________________
यो यावदवधि यथा पालयितुं शक्नोति स तावदवधि तथा समुचितनियमानङ्गीका त,न त्वनियमित एव क्षणमपि
ANSARASHTRA
गृहमगमत् । एकदा सः साथै चौरैः सह हृत्वाऽरण्ये प्रविष्टः । तत्र क्षुत्क्षामैरन्यलुण्टाकैः किम्पाकवृक्षफलानि भुक्तानि, स्वयं त्वज्ञातनामानि मत्वा नादत् । ते तु मृताः । ततोऽसौ दथ्यो-'अहो ! नियमफलं ।' ततो रात्रौ स्वगृहे प्रविष्टः, पन्या सह सुप्तकं नरं वीक्ष्य चुकोप ।। तं हन्तुमिच्छन् नियम संस्मृत्य सप्ताष्टपदान्यपमृत्य खड्ग उद्यच्छति तावत्खड्गो द्वारे पश्चात्संघट्टितः। तद्रवेण स्वसा विनिद्रोत्थाय कस्त्वमित्यवदत् । ततः स्वरेण स्वसारं वां ज्ञात्वा पप्रच्छ—'कथमयं पुंवेषः कृतः ।' साह-'नरवेषेण नटनृत्यं विलोक्यात्रैव सुप्ता ।' तदाकर्ण्य स्वगुरुमश्लाघत । एकदा तत्रागतसूरिशिष्यान्नत्वा जिनप्रासादविम्बविधापनदेशनां श्रुत्वा तस्यामेव पयां चर्मणवतीनदीतीरे |श्रीवीरमासादमकारयत्, तचीथ जातं । कालान्तरे एको नैगमः सभार्यस्तद्यात्रायै प्रस्थितः । क्रमेण चर्मणवती नदीमुत्तरितुं नावमारूढौ दम्पती । तचैत्यशिखरं वीक्ष्य चन्दनादिभृतस्वर्णकच्चोलेन तद्व्यं क्षेप्नुमारब्धवती नैगमनी । तावत्तस्या हस्तात्पतितं जलमध्ये । तदा वणिजाऽभाणि-"अहो ! इदं राज्ञः कञ्चोळं ग्रहणके रक्षितं रत्नखचितं, किं प्रत्युत्तरं तस्मै दास्ये ।” ततस्तदाज्ञया धीवरो मध्ये प्रविष्टः, वत्रान्तः श्रीपार्श्वबिम्बाके स्थितं गृहीत्वा दत्तं । तद्रात्रौ नाविकेन स्वप्नं दृष्टं—“नद्यां क्षिप्ता पुष्पमाला यत्र गत्वा तिष्ठति तत्र बिम्ब संशोध्य एक वकचूलाय देयं ।” तेन तथा कृते स तस्य दानं दत्त्वा श्रीवीरप्रासादस्य बहिर्मण्डपे श्रीपार्श्वबिम्बमस्थापयत् । ततो नव्यं चैत्यं कारयित्वा तद्विम्बस्थापनार्थ बहिर्मण्डपाद ग्रहीतुमारभन्त बहुनराः। परं तद्विम्बं तत्रैव तस्थौ । अद्यापि तथैवास्ते । पुनर्धीवरेणोक्तंस्वामिन् ! तत्र द्वितीयं बिम्बं सुवर्णरथश्चास्ति । ततो वङ्कचूलेन पृष्टा स्वपरिषत्-'भो ! जानीते कोऽनयोर्बिम्बयोतिं । केनचित्स्थविरेणोतं-"देव ! पुरा प्रजापालनृपः शत्रुसैन्येन सार्द्ध योढुं गतः । तदा भीत्या स्त्री निजं स्वमेतच विम्बद्वयं कनकरथस्थं विधाय जल
Shree SudharmaswamiGyanbhandar-Umara, Surat
www.umaragyanbhandar.com