसुसाध्यशालिभिः॥१॥"
"समाप्तमिदं श्रीमद्विजयलक्ष्मीसूरिविरचितं आषाढचातुर्मासिकव्याख्यानम् ।" नेके उपसर्गाः कृताः, तथापि तन्मनो न चलितम् । स मुनिः शुभध्यानात् केवलज्ञानमासाद्य देशनां ददौ । तदाऽभयापि सम्यक्त्वं प्राप । पण्डितापि प्रतिबोधिता । एवं केवलपर्यायं चिरं प्रपाल्य शिवं गतः ।
१-"अभयं सुपत्तदाणं, अणुकंपा उचिय-कित्तिदाणं च । दोहिं पि मुरको भणिओ, तिन्नि भोगाइयं दिति ॥१॥"
२-बाह्यान्तरमेदतो द्वादशविधं तपः, तत्त्विदम्-"अणसणमृणोयरिआ, वित्तीसंखेवणं रसञ्चाओ। कायकिलेसो संलीणयातय बज्झो तवो होइ ॥१॥ पायच्छित्तं विणओ, वेयावच्चं तहेव सज्झाओ । ज्झाणं उस्सग्गो वि य, अभितरओ तबो होइ ॥२॥"
"चके तीर्थकरैः स्वयं निजगदे तैरेव तीर्थेश्वरैः, श्रीहेतुर्भवहारि दारितरु सनिर्जराकारणम् । सद्यो विघ्नहरं हृषीकदमनं माङ्गल्यमिष्टार्थकद, देवाकर्षणमारदर्पदलनं तस्माद्विधेयं तपः ।।१॥
BARANASANSARKARA
Shree SudharmaswamiGyanbhandar-Umara, Surat
www.umaragyanbhandar.com