Book Title: Agam Sutra Satik 33 Maransamadhi PainngSutra 10
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
Catalog link: https://jainqq.org/explore/003368/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ आगमसुवाणि (एटीकं) भाग: - १४ जु नमो नमो निम्मल दंसणस्स संशोधक सम्पादकश्च : मनि दीपरत्नसागर Page #2 -------------------------------------------------------------------------- ________________ बालब्रह्मचारी श्री नेमिनाथाय नमः नमो नमो निम्मल दंसणस्स श्री आनंद-क्षमा-ललित-सुशील सुधर्मसागर गुरुभ्योनमः आगम सुत्ताणि (सटीक) भा । भाग:-१४ निरयावलिकाउपाङ्गसूत्र, कल्पवतंसिकाउपाङ्गसूत्रं, पुष्पिकाउपाङ्गसूत्रं, पुष्पचूलिकाउपासूत्रं, वृष्णिदशाउपाङ्गसूत्रं .. चतुःशरणप्रकीर्णकसूत्र, आतुरप्रत्याख्यानप्रकीर्णकसूत्रं, महाप्रत्याख्यानप्रकीर्णकसूत्र, भक्तपरिज्ञा प्रकीर्णकसूत्रं तंदुलवैचारिकप्रकीर्णकसूत्र, संस्तारकप्रकीर्णकसूत्रं गच्छाचारप्रकीर्णकसूत्रं, गणिविद्याप्रकीर्णकसूत्रं . देवेन्द्रस्तवप्रकीर्णकसूत्रं, मरमसमाधिप्रकीर्णकसूत्रं ___- संशोधकः सम्पादकश्चः : मुनि दीपरत्नसागर ता. १४/४/२००० रविवार २०५६ चैत्र सुद ११ ४५. आगम सुत्ताणि-सटीक मूल्य रू.११०००/卐 आगम श्रुत प्रकाशन ॥ ------- संपर्क स्थल :"आगम आराधना केन्द्र'' शीतलनाथ सोसायटी विभाग-१, फ्लेट नं-१३, ४-थी मंझिल, व्हायसेन्टर, खानपुर, . अहमदाबाद (गुजरात) Page #3 -------------------------------------------------------------------------- ________________ मूलाङ्कः 9 -२ १-१९ अध्ययन - १ कालः -२० अध्ययनं -२ सुकालः १-३ - ४ -19 -८ विषयः पृष्ठाङ्कः मूलाङ्कः विषयः १९ नियावलिकाउपाङ्गसूत्रस्य विषयानुक्रमः १-३ आगमाः- १९..... ३३ विषयानुक्रमः अध्ययन- १ पद्मः अध्ययनं २ महापद्मः २० कल्पवतंसिकाउपाङ्गसूत्रस्य विषयानुक्रमः ૭ ३-५ अध्ययनानि - ३.....१० भद्रः समुद्रः इत्यादि २८ अध्ययन - १ चन्द्रः अध्ययनं - २ सूर्यः अध्ययन- ३ शुक्रः अध्ययनं ४ बहुपुत्रिका २१ पुष्पिकाउपाङ्गसूत्रस्य विषयानुक्रमः १-३ अध्ययन - १ भूता 9-19 -१ -४८ चतुःशरण ५ - २१ अध्ययनानि-३. २६ अध्ययनं -१ निषदः २४ आवश्यक- अर्थाधिकारः मंगल-आदि: १० कृष्णः सुकृष्णः इत्यादि २२ पुष्पचूलिकाउपाङ्गसूत्रस्य विषयानुक्रमः ५० -३ अध्ययनानि - २. .१० ३० ३२ ३२ ४० - ९ अध्ययनं ५ पूर्णभद्रः - १० अध्ययनं ६ माणिभद्रः -99 अध्ययनानि ७१० दत्तः, शिवः इत्यादि २३ वृष्णिदशाउपाङ्गसूत्रस्य विषयानुक्रमः ४-५ | अध्ययनानि-२. .१२ चतुःशरणप्रकीणर्कसूत्रस्य विषयानुक्रमः ५८ -५४ दुष्कृतग ६० -५८ सुकृत- अनुमोदना ६१ -६३ उपसंहारः | २५ आतुरप्रत्याख्यानप्रकीर्णकसूत्रस्य विषयानुक्रमः 9-90 प्रथमा - प्ररूपणा -३३ । प्रतिक्रमणादि आलोचना -३६ आलोचनादायकः-ग्राहकः ७९ -४५ असमाधिमरणं ८१ -७१ पंडितमरण एवं आराधनादिः ८६ विषयानुक्रम पृष्ठाङ्कः २६ २८ ४८ ४८ ४९ ८२ ५७ ७४ ISIS ७८ ८६ ८८ Page #4 -------------------------------------------------------------------------- ________________ विषयानुक्रमः मूलाङ्कः। विषयः पृष्ठाङ्क: मूलाङ्क: विषयः पृष्टाङ्कः २४ २६/ महाप्रत्याख्यानप्रकीर्णकसूत्रस्य विषयानुक्रमः १-२ | मङ्गलं | ९३ | -१७ भावना __-७ | व्युत्सर्जन, क्षमापनादि ९३ / -३६ | मिथ्यात्वत्याग, आलोचनादि | ९५ -१२ | निन्दा-गर्हाआदि । ९४ |-१४२ | विविध धर्मोपदेशादि | ९७ २७| भक्तपरिज्ञाप्रकीर्णकसूत्रस्य विषयानुक्रमः १-४ | मङ्गलं, ज्ञानमहत्ता |११० -२३ | आलोचना प्रायश्चित् १११ | ७| शाश्वत अशाश्वत सुखं ।११० -३३ / व्रत-सामायिक-आरोपणं । ११३ -११ मरण भेदानि | १११/-१७३ | आचरणा, क्षमापना आदि | ११४ |२८| तन्दुलवैचारिकप्रकीर्णकसूत्रस्य विषयानुक्रमः १-३ | मङ्गलं-द्वाराणि |१३१ -७४ | देहसंहननं-आहारादि १६० -७, गर्भ:-प्रकरणं | १३३/ -९५ काल-प्रमाणं -५७ / जीवस्यदशदशा | १३४ -११६ | अनित्य, अशुचित्वादि १७६ -६४ | धर्मोपदेश एवं फलं १५०-१६१ | उपदेशः, उपसंहारः १९४ |२९/ संस्तारकप्रकीर्णकसूत्रस्य विषयानुक्रमः |१-३० मङ्गलं, संस्तारकगुणाः १९५] -८८] संस्तारकस्य दृष्टान्ताः २०१ -५५ | संस्तारकस्वरूपं, लाभ | १९८-१३३ | भावना २०५ |३०| गच्छाचारप्रकीर्णकसूत्रस्य विषयानुक्रमः १-२ | मङ्गलं-आदि १२०९-१०६ | गुरुस्वरूपं २२३ __-६ / गच्छे वसमानस्य गुणाः २१०-१३४ | आर्यास्वरूपं .४० आचार्यस्वरूपं |२१०-१३७ | उपसंहारः |३१) गणिविद्याप्रकीर्णकसूत्रस्य विषयानुक्रमः १-३ | प्रथमंद्वारं-दिवस | २५९] -५८ षष्ठंद्वारं मुहूर्त २६४ -१० द्वितीयंद्वारं-तिथि: | २५९! -६३ | सप्तमंद्वारं-शकुनबलं । .४१ / तृतीयंद्वार-नक्षत्रः | २६० -७१ | अष्टमंद्वारं लग्नः . -४६ ] चतुर्थद्वारं-करणं | २६४/ ८४ | नवमंद्वारं-निमितबलं । २६७ | -४८, पञ्चमंद्वार-ग्रहः २६४| -८५ / उपसंहारः २६९ २४६ २५६ Page #5 -------------------------------------------------------------------------- ________________ ४ विषय: ३२ १-१५ मङ्गलं, देवेन्द्रपृच्छा -६६ भवनपति अधिकारः -८० वाणव्यन्तर अधिकारः - १६१ ज्योतिष्क-अधिकारः मूलाङ्क: पृष्ठाङ्कः मूलाङ्क: विषयः देवेन्द्रस्तवप्रकीर्णकसूत्रस्य विषयानुक्रमः २७० - २७३ वैमानिक-अधिकारः २७१ - ३०२ ३३ मरणसमाधिप्रकीर्णकसूत्रस्य विषयानुक्रमः ३०६ - २५७ आतुरप्रत्याख्यानादि ३०७ | २६६ पञ्चमहाव्रतस्यरक्षा १-१० मरणविधिः आरम्भः -८३ आराधना, मरणस्वरूपं - ९२ आचार्यस्य गुणाः - १२६ आलोचनावर्णनं तपसः भेदाः - १२८ - १५७ ज्ञानादि गुण वर्णनं -9198 आत्मनः शुद्धि -२०७ संलेखना - इसिप्रभापृथ्वि एवं सिद्धाधिकारः २७७ २७९ - ३०७ जिनऋध्धिः, उपसंहारः ३१६ | -४१२ ३१७-५२५ ३२० | -५५० | ३२१ | -५६९ ३२३ -६३९ आराधना, उपदेश आदिः विविध उदाहरणादि मरणभेदानि निरुपणं आराधना- अनुचिंतन द्वादश भावना ३२६-६६४ पण्डितमरणं, उपसंहारः विषयानुक्रमः - पृष्ठाङ्क: भागः - १४ आगमाः-१९.....३३ पर्यन्ताः - निरयावलिकादिउपाङ्गपञ्चक - दशप्रकिर्णकानि २८९ ३०१ ३०५ ३३० ३३६ ३३७ ३५४ ३६७ ३७० ३७२ ३८० Page #6 -------------------------------------------------------------------------- ________________ આર્થિક અનુદાતા, -પ.પૂ. માલવભુષણ તપસ્વી આચાર્યદેવ શ્રી નવરત્નસાગર સૂરીશ્વરજી મ.સા.ની પ્રેરણાથી શ્રી લાલભાઈ દેવચંદ શાહ તરફથી - નકલ એક. પ.પૂ. સરળ સ્વભાવી-શ્રીમદ્ ભગવતીસૂત્ર વ્યાખ્યાન પટુ આચાર્યદેવ શ્રી નારદેવસાગરસૂરીશ્વરજી મ.સા. તથા પૂજ્યશ્રીના શિષ્યરત્ન તપસ્વી ગણિવર્યશ્રી ચંદ્રકીર્તિસાગરજી મ.સા.ની પ્રેરણાથી શ્રી પુરુષાદાનીય પાર્શ્વનાથ જે. મૂર્તિ. જૈન સંઘ, દેવકીનંદન સોસાયટી, અમદાવાદ તરફથી નકલ એક. પ.પૂ. શાસન પ્રભાવક ક્રિયારાગી આચાર્યદેવશ્રી વિજય કચકચંદ્ર | સૂરીશ્વરજી મ.સા.ની પ્રેરણાથી એક સગૃહસ્થ તરફથી નકલ એક. પ.પૂ. સાહિત્યપ્રેમી મુનિરાજ શ્રી સર્વોદય સાગરજી મ.સા.ની પ્રેરણાથી-“અચલગચ્છાધિપતિ પ.પૂ.આ.ભ.શ્રી ગુણસાગરસૂરીશ્વરજી મ.સા.ના શિષ્યરતન ૫.પૂમુનિરાજ શ્રી ચારિત્રરત્નસાગરજી મ. ની ૧લ્મી અઠ્ઠાઇ નિમિત્તે-શ્રી ચારિત્રરત્ન ફા.ચે. ટ્રસ્ટ તરફથી નકલ એક. પ.પૂ. વૈચાવૃત્યકારિકા સાધ્વી શ્રી મલયાશ્રીજી મ. સા.ના શિષ્યા વ્યવહાર વિચક્ષણા પૂ. સાધ્વી શ્રી હિતજ્ઞાશ્રીજી મ.ની પ્રેરણાથી જૈન આરાધના મંદિર-“જ્ઞાનખાતા” તરફથી નકલ એક. -પ.પૂ. સૌમ્યમૂર્તિ સાધ્વી શ્રી સમ્યગુણાશ્રીજી મ.ની પ્રેરણાથી પ.પૂ. ગુરુમાતા-વાત્સલ્યમૂર્તિ સા. શ્રી રત્નત્રયાશ્રીજી મ.ની પંચમી પુન્યતિથિ નિમિત્તે શ્રીમતી લીલમબેન પ્રાણલાલ પી. દામાણી તરફથી નકલ એક, -પ.પૂ. સ્વનામધન્યા સા. શ્રી સોમ્યગુણાશ્રીજી તથા તેઓના શિષ્યા સા.શ્રી સમજ્ઞાશ્રીજીની પ્રેરણાથી-૨૦૧૩ના યશસ્વી ચાતુમાસ નિમિત્તે શ્રી પાર્શ્વપદ્માવતી જૈન સંઘ, પારૂલનગર, અમદાવાદ તરફથી નકલ બે. -પ.પૂ. રત્નત્રય રાધિકા સાધ્વીશ્રી સમ્યગુણાશ્રીજી તથા તેઓશ્રીના શિષ્યા સા. શ્રી સમજ્ઞાશ્રીજીની પ્રેરણાથી સંવત ૨૦૫૪ના નિર્મળ આરાધનામય ચાતુર્માસની સ્મૃતિમાં-ઘાટલોડિયા (પાવાપુરી) જૈન શ્વે. મૂર્તિ. સંઘ, અમદાવાદ તરફથી નકલ એક, Page #7 -------------------------------------------------------------------------- ________________ પ.પૂ. સાધ્વી શ્રી રતનબયાગ્રજી મ. ના પરમ વિનેયા સા. શ્રી સૌમ્યગુણાશ્રીજીની પ્રેરણાથી તેઓના સંસારીભાઈશ્રી ઇન્દ્રવદનભાઈ દામાણીના અનુમોદનીય પુરુષાર્થથી “આગમ દીપ-સંપુટ"ના બદલામાં પ્રાપ્ત રકમમાંથી-નકલ ચાર. -પ.પૂ. પ્રશમરસનિમગ્ના સાધ્વીશ્રી પ્રશમશીલાશ્રીજી મ.ની પ્રેરણાથી| સમેતશિખર તિર્થોદ્ધારિફા પ.પૂ. સાધ્વીશ્રી રંજનશ્રીજી મ.સા.ના શિષ્યા અપ્રતિમ યાજ્યકારિકા સા. શ્રી મલયાશ્રીજી તત શિષ્યા સા. શ્રી નરેન્દ્રશ્રીજી-તત્ શિષ્યા સા. શ્રી પ્રગુણાશ્રીજી મ.ના. આત્મશ્રેયાર્થેઅરિહંત ટાવર, જૈન સંઘ, મુંબઇ તરફથી નકલ એક. -પ.પૂ આગમોદ્ધારક આચાર્યદેવશ્રી ના સમુદાયવર્તી પ.પૂજ્ય વેરાવૃત્યકારિકા સા. શ્રી મલયાશ્રીજી મ.ના શિષ્યા પૂ.સા. શ્રી કૈવલ્યશ્રીજી મ.ના શિષ્યા પૂ.સા.શ્રી ભવ્યાનંદશ્રીજી મ.સા.ના સુશિષ્યા મિષ્ટભાષી સાધ્વીશ્રી પૂર્ણપ્રજ્ઞાશ્રીજી મ.સા. તથા તેમના વિનિત શિષ્યા સા. શ્રી પૂર્ણદર્શિતાશ્રીજી તથા સા. પૂર્ણનંદીતાશ્રીજીની પ્રેરણાથી-સર્વોદય પાર્શ્વનાથ ચેરીટેબલ ટ્રસ્ટ, મુલુન્ડ મુંબઈ તરફથી નકલ એક. -પ.પૂ. વૈચાવૃત્યકારિકા સાધ્વીશ્રી મલયાશ્રીજી મ.ના પ્રશિષ્યા સા. શ્રી ભવ્યાનંદશ્રીજીમ, ના સુવિનિતા સા.શ્રી કલ્પપ્રજ્ઞાશ્રીજી તથા કોકીલકંઠી સા. શ્રી કૈરવપ્રજ્ઞાશ્રજી ની પ્રેરણાથી -મેહુલ સોસાયટી, આરાધનાભવન, સુભાષનગર, વડોદરાની બહેનો તરફથી નકલ એક -શ્રી વિશાશ્રીમાળી તપગચ્છજ્ઞાતિ-જ્ઞાનખાતું, જેની પાઠશાળા, જામનગર તરફથી નકલ છે. -શ્રી મંગળ પારેખનો ખાંચો-જૈન . મૂર્તિ. સંઘ, અમદાવાદ. તરફથી ૨૦૫૪ના ચાતુર્માસ નિમિત્તે નકલ બે. - શ્રી આફોટા જૈન સંઘ, વડોદરાની બહેનો તરફથી નકલ એક. -શ્રીમતી નયનાબેન રમેશચંદ્ર શાહ, વડોદરાની પ્રેરણાથી આગમોના સેટના બદલામાં પ્રાપ્ત રકમમાંથી નકલ પાંચ, શેષ સર્વે રકમ “અમારા”આજ પર્યન્ત પ્રકાશનોના બદલામાં પ્રાપ્ત થયેલી છે. - - - - Page #8 -------------------------------------------------------------------------- ________________ ३०६ मरणसमाधि-प्रकिर्णकंसूत्रम् नमो नमो निम्मल देसणस्त पंचम गणपर श्री सुधर्मास्वामिने नमः ३३मरणसमाधि-प्रकिर्णकंसूत्रम् सच्छाय (दशम-प्रकिर्णकम्) मू. (२) मू. (३) (मूलम् + संस्कृत छाया) मू. (१) तिहुयणसरीरिवंदं सप्प (संघ) वयणरयणमंगलं नमिउं । समणस्स उत्तमढे मरणविहीसंगहं बुच्छं। त्रिभुवनशरीरिवन्धं सत्प्रवचनरचनामंगलं नत्वा। श्रमणस्योत्तमाय मरणविधिसंग्रहं वक्ष्ये ।। सुणह सुयसारनिहसं ससमयपरसमयवायनिम्मायं। सीसो समणगुणटुं परिपुच्छइ वायगं कंचि ।। श्रृणुत श्रुतसारनिकष विसमयपरसमयवादनिष्णातं । श्रमणगुणायं कंचित् वाचकं शिष्यः परिपृच्छति॥ अभिजाइसत्तविक्कमसुयसीलविमुत्तिखंतिगुणकलियं । आयारविणयमहवविजाचरणागरमुदारं ।। छा. __अभिजातिसत्वविक्रमश्रुतशीलविमुक्तिक्षान्तिगुणकलितं । आचारविनयमार्दवविद्याचरणाकरमुदारं ॥ कित्तीगुणगब्भहरं जसखाणिं तवनिहिं सुयसमिद्धं । सीलगणनाणदसणचरित्तरयणागरंधीरं।। कीर्तिगुणगर्भधरं यशःखानि तपोनिधिं श्रुतसमिद्धं । शीलगुणज्ञानदर्शनचारित्ररत्नाकरं धीरं ।। मू. (१) तिविहं तिकरणसुद्धं मयरहियं दुविहठाण पुणरत्तं। विनएण कमविसुद्धं चउस्सिरं बारसावत्तं॥ छा. त्रिविधत्रिकरणशुद्धं मदरहितं द्विविधे स्थाने पुना रक्तं (रुष्टं)। विनयेन क्रमविशुद्धं चतुरिशरो द्वादशावत्तं ॥ दुओणयं आहाजायं एयंकाऊण तस्स किइकम्म। भत्तीइ भरियहियओ हरिसवसुभिन्नरोमंचो।। छा. द्व्यवनतं यथाजातं एताशं कृतिकर्म तस्य कृत्वा। भक्त्या भृतहृदयो वर्षवशोद्भिन्नरोमाञ्चः॥ Page #9 -------------------------------------------------------------------------- ________________ मू०७ ३०७ मू. (७) उवएसहेउकुसलं तंपवयणरयणसिरिघरं भणइ । इच्छामि जाणिउं जे मरणसमाहिं समासेणं ।। उपदेशहेतुकुशलं तं प्रवचनरलश्रीगृहिकं भणति । इच्छामि ज्ञातुं समासेन मरणसमाधिं ।। मू. (८) अब्भुज्जुयं विहारं इच्छं जिनदेसियं विउपसत्य। __ नाउंमहापुरिसदेसियं तु अब्भुजुयं मरणं ।।। अभ्युद्यतं विहारमिच्छामि जिनदेशितं विद्वत्प्रशस्तं । ज्ञातुं महापुरुषदेशितं अभ्युद्यतं मरणं (इच्छामि)। मू. (९) तुब्भित्थ सामि ! सुअजलहिपारगा समणसंधनिजवया। तुझं खुपायमूले सामन्नं उज्जमिस्सामि॥ छा. यूयमत्र स्वामिनः श्रुतजलधिपारगाः श्रमणसंघनिर्यामकाः । युष्माकमेव पादमूले श्रामण्यमुद्यापयिष्यामि ॥ मू. (१०) सो भरियमहुरजलहरगंभीरसरोनिसन्नओ भणइ । सुण दाणि धम्मवच्छल ! मरण समाहिं समासेणं ।। छा. स भृतजलधरमधुरगंभीरस्वरो निषण्णो भणति । श्रृणु इदानीं धर्मवत्सलामरणसमाधि समासेन ॥ मू. (११) सुण जह पच्छिमकाले पच्छिमपत्थयरदेसियमुयारं । पच्छा निच्छियपत्थं उविंति अब्भुजुयं मरणं ।। छा. श्रणु यथा पश्चिमकाले पश्चिमतीर्थकरदेशितमुदारम् । पश्चात् निश्चयपथ्यं उपयान्त्यभ्युद्यतं मरणं (तथा वक्षये)। मू. (१२) पव्वजाई सव्वं काऊणालोयणं च सुविसुद्धं । दंसणताणचरिते निस्सलो विहर चिरकालं ।। प्रव्रज्यादि सर्वं कृत्वाऽऽलोचनां च सुविशुद्धां । दर्शनज्ञानचारित्रेषु निरशल्यो विहर घिरकालम् ।। मू. (१३) आउव्वेयसमत्ती तिगिच्छिए जह विसारओ विजो । रोआयंकागहिओ सो निरुयं आउरं कुणइ ।। छा. समाप्तायुर्वेदश्चिकित्सायां विशारदश्च यथा वैद्यः । रोगातकागृहीतः स नीरुजमातुरं करोति ॥ मू. (१४) एवं पवयणसुयसारपारगो सो चरित्तसुद्धीए। पायच्छित्तविहिन्नूतं अणगारं विसोहेइ ।। एवं प्रवचनश्रुतसारपारगः स चारित्रशुद्धया । प्रायश्चित्तविधिज्ञस्तमनगारं विशोधयति ।। मू. (१५) भणइ यतिविहा भणिया सुविहिय! आराहणा जिणिंदेहिं । सम्मत्तम्मि य पढमा नाणचरित्तेहिं दो अन्ना ।। Page #10 -------------------------------------------------------------------------- ________________ ३०८ छा. सू. (१६) छा. मू. (१७) BT. मू. (१८) छा. मू. (१९) छा. मू. (२०) छा. मू. (२१) छा. मू. (२२) छा. पू. (२३) छा. मरणसमाधि- प्रकिर्णकंसूत्रम् १५ भणति च त्रिविधा भणिता सुविहित ! आराधना जिनेन्द्रैः । सम्यक्त्वे च प्रथमा ज्ञानचारित्रयोर्द्वे अन्ये ॥ सद्दहगा पत्तियगा रोयगा जे य वीरवयणस्स । सम्मत्तमनुसरता दंसण आराहगा हुति ।। श्रद्दधानाः प्रत्यायका रोचका ये च वीरवचनस्य । सम्यक्त्वमनुसरन्तो दर्शने आराधका भवन्ति ॥ संसारसमावण्णे य छव्विहे मुक्खमस्सिए चेव । एए दुविहे जीवे आणाए सद्दहे निस्रं ॥ संसारसमापन्नांश्च षड्विधान् मोक्षमाश्रितांश्चैव । एतान् द्विविधान् जीवान् आज्ञया श्रद्दधाति नित्यम् || धम्माधम्मागासं च पुग्गलो जीवमत्थिकायं च । आणाइ सद्दहंता सम्मत्ताराहगा भणिया ।। धर्माधर्माकाशान् च पुद्गलान् जीवास्तिकायं च । आज्ञया श्रद्दधानाः सम्यक्त्वाराधका भणिताः ॥ अरहंतसिद्धचेइयगुरूसु सुयधम्मसाहुवग्गे य। आयरियउवज्झाए पव्वयणे सव्वसंघे य ॥ अर्हत्सिद्धचैत्यगुरुषु श्रुतधर्मे साधुवर्गे च । आचार्ये उपाध्याये प्रवचने सर्वसंघे च ॥ एएसु भत्तिजुत्ता पूयंता अहरहं अनन्नमणा । सम्मत्तमनुसरिता परित्तसंसारिया हुति ॥ एतेषु भक्तियुक्ताः (तान्) पूजयन्तः अहरहः अनन्यमनसः । सम्यक्त्वमनुसरन्तः परित्तसंसारिका भवन्ति ॥ सुविहिय! इमं पइण्णं असद्दहंतेहिं नेगजीवेहिं । बालमरणाणि तीए मयाई काले अनंताई ॥ सुविहित ! इमां प्रतिज्ञां (इदं प्रकीर्णके) अश्रद्दधानैरनेकजीवैः । बालमरणानि अतीते मृतानि कालेऽनन्तानि ॥ एवं पंडियमरणं मरिऊण पुणो बहूणि मरणाणि । न मरंति अप्पमत्ता चरित्तमाराहियं जेहिं ॥ एकं पंडितमरणं मृत्वा पुनर्बहूनि मरणानि । न प्रियंते अप्रमत्ताः चारित्रमाराद्धं यैः ॥ दुविहम्मि अहखाए सुसंवुडा पुव्वसंगओमुक्का । जे उ चयंति सरीरं पंडियमरणं मयं तेहिं ।। द्विविधे यथाख्याते सुसंवृताः पूर्वसंगोन्मुक्ताः । ये तु त्यजन्ति शरीरं पंडितमरणं मृतं तैः ॥ Page #11 -------------------------------------------------------------------------- ________________ मू०२४ ३०९ मू. (२४) मू. (२५) छा. मू. (२६) मू. (२७) मू. (२८) एवं पंडियमरणं जे धीरा उचगया उवाएणं। तस्स उवाए उइमा परिकम्मविही उ जुंजीया ।। एतत् पंडितमरणं ये धीरा उपगता उपायेन । तस्योपाये इमं तु परिकर्मविधिं तु योजयेत् ।। जे कंस संखताडणमारुअजिअगगणपंकयतरूणं। सरिकप्या सुयकप्पियआहारविहारचिट्ठागा।। ये क्लेशशंख ताडन मारुत जीव गगन पंकज तरु एभिः । सीगाचाराः श्रुतकल्पिताहारविहारचेष्टाकाः ।। नियंतिदंडविरया तिगुत्तिगुत्ता तिसल्लनिसल्ला। तिविहेण अप्पमत्ता जगजीवदयावरा समणा ।। नित्यं त्रिदण्डविरताः त्रिगुप्तिगुप्तास्त्रिशल्यनिरशल्याः। त्रिविधेनाप्रमत्ता जगजीवदयापराः श्रमणाः ।। पंचमहब्बयसुत्थिय संपुण्णचरित सीलसंजुत्ता। तह तह मया महेसी हवंति आराहगा समणा ।। पंचमहाव्रतसुस्थिताः संपूर्णचारित्राःशीलसंयुक्ताः । तथा तथा मृता महर्षयो भवन्त्याराधकाः श्रमणाः ।। इक्कं अप्पाणं जाणिऊण काऊण अत्तहिययं च। तो नाणदंसणचरित्ततवसुट्टिया मुनी हुंति ।। एकमात्मानं ज्ञात्वा कृत्वा चात्महितदं च । ततो ज्ञानदर्शनचारित्रतपःसुस्थिता मुनयो भवन्ति । परिणामजोगसुद्धा दोमु य दो दो निरासयं पत्ता। इहलोए परलोए जीवियमरणासए वेव।। शुद्धपरिणामयोगाः द्वयोश्च (कामभोगयोः) द्वे स्पर्शनरसने द्वे चक्षुश्रोत्रे दान्ते निराश्रयं च ध्राणं कृतं । इहलोके च परलोके च जीविते मरणे च आशंसाः॥ संसारबंधणाणि य रागद्दोसनियलाणि छित्तूणं । सम्मइंसणसुनिसियसुतिक्खधिइमंडलग्गेणं ।। संसारबन्धनानि च रागद्वेषनिगडान् छित्वा सम्यग्दर्शनसुनिशितसुतीक्ष्णधृतिमंडलाग्रेण ।। दुप्पणिहिए य पिहिऊण तित्रि तिहिं चेव गारवविमुक्का। ___कायं मणं च वायं मनवयसा कायसा चेव ।। दुष्प्रणिधींश्च पिधाय त्रीन् त्रिभ्य एव गौरवेभ्यो विमुक्ताः । कायं मनो वाचंच मनोवचनकायगुप्तिभिरेव निरुन्ध्यात्॥ तवपरसुणा य छित्तूण तिण्णि उजुखंतिविहियनिसिएणं। दुग्गइमग्गा नरिएण मणययसाकायए दंडे ।। मू. (२९) मू. (३०) (३१) छा. मू. (३२) Page #12 -------------------------------------------------------------------------- ________________ ३१० छा. पू. (३३) छा. मू. (३४) छा. पू. (३५) छा. मू. (३६) छा. तपः परशुना च छित्वा त्रीन् दुर्गतिमार्गान् ऋजुक्षान्तिविहिततैक्ष्णयेन । पौरुषेण मनोवचः कायान् दण्डान् ।। तं नाऊण कसाए चउरो पंचहि य पंच हंतूणं । पंचासवे उदिण्णे पंचहि य महव्वयगुणे हिं ।। तत् ज्ञात्वा कषायांश्चतुरः पंचमिश्च पंच हत्वा । पंचाश्रवानुदीर्णान् पंचभिश्च महाव्रतगुणैः ॥ छज्जीवनिकाए रक्खऊण छलदोसवज्जिया जइणो । तिगलेसापरिहीणा पच्छिमलेसातिगजुआ य ।। षड्जीवनिकायान् रक्षयित्वा दोषषटवर्जिता यतयः । त्रिकलेश्यापरिहीणाः पश्चिमलेश्यात्रिकयुताश्च ॥ एक गदुगतिगचउपणसत्तट्ठगनवदसगठाणेसुं । असुहेसु विप्पहीणा सुभेसु सय संठिया जे उ ॥ एकद्वित्रिचतुः पंचसप्ताष्टनवदशस्थानेभ्यः अशुभेभ्यो विप्रहीणाः शुभेषु च सदा संस्थिता ये तु ॥ वेयणवेयावच्चे इरियट्टाए य संजमट्ठाए । तह पाणवत्तियाए छडं पुण धम्मचिंताए । वेदनोपशमाय वैयावृत्याय ईर्यार्थाय च संयमार्थाय । तथा प्राणप्रत्ययाय षष्ठं पुनर्धर्मचिन्तायै ॥ छसु ठाणेसु इमेसु य अन्नयरे कारणे समुप्पण्णे । कडजोगी आहारं करंति जयणानिमित्तं तु ॥ षट्सु कारणेष्वेषु चान्यतरस्मिन् कारणे समुत्पन्ने । कृतयोगिन आहारं कुर्वन्ति यतनानिमित्तं तु ॥ जोएसु किलायंती सरीरसंकष्पचेट्ठमचयंता । अविकप्पऽवज्रभीरू उविंति अब्भुञ्जयं मरणं ।। योगेषु क्लाम्यत्सु शरीरसंकल्पचेष्टामशक्नुवन्तः । अविकल्पा अवद्यभीरव उपयान्त्यभ्युद्यतं मरणं ॥ आयंके उवसग्गे तितिक्खयाबंभचेरगुतीसु । पाणिदयातवहेउं सरीरपरिहार वुच्छेओ ।। मू. (३७) छा. पू. (३८) छा. मू. (३९) छा. मू. (४०) छा. मरणसमाधि-प्रकिर्णकंसूत्रम् ३२ आतंक उपसर्ग तितिक्षाब्रह्मचर्यगुप्तिषु । प्राणिदयाहेतोः तपोहेतोः शरीरपरिहाराय व्युच्छेदः ॥ पडिमासु सीहनिक्कीलियासु घोरे अभिग्गहाईसु । छच्चिय अब्भितरए बज्झे य तवे समनुरता ॥ प्रतिमासु च सिंहनिक्रीडितादिषु घोराभिग्रहादिषु । षटसु चैवाभ्यन्तरेषु बाह्येषु च तपसि समनुरक्ताः ॥ Page #13 -------------------------------------------------------------------------- ________________ मू०४१ ३११ मू. (४२) छा. मू. (४३) मू. (४) छा. अविकलसीलायारा पडिवन्ना जे उ उत्तमं अटुं। पुचिल्लाण इमाण य भणिया आराहणा चेव ।। अविकलशीलाचाराः प्रतिपन्ना ये तूत्तममर्थम् । पूर्वेषामेषां च भणिता आराधनैव ।। जह पुव्वद्धअगमणो करणविहीणोऽवि सागरे पोओ। तीरासन्नं पावइ रहिओऽवि अवल्लागाईहिं।। यथा पूर्वमुद्भूतगमनः करणविहीनोऽपि सागरे पोतः । तीरासन्नं प्राप्नोति रहितोऽप्यवल्लकादिभिः ।। तह सुकरणो महेसी तिकरण आराहओ धुवं होइ। अह लहइ उत्तमद्वंतं अइलाभत्तणं जाण।। तथा सुकरणो महर्षि त्रिकरण आराधको ध्रुवं भवति । असी लभते उत्तममर्थं तद् अतिलाभवत्वं जानीहि ।। एस समासो भणिओ परिणाममवसेण सुविहियजणस्स। इत्तो जह करणिज्जं पंडियमरणं तहा सुणह ।। एष समासो भणितः परिणामवशेन सुविहितजनस्य । इतो यथा करणीयं पंडितमरणं तथा श्रृणुत ।। फासेहिंति चरित्तं सव्वं सुहसीलयं पजहिऊणं। घोरं परीसहचमुंअहियासिंतो धिइबलेणं॥ स्प्रक्ष्यति चारित्रं सर्वं सुखशीलत्वं प्रहाय । घोरां परिषहचमूमध्यासीनो धृतिबलेन । सबै रूवे गंधे रसे य फासे य निग्घिणधिईए। सव्येसु कसाएसु य निहंतु परमो सया होहि ।। शब्दे रूपे गन्धे रसे च स्पर्शे च निघृणतया धृत्या। सर्वान् कषायान् निहन्तुं सदा परमो भव ॥ चइऊण कसाए इंदिए यसव्वे य गारवे हतं। तो मलियरागदोसो करेह आराहणासुद्धिं ।। त्यक्त्वा कषायान् इन्द्रियाणि च सर्वाणि च गौरवाणि हत्वा । ततो मर्दितरागद्वेषः कुरुष्वाराधनाशुद्धिं ।। दंसणनाणचरित्ते पव्वजाईसु जो य अइयारो। तं सव्वं आलोयहि निरवसेसं पणिहियप्पा ।। दर्शनज्ञानचारित्रेषु प्रव्रज्यादिषु यश्चातिचारः। तं सर्वं आलोचय निरवशेष प्रणिहितात्मा ।। जह कंटएण विद्धो सव्वंगे वेयणदिओ होइ । तह चेव उद्धियंमि उ निसल्लो निव्वओ होइ ।। छा. मू. (४६) छा. मू. (४७) मू. (४८) छा. Page #14 -------------------------------------------------------------------------- ________________ ३१२ छा. मू. (५०) मू. (५१) मू. (५२) छा. छा. मरणसमाधि-प्रकिर्णकंसूत्रम् ४९ यथा कण्टकेन विद्धः सर्वेष्वंगेषु वेदनाऽदितो भवति । तथैव उध्धृते निरशल्यो निवृतो (निर्वातः) भवति। एवमणुद्धियदोसो माइलो तेण दुक्खिओ होइ । सो चेव चत्तदोसो सुविसुद्धो निव्वओ होइ।। एवमनुद्ध तदोषो मायावी तेन दुःखितो भवति । स एव त्यक्तदोषः सुविशुद्धो निर्वृतो भवति ।। रागदोसाभिहया ससल्लमरणं मांति जे मूढा । ते दुक्खसालबहुला भमंति संसारकंतारे। रागद्वेषाभिहताः सशल्यं मरणं म्रियन्ते ये मूढाः । ते दुःखिनो बहुशल्या भ्राम्यन्ति संसारकान्तारे ।। जे पुण तिगारवजढा निस्सल्ला दंसणे चरिते य । विहरंति मुक्कसंगा खवंति ते सव्वदुक्खाई। ये पुनस्त्रिगौरवरहिता निरशल्या दर्शने चारित्रे च । विहरन्ति मुक्तसंगाः क्षपयन्ति तानि सर्वदुःखानि ॥ सुचिरमवि संकिलिलै विहरितं झाणसंवरविहीणं। नाणी संवरजुत्तो जिणइ अहोरत्तमित्तेणं । सुचिरमपि संक्लिष्टं विहृतं ध्यानसंवरविहीन । ज्ञानी संवरयुक्तो जयति अहोरात्रमात्रेण ।। जं निजरेइ कम्मं असंवुडो सुबहुणाऽवि कालेणं। तं संवुडो तिगुत्तो खवेइ ऊसासमित्तेणं । यद् निर्जरयति कर्म असंवृतः सुबहुनाऽपि कालेन । तत् संवृतस्त्रिगुप्तः क्षपयत्युच्छ्वासमात्रेण ॥ सुबहुस्सुयावि संता जे मूढा सीलसंजमगुणेहिं । न करति भावसुद्धिं ते दुक्खनिमेलणा हुँति ॥ सुबहुश्रुता अपि सन्तो ये मूढाः शीलसंयमगुणेषु । न कुर्वन्ति भावशुद्धिं ते दुःखभागिनो (गृहाणि) भवन्ति ॥ जे पुण सुयसंपन्ना चरित्तदोसेहिं नोवलिप्पंति। ते सुविसुद्धचरित्ता करंति दुक्खक्खयं साहू ।। ये पुनः श्रुतसंपन्नाश्चारित्रदोषैर्नोपलप्यन्ते । ते सुविशुद्धचारित्राः कुर्वन्ति दुःखक्षयं साधवः ।। पुबमकारियजोगो समाहिकामोऽवि मरणकालम्मि। न भवइ परीसहसहो विसयसुहपराइओ जीवो।। पूर्वमकृतयोगः समाधातुकामोऽपि मरणकाले । न भवति परीषहसहो विषयसुखपराजितो जीवः ।। मू. (१४) छा. मू. (५५) मू. (५६) छा. मू. (५७) छा. Page #15 -------------------------------------------------------------------------- ________________ मू०५८ मू. (५८) छा. मू. (५९) छा. मू. (६०) छा. मू. (६१) छा. मू. (६२) छा. मू. (६३) छा. मू. (६४) छा. मू. (६५) छा. मू. (६६) तं एवं जाणंतो महंतरं लाहगं सुविहिएसु । दंसणचरित्तसुद्धीइ निस्सल्लो विहर तं धीर ! ।। तदेवं जानानो महत्तरं लाभं सुविहितेषु । दर्शनचारित्रशुद्धया निरशल्यो विहर त्वं धीर ! ॥ इत्थ पुण भावणाओ पंच इमा हुं संकिलिट्ठाओ । आराहिंत सुविहिया जा निच्चं वज्रणिजाओ ।। अत्र पुनर्भावनाः पञ्श्चेमा भवन्ति संक्लिष्टाः । आराधकैः सुविहिताः ! या नित्यं वर्जनीयाः ॥ कंदप्पा देवकिव्विस अभिओगा आसुरी य संमोहा। एयाउ संकिलिट्ठा असंकिलिट्ठा हवइ छट्टा || कान्दर्पी देवकिल्बिषी आभियोगी आसुरी च सांमोही । एताः संक्लिष्टा असंक्लिष्टा भवति षष्ठी ॥ कंदष्प कोकुयाइय दवसीलो निच्चहासणकहाओ । विम्हाविंतो उ परं कंदप्पं भावणं कुणइ ॥ कन्दर्पचेष्टावान् कोकुचिकः द्रवशीलो नित्यहासनकथाकश्च । विस्मापयन् परं तु कान्दर्पी भावनां करोति ॥ नाणस्स केवलीणं धम्मायरियरस संघसाहूणं । माई अवण्णवाई किव्विसियं भावणं कुणइ ।। ज्ञानस्य केवलिनां धर्माचार्यस्य संघस्य साधूनां च । मायी अवर्णवादी किल्बिषिकीं भावनां करोति ॥ मताभिओगं कोउग भूईकम्मं च जो जने कुणइ । सायरसइडिहउं अभिओगं भावणं कुणइ ॥ मंत्राभियोगी कौतुकं भूतिकर्म च यो जनेषु करोति । सातरसर्द्धिहेतोराभियोगी भावनां करोति ॥ अनुबद्धरोसवुग्गहसंपत्त तहा निमित्तपडिसेवी । एएहिं कारणेहिं आसुरियं भावणं कुणइ ॥ अनुबद्धरोषव्युद्ग्रहसंप्राप्तास्तथा निमित्तप्रतिसेविनः । एतैः (एव) कारणैरासुरीं भावना करोति ॥ उम्मग्गदेसमा नाण (मग्ग) दूसणा मग्गविप्पणासो अ । मोहेण मोहयंतंसि भावणं जाण सम्मोहं ।। उन्मार्गदेशना ज्ञान (मार्ग) दूषणं मार्गविप्रणाशश्च (तान् कुर्वति) । मोहेन च मोहयति भावनां जानीहि संमोहीम् ॥ एयाउ पंच वज्जिय इणमो छट्टीइ विहर तं धीर ! । पंचसमिओ तिगुत्तो निस्संगो सव्वसंगेहिं ॥ ३१३ Page #16 -------------------------------------------------------------------------- ________________ ३१४ छा. मू. (६७) छा. मू. (६८) छा. मू. (७०) मरणसमाधि-प्रकिर्णकंसूत्रम् ६६ एताः पंच वर्जयित्वा अनया षष्ट्या विहर त्वं धीर!। पञ्चसमितस्त्रिगुप्तो निस्संगः सर्वसंगैः।। एयाए भावणाए विहर विसुद्धाइ दीहकालम्मि। काऊण अंत सुद्धिं दंसणनाणे चरित्ते य॥ एतया भावनया विशुद्धया दीर्घकालं विहर। कृत्वा अन्त्ये शुद्धिं दर्शनज्ञानचारित्रेषु च ॥ पंचविहंजे सुद्धिं पंचविहविवेगसंजुयमकाउं। इह उवणमंति मरणं ते उसमाहिं न पार्विति ।। पंचविधां ये शुद्धिं पंचविधविवेकसंयुतामकृत्वा । इहोपगच्छन्ति मरणं ते समाधिन प्राप्नुवन्ति ॥ पंचविहंजे सुद्धिं पत्ता निखिलेण निच्छियमईया। पंचविहं च विवेगते हु समाहिं परं पत्ता। पंचविधां ये शुद्धिं प्राप्ता निखिलेषु निश्चियमतिकाः । पञ्चविधंच विवेकं ते एव समाधि परंप्राप्ताः॥ लहिऊणं संसारे सुदुल्लह कहवि माणुसं जम्म। न लहंति मरणदुलहं जीवा धम्मं जिनक्खायं ।। लब्ध्वा संसारे सुदुर्लभं कथमपि मानुषं जन्म। न लभंते मरणे दुर्लभं जीवा धर्म जिनाख्यातं ॥ किच्छाहि पावियम्मिवि सामण्णे कम्मसत्तिओसन्ना । सीयंति सायदुलहा पंकोसन्नो जहा नागो।। कष्टैः प्राप्तेऽपि श्रामण्ये कर्मशक्त्यवसन्नाः । सीदन्ति दुर्लभसाताःपंकावसनो यथा नागः॥ जह कागणीइ हेउं मणिरयणाणं तु हारए कोडिं। तह सिद्धसुहपरुक्खा अबुहा सजति कामेसुं॥ यथा काकिण्या हेतोमणिरलानां तु हारयेत् कोटीं। तथा परोक्षसिद्धसौख्याः सज्यन्तेऽबुधाः कामेषु ।। चोरो रक्खसपहओ अस्थत्थी हणइ पंथियं मूढो। इय लिंगी सुहरक्खसपहओ विसयाउरो धम्म। चौरो राक्षसप्रहतोऽर्थार्थी पांथं मूढो हन्ति । इति लिंगी सुखराक्षसप्रहतो विषयातुरो धर्मं ॥ तेसुवि अलद्धपसरा अवियोहा दुखिया गयमईया। समुर्विति मरणकाले पगामभयभेरवं नरयं ।। तेष्वपि अलब्धप्रसराः अवितृष्णा दुःखिता गतमतिकाः । समुपयान्ति मरणकालाद् (परं) प्रकामभयभैरवं नरकं ।। छा. मू. (७१) छा. मू. (७२) मू. (७३) मू. (७४) छा. Page #17 -------------------------------------------------------------------------- ________________ मू०७५ ३१५ मू. (७६) छा. (७८) मू. (७५) धम्मो न कओ साहू न जेमिओ न य नियंसियं सण्हं। ___ इण्हि परं परासुत्तिय नेव य पत्ताई सुक्खाई। धर्मो न कृतः साधुन जिमितः न च श्लक्ष्णं निवसितं । इदानीं परं परासुरिति च नैव च प्राप्तानि सौख्यानि॥ __ साहूणं नोवकयं परलोयच्छेय संजमो न कओ। दुहओऽवि तओ विहलो अह जम्मो धम्मरुक्खाणं ।। छा. साधुभ्यो नोपकृतं परलोकच्छेकः संयमश्च न कृतः। द्विधातोऽपि ततो विफलमिदं जन्म धर्मरक्षाणां । मू. (७७) दिक्खं मइलेमाणा मोहमहावत्तसागराभिहया । तस्स अपडिक्क मंता मरंति ते बालमरणाई।। दीक्षां मलिनयन्तो मोहमहावर्तसागराभिहताः । तस्मादप्रतिक्राम्यन्तो म्रियन्ते ते बालमरणानि ।। इय अवि मोहपउत्ता मोहं मोत्तूण गुरुसगाम्मि। आलोइय निस्सल्ला मरिउआराहगा तेऽवि ।। एवमपि मोहप्रयुक्ता मोहं मुक्त्वा गुरुसकाशे। आलोच्य निरशल्या मर्तुं (प्रत्यलाः) आराधकास्तेऽपि ।। (७९) इत्थ विसेसो भण्णइ छलणा अवि नाम हुज जिनकप्पो। किं पुण इयरमुणीणं तेण विही देसिओ इणमो।। छा. अत्र विशेषो भण्यते छलनमपि नाम भवेत् जिनकल्पे । किं पुनरितरमुनीनां ? तेन विधिदर्शितोऽयम्।। मू. (८०) अप्पविहीणा जाहे धीरा सुयसारझरियपरमत्था । ते आयरिय विदिन्नं उविंति अब्भुजयं मरणं ।। छा. यदाऽऽ (वीया) त्मविहीनास्तदा धीराः स्मृतश्रुतसागरपरमार्था । ते आचार्यविदत्तं मरणमभ्युद्यतमुपयान्ति ।। मू. (८१) आलोयणाइ १ संलेहणाइ २ खमणाइ ३ काल ४ उस्सग्गे ५। उग्गासे ६ संथारे ७निसग्ग ८ वेरग्ग ९ मुक्खाए १०॥ आलोचना संलेखना क्षामणा काल उत्सर्गः । अवकाशः संस्तारकः निसर्गो वैराग्यं मोक्षः ।। मू. (८२) झाणविसेसो ११ लेसा १२ सम्मतं १३ पायगमणयं १४ चेव । चउदसओ एस विही पढमो मरणमि नायव्यो । छा. ध्यानविशेषो लेश्या सम्यक्त्वं पादपोपगमनं चैव । चतुर्दशक एष विधि प्रथम मरणे ज्ञातव्यः॥ मू. (८३) विनओवयार माणस्स भंजणा पूयणा गुरुजणस्स। तित्थयराण य आणा सुयधम्माऽऽराहणाऽकिरिया ॥ Page #18 -------------------------------------------------------------------------- ________________ मरणसमाधि-प्रकिर्णकंसूत्रम् ८३ विनय उपचारा मानस्य भंगः पूजना गुरूजनस्थ । तीर्थकराणां च आज्ञा श्रुतधर्माराधनाऽक्रिया ।। मू. (८४) छत्तीसाठाणेसु यजे पवयणसारझरियपरमत्था । तेसिं पासे सोही पन्नत्ता धीरपुरिसेहिं ।। ट्विंशति स्थानेषु च ये स्मृतप्रवचनसारपरमार्था । तेषां पार्वे शुद्धि प्रज्ञप्ता धीरपुरुषैः ।।। मू. (८५)वयछक्कं ६ कायछक्कं १२ बारसगं तह अकप्प १३ गिहिभाणं १४ । पलियंक १५ गिहिनिसिज्जा १६ ससोभ १७ पलिमजण सिणाणं १८ ॥ छा. व्रतषट्कं कायषट्कं द्वादशकं तथा अकल्प्यं गृहिभाजनं । पल्यंको गृहिनिषद्या सशोभत्वं परिमार्जनं स्नानं ।। मू. (८६) आयारवं च १ उवधारवंच २ ववहारविहिविहिन्नू य । उव्वीलगाय धीरा परूवणाए विहिण्णू या ३ ॥ छा. आचारवन्तः उपधारणावन्तश्च व्यवहारविधिविधिज्ञाश्च । अपनीडकाश्च धीराः प्ररूपणाया विधिज्ञाश्च ।। मू. (८७) तह य अवायविहिन्नू ४ निजवगा ५ जिनमयम्मि गहियत्था ६ । अपरिस्साई ७ य तहा विस्सासरहस्स निच्छिड्डा ८॥ छा. तथा चापायविधिज्ञा निर्यामका जिनमते गृहीतार्था । अपरिश्राविनश्च तथा विश्वासरहस्यनिश्छिद्राः ॥ मू. (८८) पढमं अट्ठारसगं अट्ट य ठाणाणि एव भणियाणि । इत्तो दस ठाणाणि यजेसु उवट्ठावा भणिया॥ प्रथममष्टादशकं अष्ट च स्थानानि एवं भणितानि । इतो दश स्थानानि च येषूपस्थापना भणिता ।। मू. (८९) अणवठ्ठतिगं पारंचिगं च तिगमेय छहि गिहीभूया ६। जाणंति जे उ एए सुअरयणकरंडगा सूरी। छा. अनवस्थाप्यत्रिकं पाराञ्चिकच्चिकं चैतानि षड्भिर्गृहीभूताः। जानन्ति ये त्वेतान् श्रुतरलकरण्डकाः सूरयः ।। मू. (९०) सम्मइंसणचत्तं जे य वियाणति आगमविहिन्नू। जाणंति चरित्ताओ अनिग्गयं अपरिसेसाओ ८॥ त्यक्तसम्यग्दर्शनान् याँश्च विजानन्ति आगमविधिज्ञाः । जानन्ति चारित्रात् निर्गतं चापरिशेषात् ॥ मू. (९१) आरंभे वट्टइ चिअत्तकिच्चो अणणुतावी य९ । सोगो य भवे दसमो १० जेसूवठ्ठावणा भणिया ।। य आरंभे वर्त्तते त्यक्तकार्योऽननुतापी च । शोक (भोग) श्च भवेद्दशमो येषूपस्थापना भणिता॥ Page #19 -------------------------------------------------------------------------- ________________ मू०९२ ३१७ छा. छा. मू. (९४) मू. (९५) मू. (१६) एएसु विहिविहण्णू छत्तीसाठाणएसुजे सूरी। ते पवयणसुहकेऊछत्तीसगुणत्ति नायव्यो। एतेषु विधिविधानज्ञाः षट्त्रिंशति स्थानेषु ये सूरयः । ते प्रवचनशुभकेतवः षट्त्रिंशद्गणा इति ज्ञातव्याः । तेसिं मेरुमहोयहिमेयणिससिसूरसरिसकप्पाणं । पायमूले य विसोही करणिज्जा सुविहियजणेणं ।। तेषां मेरुमहोदधिमेदिनीशशिसूर्यसद्दकल्पानां । पादमूले च विशोधि करणीयः सुविहितजनेन । काइयवाइयमाणसियसेवणं दुष्पओगसंभूयं । जो अइयारो कोई तं आलोए अगूहितो ।। कायिकवाचिकमानसिकसेवनं दुष्प्रयोगसंभूतं । (तद्रूपो) योऽतिचारः कश्चित् तमालोचयेद् अगूहयन् ।। अमुगंमि इउ काले अमुगत्ये अमुगगामभावेणं । जंजह निसेवियं खलु जेण य सव्वं तहाऽऽलोए । अतः अमुकस्मिन् काले अमुकार्थे अमुकग्रामभावेन । यद्यथा निषेवितं येन च सर्वं तथैवालोचयेत् ।। मिच्छादसणसलं मायासलं नियाणसलं च। तं संखेवा दुविहं दब्चे भावे य बोद्धव्यं ।। मिथ्यादर्शनशल्यं मायाशल्यं निदानशल्यं च । तत् (शल्य) संक्षेपात् द्विविधं द्रव्ये भावे च बोद्धव्यं ।। वि(ति)विहंतु भावसल्लं दंसणनाणे चरित्तजोगे य। सञ्चित्ताचित्तेऽविय मीसए याविदव्बंमि।। त्रिविधं तु भावशल्यं दर्शने ज्ञाने चारित्रयोगे। सचित्ताचित्तयोरपि च मिश्रे चापि द्रव्ये ॥ सुहुमंपि भावसल्लं अनुद्धरित्ता उ जो कुणइ कालं। लज्जाय गारवेण य नहु सो आराहओ भणिओ।। सूक्ष्ममपि भावशल्यमनुद्ध त्य तु यः कुर्यात् कालं । लज्जया गौरवेण च नैव स आराधको भणितः।। तिविहंपि भावसल्लं समुद्धरित्ता उ जो कुणइ कालं। पवनाई सम्मंस होइ आराहओ मरणे ॥ त्रिविधमपि भावशल्यं समध्धृत्य तु यः करोति कालं । प्रव्रज्यादौ सम्यक् स भवति आराधको मरणे॥ तम्हा सुत्तरमूलं अविकूलमविदुयं अणुब्विग्गो। निम्मोहियमणिगूढं सम्मं आलोअए सव्वं ॥ छा. मू. (९८) छा. मू. (१००) Page #20 -------------------------------------------------------------------------- ________________ ३१८ छा. तस्मात् सोत्तरमूलं अविकूलं अविद्रुतमनुद्विग्रः । निर्मोहितं अनिगूहितं सम्यक् आलोचयेत् सर्वं ।। जह बालो जंपतो कजमकज्जं च उज्जुयं भणइ । तं तह आलोएज्जा मायामयविप्पमुक्को य ॥ यथा बालो जल्पन् कार्यमकार्यं च ऋजुकं भणति । तत् तथा आलोचयेत् मायामदविप्रमुक्तश्च ॥ कयपावोऽवि मणूसो आलोइय निंदिउं गुरुसगासे । होइ अइगलहुओ ओहरियभरोव्व भारवहो ।। कृतपापोऽपि मनुष्य आलोच्य निन्दयित्वा गुरुसकाशे । उत्तारितभर इव भारवाहो भवत्यतिरेकलघुतरः ।। लज्जाइ गारवेण य जे नालोयंति गुरुसगासम्मि । धंतंपि सुयसमिद्धा न हु ते आराहगा हुंति ।। लज्जया गौरवेण च ये नालोचयंति गुरुसकाशे । बाढमपि श्रुतसमृद्धा नैव ते आराधका भवन्ति ॥ पू. (१०४) जह सुकुसलोऽवि विजो अन्नस्स कहेइ अत्तणो वाहिं । तं तह आलोयव्वं सुवि ववहारकुसलेणं ॥ यथा सुकुशलोऽपि वैद्यः अन्यस्मै कथयति आत्मनो व्याधिं । तत् तथाऽऽलोचयितव्यं सुष्ठवपि व्यवहारकुशलेन जं पुव्वं तं पुब्वं जहाणुपुब्बिं जहक्क मं सव्वं । आलोइज्ज सुविहिओ कमकालविहिं अभिदंतो ।। यत् पूर्वं तत् पूर्वं यथानुपूर्वि यथाक्रमं सर्वं । आलोचयेत् सुविहितः क्रमकालविधीन् अभिन्दानः || अत्तंपरजोगेहि य एवं समुवट्ठिए पओगेहिं । अमुगेहि य अमुगेहि य अमुयगसंठाणकरणेहिं ।। आत्मपरयोगाभ्यां चैवं प्रयोगः समुपस्थिते । अमुकैरमुकैश्च अमुकैः संस्थानकरणैः ॥ वण्णेहि य गंधेहि य सद्दफरिसरसरूवगंधेहिं । पडिसेवणा कया पज्जवेहिं कया जेहि य जहिं च । वर्णैश्च गन्धैश्च शब्दस्पर्शरसरूपगन्धैः (शब्दैश्च रसस्पर्शस्थानैः) प्रतिसेवना कृता या पर्यवैः कृता यैर्यत्र च ॥ मू. (१०८) जो जोगओ अपरिणामओ अ दंसणचरित्त अइयारो । छट्ठाण बाहिरो वा छट्टाणब्यंतरो वावि ॥ यो योगतोऽपरिणामतश्च दर्शनचारित्रातिचारः । षट्स्थान्या बाह्यो वा षट्स्थान्या अभ्यन्तरो वापि ॥ पू. (१०१) छा. पू. (१०२) छा. मू. (१०३) छा. छा. पू. (१०५) छा. पू. (१०६) छा. भू. (१०७) छा. छा. मरणसमाधि-प्रकिर्णकंसूत्रम् १०० Page #21 -------------------------------------------------------------------------- ________________ मू०१०९ ३१९ छा. मू. (१०९) तं उज्जुभावपरिणउ रागं दोसं च पयणु काऊणं । तिविहेण उद्धरिजा गुरुपामूले अगृहितो।। तद्दजुभावपरिणतो राग द्वेषं च प्रतनुकौ कृत्वा । त्रिविधेनोद्धरेत् गुरुपादमूले अगूहयन् ।। मू. (११०) नवितं सत्यं च विसं च दुप्पउत्तुव्व कुणइ वेयालो । जंतंव दुप्पउत्तं सप्पुब्व पमाइणो कुद्धो । छा. नैव तत् शस्त्र च विषं च दुष्प्रयुक्तो वा करोति वैतालः । यन्त्रं वा दुष्प्रयुक्तं सर्पो वा प्रमादिनः क्रुद्धः॥ मू. (१११) जं कुणइ भावसल्लं अणुद्धियं उत्तमट्टकालम्मि। __दुल्लहबोहीयत्तं अनंतसंसारियत्तं च ।। यत् करोति भावशल्यमनुध्धृ तमुत्तमार्थकाले । दुर्लभबोधिकत्वं अनन्तसंसारिकत्वं च ॥ मू. (११२) तो उद्धरंति गारवरहिया मूलं पुनब्भवलयाणं । मिच्छादसणसलं मायासलं नियाणं च ।। तत उद्धरन्ति गौरवरहिता मूलं पुनर्भवलतानां । मिथ्यादर्शनशल्यं मायाशल्यं निदानं च।। मू. (११३) रागेण व दोसेण व भएण हासेण तह पमाएणं। रोगेणायंकेण व वत्तीइ पराभिओगेणं ।। रागेण वा द्वेषेण वा भयेन हास्येन तथा प्रमादेन । रोगेणातंकेन वा वृत्या पराभियोगेन । मू. (११४) गिहिविजापडिएण व सपक्खपरधम्मिओवसग्गेणं । तिरियंजोणिगएण व दिव्बमणूसोवसग्गेणं ।। छा. गृहिविद्यापतितेन वा स्वपक्षपरधार्मिकोपसर्गेन । तिर्यग्योनिसंबंधिना वा दिव्यमनुष्योपसर्गेन ।। मू. (११५) उवहीइ व नियडीइ व तह सावयपेल्लिएण व परेणं । अप्पाण भएण कयं परस्स छंदाणुवत्तीए॥ छा. उपधिना वा निकृत्या वा तथा श्वापदप्रेरितेन वा परेण । आत्मनो भयेन कृतं परस्य छन्दोऽनुवृत्या ।। (११६) सहसक्कारमणाभोगओ अजंपवयणाहिगारेणं। सनिकरणे विसोही पुण्णागारो य पन्नता ॥ सहसाकारात् अनाभोगतश्च यच्च प्रवचनाधिकारेण । संज्ञीकरणं विशुद्धि पूर्णाकारश्च प्रज्ञप्ताः (पर्यायाः)। मू. (११७) उजुअमालोइत्ता इत्तो अकरणपरिणाम जोगपरिसुद्धो। सो पयणुइ पइकम्मं सुग्गइमग्गं अभिमुहेइ । छा. छा. Page #22 -------------------------------------------------------------------------- ________________ ३२० छा. मरणसमाधि-प्रकिर्णकंसूत्रम् ११७ छा. ऋज्वालाच्य इतोऽकरणपरिणामयोगपरिशुद्धः । स प्रतनुकरोति प्रकृतिकर्म सुगतिमार्गमभिमुखयति ।। उवहीनियडिपइट्ठो सोहिं जो कुणइ सोगईकामो। माई पलिकुंचंतो करेइ बुंदुछियं मूढो । छा. उपधिनिकृतिप्रविष्टः शुद्धिं यः करोति सुगतिकामः । मायी परिकुंचयन् करोति बिन्दूंछितं मूढः ।। मू. (११९) आलोयणाइदोसे दस दोग्गइबंधणे परिहरंतो। तम्हा आलोइज्जा मायं मुत्तूण निस्सेसं ।। आलोचनाया दोषान् दश दुर्गतिबन्धनान् परिहरन् । तस्मादालोचयेत् मायां मुक्त्वा निरशेषम् ॥ मू. (१२०) जे मे जाणंति जिणा अवराहा जेसुजेसु ठाणेसु । ते तह आलोएमी उवडिओ सब्वभावेणं ।। यान् मे जानन्ति जिना अपराधान् येषु येषु स्थानेषु । तांस्तथाऽऽलोचयामि उपस्थितः सर्वभावेन ॥ मू. (१२१) उडियस्सवि आलोएउं विसुद्धभावस्स। जं किंचिवि विस्सरियं सहसक्कारेण वा चुकं ।। छा. एवमुपस्थितस्यापि आलोचयितुं विशुद्धभावस्य । यत्किञ्चिदपि विस्मृतं सहसाकारेण वा विमृष्टं ।। मू. (१२२) आराहओ तहवि सो गारवपरिकुंचणामयविहूणो। जिनदेसियस्स धीरो सद्दहगो मुत्तिमग्गस्स ।। छा. आराधकस्तथापि स गौरवपरिकुंचनामदविहीनः । जिनदेशितस्य धीरः श्रद्धायको मुक्तिमार्गस्य ॥ मू. (१२३) आकंपण १ अनुमाणण २ जंदिट्ठ ३ बायरं ४ च सुहुमं ५ च । छन्नं ६ सदाउलगं ७ बहुजण ८ अव्वत्त ९ तस्सेवी ।। छा. आकंपनमनुमाननं यद् इष्टं बादरं च सूक्ष्मं च । छन्नं शब्दाकुलं बहुजनं अव्यक्तं तत्सेवि।। मू. (१२४) आलोयणाइ दोसे दस दुग्गइवडणा पमुत्तूणं । आलोइज सुविहिओ गारवमायामयविहूणो। आलोचनाया दोषान् दश दुर्गतिवर्धनान् प्रमुच्य। आलोचयेत् सुविहितो गौरवमायामदविहीनः ।। मू. (१२५) तो परियागंच बलं आगम कालं च कालकरणं च। पुरिसंजीअंच तहा खित्तं पडिसेवणविहिं च ।। ततः पर्यायं च बलं चागमं कालं च कालकणंच । पुरुषं जीतं च तथा क्षेत्र प्रतिसेवनाविधिं च ।। छा. Page #23 -------------------------------------------------------------------------- ________________ मू०१२६ ३२१ मू. (१२६) छा. मू. (१२७) छा. मू. (१२८) मू. (१२९) मू. (१३०) जोग्गं पायच्छित्तं तस्स य दाऊण बिंति आयरिया। दसणनाणचरित्ते तवे य कुणमप्पमायंति ।। योग्यं प्रायश्चित्तं तस्मै दत्वा ब्रुवते आचार्या । दर्शनज्ञानचारित्रेषु तपसि च कुरुष्वाप्रमादमिति ॥ अनसनमूणोयरिया वित्तिच्छेओ रसस्स परिचाओ। कायस्स परिकिलेसो छट्टो संलीनया चेव ।। अनशनमवमौदर्यं वृत्तिच्छेदो रसस्य परित्यागः। कायस्य परिक्लेशःषष्ठी संलीनता चैव ।। विनए वेयावचे पायच्छित्ते विवेग सज्झाए। अभिंतरं तवविहिं छटुं झाणं वियाणाहि ॥ विनयो वैयावृत्यं प्रायश्चित्तं विवेकः स्वाध्यायः । अभ्यन्तरं तपोविधिं षष्ठं ध्यानं विजानीहि ।। बारसविहम्मिवि तवे अतिरबाहिरे कुसलदिढे। नवि अस्थि नविय होही सज्झायसमंतवोकम्मं ।। द्वादशविधेऽपि तपसि साभ्यन्तरबाह्ये कुशलष्टे । नैवास्ति नापि च भविष्यति स्वाध्यायसमं तपःकर्म ।। जे पयणुभत्तपाणा सुयहेऊ ते तवस्सिणो समए। जो अतवो सुयहीणो बाहिरयो सो छुहाहारो॥ ये प्रतनुभक्तपानाः श्रुतहेतोस्ते तपस्विनः समये । यच्च तपः श्रुतहीनं बाह्यः स क्षुदाहारः ।। छट्टमदसमदुवालसेहिं अबहुसुयस्स जा सोही। तत्तो बहुतरगुणिया हविज जिमियस्स नाणिस्स। षष्ठाष्टमदशमद्वादशैरबहुश्रुतस्य या शुद्धि । ततो बहुतरगुणिता भवेत् जिमितस्य ज्ञानिनः ।। कल्लं कल्लंपि वरं आहारो परिमिओ अपंतो अ। न य खमणो पारणए बहु बहुत्तरो बहुविहो होइ । कल्ये कल्येऽपि वर आहारः परिमिश्च प्रान्तश्च । न च क्षपणस्य पारणके बहुः बहुतरो बहुविधो भवति ।। एगाहेण तवस्सी हविज नस्थित्य संसओ कोइ। एगाहेण सुयहरो न होइ धंतपितूरमाणो । एकेनाहा तपस्वी भवेत् नास्त्यत्र संशयः कश्चित् । एकेनाला श्रुतधरोन भवति बाढमपि त्वरमाणः ।। सो नाम अनसनतवो जेण मनो मंगुलं न चिंतेइ। जेण न इंदियहाणी जेण य जोगा न हायंति।। मू. (१३१) म. (१३२) छा. मू. (१३४) | 14] 21 Page #24 -------------------------------------------------------------------------- ________________ ३२२ छा. मू. (१३५) छा. मू. (१३६) छा. मू. (१३७) छा. पू. (१३८) छा. मू. (१३९) छा. सू. (१४०) BT. मू. (१४१) छा. मू. (१४२) छा. मरणसमाधि- प्रकिर्णकंसूत्रम् १३४ तत्राम अनशनतपो येन मनोऽ मंगलं न चिन्तयति । येन नेन्द्रियहानिर्येन च योगा न हीयन्ते ॥ जं अन्नाणी कम्मं खवेइ बहु आहिं वासकोडीहिं । तं नाणी तिहिं गुत्तो खवेइ ऊसासमित्तेणं ॥ यदज्ञानी कर्म क्षपयति बहुकाभिर्वर्षकोटीभिः । तत् ज्ञानी त्रिभिर्गुप्तः क्षपयत्युच्छ्वासमात्रेण ॥ नाणे आउत्ताणं नाणीणं नाणजोगजुत्ताणं । को निज्जरं तुलिज्जा चरणे य परक्कमंताणं ।। ज्ञाने आयुक्तानां ज्ञानिनां ज्ञानयोगयुक्तानां । को निर्जरां तोलयेत् चरणे च पराक्रममाणानां ।। नाणेण वज्जणि वज्जिज किज्जई य करणिजं । नाणी जाणइ करणं कज्जमकजं च वज्जेउं ।। ज्ञानेन वर्जनीयं वर्ज्यते क्रियते च करणीयं । ज्ञान जानाति करणं कार्यमकार्यं च वर्जयितुम् ॥ नाणसहियं चरितं नाणं संपायगं गुणसयाणं । एस जिणाणं आणा नत्थि चरितं विना नाणं ।। ज्ञानसहितं चारित्रं ज्ञानं संपादकं गुणशतानां । एषा जिनानामाज्ञा नास्ति चारित्रं विना ज्ञानं ॥ नाणं सुसिक्खियव्वं नरेण लडूण दुल्लहं बोहिं । जो इच्छइ नाउं जे जीवस्स विसोहणामग्गं ।। ज्ञानं सुशिक्षयितव्यं नरेण लब्धवासुदुर्लभं बोधि । य इच्छति ज्ञातुं जीवस्य विशोधनामार्गम् ॥ नाणेण सव्वभावा नजंती सव्वजीवलोअंमि । तम्हा नाणं कुसले सिक्खियव्वं पयत्तेणं ॥ ज्ञानेन सर्वभावा ज्ञायन्ते सर्वजीवलोके । तस्मात् ज्ञानं कुशलेन शिक्षयितव्यं प्रयलेन । नहु सक्का नासेउं नाणं अरहंतभासियं लोए । ते धन्ना ते पुरिसा नाणी य चरितजुत्ता य ॥ नैव शक्यं नाशयितुं लोकेऽर्हद्भाषितं ज्ञानं । ते धन्यास्ते पुरुषा ज्ञानिनश्च चारित्रयुक्ताश्च ॥ बंध मुक्खं गइरागयं च जीवाण जीवलोयम्मि । जाणंति सुयसमिद्धा जिणसासणचेइयविहिण्णू ।। बन्धं मोक्षं गतिमागतिं च जीवानां जीवलोके । जानन्ति श्रुतसमृद्धा जिनशासनचैत्यविधिज्ञाः ।। Page #25 -------------------------------------------------------------------------- ________________ मू०१४३ ३२३ मू. (१४३) भदं सुबहसुयाणं सब्बपयत्थेसु पुच्छणिजाणं । नाणेण जोऽवयारे सिद्धिपि गएसु सिद्धेसु॥ छा. भद्रं बहुश्रुतेभ्यः सर्वपदार्थेषु प्रच्छनीयेभ्यः । ज्ञानेन येऽवतारयंति सिद्धिमपि गतान् सिद्धान् ।। मू. (१४४) किं इत्तो लट्टयरं अच्छेरययं व सुंदरतरं वा? | चंदमिव सव्वलोगा बहुस्सुयमुहं पलोयंति ।। किमितो लष्टतरमाश्चर्यकारकं वा सुन्दरतरं वा । चन्द्रमिव सर्वलोका बहुश्रुतमुखं प्रलोकन्ते॥ मू. (१४५) चंदाउ नीइ लुण्हा बहुस्सुयमुहाओ नीइ जिनवयणं । जंसोऊण सुविहिया तरंति संसारकतारं ॥ छा. चन्द्रात् निर्गच्छति ज्योत्स्ना बहुश्रुतमुखात् निर्गच्छति जिनवचनं यत् श्रुत्वा सुविहितास्तरन्ति संसारकान्तारं ॥ मू. (१४६) चउदसपुबधराणं ओहीनाणीण केवलीणं च । लोगुत्तमपुरिसाणं तेसिं नाणं अभिन्नाणं ।। छा. चतुर्दशपूर्वधराणां अवधिज्ञानिनां केवलिनां च । लोकोत्तमपुरुषाणां तेषां ज्ञानमभिज्ञानम् ॥ मू. (१४७) नाणेण विना करणं न होइ नाणंपिकरणहीणं तु। नाणेण य करणेण य दोहिवि दुक्खक्खयं होइ । ज्ञानेन विना करणंन भवाते ज्ञानमपि करणहीनं तु । ज्ञानेन च करणेन च द्वाभ्यामपि दुःखक्षयो भवति॥ मू. (१४८) दढमूलमहाणंमिवि वरमेगोऽवि सुयसीलसंपन्नो। मा हु सुयसीलविगला काहिसि माणं पवयणम्मि। दृढमूलमहाजनेऽपि एकोऽपि श्रुतशीलसंपन्नो वरं। श्रुतशीलविकलान् मा मानं प्रवचने कार्षीः ।। मू. (१४९) तम्हा सुयम्मि जोगो कायव्यो होइ अप्पमत्तेणं । जेणऽप्पाण परंपि य दुक्खसमुद्दाओ तारेइ । तस्मात् श्रुते योगः कर्तव्यो भवत्यप्रमत्तेन । येनात्मानं परमपि च दुःखसमुद्रात् तारयति॥ मू. (१५०) परमत्थम्मेि सुदिढे अविणडेसु तवसंजमगुणेसु । लभइ गई विसुद्धा सरीरसारे विणट्टम्मि।। परमार्थे सुद्दष्टे अविनष्टेषु तपःसंयमगुणेषु । लभ्यते गतिर्विशुद्धा शरीरसारे विनष्टे ।। मू. (१५१) अविरहिया जस्स मई पंचहिं समिईहिं तिहिवि गुत्तीहि । नय कुणइ रागदोसे तस्स चरितं हवइ सुद्धं ॥ छा. छा. Page #26 -------------------------------------------------------------------------- ________________ ३२४ मरणसमाधि-प्रकिर्णकंसूत्रम् १५१ छा. अविरहितं पञ्चसु समितिषु तिसृष्वपि गुप्तिषु यस्य मतिः । न चकरोति रागद्वेषौ चारित्रं तस्य भवति शुद्धं । मू. (१५२) उक्कोसचरित्तोऽविय परिवडई मिच्छभावणं कुणइ । किं पुण सम्पट्टिी सरागधम्ममि वटुंतो।। छा. उत्कृष्टचारित्रोऽपि च परिपतति मिथ्यात्वभावनां करोति । किं पुनः सम्यग्दृष्टि सरागधर्मे वर्तमानः॥ मू. (१५३) तम्हा पत्तह दोसुवि काउंजे उञ्जमं पयत्तेणं। सम्मत्तम्मि चरिते करणम्मि अ मा पमाएह ।। तस्माद् यतस्व द्वयोरपि कर्तु उद्यमं प्रयत्नेन । सम्यक्त्वे चारित्रे, करणे च मा प्रमादिष्ट ॥ मू. (१५४) जाव य सुई न नासइ जाव य जोगा न ते पराहीणा। सद्धा व जा न हायइ इंदियजोगा अपरिहीणा ॥ छा. यावच्च श्रुतिर्न नश्यति यावच्च योगा न तव परा धीनाः । श्रद्धा च यावन्न हीयते इन्द्रिययोगाश्चापरिहीणाः ।। मू. (१५५) जाव य खेमसुभिक्खं आयरिया जाव अस्थि निजवगा। इडीगारवरहिया नाणचरणदसणंमि रया।। छा. यावच्च क्षेमसुभिक्षे यावच्चाचार्या सन्ति निर्यामकाः । ऋद्धिगौरवरहिता ज्ञानचरणदर्शनेषु रताः॥ मू. (१५६) ताव खमं काउंजे सरीरनिक्खेवणं विउपसत्यं । समयपडागाहरणं सुविहियइ8 नियमजुत्तं ।। तावत् क्षमं कर्तुं शरीरनिक्षेपणं विद्वत्प्रशस्तं । समयपताकाहरणं सुविहितेष्टं नियमयुक्तम् ॥ मू. (१५७) हंदि अनिच्चा सद्धा सुई य जोगा य इंदियाइं च । _तम्हा एवं नाउंविहरह तवसंजमुत्रुता ।। हन्त अनित्या श्रद्धा श्रुतिश्च योगाश्चेन्द्रियाणि च । तस्मादेतत् ज्ञात्वा विहरत तपःसंयमोधुक्ताः।। मू. (१५८) ताएयंनाऊणं ओवायं नाणदसणचरिते। धीरपुरिसाणुचिन्नं करिति सोहिं सुयसमिद्धा ।। तद् एतत् ज्ञात्वा औपयिकं ज्ञानदर्शनचारित्रेषु । धीरपुरुषानुचीर्णां शुद्धिं कुर्वन्ति श्रुतसमृद्धाः।। (१५९) अभितरबाहिरियं अह ते काऊण अप्पणो सोहिं। तिविहेण तिविहकरणं तिविहे काले वियडभावा ।। अभ्यन्तरां बाह्यांचाथ ते कृत्वाऽऽत्मनः शुद्धिं । त्रिविधेन त्रिविधकरणेन त्रिविधे काले विकटभावात् ॥ छा. Page #27 -------------------------------------------------------------------------- ________________ मू०१६० मू. (१६०) परिणामजोगसुद्धा उवहिविवेगं च गणविसग्गे य। अज्जाइयउवस्सयवञ्जणं च विगईविवेगंच। शुद्धपरिणामयोगाः उपधिविवेकं च गणविसर्गं च । आर्याया उपाश्रयवर्जनं च विकृतिविवेकं च ।। मू. (१६१) उग्गमउप्पायणएसणाविसुद्धिं च परिहरणसुद्धिं । सन्निहिसंनिचयंमि य तववेयावच्चकरणे य ।। उद्गमोत्पादनैषणाविशुद्धिं च परिहरणशुद्धिं । सन्निधिसन्निचये च तपोवैयावृत्यकरणे च ॥ मू. (१६२) एवं करंतु सोहिं नवसारयसलिलनहयलसभावा। कमकालदब्वपज्जवअत्तपरजोगकरणे य।। छा. एवं कुर्वन्तु शुद्धिं नवशारदसलिलनभस्तलस्वभावाः । क्रमकालद्रव्यपर्यायात्मपरयोगकरणेषु च ॥ मू. (१६३) तो ते कयसोहीया पच्छिते फासिए जहाथामं। पुप्फावकिन्नयम्मि य तवम्मि जुत्ता महासत्ता। छा. ततस्ते कृतशुद्धिकाः प्रायश्चित्तानि स्पृष्टवा यथास्थाम। पुष्वाकीर्णके च तपसि युक्ताः महासत्त्वाः ।। मू. (१६४) तो इंदियपरिकम्मं करिति विसयमुहनिग्गहसमत्था। ___जयणाइ अप्पमत्ता रागद्दोसे पयणुयंता॥ छा. तत इन्द्रियपरिकर्म कुर्वन्ति विषयसुखनिग्रहसमर्था । यतनायामप्रमत्ताः रागद्वेषौ प्रतनकुर्वन्तः। मू. (१६५) पुचमकारियजोगा समाहिकामावि मरणकालम्मि। न भवंति परिसहसहा विसयमुहपमोइया अप्पा । छा. पूर्वमकृतपरिकर्मयोगाः समाधिकामा अपि मरणकाले । न भवन्ति परीषहसहाः विषयसुखप्रमो दितात्मानः ।। मू. (१६६) इंदियसुहसाउलओ घोरपरीसहपराइयपरज्झो। अकयपरिकम्म कीवो मुज्झइ आराहणाकाले । छा. इन्द्रियसुखसाताकुलो घोरपरीषहपराजितः अपराद्धः (परायत्तः) अकृतपरिकर्मा क्लीवो मुह्यति आराधनाकाले ।। मू. (१६७) बाहंति इंदियाइं पुब्बि दुनियमियप्पयाराई। अकयपरिकम्मकीवं मरणे सुअसंपउत्तंपि।। बाधन्ते इन्द्रियाणि पूर्वं दुर्नियमितप्रचाराणि । अकृतपरिकर्माणं क्लीबं मरणे स्व(श्रुत)प्रसंयुक्तमपि ।। मू. (१६८) आगममयप्पभाविय इंदियसुहलोलुयापइहस्स। जइवि मरणे समाही हुञ्ज न सा होइ बहुयाणं ।। Page #28 -------------------------------------------------------------------------- ________________ ३२६ मरणसमाधि-प्रकिर्णकंसूत्रम् १६८ छा. आगममयामावितस्य इन्द्रियसुखलोलताप्रतिष्ठस्य । यद्यपि मरणे समाधिर्भवेत् न सा भवति बहुकानां ।। मू. (१६९) असमत्तसुओऽवि मुणी पुवि सुकयपरिकम्मपरिहत्यो। संजमनियमपइन सुहमत्तहिओ समण्णेइ ।। असमाप्तश्रुतोऽपि मुनि पूर्वसुकृतपरिकर्मनिपुणः । संयमनियमप्रतिज्ञां सुखमात्महितः समन्वेति ।। मू. (१७०) न चयंति किंचि काउं पुब्बिं सुकयपरिकम्मजोगस्स । खोहं परीसहचमूधिईबलपराइया मरणे ।। न शक्नोति किंचित् कर्तुपूर्वं सुकृतपरिकर्मयोगस्य । क्षोभं परीषहचमूः धृतिबलपराजिता मरणे ॥ मू. (१७१) तो तेऽवि पुवचरणा जयणाए जोगसंगहविहीहिं । तो ते करिति सणचरित्तसइ भावणाहेछ । छा. ततस्तेऽपि पूर्वचरणा(भवन्ति)यतनया योगसंग्रहविधिभि । ततस्तेऽपि भावनाहेतोर्दर्शनचारित्रस्मृतिं कुर्वन्ति ।। मू. (१७२) जा पुव्वभाविया किर होइ सुई चरणदसणे बहुहा। सा होइ बीयभूया कयपरिकम्मस्स मरणम्मि । छा. या पूर्व भाविता किल भवति श्रुतिश्चरणे दर्शने च बहुधा। सा भवति बीजभूता कृतपरिकर्मणो मरणे ।। मू. (१७३) तं फासेहि चरित्तं तुमंपि सुहसीलयं पमुत्तूणं । सव्वं परीसहच अहियासंतो धिइबलेणं। तत् स्पृश चारित्रं त्वमपि सुखशीलतां प्रमुच्य । सर्वां परीषहचमूमध्यासीनो धृतिबलेन ।। मू. (१७४) सद्दे लवे गंधे रसे य फासे य सुविहियजणेहिं। सव्वेसु कसाएस अनिग्गहपरमो सया होहि ।। शब्दे रूपे गन्धे रसे च स्पर्शे च सुविहितजनेषु । सर्वेषु कषायेषु च निग्रहपरमः सदा भव || मू. (१७५) सव्वे रसे पणीए निजूहेऊण पंतलुक्खेहिं। अन्नयरेणुबहाणेण संलिहे अप्पगं कमसो॥ सर्वान् रसान् प्रणीतान् नियूह्य प्रान्तरूक्षैः। अन्यतरेणोपधानेन संलिखेदात्मानं क्रमशः ।। मू. (१७६) संलेहणा य दुविहा अभितरिया य बाहिरा चेव । अभितरिय कसाए बाहिरिया होइ यसरीरे ।। छा. संलेखना च द्विविधा अभ्यन्तरा च बाह्या चैव। अभ्यन्तरा कषाये बाह्या भवति च शरीरे ॥ Page #29 -------------------------------------------------------------------------- ________________ मू० १७७ उग्गमउप्पायणएसणाविसद्धेण अन्नपाणेणं । मियविरसलुक्खलूहेण दुब्बलं कुणसु अप्पागं ।। उद्गमोत्पादनैषणाविशुद्धेन अन्नपानेन मितविरसातिरूक्षेण दुर्बलं कुरुष्वात्मानम् ॥ उल्ललहि य अहव न एगंतवद्धमाणेहिं । संलिह सरीरमेयं आहारविहिं पयणुयंतो ।। ही मानहीयमानैश्चाथवा न एकान्तवर्धमानैः । संलिख शरीरमिदं आहारविधिं प्रतनूकुर्वन् ॥ तत्तो अनुपुव्वेणाहारं उवहिं सुओवएसेणं । विविहतवोकम्मेहि य इंदियविक्कीलियाईहिं ।। ततोऽनुपूर्व्याऽऽहारं उपधिं श्रुतोपदेशेन । विविधतपः कर्मभिश्च इन्द्रियविक्रीडितादिभिः ॥ मू. (१८० ) तिविहाहिं एसणाहि य विविहेहि अभिग्गहेहिं उग्गेहिं । संजममविराहिंतो जहाबलं संलिह सरीरं ॥ त्रिविधाभिरेषणाभिश्च विविधैरभिग्रहैरुयैः । संयममविराधयन् यथाबलं संलिख शरीरं ।। यू. (१७७) छा. मू. (१७८) छा. मू. (१७९) छा. छा. मू. (१८१) विविहाहि व पडिमाहि य बलबीरियजई य संपहोइ सुहं । ताओवि न बाहिती जहक्क मं संलिहंतम्मि || विविधाभिश्च प्रतिमाभिर्वा बलवीर्यं यदि संप्रभवति सुखाय । ता अपि न बाधन्ते यथाक्रमं संलिख्यमाने ॥ छम्मासिया जहन्ना उक्कोसा बारिसेव विसाइं । आयंबिलं महेसी तत्थ य उक्कोसयं बिंति ।। षण्मासाअधन्या उत्कृष्टा द्वादशैव वर्षाणि । आचाम्लं तत्र च महर्षिरुत्कृष्टं ब्रुवते ॥ छट्टट्टमदसमदुवालसेहिं भत्तेहिं चित्तकट्ठेहिं । मिलहुकं आहारं करेहि आयंबिलं विहिणा ।। षष्ठाष्टमदशमद्वादशेभ्यो भक्तेभ्यश्चित्रकष्टेभ्यः । मितं लघु आहारं कुरुष्वाचामाम्लं विधिना ॥ मू. (१८४) परिवड़िओवहाणो ण्हारुविरावियवियडपासुलिकडीओ । संलिहियतणुसरीरो अज्झष्परओ मुणी निच्छं ।। परिवर्धितोपधानः भग्नस्नायुविकटपांशुलिकटीकः । संलिखिततनुशरीरः अध्यात्मरतो मुनिर्नित्यं ॥ एवं सरीरसंलेहणाविहिं बहुविहंपि फासिंतो । अज्झवसाणविसुद्धिं खणपि तो मा पमाइत्था ।। छा. मू. (१८२) छा. पू. (१८३) छा. छा. मू. (१८५) ३२७ Page #30 -------------------------------------------------------------------------- ________________ ३२८ छा. मू. (१८६) छा. मू. (१८७) छा. मू. (१८८) छा. मू. (१८९) छा. पू. (१९०) छा. मू. (१९१) छा. पू. (१९२) छा. मू. (१९३) छा. मरणसमाधि- प्रकिर्णकंसूत्रम् १८५ एवं शरीरसंलेखनाविधिं बहुविधमपि स्पृशन् । अध्यवसानविशुद्धिं (प्रति) क्षणमपि ततो मा प्रमादीः ॥ अज्झवसाणविसुद्धीविवज्जिया जे तवं विगिट्ठमवि । कुव्वंति बाललेसा न होइ सा केवला सुद्धी ॥ अध्यवसायविशुद्धिविवर्जिता ये तपो विकृष्टमपि । कुर्वन्ति बाललेश्या न भवति सा संपूर्णा शुद्धि ।। एयं सरागसंलेहणाविहिं जइ जई समायरइ । अज्झप्पसंजयमई सो पावड़ केवलं सुद्धिं ।। एनं सरागसंलेखनाविधिं यदि यति समाचरति । अध्यात्ममतिसंयुतः स प्राप्नोति केवलां शुद्धिं ॥ निखिला फासेयव्वा सरीरसंलेहणाविही एसा । इत्तो कसायजोगा अज्झप्पविहिं परम वुच्छं ॥ निखिलः स्पर्शयितव्यः शरीरसंलेखनाविधिरेषः । अतः कषाय योग्यमध्यात्मविधिं परमं वक्ष्ये || कोहं खमाइ मानं मद्दवया अज्जवेण मायं च । संतोसेण व लोहं निजिण चत्तारिवि कसाए ।। क्रोधं क्षमया मानं मार्दवेन आर्जवेन मायां च । संतोषेण च लोभं निर्जय चतुरोऽपि कषायान् ।। कोहस्स व माणस्स व मायालोभेसु वा न एएसि । बच्चई वसं खणपि हु दुग्गइगइवड्ढणकराणं ॥ क्रोधस्य च मानस्य च मायालोभयोश्च नैतेषां । व्रजति वशं क्षणमपि दुर्गतिगति ( प्राप्ति) वर्धनकराणाम् ॥ एवं तु कसायगिंग संतोसेणं तु विज्झवेयव्वो । रागद्दोसपवत्तिं वज्जेमाणस्सविज्झाइ ॥ एवं तु कषायाग्नि संतोषेण तु विध्यापयितव्यः रागद्वेषप्रवृत्तिं वर्जयतो विध्याति ॥ जावंति केइ ठाणा उदीरगा हुति हु कसायाणं । ते उ सया वज्रंतीविमुत्तसंगो मुणी विहरे ।। यावन्ति कानिचित् स्थानानि उदीरकाणि भवन्ति कषायाणां । तानि सदा वर्जयन् विमुक्तसंगो मुनिर्विहरेत् ॥ संतोवसंतधिइमं परीसह विहिं व समहियासंतो । निस्संगयाइ सुविहिय! संलिहमोहे कसाए य ।। शान्त उपशान्त धृतिमान् परीषहविधिं समध्यासयन् । निस्संगतया सुविहित ! संलिख कषायान् मोहं च ।। Page #31 -------------------------------------------------------------------------- ________________ मू०१९४ ३२९ (१९५) मू. (१९४) इटानिट्टेसु सया सद्दफरिसरसरूवगंधेहिं । सुहदुक्खनिविसेसो जियसंगपरीसहो विहरे ।। छा. इष्टानिष्टेषु सदा शब्दस्पर्शरसरूपगन्धेषु । सुखदुःखनिर्विशेषो जितसंगपरीषहो विहरेः ।। समिईसु पंचसमिओ जिणाहितं पंच इंदिए सुड। तिहिं गारवेहि रहिओ होह तिगुत्तो य दंडेहिं ।। छा. समितिषु पंचसु समितो जय त्वं पंचेन्द्रियाणि सुष्छु । त्रिभिर्गौरवै रहितो भवति त्रिगुप्तश्च दण्डेषु ॥ मू. (१९६) सन्नासु आसवेसु अ अ रुद्दे अतं विसुद्धप्पा । रागदोसपवंचे निजिणिउंसव्वणोजुत्तो।। छा. संज्ञासु आश्रवेषु च आर्ते रौद्रे चत्वं विशुद्धात्मन् !। रागद्वेषप्रपंचान् निर्जेतुं सर्वण ! उद्युक्तो । मू. (१९७) को दुक्खं पाविज्ञा? कस्स य सुक्खेहिं विम्हओ हुन्जा। को वन लभिज्ज मुक्खं ? रागद्दोसा जइ न हुन्जा ।। छा. को दुःखं प्राप्नुवीत ? कस्य वा सौख्यैर्विस्मयो भवेत् ! । को वा न लभेत मोक्षं ? रागद्वेषौ यदि न स्याताम् ।। मू. (१९८) नवितं कुणइ अमित्तो सुट्ट विय विराहिओ समत्थोवि। ___जं दोवि अनिग्गहिया करंति रागो य दोसो य॥ छा. नैव तत् करोति अमित्रं सुष्ठवपि विराद्धः समर्थोऽपि । द्वावपि अनिगृहीतौ कुरुतो रागश्च द्वेषश्च ॥ तं मुयह रागदोसे सेयं चिंतेह अप्पणो निन्छ । जंतेहिं इच्छह गुणं तं बुक्कह बहुतरं पच्छा ।। छा. तत्मुञ्चत रागद्वेषौ श्रेयः चिन्तयतआत्मनो नित्यम् । यंताभ्यामिछत गुणं तस्माद्बहुतरं पश्चात् लभध्वं ।। मू. (२००) इहलोए आयासं अयसंच करिति गुणविनासं च । पसर्वति य परलोए सारीरमणोगए दुक्खे ॥ छा. इह लोके आयासं अयशश्च कुरुतो गुणविनाशं च । प्रसुवाते च परलोके च शारीरमनोगतानि दुःखानि ।। मू. (२०१) धिद्धी अहो अकजं जंजाणंतोऽवि रागदोसेहिं। फलमउलं कड्डयरसंतं चेव निसेवए जीवो। छा. धिर धिग् अहो अकार्यं यत् जानानोऽपि रागद्वेषाभ्याम् । फलमतुलं कटुकरसं तावेव निषेवते जीवः॥ मू. (२०२) तंजइ इच्छसि गंतुं तीरं भवसायास्स घोरस्स। तो तवसंजमभंडं सुविहिय! गिण्हाहि तूरंतो।। Page #32 -------------------------------------------------------------------------- ________________ मरणसमाधि-प्रकिर्णकंसूत्रम् २०२ छा. छा. तद् यदीच्छसि गन्तुं तीरं भवसागरस्य घोरस्य । तर्हि तपःसंयमभाण्डं सुविहित ! गृहाण त्वरमाणः ।। मू. (२०३) बहुभयकरदोसाणं सम्मत्तचरित्तगुणविणासाणं । नहु वसमागंतव्वं रागद्दोसाण पावाणं॥ बहुभयङ्करदोषयोः सम्यक्त्वचारित्रगुणविनाशकयोः । न वशमगन्तव्यं रागद्वेषयोः पापयोः ।। मू. (२०४) जंन लहइ सम्मत्तं लभ्रूणविजं न एइ वेरग्गं । विसयसुहेसु य रज्जइ सो दो सो रागदोसाणं ।। छा. यन्न लभते सम्यक्त्वं लब्ध्वाऽपि यत् नैति वैराग्यम् । विषयसुखेषु च रज्यति स दोषो रागद्वेषयोः ।। मू. (२०५) भवसयसहस्सदुलहे जाइजरामरणसागरुत्तारे। जिनवयणम्मि गुणागर! खणमवि मा काहिसि पमायं ॥ भवशतसहस्रदुर्लभे जातिजरामरणसागरोत्तारे। जिनवचने गुणाकर ! क्षणमपि मा कार्षी प्रमादम् ।। मू. (२०६) दव्वेहिं पञ्जवेहि य ममत्तसंगेहिं सुझुवि जियप्पा। निप्पणयपेमरागो जइ सम्मं नेइ मुक्खत्यं ।। छा. द्रव्यैः पर्यायैश्च ममत्वसंगैश्च सुष्ठवपि जितात्मा स्यात् । निष्प्रणयप्रेमरागो यदि सम्यग् प्राप्नोति मोक्षार्थम् ।। मू. (२०७) एवं कयसलेहं अभितरबाहिरम्मि संलेहे। संसारमुक्खबुद्धी अनियाणो दानि विहराहि ।। एवमभ्यन्तरबाह्यसंलेखनया कृतसंलेखनः । संसारमोक्षबुद्धिरनिदान इदानीं विहर। मू. (२०८) एवं कहिय समाही तहविह संवेगकरणगंभीरो। आउरपञ्चखाणं पुनरवि सीहावलोएणं ।। छा. एवं कथितसमाधिकस्तथाविधसंवेगकरणगंभीरः । आतुरप्रत्याख्यानं पुनरपि सिंहावलोकेन (करोति) ॥ मू. (२०९) नहु सा पुनरुत्तविही जा संवेगं करेइ भण्णंती। आउरपञ्चक्खाणे तेण कहा जोइया भुनो। छा. नैव स विधि पुनरुक्तः (स्याद्) यः संवेगंभण्यमानः करोति । आतुरप्रत्याख्याने तेन कथा योजिता भूयः॥ मू. (२१०) एस करेमि पणामं तित्थयराणं अनुत्तरगईणं । सब्वेसिं च जिणाणं सिद्धाणं संजयाणं च ॥ छा. एष करोमि प्रणामं तीर्थकरेभ्यः अनुत्तरगतिभ्यः । सर्वेभ्यश्च जिनेभ्यः सिद्धेभ्यः संयतेभ्यश्च ।। Page #33 -------------------------------------------------------------------------- ________________ मू० २११ मू. (२११) छा. मू. (२१२) छा. पू. (२१३) BT. पू. (२१४) BT. पू. (२१५) छा. पू. (२१६) छा. पू. (२१७) छा. मू. (२१८) छा. पू. (२१९) जं किंचिवि दुच्चरियं तमहं निंदामि सव्वभावेणं । सामाइयं च तिविहं तिविहेण करेमऽ णागारं ।। यतकिंचिदपि दुश्चरितंतदहं निन्दामि सर्वभावेन । सामायिकं च त्रिविधं त्रिविधेन करोम्यनाकारं ॥ अब्भितरं च तह बाहिरं च उवहीं सरीर साहारं । मणवयणकायतिकरणसुद्धोऽहं मित्ति पकरेमि ।। अभ्यन्तरं च तथा बाह्यं च उपधिं शरीरं साहारं । मनोवचनकायैः त्रिकरणशुद्धोऽहं प्रकरोमि इति ॥ बंधपओसं हरिसं रइमरई दीणयं भयं सोगं । रागद्दोस विसायं उस्सुगभावं च पयहामि ॥। बन्धं प्रद्वेषं हर्षं रतिमरतिं दीनतां भयं शोकं । रागद्वेषौ विषादं उत्सुकभावं च प्रजहामि ॥ रागेण व दोसेण व अहवा अकयनुया पडिनिवेसेणं । जो मे किंचिवि भणिओ तमहं तिविहेण खामेमि ॥ रागेण वा द्वेषेण वा अथवा अकृतज्ञतया प्रतिनिवेशेन यो मया किञ्चिदपि भणितः तमहं त्रिविधेन क्षमयामि ।। सव्वेसु य दव्वेसु य उवडिओ एस निम्ममत्ताए । आलंबणं च आया दंसणनाणे चरिते य ।। सर्वेषु च द्रव्येषु च निर्ममत्वाय एष उपस्थितः । आलम्बनं चात्मा दर्शनज्ञाने चारित्रं च ॥ आया पचक्खाणे आया मे संजमे तवे जोगो । जिनवयणविहिविलग्गो अवसेसविहिं तु दंसेहि ।। आत्मा प्रत्याख्यानं आत्मा मे संयमस्तपः योगः । जिनवचनदिधिविलग्नः अवशेषविधिं तु दर्शय ! मूलगुण उत्तरगुणा जे मे नाराहिया पमाएणं । ते सव्वे निंदामि पडिक मे आगमिस्साणं || मूलगुणा उत्तरगुणा ये मया नाराद्वाः प्रमादेन । तान् सर्वान् निन्दामि प्रतिक्राम्यामि आगमिष्यद्भयः ॥ एगो सयंकडाई आया मे नाणदंसणवलक्खो । संजोगलक्खणा खलु सेसा मे बाहिरा भावा ।। एक: स्वयं कृतानि (भुङ्क्ते) आत्मा मे ज्ञानदर्शनवलक्षः । संयोगलक्षणाः खलु शेषा बाह्या भावाः ॥ पत्ताणि दुहसयाई संजोगस्सा (वसा) णुएण जीवेणं । तम्हा अनंतदुक्खं चयामि संजोगसंबंधं ॥ -३३१ Page #34 -------------------------------------------------------------------------- ________________ मरणसमाधि-प्रकिर्णकंसूत्रम् २१९ छा. मू. (२२०) मू. (२२१) छा. मू. (२२२) मू. (२२३) प्राप्तानि दुःखशतानि संयोगवशानुगेन जीवेन । तस्मादनन्तदुःखं त्यजामि संयोगसम्बन्धं ।। अस्संजममण्णाणं मिच्छत्तं सबओ ममत्तं च । जीवेसु अजीवेसु यतं निंदे तं च गरिहामि ।। असंयममज्ञानं मिथ्यात्वं सर्वेषु जीवेषु __अजीवेषु च ममत्वं तन्निन्दामि तच्च गर्दै परिजाणे मिच्छत्तं सव्वं अस्संजमं अकिरियं च । सबं चेव ममत्तं चयामि सव्वं च खामि। परिजानामि मिथ्यात्वं सर्वमसंयममक्रियां च । सर्वमेव ममत्त्वं त्यजामि सर्वं च क्षमयामि।। जे मे जाणंति जिणा अवराहा जेसुजेसु ठाणेसु । ते तह आलोएमि उवडिओ सव्वभावेणं ।। यान् मम जानन्ति जिना अपराधान् येषु २ स्थानेषु ताँस्तथाऽऽलोचयामि उपस्थितः सर्वभावेन ॥ उप्पना उप्पन्ना माया अणुमग्गओ निहंतव्वा। आलोयणनिंदणगरिहणाहिं न पुणोति य बिइयं । उत्पन्ना उत्पन्ना माया अनुमार्गतो निहन्तव्या। आलोचननिन्दनागर्हाभि न पुनरिति च द्वितीयम् ।। जह बालो जपतो कजमकजं च उज्जुयं भणइ । तंतह आलोयव्वं मायं मुत्तूण निस्सेसं॥ यथा बालो जल्पन कार्यमकार्यं च ऋजुकं भणति। तत्तथा आलोचयितव्यं मायां मुक्त्वा निशेषाम् ।। सुबहुपि भावसलं आलोएऊण गुरुसगासम्मि। निस्सल्लो संथारं उवेइ आराहओ होइ ।। सुबह्वपि भावशल्यमालोच्य गुरुसकाशे । निशल्यः संस्तारकमुपैति आराधको भवति ।। अप्पंपि भावसल्लं जे आलोयंति गुरुसणासम्मि। धंतंपि सुयसमिद्धा न हु ते आराहगा हुँति ।। अल्पमपि भावशलयं ये नालोचयंति गुरुसकाशे । बाढमपि श्रुतसमृद्धा नैव त आराधका भवन्ति ।। नवितं विसं च सत्यं च दुप्पउत्तो व कुणइ वेयालो। जंतं व दुप्पउत्तं सप्पो व पमायओ कुविओ ॥ नैव तत् विषं च शस्त्र च दुष्प्रयुक्तो वा करोति वैताः। यन्त्रं वा दुष्प्रयुक्तं सर्पो वा प्रमादतः कुपितः ।। मू. (२२४) मू. (२२५) छा. मू. (२२६) मू. (२२७) छा. Page #35 -------------------------------------------------------------------------- ________________ मू० २२८ मू. (२२८) छा. मू. (२२९) छा. पू. (२३०) छा. मू. (२३१) छा. पू. (२३२) छा. मू. (२३३) छा. मू. (२३४) छा. यू. (२३५) छा. पू. (२३६) कुइ भावसलं अणुद्धियं उत्तमट्टकालम्भि । दुल्लहबोहीयत्तं अनंतसंसारिवत्तं च ॥ यत्करोति भावशल्यं अनुध्धृ तं उत्तमार्थकाले । दुर्लभबोधिकत्वं अनन्तसंसारिकत्वं च ॥ तो उद्धरंति गारवरहिया मूलं पुनब्भवलयाणं । मिच्छादंसणसल्लं मायासल्लं नियाणं च ॥ तत उद्धरन्ति गौरवरहिता मूलं पुनर्भवलतानां । मिथ्यादर्शनशल्यं मायाशल्यं निदानं च ॥ कयपावोऽवि मणूसो आलोइय निंदिय गुरुसगासे । होइ अइरेगलहुओ ओहरियभरुव्व भारवहो ।। कृतपापोऽपि मनुष्यः गुरुसकाशे आलोच्य निन्दयित्वा । भवत्यतिरेकलघुः उत्तारितभर इव भारवाद् ॥ तस्स य पायच्छितं जं मग्गविऊ गुरू उवइसंति । तं तह अनुचरियव्वं अनवत्थपसंगभीएणं ॥ तस्य च प्रायश्चित्तं यन्मार्गविदो गुरवः उपदिशन्ति । तत्तथा अनुचरितव्यं अनवस्थाप्रसङ्गभीतेन ॥ दसदोसविप्पमु तम्हा सव्वं अमग्ग माणेणं । जं किंचि कयमकज्जं आलोए तं जहावत्तं ॥ दशदोषविप्रमुक्तं तस्मात् सर्वमगूहयता । यत्किञ्चिदपि अकार्यं कृतं तद्यथावृत्तमालोचयेत् ॥ सव्वं पाणारंभं पचखामित्ति अलियवयणं च । सव्वं अदिन्नदाणं अब्बंभपरिग्गहं चेव ॥ सर्वं प्राणारम्भं प्रत्याख्यामीति चालीकवचनं च । सर्वमदत्तादानमब्रह्म परिग्रहं चैव ॥ सव्वं व असनपानं चउव्विहं जा य बाधिरा उबही । अब्भितरं च उवहिं जावज्जीवं वोसिरामि || सर्वं च अशनपानं चतुर्विधः यश्च बाह्योपधिः । अभ्यन्तरं च उपधिं यावज्जीवं व्युत्सृजामि ॥ कंतारे दुभिक्खे आयंके वा महया समुप्पन्ने । जं पालियं न भग्गं तं जाणसु पालणासुद्धं ॥ कान्तारे दुर्भिक्षे आतङ्के वा महति समुत्पन्ने । यत्पालितं न भग्नं तत् जानीहि पालनाशुद्धम् ॥ रागेण व दोसेण व परिणामेण व न दूसियं जं तु । तं खलु पचक्खाणं भाववियुद्धं मुणेयव्वं ॥ ३३३ Page #36 -------------------------------------------------------------------------- ________________ ३३४ मरणसमाधि-प्रकिर्णकंसूत्रम् २३६ रागेण वा द्वेषेण वा परिणामेन वा न दूषितं यत्तु । तत्खलु प्रत्याख्यानं भावविशुद्धं ज्ञातव्यम्।। मू. (२३७) पीयं थणअच्छीरं सागरसलिलाउ बहुयरं हुजा। ___ संसारे संसरंतो माऊणं अन्नमत्राणं॥ पीतं स्तनक्षीरं सागरसलिला बहुतरं भवेत् । संसारे संसरता मातृणां अन्यान्यासाम्।। मू. (२३८) नत्थि किर सो पएसो लोए वालग्गकोडिमित्तोऽवि। संसारे संसरंतो जत्थ न जाओ मओ वाऽवि।। छा. नास्ति किल स प्रदेशो लोके वालाग्रकोटीमात्रोऽपि। संसारे संसरन् यत्र न जातो मृतो वाऽपि॥ मू. (२३९) चुलसीई किर लोए जोणीणं पमुह सयसहस्साई। इक्किकमि य इत्तो अनंतखुत्तो समुप्पत्रो ।। छा. चतुरशीति किल लोके योनिप्रमुखाणि शतसहस्राणि । एकैकस्मिंश्चेतोऽनन्तकृत्वः समुत्पन्नः॥ मू. (२४०) उड्डमहे तिरियम्मिय मयाणि बालमरणाणिऽनंताणि । ___ तो ताणि संभरंतो पंडियमरणं मरीहामि ॥ छा. ऊर्द्धवमधस्तिरश्चिच मृतानि बालमरणानि अनन्तानि । ततस्तानि स्मरन् पण्डितमरणं मरिष्ये ॥ मू. (२४१) माया मित्ति पिया मे भाया भजत्ति पुत्त धूया य। एयाणिऽचिंतयंतो पंडियमरणं मरीहामि ॥ छा. माता मे इति पिता मे भ्राता भार्या इति पुत्रो दुहिता च । एतानि अचिन्तयन् पण्डितमरणं मरिष्ये ॥ मू. (२४२) मायापिइबंधूहिं संसारत्येहिं पूरिओ लोगो। बहुजोणिनिवासीहिंन यते ताणं च सरणं च ।। छा. मातापितृबन्धुभिः संसारस्थैः पूरितो लोकः । बहुयोनिनिवासिभिर्न च ते त्राणं च शरणं च ॥ मू. (२४३) इक्को जायइ मरइ इक्को अणुहवइ दुक्कयविवागं। इको अनुसरइ जीओ जरमरणचउग्गईगुविलं ।। छा. एको जायते म्रियते एकोऽनुभवति दुष्कृतविपाकं । एकोऽनुसरति जीवो जरामरणचदुर्गतिगुपिलं ।। मू. (२४४) उव्वेवणयं जम्मणमरणं नरएसु वेयणाओ य। एयाणि संभरंतो पंडियमरणं मरीहामि ।। छा. उद्वेजकं जन्ममरणं नरकेषु वेदनाश्च । एताः स्मरन् पण्डिमरणं मरिष्ये ॥ मू. (२४५) इक्कं पंडियमरणं छिंदइ जाईसयाणि बहुयाणि । तं मरणं मरियव्वं जेण मओ सुम्मओ होइ ।। Page #37 -------------------------------------------------------------------------- ________________ मू०२४५ ३३५ मू. (२४६) छा. मू. (२४७) मू. (२४८) छा. छा. एकं पण्डितमरणं छिनत्ति जातिशतानि बहुकानि । तेन मरणेन मर्त्तव्यं येन मृतः सुमृतः भवति ।। कइया णुतं सुमरणं पंडियमरणं जिणेहि पन्नतं । सुद्धो उद्धियसल्लो पाओवगमं मरीहामि । कदा तत् सुमरणं पण्डितमरणं जिनैः प्रज्ञप्तम् । शुद्ध उध्धृतशल्यः पादपोपगतो मरिष्ये ॥ संसारचकवाले सब्बेऽविय पुग्गला मए बहुसो। आहारिया य परिणामिया य न य तेसु तित्तोऽहं ।। संसारचक्रवाले सर्वेऽपिच पुद्गला मया बहुशः । आहारिताश्च परिणामिताश्च न च तैस्तृप्तोऽहं ।। आहारनिमित्तेणं मच्छा वचंतिऽनुत्तरं नरयं । सचित्ताहारविहिं तेण उमणसाऽविनिच्छामि। आहारनिमित्तेन मत्स्या ब्रजन्ति अनुत्तरं नरकं । सचित्ताऽऽहारविधिं तेन तुमनसापि नेच्छामि। तणकट्टेण व अग्गी लवणसमुद्दो नईसहस्सेहिं । न इमो जीवो सक्को तिप्पेउं कामभोगेहिं । तृणकाष्ठेरग्निरिव नदीसहन लवणसमुद्र इव । नायं जीवः शक्यः तर्पयितुं कामभोगैः॥ लवणयमुहसामाणो दुप्पूरो धणरओ अपरिमिज्जो । नहु सक्को तिप्पेउं जीवो संसारियसुहेहिं ।। लवणमुखसमानः दुष्पूरः धनरयोऽपरिमेयः । नैव शक्यः तर्पयितुं जीवः संसारिकमुखैः॥ कप्पतरुसंभवेसु य देवुत्तरकुरुवंसपसूएसुं। परिभोगेण न तित्तो न य नरविजाहरपुरेसुं।। . कल्पतरुसम्भवैः देवकुरुत्तरकुरूप्रसूतैः। परिभोगैर्न तृप्तः न च नरविद्याधरसुरभवजैः॥ देविंदचक्क वट्टित्तणाइं रजाई उत्तमा भोगा। पत्ता अनंतखुत्तो न यऽहं तित्तिं गओ तेहिं ।। देवेन्द्रचक्रवर्तित्वानि राज्यानि उत्तमा भोगाः । प्राप्ता अनन्तकृत्वः न चाहं तृप्तिगतस्तैः ।। पयक्खीरुच्छुरसेसु य साऊसु महोदहीसु बहुसोवि। उववन्नो न य तण्हा छिन्त्रा ते सीयलजलेहिं ।। पयक्षीरे रसेषु च स्वादुषु महोदधिषु बहुशोऽपि । उत्पन्नो न च तृष्णा छिन्ना तव शीतलजलैः॥ मू. (२५०) छा. मू. (२५१) छा. मू. (२५२) छा. (२५३) छा. Page #38 -------------------------------------------------------------------------- ________________ छा. मरणसमाधि-प्रकिर्णकंसूत्रम् २५४ मू. (२५४) तिविहेणवि सुहमउलं जम्हा कामरइविसयसुक्खाणं। बहुसोऽवि समनुभूयं न य तु तण्हा परिच्छिण्णा ।। छा. त्रिविधेनापि सुखमतुलं यस्मात् कामरतिविषयसौख्यैः । बहुशोऽपि समनुभूतं न च तव तृष्णा परिच्छिन्ना ।। मू. (२५५) जा काइ पत्थणाओ कया मए रागदोसवसएणं। पडिबंधेण बहुविहा तं निंदे तं च गरिहामि ।। या काचित् प्रार्थना कृता मया रागद्वेषवशगेन प्रतिबन्धेन बहुविधा तां निन्दे तां च गर्ने । मू. (२५६) हंतूण मोहजालं छित्तूण य अट्टकम्मसंकलियं । जम्मणमरण रहट्ट भित्तूण भवा णु मुचिहिसि ।। हत्वा मोहजालं छित्वा चाष्टकमश्रृङ्खला । जन्ममरणारहट्ट भित्वा भवाद् मुच्यसे ।। मू. (२५७) पंच य महब्बयाई तिविहं तिविहेण आरुहेऊणं। मनवयणकायगुत्तो सञो मरणं पडिच्छिज्जा ।। छा. पञ्च च महाव्रतानि त्रिविधं त्रिविधेनारोह्य। मनोवचनकायगुप्तः सद्यो मरणं प्रतीप्सेत् ।। मू. (२५८) कोहं माणं मायं लोहं पिजं तहेव दोसंच। चइऊण अप्पमत्तो रक्खामि महब्बएपंच।। छा. क्रोधं मानं मायां लोभं प्रेम तथैव द्वेषं च । त्यक्त्वा अप्रमत्तः रक्षामि महाव्रतानि पञ्च ।। मू. (२५९) कलहं अभक्खाणे पेसुन्नपि य परस्स परिवायं। परिवर्जितो गुत्तो रक्खामि महब्बए पंच।। छा. कलहं अभ्याख्यानं पैशून्यमपि च परस्य परिवादं । परिवर्जयन् गुप्तः रक्षामि महाव्रतानि पञ्च ।। मू. (२६०) किण्हा नीला काऊ लेसं झाणाणि अप्पसत्याणि । परिवज्जितो गुत्तो रक्खामि महब्बए पंच ।। छा. कृष्णां नीलां कापोती लेश्यां ध्याने अप्रशस्ते । परि० ।। मू. (२६१) तेऊ पम्हं सुक्नं लेसा झाणाणि सुप्पसत्थाणि। उवसंपन्नो जुत्तो रक्खामि महब्बए पंच।। छा. तैजसी पद्मां शुक्लां लेश्यां ध्याने सुप्रशस्ते उपसम्पन्नो युक्तः० ॥ मू. (२६२) पंबिंदियसंवरणं पंचेव निरंभिऊण कामगुणे। अचासायणविरओ रक्खामि महव्वए पंच ।। छा. पञ्चेन्द्रियसंवरणं पञ्चव निरुद्धय काम गुणान् । अत्याशातनाविरतः०।। Page #39 -------------------------------------------------------------------------- ________________ ३३७ छा. मू०२६३ मू. (२६३) सत्तभयविप्पमुक्को चत्तारि निलंभिऊण य कसाए। अट्टमयट्ठाणजट्टो रक्खामि महब्बए पंच ।। छा. सप्तमीवप्रमुक्तःचतुरोनियचकापायान वक्तारमवस्थामा मू. (२६४) मनसा मणसच्चविऊवायासच्चेण करणसच्चेण । तिविहेण अप्पमत्तो रक्खामि महब्वए पंच ।। छा. मनसा मनःसत्यवित् वाचासत्येन करणसत्येन (युक्तः) त्रिविधेनाप्यप्रमत्तः० मू. (२६५) एवं तिदंडविरओ तिकरणसुद्धो तिसल्लनिस्सल्लो। तिविहेण अप्पमत्तो रक्खामि महब्बए पंच ॥ एवं त्रिदण्डविरतः त्रिकरणशुद्धः त्रिशल्यनिशल्य । त्रिविधेनाप्रमत्तः०॥ मू. (२६६) सम्मत्तं समिइओ गुत्तीओ भावनाओ नाणं च। उवसंपन्नो जुत्तो रक्खामि महव्वए पंच।। छा. सम्यक्त्वं समितीः गुप्ती: भावना ज्ञानं च। उपसम्पनो युक्तः०॥ मू. (२६७) संगं परिजाणामि सल्लंपि य उद्धरामि तिविहेणं । गुत्तीओ समिईओ मझं ताणं च सरणं च ।। सङ्गं परिजानामि शल्यमपि चोद्धरामि त्रिविधेन ! गुप्तयः समितयः मम त्राणं शरणं च ॥ मू. (२६८) जह खुहियचक्कवाले पोयं रयणभरियं समुदम्मि। निजामया धरिती कयरय(कर)ना बुद्धिसंपन्ना।। __ यथा क्षुमितचक्रवाले समुद्रे रत्लभृतं पोतं । निर्यामका धारयन्ति कृतरचनाः बुद्धिसम्पन्नाः॥ मू. (२६९) तवयोअंगुणभरियं परीसहुम्मीहि धणियमाइद्धं । तह आराहिति विऊ उवएसऽवलंबगा धीरा ।। तपःपोतं गुणभृतं परीषहोर्मिभि बाढमाविष्टम् । उपदेशावलम्बका धीराः विदः तथाऽऽराधयन्ति । मू. (२७०) जइ ताव ते सुपुरिसा आयारोवियभरा निरवयक्खी। गिरिकुहरकंदरगया साहति य अप्पणो अढ़। छा. यदि तावत्ते सुपुरुषा आत्मारोपितभाराः निरपेक्षा गिरिकुहरकन्दरागताः साधयन्ति चात्मनोऽर्थम् ।। मू. (२७१) जइ ताव सावयाकुलगिरिकंदरविसमदुग्गमग्गेसु। धिइधणियबद्धकच्छा साहति य उत्तमं अहूं। छा. यदि तावद् श्वापदाकुलगिरिकन्दराविषमदुर्गमार्गेषु । बाढं धृतिबद्धकच्छाः उत्तमार्थं साधयन्ति ।। [14} 22 Page #40 -------------------------------------------------------------------------- ________________ ३३८ पू. (२७२) किं पुण अनगारसहायगेण वेरग्गसंगहबलेणं । परलोएण न सक्का संसारमहोदहिं तरिउं ॥ किं पुनरगार सहायकेन वैराग्यसङ्ग्रहबलेनापरलोकेन न शक्यः संसारमहोदधिस्तरीतुम् ॥ जिनवयणमप्पमेयं महुरं कन्नामयं सुणंताणं । सक्का हु साहुमज्झा साहेउं अप्पणो अटुं ॥। जिनवचनमप्रमेयं मधुरं कर्णामृतं श्र ण्वता साधुमध्ये आत्मनोऽर्थ साधयितुं ?, शक्य एव ॥ धीरपुरिसपन्नत्तां सप्पुरिसनिसेवियं परमघोरं । धन्ना सिलातलगया साहिंती अप्पो अहं ।। धीरपुरुषप्रज्ञप्तं सत्पुरुषनिसेवितं परमघोरं । आत्मनोऽर्थं धन्याः शीलातलगताः साधयन्ति ॥ बाहेर इंदियाई पुव्यमकारियपइट्ठचारिस्स । अकयपरिकम्म कीवं मरणेसु अ संपउत्तंमि ॥ बाधयन्ति इन्द्रियाणि पूर्वं अकारितप्रतिष्ठाचारितस्य अकृतपरिकर्माणं क्लीबं मरणे सम्प्रयुक्ते ॥ मू. (२७६) पुव्वमकारियजोगो समाहिकामोऽवि मरणकालम्मि । न भवइ परीसहसही विसयसुहपराइओ जीवो ॥ पूर्वमकृतयोगः समाधिकामोऽपि मरणकाले । न भवति परीषहसहः विषयसुखपराजितो जीवः ॥ पुव्विं कारियजोगो समाहिकामो य मरणकालम्मि । होइ उपरीसहसही विसयसुहनिवारिओ जीवो ॥ पूर्वं कृतयोगः समाधिकामश्च मरणकाले । भवति तु परीषहसहः निवारितविषयसुखः जीवः ॥ पुव्वि कारियजोगो अनियाणो इहिऊण सुहभावो । ताहे मलियकसाओ सज्जो मरणं पडिच्छिज्जा ।। पूर्वं कृतयोगः अनिदानः शुभभावान् ईहयित्वा । तदा मर्दितकषायः सद्यो मरणं प्रतीप्सेत् ॥ पावाणं पावाणं कम्माणं अप्पणी सकम्माणं । सक्का पलाइउं जे तवेण सम्मं पउत्तेणं ॥ पापानामपि पापेभ्यः कर्मभ्यः आत्मा स्वकृतेभ्यः । शक्यः पलायितुं तपसा सम्यक् प्रयुक्तेन ॥ इक्क पंडियमरणं पडिवज्जइ सुपुरिसो असंभंतो । खिम्पं सो मरणाणं काहिइ अंतं अनंताणं ।। छा. पू. (२७३) छा. मू. (२७४) छा. मू. (२७५) छा. छा. पू. (२७७) छा. पू. (२७८) छा. मू. (२७९) BT. यू. (२८०) मरणसमाधि- प्रकिर्णकंसूत्रम् २७२ Page #41 -------------------------------------------------------------------------- ________________ मू० २८० छा. मू. (२८१) किं तं पंडियमरणं ? काणि व आलंबणाणि भणियाणि । एयाई नाऊणं किं आयरिया पसंसंति ॥ किं तत् पण्डितमरणं कानि वाऽऽलम्बनानि भणितानि । एतानि ज्ञात्वा किं आचार्या प्रशंसन्ति ।. अनसनपाउवगमणं आलंबण झाण भावनाओ अ । एयाइं नाऊणं पंडियमरणं पसंसंति ।। अनशनं पादोपगमनं आलम्बनानि ध्याने भावनाश्च एतानि ज्ञात्वा पण्डितमरणं प्रशंसन्ति ॥ इंदियसुहसाउलओ घोरपरीसहपराइयपरज्झो । अकयपरिकम्म कीवो मुज्झइ आराहणाकाले ॥ इन्द्रियसुखसाताकुलः घोरपरीषहपराजितः परायत्तः । अकृतपरिकर्म्मा क्लीबः मुह्यति आराधनाकाले ॥ लज्जाइ गारवेणं बहुसुयमएण वावि दुच्चरियं । जेन कहिंति गुरूणं न हु ते आराहगा हुंति ॥ लज्जया गौरवेण बहुश्रुमदेन वा दुश्चरितमपि । ये न कथयन्ति गुरुभ्यः नैव तयाराधका भवन्ति ॥ सुज्झइ दुक्करकारी जाणइ मग्गति पावए कित्तिं । विणिगूहिंतो निंदं तम्हा आलोयणा सेया ॥ शुद्धयति दुष्करकारी जानाति मार्गमिति प्राप्नोति कीर्त्तिम् । विनिगृहयन् निन्दां तस्मादालोचना श्रेयसी || छा. मू. (२८२) छा. मू. (२८३) छा. मू. (२८४) छा. भू. (२८५) BT. मू. (२८६) छा. मू. (२८७) छा. भू. (२८८) एकं पण्डितमरणं प्रतिपद्यते सुपुरुषः असंभ्रान्तः । क्षिप्रं सः अनन्तानां मरणानामन्तं करोति ॥ छा. अग्गिम्मि य उदयम्मिय पाणेसु य पाणबीयहरिएसुं । होइ मओ संथारो पडिवज्रइ जो (जइ) असंभंती ॥ अग्नौ च उदके च प्राणेषु च प्राणबीजहरितेषु । भवति मृतस्य संस्तारकः प्रतिपद्यते यदि असंभ्रान्तः ॥ नवि कारणं तणमओ संथारो नवि य फासुया भूमी । अप्पा खलु संथारो होइ विसुद्धो मरंतस्स ॥ नैव कारणं तृणमयः संस्तारकः नापि च प्रासुका भूमि । आत्मा खलु संस्तारको भवति विशुद्धो म्रियमाणस्य ॥ जिनवयणमणुगया मे होउ मई झाणजोगमल्लीणा । जह तम्मि देसकाले अमूढसन्नो चए देहं ॥ जिनवचनानुगता ध्यानयोगाश्रिता मम मतिर्भवतु । यथा तस्मिन्नवसरेऽमूढसंज्ञो देहं त्यजेयम् ३३९ Page #42 -------------------------------------------------------------------------- ________________ मू. (२९०) ३४० मरणसमाधि-प्रकिर्णकंसूत्रम् २८९ मू. (२८९) जाहे होइ पमत्तो जिनवयणरहिओ अणायत्तो। ताहे इंदियचोरा करेति तवसंजमविलोमं ।। छा. यदा भवति प्रमत्तः जिनवचनरहितः परायत्तः । तदा इन्द्रियचौराः कुर्वन्ति तपःसंयमप्रातिकूल्यम्॥ जिनवयणमनुगयमई जंवेलं होइ संवरपविट्ठो। अग्गी य वायसहिओ समूलडालं डहइ कम्मं ।। छा. जिनवचनानुगतमति यस्यां वेलायां भवति संवरप्रविष्टः । वातसहितः अग्निरिव समूलडालं कर्म दहति ॥ मू. (२९१) जह डहइ वायसहिओ अग्गी हरिएविरुक्खसंघाए। तह पुरिसकारसहिओ नाणी कम्मं खयं नेइ ॥ यथा वातसहितोऽग्निहरितानपि वृक्षसङ्घातान् । दहति तथा पुरुषकारसहितो ज्ञानी कर्म क्षयं नैति ।। मू. (२९२) जह अग्गिमि व पबले खडपलिय खिप्पमेव झामेइ। तह नाणीवि सकम्मं खवेइ ऊसासमित्तेणं ।। यथा प्रबलोऽग्नि तृणपुलिकान् क्षिप्रमेव ध्मायति । तथा ज्ञान्यपि उच्छ्वासमात्रेण स्वकर्म क्षपयति॥ मू. (२९३) नहु मरणम्मि उवग्गे सक्को बारसविहो सुयक्खंधो। सव्वो अनुचिंतेउंधतंपि समत्थचित्तेणं ॥ छा. नैव मरणे समीपगे शक्यो द्वादशविधः श्रुतस्कन्धः । सर्वोऽनुचिन्तयितुं बाढमपि समर्थचित्तेन ।। इक्कम्मिविजमि पए संवेगं कुणइ वीयरागमए। वनइ नरो अविग्धंतं मरणं तेण मरितव्वं ।। एकस्मिन्नपि यस्मिन् पदे संवेगं करोति वीतरागमार्गे। व्रजति च नरोऽविघ्नं तन्मरणं तेन मर्त्तव्यम् ॥ मू. (२९५) इम्मिवि जम्मि पए संवेगं कुणइ वीयरागमए। सो तेण मोहजालं छिंदइ अज्झप्पओगेणं ।। छा. एकस्मिन० । सः तेन मोहजालं छिनत्ति अध्यात्मयोगेन ।। जेण विरागो जायइतंतं सव्वायरेण करणिज्जं । मुबइ हु ससंवेगी अणंतओ होइ असंवेगी। येन विरागो जायते तत्तत् सर्वादरेण कर्त्तव्यम् । मुच्यते एव ससंवेगः असंवेगोऽनन्तको भवति । मू. (२९७) धम्मं जिनपन्नतं सम्मत्तमिणं सद्दहामि तिविहेणं। तसबायरभूयहियं पंथं निव्वाणमग्गस्स ।। धर्म जिनप्रज्ञप्तं इदं सम्यक्त्वं च श्रद्दधामि त्रिविधेन । त्रसबादरभूतहितं पन्थानं निर्वाणमार्गस्य ।। Page #43 -------------------------------------------------------------------------- ________________ मू० २९८ पू. (२९८) EST. पू. (२९९) छा. मू. (३००) छा. पडिरूवजोगविरिओ खंतो मुत्तो विवेगो य ॥ असंयमव्युत्सर्जनं उपधिविवेकश्च तथा उपशमश्च । प्रतिरूपयोगवीर्यवान् क्षान्तो मुक्तो विविक्तश्च ॥ एयं पञ्चक्खाणं आउरजण आवईसु भावेणं । अन्नतरं पडिवन्नो जंपतो पावइ समाहिं ।। एतत् प्रत्याख्यानं आतुरजनः आपत्सु भावेनान्यतरव्प्रतिपन्नः जल्पन् प्राप्नोति समाधिम् ॥ मम मंगलमरिहंता सिद्धा साहू सुयं च धम्मो य । तेसिं सरणोवगओ सावज्जं वोसिरामित्ति ।। मम मङ्गलमर्हन्तः सिद्धाः साधवः श्रुतं च धर्म्मश्च । तेषां शरणोपगतः सावद्यं व्युत्सृजामीति ॥ सिद्धे उवसंपन्नो अरिहंते केवली य भावेण । इत्ती एगतरेणवि पण आराहओ होइ ।। सिद्धानुपसंपत्रः अर्हतः केवलिनश्च भावेन । एषामेकतरेणापि पदेनाराधको भवति ॥ मू. (३०४) समुइन्नवेयणो पुण समणो हिययम्मि किं निवेसिज्जा । आलंबणं च काई काऊण मुणी दुहं सहइ ॥ समुदीर्णवेदनः पुनः श्रमणो ह्रदये किं निवेशयेत् । आलंबनानि च कानि कृत्वा मुनिर्युखं सहते ॥ नरएमु अनुत्तरेसु अ अनुत्तरा वेयणाओ पत्ताओ । वट्टंतेण पमाए ताओवि अनंतसो पत्ता ॥ नरकेषु अनुत्तरेषु च अनुत्तरा वेदनाः प्राप्ताः । प्रमादे वर्त्तमानेन पुनस्ता अनंतशः प्राप्तव्याः ॥ एयं सयं कयं मे रिणं व कम्मं पुरा आसायं तु । तमहं एस धुणामी मम्मि सत्तं निवेसिज्जा ।। पू. (३०१) छा. मू. (३०२) छा. मू. (३०३) छा. छा. मू. (३०५) छा. समणोऽहंति य पढमं बीयं सव्वत्थ संजओमित्ति । सव्वं च वोसिरामी जिणेहिं जं जं पडिक्कुट्टं ॥ श्रमणोऽहमिति च प्रथमं द्वितीयं सर्वत्र संयतोऽस्मीति । सर्वं च व्युतसृजामि जिनैः यद् यद् प्रतिकुष्टम् ।। मसावि अचिंतणिज्जं सव्वं भासाइ अभासणिज्जं च । कारण य अकरणिज्जं वोसिरि तिविहेण सावज्जं ॥। मू. (३०६) मनसाप्यचिन्तनीयं सर्वं भाषयाऽभाषणीयं च । कायेन चाकरणीयं व्युत्सृजामि त्रिविधेन सावद्यम् || अस्संजमवोसिरणं उवहिविवेगो तहा उवसमो अ । ३४१ Page #44 -------------------------------------------------------------------------- ________________ छा. छा. ३४२ मरणसमाधि-प्रकिर्णकंसूत्रम् ३०६ एतत् स्वयंकृतं मया ऋणमिव कर्म पुरा असातं तु। तदहं एष धुनामि (एवं) मनसि सत्वं निवेशयेत् ।। मू. (३०७) नानाविहदुक्खेहि य समुइन्नेहि उ सम्म सहणिज्जं । नय जीवो उ अजीवो कयपुब्बो वेयणाईहिं।। छा. नानाविधेषु दुःखेषु समुदीर्णेषु सम्यक् सहनीयम् । नैव जीवस्त्वजीवः कृतपूर्वो वेदनादिभिः॥ मू. (३०८) अब्भुजय विहारं इत्थं जिनदेसियं विउपसत्थं । नाउं महापुरिससेवियं जं अब्भुजयं मरणं । अभ्युद्यतं विहारं एवं जिनदेशितं विद्वप्रशस्तम् । ज्ञात्वा महापुरुषसेवितं यत् अभ्युद्यतं मरणं ।। मू. (३०९) जह पच्छिमम्मि काले पच्छिमतित्थयरदेसियमुयारं । पच्छानिच्छयपत्यं उवेइ अब्भुजयं मरणं ।। यथा पश्चिमे काले पश्चिमतीर्थकरदेशितमुपकारं पश्चात् निश्चयपथ्यं उपेति अभ्युद्यतं मरणम् ॥ मू. (३१०) छत्तीसमष्टियाहि य कडजोगी (जोग) संगहबलेणं। उज्जमिऊणं बारसविहेण तवनियमठाणेणं ॥ छा. षट्त्रिंशता आर्तजनकैः (उष्णपरीषहोसगै) कृतयोगी योगसंग्रहबलेन । उद्यभ्य द्वादशविधेन तपोनियमस्थानेन॥ मू. (३११) संसाररंगमझे धिइबलसन्नद्धबद्धकच्छाओ। __ हंतूण मोहमलं हराहि आराहणपडागं॥ संसाररंगमध्ये धृतिबलसन्नद्धबद्धकक्षाकः । __ हत्वा मोहमल्लं हराराधनापताकाम्॥ मू. (३१२) पोराणयं च कम्मंखवेइ अन्ननबंधणायाइं (यं)। कम्मकलंकलवल्लिं छिंदइ संथारमारूढो ।। छा. पुराणं च कर्म क्षपयति अन्यान्यबन्धनायातम् । कर्मकल्मषवल्ली छिनत्ति संस्तारकमारूढः ।। मू. (३१३) धीरपुरिसेहिं कहियं सप्पुरिसनिसेवियं परमघोरं । __ उत्तिण्णोमि हु रंगे हरामि आराहणपडागं ।। धीरपुरुषैः कथितं सत्पुरुषनिषेवितं परमघोरम् । उत्तीर्णोऽस्मि रङ्गं हराम्यारधनापताकाम् ।। मू. (३१४) धीर! पडागाहरणं करेहि जह तंसि देसकालम्मि। सुत्तत्थमणुगुणितो धिइनिचलबद्धकच्छाओ। धीर ! पताकहरणं कुरु (एवं) यथा तस्मिन् देशकाले । सूत्राधमनुगुणयन् धृतिनिश्चलबद्धकक्षाकः॥ छा. छा. Page #45 -------------------------------------------------------------------------- ________________ मू० ३९५ मू. (३१५) छा. मू. (३१६) छा. मू. (३१७) छा. पू. (३१८) छा. मू. (३१९) छा. मू. (३२०) छा. मू. (३२१) छा. पू. (३२२) छा. मू. (३२३) चत्तारि कसाए तिन्नि गारवे पंच इंदियग्गामे । जिणिउं परीसहसहे हराहि आराहणपडागं || चतुरः कषायान् त्रीणि गौरवाणि पंचेन्द्रियग्रामान् । जित्वा परीषहानपि च हराराधनापताकाम् ॥ न य मनसा चिंतिज्जा जीवामि चिरं मरामि व लहुति । जइ इच्छसि तरिउं जे संसारमहो अहिमपारं ।। न च मनसा चिन्तयेत् जीवामि चिरं म्रिये वा लघु इति । यदीच्छसि तरीतुं संसारमहोदधिमपारम् ॥ जइ इच्छसि नीसरिजं सव्वेसिं चेव पावकम्माणं । जिनवयणनाणदंसणचरित्तभावुजुओ जग्ग || यदीच्छसि निस्तरीतुं सर्वेभ्यश्चैव पापकर्मभ्यः । जिनवचनज्ञानदर्शनचारित्रमावोद्यतो जागृहि ।। दंसणनाणचरिते तवे य आराहणा चउक्खधा । सा चेव होइ तिविहा उक्कोसा मज्झिमजहन्ना ॥ दर्शने ज्ञाने चारित्रे तपसि चाराधना चतुःस्कन्धा । सैव भवति त्रिविधा उत्कृष्टा मध्यमा जघन्या ॥ आराहेऊण विऊ उक्कोसाराहणं चउक्खधं । कम्मरयविप्पमुक्की तेणेव भवेण सिज्झिज्जा ॥ आराध्य विद्वान् उत्कृष्टामाराधनां चतुःस्कन्धाम् । कर्मरजोविप्रमुक्तस्तेनैव भवेन सिध्येत् ॥ आराहेऊण विऊ मज्झिमआराहणं चउक्खंधं । उक्कोसेण य चउरो भवे उ गंतूण सिज्झिज्जा ।। आराध्य विद्वान् मध्यमाराधनां चतुःस्कन्धाम् । उत्कर्षेण च चतुरो भवांस्तु गत्वा सिध्येत् ॥ आराहेऊण विऊ जहन्नमाराहणं चउक्खधं । सत्त भवग्गहणे परिणामेऊण सिज्झिज्जा ।। आराध्य विद्वान् जघन्यामाराधनां चतुः स्कन्धाम् । सप्ताष्टौ भवग्रहणानि परिणमय्य सिध्येत् ॥ धीरेणवि मरियव्वं काउरिसेवि अवस्स मरियव्वं । तम्हा अवस्समरणे वरं खु धीरतणे मरिडं ॥ धीरेणापि मर्त्तव्यं कापुरुषेणाप्यवश्यमर्त्तव्यं । तस्मादवश्यमरणे वरं खलु धीरत्वेन मर्तुम् ॥ एयं पचक्खाणं अनुपालेऊण सुविहिओ सम्मं । वेमाणिओ व देवो हविज्र अहवावि सिज्झिज्जा ।। ३४३ Page #46 -------------------------------------------------------------------------- ________________ ३४४ छा. यू. (३२४) छा. पू. (३२५) छा. मू. (३२६) छा. मू. (३२७) छा. मू. (३२८) छा. मू. (३२९) க் BT. पू. (३३०) ST. मू. (३३१) छा. (३३१) मरणसमाधि- प्रकिर्णकंसूत्रम् ३२३ एतत् प्रत्याख्यानमनुपालय सुविहितः सम्यक् । वैमानिको वा देवो भवेत् अथवापि सिध्येत् ॥ एसो सवियारकओ उवक्क मो उत्तमट्टकालम्मि । इत्तो उ पुणो वुच्छं जो उ कमो होइ अवियारे ।। एष सविचारकृत उपक्रम उत्तमार्थकाले । इतस्तु पुनर्वक्ष्ये यस्तु क्रमो भवत्यविचारः ॥ साहू कयसंलेहो विजियपरी सहकसायसंताणी । निजवए मग्गिजा सुयरयणस (२) हस्सनिम्माए ।। साधुः कृतसंलेखनो विजितपरीषहकषायसंतानः । निर्यामकान् मार्गयेत् श्रुतरत्नरहस्यनिष्णातान् ।। पंचसमिए तिगुत्ते अणिस्सिए रागदोसमयरहिए। कडजोगी कालन्नू नाणचरणदंसणसमिद्धे ॥ पञ्चसमितांस्त्रिगुप्तान् अनिश्रितान् रागद्वेषमदरहितान् । कृतयोगिनः कालज्ञान् ज्ञान् चरणदर्शनसमृद्धान् ॥ मरणसमाहीकुसले इंगियपत्थिसभाववेत्तारे। ववहारविहिविहिण्णू अब्भूजयमरणसारहिणो ।। मरणसमाधिकुशलान् इङ्गितप्रार्थितस्वभाववेत्तन । व्यवहारविधिविधानज्ञान अभ्युद्यतमरणसारथिनः ॥ उवएसउकारणगुणनिसढा नायकारणविहण्णू । विन्नाणनाणकरणोवयारसुयधारणसमत्थे ॥ उपदेशहेतुकारणगुणक्षमान् न्यायकारणविधानज्ञान् । विज्ञानज्ञानकरणोपचारश्रुतधारणासमर्थान् ॥ एगंतगुणे रहिया बुद्धीइ चउब्विहाइ उववेया । छंदण्णू पव्वइया पञ्चक्खाणंमि य विहण्णू ।। एकान्तेन गुणेषु स्थितान् बुद्धया चतुर्विधयोपपेतान् । छन्दोज्ञान् प्रव्रजितान् प्रत्याख्याने च विधिज्ञान् ।। दुण्हं आयरियाणं दो वेयावच्चकरणनिजुत्ता। पाणगवेयावच्चे तवस्सिणो वत्ति दो पत्ता ।। द्वयोराचार्ययोद्व वैयावृत्यकरणनियुक्तौ । पानकवैयावृत्ये तपस्विनो वेति द्वौ प्राप्ती उव्वत्तण परिवत्तण उच्चारुस्सास (व) करणजोगेसुं । दो वायगत्ति णज्जा न (उ. प्र. ) सुत्तकरणे जहन्नेणं ॥ उद्वर्त्तनपरिवर्तनोच्चारोत्सावकरणयोगेषु । द्वौ वाचक इति ज्ञेयौ सूत्रकरणे जघन्येन ॥ Page #47 -------------------------------------------------------------------------- ________________ मू०३३२ ३४५ मू. (३३२) असदहवेयणाए पायच्छित्ते पडिक्कमणए य । जोगायकहाजोगे पच्चक्खाणे य आयरिओ।। अश्रद्दधाने वेदनायां प्रायश्चित्ते प्रतिक्रमणे च । योगात्मकथायोगे प्रत्याख्याने च आचार्यः॥ मू. (३३३) कप्पाकप्पविहिन्दुवालसंगसुयसारही सव्वं । छत्तीसगुणोवेया पच्छित्तवियारया धीरा ।। कल्प्याकल्प्यविधिज्ञा द्वादशाङ्गश्रुतसारथिनः सर्वथा । षटत्रिंशद्गुणोपपेताः प्रायश्चित्तविशारदा धीराः ।। मू. (३३४) एए ते निजवया परिकहिया अट्ठ उत्तमट्टम्मि। जेसिं गुणसंखाणं न समत्था पायया वुत्तुं॥ छा. एते तुभ्यं निर्यामकाः परिकथिता अष्ट उत्तमार्थे । येषां गुणसंख्यानं न समर्था प्राकृता वक्तुम् ।। पू. (३३५) एरिसयाण सगासे सूरीणं पवयणप्पवाईणं । पडिवञ्जिज महत्थं समणो अब्भुञ्जयं मरणं ॥ छा. एतादृशानां सकाशे सूरीणां प्रवचनप्रवादिनाम् । प्रतिपद्येत महार्थं श्रमणोऽभ्युद्यतं मरणम् ।। मू. (३३६) आयरियउवज्झाए सीसे साहम्मिए कुलगणे य । जे मे किया कसाया सब्बे तिविहेण खामेमि ।। छा. आचार्यान् उपाध्यायान् शिष्यान् साधर्मिकान् कुलगणौ च । ये मया कृताः कषायिताः सर्वान् त्रिविधेन क्षमयामि ।। मू. (३३७) सञ्चस्स समणसंघस्स भावओ अंजलिं करे सीसे । सव्वं खमावइत्ता खमामि सव्वस्स अहयंपि ।। छा. सर्वस्मै श्रमणसंघाय भावतोऽअलिं कृत्वा शीर्षे । सर्वं क्षमयित्वा क्षम्यामि सर्वस्याहमपि ।। मू. (३३८) गरहित्ता अप्पाणं अनुणकारं पडिक्कमित्ताण। नाणम्मि दंसणम्मि अचरित्तजोगाइयारे य॥ गर्हयित्वाऽऽत्मानं अपनःकारं प्रतिक्रम्य । ज्ञाने च दर्शने च चारित्रयोगातिचारे च ॥ मू. (३३९) तो सीलगुणसमग्गो अणुवहयक्खो बलं च धामंच। विहरिज तवसमग्गो अनियाणो आगमसहाओ। छा. ततः शीलगुणसमग्रः अनुपहताक्षो बलं च स्थाम च । विहरेत् तपःसमग्रोऽनिदान आगमसहायः ।। मू. (३४०) तवसोसियंगमंगो संधिसिराजालपागडसरीरो। किच्छाहियपरिहत्थो परिहरइ कलेवरं जाहे ।। छा. Page #48 -------------------------------------------------------------------------- ________________ ३४६ छा. तपः शोषितांगोपांगः प्रकटसन्धिशिराजालशरीरः । कृच्छ्राहित नैपुण्यः परिहरति कलेवरं यदा ।। पञ्चखाइ य ताहे अननसमाहिपत्तियंमित्ती । तिविहेणाहारविहिं दियसुग्गइकायपगईए || प्रत्याख्याति च तदा अन्याऽन्यसमाधिप्रत्ययमिति । त्रिविधेनाहारविधिं उदितसुगतिकायप्रकृतिकः ।। इहलोए परलोए निरासओ जीविए अ मरणे य । सायानुभवे भोगे जस्स य अवहट्टणाऽईए । इहलोके परलोके च निराश्रयो जीविते च मरणे वा । सातानुभवे भोगे यस्य चापहरणा ऽतीते ॥ मू. (३४३) निम्ममनिरहंकारो निरासयोऽ किंचणो अपडिकम्मो । वोसट्टविसइंगो चत्तचियत्तेण देहेणं ॥ निर्ममनिरहंकारो निराश्रयोऽकिञ्चनोऽप्रतिकर्मा । अत्यर्थं विसृष्टांगः त्यक्तप्रीतिना देहेन ॥ तिविहेणवि सहमाणो परीसहे दूसहे अ ऊसग्गे । विहरिज्ज विसयतण्हारयमलमसुभं विहुणमाणो || त्रिविधेनापि सहमान: परीषहान् दुःसहांश्च उत्सर्गवान् । विहरेत् विषयतृष्णारजोमलमशुभं विधूनयन् ॥ पू. (३४५) नेहक्खए व दीवो जह खयमुवणेइ दीववट्टिम्मि (हिंपि) । खीणाहारसिनेहो सरीरवट्टि तह खवेइ || स्नेहक्षये वा दीपो यथा क्षयमुपनयति दीपवर्त्तिमपि । क्षीणाहारस्नेहः शरीरवर्त्ति तथा क्षपयति ॥ एव परज्झा असई परक्क मे पुव्वभणियसूरीणं । पासम्मि उत्तमट्ठे कुज्जा तो एस परिकम्मं ॥ एवं प्रारब्धः सति पराक्रमे पूर्वभणितसूरीणाम् । पार्श्वे उत्तमार्थाय कुर्यात्तदा एतत् परिकर्म ॥ आगरसमुट्ठियं तह अज्झसिरवागतणपत्तकडए य । कसिल्लाफलगंमि व अणभिज्जय निप्पकप्पंमि || आकरसमुत्थिते तथा अशुषिरवल्कतृणपत्रकटके च । काष्ठशिलाफलके वा अभिद्यमाने निष्प्रकल्पे | निस्संधिणातमि व सुहपडिलेहेण जइपसत्थेणं । संथारो कायव्वो उत्तरपुव्यस्सिरो वावि ॥ निस्सन्धिकेन तृणेन वा सुखप्रतिलेखनेन यतिप्रशस्तेन । संस्तारः कर्त्तव्य उत्तरस्यां पूर्वस्यां शिरो वाऽपि ।। मू. (३४१) छा. सू. (३४२) छा. छा. पू. (३४४) छा. छा. यू. (३४६) छा. मू. (३४७) छा. मू. (३४८) छा. मरणसमाधि- प्रकिर्णकंसूत्रम् ३४० Page #49 -------------------------------------------------------------------------- ________________ मू० ३४९ दोसुत्थ अप्पमाणे अंधकारे समम्मि अ निसिट्टे । निरुवयम्पि गुणमणे वणम्मि गुत्ते (थणंनि गुत्ते) य संथारो ।। दोषोऽत्र अप्रमाणे अन्धकारे च (ततः) समे च निसृष्टे । निरुपहते गुणवतिवने गुप्ते च संस्तारकः ॥ जुत्ते पमाणरइओ उभउकालपडिलेहणासुद्धो । विहिविहिओ संथारो आरुहियव्वो तिगुत्तेणं ॥ युक्ते प्रमाणरचित उभयकालप्रतिलेखनायुक्तः शुद्धः । विधिविहतः संस्तारकः आरूढव्यस्त्रिगुप्तेन ।। पू. (३५२) मू. (३५१) आरुहियचरित्तभरो अन्नेसु उ (अन्नसउ ) परमगुरुसगासम्मि । दव्वेसु पज्जवेसु य खित्ते काले य सव्वंमि ॥ आरूढचारित्रभारः अन्येष्वपि परमगुरुसकाशे । द्रव्येषु पर्यायेषु च क्षेत्रे काले च सर्वस्मिन् (प्रशस्तेष्वारूढः) ।। एएसु चेव ठाणेसु चउसु सव्वो चउब्विहाहारी । तवसंजमुत्ति किखा वोसिरियव्वो तिगुत्तेणं ॥ एतेषु चैव स्थानेषु चतुर्षु सर्वश्चतुर्विध आहारः । तपःसंयम इतिकृत्वा व्युत्प्रष्टव्यस्त्रिगुप्तेन ॥ अहवा समाहिहेडं कायव्वी पाणगस्स आहारो । तो पाणगंपि पच्छा वोसिरियब्वं जहाकाले || अथवा समाधिहेतोः कर्त्तव्यः पानकस्याहारः । ततः पानकमपि पश्चात् व्युत्प्रष्टव्यं यथाकाले || निसिरिता अप्पाणं सव्वगुणसमन्नियम्मि निजबए। संथारगसंनिविडो अनियाणो चेव विहरिजा ।। निसृज्यात्मानं सर्वगुणसमन्वितेषु निर्यामकेषु संस्तारकसंनिविष्टोऽनिदानकश्चैव विहरेत् ॥ इहलोए परलोए अनियाणो जीविए य मरणे य। वासीचंदनकप्पो समो य माणावमाणेसु ॥ इहलोके परलोकेऽनिदानो जीविते च मरणे च । वासचन्दनकल्पः समश्च मानापमानयोः ।। अह महुरं फुडवियडं तहप्पसायकरणिञ्जविसयकयं । इज्ज कहं निजवओ सुईसमन्नाहरणहेजं ।। अथ मधुरां स्फुटविकटां तथात्मसात्कृतकरणीयविषयाम् । निर्यामकःकथां कथयेत् श्रु (स्मृ) तिसमन्वाहरणहेतोः ॥ इहलोए परलोए नाणचरणदंसणंमि य अवायं । दंसेइ नियाणम्मि य मायामिच्छत्तसल्लेणं ।। पू. (३४९) छा. मू. (३५०) छा. छा. छा. पू. (३५३) छा. मू. (३५४) छा. मू. (३५५) छा. पू. (३५६) छा. मू. (३५७) ३४७ Page #50 -------------------------------------------------------------------------- ________________ ३४८ छा. पू. (३५८) छा. मू. (३५९) छा. मू. (३६०) छा. मू. (३६१) छा. पू. (३६२) छा. मू. (३६३) BT. मू. (३६४) छा. मू. (३६५) छा. मरणसमाधि-प्रकिर्णकंसूत्रम् ३५७ इहलोके परलोके ज्ञाने चरणे दर्शने च (कर्मणः) अपायं दर्शयति निदाने च मायामिध्यात्वशल्ययोश्च ॥ बालमरणे अवायं तह य उवायं अबालमरणम्मि । उसासरजुवेहाणसे य तह गिद्धपट्टे य ॥ बालमरणेऽपायं तथा चोपायमबालमरणे । उच्छ्वास (रोध) रज्जुवैहायसेषु च तथा गृध्रपृष्ठे च ।। जह य अनुद्धयसल्लो ससल्लमरणेण कइ मरऊणं । दंसणनाणविहूणो मरति असमाहिमरणेणं ॥ यथा चानुध्धृ तशल्यः सशल्यमरणेन केचिन्मृत्वा । दर्शनज्ञानविहीना प्रियंतेऽसमाधिमरणेन ॥ जह सायरसे गिद्धा इत्थि अहंकारपावसुयमत्ता । ओसन्नबालमरणा भमंति संसारकंतारं ॥ यथा सातरसयोर्गृद्धाः रुहयहङ्कारपापश्रुतमत्ताः । बाहुल्येन बालमरणा भ्राम्यन्ति संसारकान्तारे ॥ अह मिच्छत्त ससल्ला मायासल्लेण जह ससल्ला य । जह य नियाण ससल्ला मरति असमाहिमरणेणं ॥ अथ मिथ्यात्वेन सशल्या मायाशल्येन यथा सशल्याश्च । यथा च निदानेन सशल्या म्रियन्तेऽसमाधिमरणेन ॥ जह वेयणावसट्टा मरंति जह केई इंदियवसट्टा । जह य कसायवसट्टा मरंति असमाहिमरणेणं ।। यथा वेदनाशार्त्ता म्रियन्ते यथा केचिदिन्द्रियवशार्त्ताः । यथा च कषायवशार्त्ता म्रियन्तेऽ समाधिमरणेन ॥ जह सिद्धिमग्ग दुग्गसग्गग्गलमोडणाणि मरणाणि । मरिऊण केइ सिद्धि उविंति सुसमाहिमरणेणं ।। यथा सिद्धिमार्गे दुर्गतिस्वर्गार्गलामोटनानि मरणानि । मृत्वा केचित्सुसमाधिमरणेन सिद्धिमुपयान्ति ।। एवं बहुप्पयारं तु अवायं उत्तमट्टकालम्मि । दंसंति अवायण्णू सल्लुद्धरणे सुविहियाणं ।। एवं बहुप्रकारं त्वपायमुत्तमार्थकाले दर्शयन्त्यपायज्ञाः शल्योद्धरणाय सुविहितानाम् || दिति य सिंउवएसं गुरुणी नाणाविहेहिं हे ऊहिं । जेण सुगइं भयंतो संसारभयहुओ होइ ।। ददति चैषामुपदेशं गुरवो नानाविधैर्हेतुभि । येन सुगतिं भजन् संसारभयद्भुतो भवति ॥ Page #51 -------------------------------------------------------------------------- ________________ ३४९ मू०३६६ मू. (३६६) नहु तेसु वेयणं खलु अहो चिरम्मित्ति दारुणं दुक्खं । सहणिज्जं देहेणं मणसा एवं विचिंतिजा ।। छा. नैव तेषु वेदना खलु अहो ! चिरमिति दारुणं दुःखम् । सहनीयं देहेन मनसैवं च विचिन्तयेत् ॥ मू. (३६७) सागरतरणस्थमई इयस्स पोयस्स जए धूवे । जो रज्जु मुक्खकालो न सो विलंबत्ति कायब्यो ।। छा. सागरतरणार्थमतिकः आयातस्य पोतस्य ध्रुवे जये। यो रज्जुमोक्षकालः स कर्त्तव्यः, न विलम्ब इति कर्त्तव्यः ।। मू. (३६८) तिलविहूणो दीवो न चिरं दिप्पइ जगम्मि पञ्चक्खं । न य जलरहिओ मच्छो जिअइ चिरं नेव पउमाई ।। छा. तैलविहीनो दीपो न चिरं दीप्यते जगति प्रत्यक्षम् । न च जलरहितो मत्स्यो जीवति चिरं नैव च पद्मादि (जलं विना) । मू. (३६९) अनं इमं सरीरं अन्नोऽहं इय मणम्मि ठाविज्जा । जंसुचिरेणऽविमोचं देहे को तत्थ पडिबंधो । अन्यदिदं शरीरं अन्योऽहमिति मनसि स्थापयेत् । यत्सुचिरेणापि मोच्यं तत्र देहे कः प्रतिबन्धः।। मू. (३७०) दूरत्यंपि विणासं अवस्सभावं उपट्टियं जाण। जो अह वट्टइ कालो अणागओ इत्य आसिण्हा ।। दूरस्थमपि विनाशमवश्यभाविनमुपस्थितं जानीहि । यो यथा वर्तते कालोऽनागतोऽत्र चासीनस्य ।। मू. (३७१) जं सुचिरेणवि होहिइ अणावसं तंमि को ममीकारो। देहे निस्संदेहे पिएवि सुयणतणं नस्थि ।। छा. यत्सुचिरेणापि भविष्यति अवशं(शरीर)तस्मिन् को ममीकारः । देहे निसंदेहं प्रियेऽपि सुजनत्वं नास्ति। मू. (३७२) उवलद्धो सिद्धिपही न य अनुचिण्णो पमायदोसेणं। हा जीव ! अप्पवेरिय! न हु ते एयं न तिप्पिहिइ ।। उपलब्धः सिद्धिपथो न चानुचीर्ण प्रमाददोषेण । हा जीव ! आत्मवैरिन् ! नैव तवैतत्, न च तर्पयिष्यति ।। (३७३) नत्थिय ते संघयणं घोरा य परीसहा अहे निरया। संसारो य असारो अइप्पमाओ अतं जीव! ।। छा. नास्ति च तव संहननं घोराश्च परीषहा अधो नरकाः । संसारश्चाप्तारः अतिप्रमादश्च त्वं जीव! ।। मू. (३७४) कोहाइकसाया खलु बीयं संसारभेरवदुहाणं । तेसु पमतेसु सया कत्तो सुक्खो य मुक्खो वा ।। छा. Page #52 -------------------------------------------------------------------------- ________________ ३५० छा. मू. (३७५) छा. पू. (३७६) छा. पू. (३७७) छा. सू. (३७८) छा. मू. (३७९) छा. पू. (३८०) छा. पू. (३८१) छा. पू. (३८२) छा. मरणसमाधि- प्रकिर्णकंसूत्रम् ३७४ क्रोधादयः कषायाः खलु बीजं संसारभैरवदुःखानाम् । तैः प्रमत्तेषु सदा कुतः सौख्यं च मोक्षश्च ॥ जाओ परव्वसेणं संसारे वेयणाओ घोराओ । पत्ताओ नारगत्ते अहुणा ताओ विचिंतिज्जा ।। याः पारवश्येन संसारे वेदना घोराः । प्राप्ता नारकत्वेऽधुना ता विचिन्तय ॥ इहि सयं वसिस्स उ निरुवमसुक्खावसाणमुहद्वयं । कल्याणमोसहं पिब परिणामसुहं न तं दुक्खं ।। इदानीं स्ववशस्य तु निरुपमसौख्यावसानुमुखकटुकम् । कल्याणौषधं पिब परिणामसुखं न तद्दुखम् ॥ संबंधि बंधवेसु य न य अनुराओ खर्णपि कायव्वो । तेचिय हुति अमित्ता जह जणणी बंभदत्तस्स ॥ सम्बन्धिबान्धवेषु च न चानुरागः क्षणमपि कर्त्तव्यः । ते चैव भवन्त्यमित्राणि यथा जननी ब्रह्मदत्तस्य ॥ वसिऊण व सुहिमझे वच्चइ एगाणिओ इमो जीवो । मोत्तूण सरीरघरं जह कण्हो मरणकालम्मि ।। उषित्वा च सुहृन्मध्ये व्रजत्येकाक्ययं जीवः । मुक्त्वा स्वशरीरगृहं यथा कृष्णो मरणकाले ॥ इण्हि व मुहुत्तेणं गोसे व सुए व अद्धरत्ते वा । जस्स न नजइ वेला कद्दिवसं गच्छिई जीवो || अधुना वा मुहूर्तेन प्रभाते वा श्वो वाऽर्द्धरात्रे वा । यस्य न ज्ञायते वेला क्व दिवसे गमिष्यति जीवः ॥ एवमनुचिंतयंतो भावनुभावानुरत्त सियलेसो । तद्दिवस मरिउकामो व होइ झाणम्मि उज्जुत्तो ॥ मनुचिन्तयन् भावानुभावानुरक्तः सितलेश्यः । तस्मिन् दिने मर्त्तु कामो वा (ऽपि भवति ध्याने उद्युक्तः ॥ नरगतिरिक्खगईसु य माणुसदे वत्तणे वसंतेणं । जं सुहदुक्खं पत्तं तं अनुचिंतिज्ज संधारे ॥ नरके तिर्यग्गतिषु च मानुषदेवत्वयोर्वसता यत्सुखदुःखं प्राप्तं तदनु चिन्तयेत् संचारके ॥ नरएसु वेयणाओ अनोवमा सीयउणहवेरा (गा) ओ । कायनिमित्तं पत्ता अनंतखुत्तो बहुविहओ ।। नरकेषु वेदना अनुपमाः शीतोष्णवैर जाताः । कायनिमित्तं प्राप्ता अनन्तकृत्वो बहुविधाः ॥ Page #53 -------------------------------------------------------------------------- ________________ मू०३८३ ३५१ मू. (३८३) छा. म. (३८४) छा. मू. (३८५) छा. मू. (३८६) मू. (३८७) म देवत्ते माणुस्से पराहिओगत्तणं उवगएणं। दुक्खपरिक्सविही अनंतखुत्तो समनुभूया। देवत्वे मानुष्ये पराभियोगत्वमुपगतेन । दुःखपरिक्लेशविधयोऽनन्तकृत्वः समनुभूताः ।। भित्रिंदियपंचिंदियतिरिक्खकायम्मि नेगसंठाणे। जम्मणमरणऽरहट्टं अनंतखुत्तो गओ जीवो।। भिन्नेन्द्रियपञ्चेन्द्रियतिर्यककायेऽनेकसंस्थाने । जन्ममरणारहट्ठमनन्तकृत्वो गतो जीवः ।। सुविहिय! अईयकाले अनंतकाएसु तेण जीवेणं । जम्मणमरणमनंतं बहुभवगहणं समणुभूयं ।। सुविहित ! अतीतकालेऽनन्तकायेषु एतेन जीवेन । जन्ममरणमनन्तं बहुभवग्रहणे समनुभूतम्॥ घोरम्मि गब्भवासे कलमलजंबालअसुइबीभच्छे। वसिओ अनंतखुत्तो जीवो कम्मानुभावेणं ।। घोरे गर्भवासे कलिमलजम्बालाशुचिबीभत्से । उषितोऽनन्तकृत्वो जीवः कर्मानुभावेन ।। जोणीमुह निग्गच्छंतेण संसार इमे(रिमे)ण जीवेणं। रसियं अइबीभच्छं कडीकडाहंतरगएणं ।। योनिमुखानिर्गच्छता संसारेऽनेन जीवेन । रसितमतिबीभत्सं कटिकटाहान्तरगतेन ।। जं असियं बीभच्छं असुईघोरम्मि गब्भवासम्मि। तं चिंतिऊण सयं मुक्खम्मि मई निवेसिज्जा ।। यदशितं बीभत्सं अशुचिघोरे गर्भवासे। तच्चिन्त यित्वा स्वयं मोक्षे मतिं निवेशयेत् । वसिऊण विमानेसु य जीवो पसरंतमणिमऊहेसु। वसिओ पुणोवि सुछिय जोणिसहस्संधयारेसुं।। उषित्वा विमानेषु च जीवः प्रसरनमणिमयूरखेषु । उषितः पुनरपि स एव योनिसहस्रन्धकारेषु ।। वसिऊण देवलोए निघुञ्जोए सयंपभे जीवो। वसइ जलवेगकलमलविउलवलयामुहे घोरे ।। उषित्वा देवलोके नित्योद्योते स्वयंप्रभे जीवः । वसति विपुलजलवेगकलिमलवलयामुखे घोरे ॥ वसिऊण सुरनरीसरचामीयररिद्धिमणहरघरेसु। वसिओ नरग निरंतरभयभेरवपंजरे जीवो ॥ छा. मू. (३८८) मू. (३८९) छा. मू. (३९०) Page #54 -------------------------------------------------------------------------- ________________ ३५२ छा. उषित्वा सुरनरेश्वरचामीकरऋद्धिमन्मनोहरगृहेषु । उषितो नरके निरन्तरभयभैरवपञ्जरे जीवः ।। मू. (३९२ ) वसिऊण विचित्तेसु अ विमाणगणभवण सोभसिहरेसु । वसइ तिरिएसु गिरिगुहाविवरमहाकंदरदरीषु ॥ उषित्वा विचित्रेषु च विमानगणभवनेषु शोभितशिखरेषु । वसति तिर्यक्षु गिरिगुहाविवरमहाकन्दरदरीषु ॥ भुत्तूणवि भोगसुहं सुरनरखयरेसु पुण पमाएणं । पियइ नरएसु भेरवकलंततउतंबपाणाई ।। भुक्त्वाऽपि भोगसुखं सुरनरखचरेषु पुनः प्रमादेन । पिबति नरकेषु भैरवकलकलायमानत्रपुताम्रपानानि ।। सोऊण मुइयणरवइभवे अ जयसद्दमंगलरवोघं । छा. मू. (३९३) छा. मू. (३९४) छा. पू. (३९५) छा. पू. (३९६) छा. वसिओ नरएसु जीवो हणहणघणघोरसद्देसुं ॥ वैतरणिक्षारकलिमलविविधशल्यकुशल (० अंकुश) क्रकचाकुलेषु । उषितो नरकेषु जीवो हनहनघनघोरशब्देषु ॥ मू. (३९७) तिरिएसु व भेरवसद्दपक्खणपरपक्खणच्छणसएसु । वसिओ उब्वियमाणो जीवो कुडिलम्मि संसारे ।। तिर्यक्षु च भैरवशब्दपक्षणपरिपक्षणतक्षणशतेषु । उषित उद्विजन् जीवः कुटिले संसारे ॥ मू. (३९८ ) मणुयत्तणेवि बहुविहविणिवायसहस्सभेसणघणम्मि । भोगपिवासाणुगओ वसिओ भयपंजरे जीवो || मनुजत्वेऽपि बहुविधविनिपातसहस्रघन भीषणे । भोगपिपासानुगत उषितो भयपञ्जरे जीवः ।। वसियं दरीसु वसियं गिरीसु वसियं समुद्दमज्झेसु । रुक्खग्गेय वसियं संसारे संसरतेणं ॥ उषितं दरीषु उषितं दरीषु उषितं गरिषु उषितं समुद्रमध्येषु । वृक्षाग्रेषु चोषितं संसारे संसारता ॥ छा. छा. पू. (३९९) मरणसमाधि-प्रकिर्णकंसूत्रम् ३९१ छा. सुणइ नरएसु दुहपरं अक्कं दुद्दामसद्दाई ॥ श्रुत्वा मुदितनरपतिभवे च जयशब्दमङ्गलरवौघम् । श्रृणोति नरकेषु दुःखकरान् आक्रन्दोद्दामशब्दान् ॥ निहण हण गिण्ह दह पय उब्बंध पबंध बंध रुद्धाहिं । फाले लोले घोले थूरे खारेहिं से गत्तं ॥ निजहि जहि गृहाण दह पच उद्बन्धय प्रबन्धय बधान रुंद्धि स्फाटय लोलय घोलय स्थूरय क्षारैस्तस्य गात्रं ।। वेयरणिखारकलिमलयेसल्लंकुसलकरकयकुलेसु । Page #55 -------------------------------------------------------------------------- ________________ मू० ४०० पू. (४००) ST. मू. (४०१ ) छा. मू. (४०२) छा. पू. (४०३) छा. मू. (४०४) छा. पू. (४०५) छा. मू. (४०६) छा. भू. (४०७) छा. मू. (४०८) पीयं क्षण अच्छीरं सागरसलिलाओ बहुयरं हुज्जा । संसारम्मि अनंते माईणं अन्नमन्नाणं ॥ पीतं स्तनक्षीरं सागरसलिलाद्बहुतरं भवेत् । संसारेऽनन्ते मातृणामन्यान्यासाम् ॥ नयणोदगंपि तासिं सागरसलिलाओ बहुयरं हुजा । गलियं रुयमाणीणं माईणं अण्णमण्णाणं ॥ नयनोदकमपि तासां सागरसलिलाद्बहुतरं भवेत् । गलितं रुदन्तीनां मातृणामन्यान्यासाम् ॥ नत्थि भयं मरणसमं जम्मणसरिसं न विज्जए दुक्खं । तम्हा जरमरण करं छिंद ममत्तं सरीराओ ।। नास्ति भयं मरणसमं जन्मसदृशं न विद्यते दुःखम् । तस्माज्जरामरणकरं छिन्द्धि ममत्वं शरीरात् ॥ अन्नं इमं सरीरं अन्नो जीवुत्ति निच्छियमईओ । दुक्खपरीकेसकरं छिंद ममत्तं सरीराओ ।। अन्यदिदं शरीरं अन्यो जीव इति निश्चितमतिकः । दुःखपरिक्लेशकरं छिन्द्धि ममत्वं शरीरात् ॥ जावइयं किंचि दुहं सारीरं माणसं च संसारे । पतो अनंतखुत्तो कायस्स ममत्तदोसेणं ।। यावत्किञ्चिद्दुखं शारीरं मानसं च संसारे । प्राप्तोऽनन्तकृत्वः कायस्य ममत्वदोषेण ॥ तम्हा सरीरमाई अभितर बाहिरं निरवसेसं । छिंद ममत्तं सुविहिय ! जइ इच्छसि मुविउ दुहाणं ।। तस्मात् शरीरादि अभ्यन्तरं बाह्यं निरवशेषं (आश्रित्य ) । छिन्द्धि ममत्वं सुविहित ! यदीच्छसि दुःखेभ्यो मोक्तुम् सव्वे उवसग्ग परीसहे य तिविहेण निचिणाहि लहु । एएषु निजिएसुं होहिसि आराहओ मरणे ॥ सर्वानुपसर्गान् परीषहांश्च निर्जय त्रिविधेन लघु । एतेषु निर्जितेषु भविष्यस्याराधको मरणे ।। माहु य सरीरसंताविओ अ तं झाहि अट्टरुद्दाई । सुवि रूवियतिंगेवि अट्टरुद्दाणि रूवंति ।। माच शरीरसंतापितश्च त्वमार्त्तरौद्रे ध्याय । सुष्ट्ववपि निरूपिलिङ्गन् आर्त्तरौद्रे रोदयतः ।। मित्तसुयबंधवाइसु इट्ठानिडेसु इंदियत्थेसुं । रागो वा दोसो वा ईसि मणेणं न कायव्वो । 14 23 ३५३ Page #56 -------------------------------------------------------------------------- ________________ ३५४ छा. मरणसमाधि-प्रकिर्णकंसूत्रम् ४०८ मित्रसुतबान्धवादिषु इष्टानिष्टेष्विन्द्रियार्थेषु । रागो वा द्वेषो वा ईषदपि मनसा न कर्त्तव्यः । मू. (४०९) रोगायकेसु पुणो विउलासु य वेयणासुइनासु । सम्मं अहियासंतो इणमो हियणए चिंतिजा ।। छा. रोगातङ्केषु पुनर्विपुलासु च वेदनासूदीर्णासु । सम्यगध्यसयन् इदं हृदयेन चिन्तयेत् ।। मू. (१०) बहुपलियसागराइं सहाणि मे नरयतिरियजाईसुं। किं पुण सुहावसाणं इणमो सारं नरदुहति ।। छा. बहुपल्योपमसागरोपमाणि यावत् दुःखानि मया नरकतिर्यगजातिषु सोढानि किं पुनः सुखावसानमिदं सारं नरदुःखमिति ।। मू. (११) सोलस रोगायंका सहिया जह चक्किणा चउत्थेणं। वाससहस्सा सत्त उ सामण्णधरं उवगएणं॥ षोडश रोगातङ्काः षोढा यथा चक्रिणा चतुर्थेन । वर्षसहस्राणि सप्त तु श्रामण्यधरत्वमुपगतेन ॥ तह उत्तमट्टकाले देहे निरवक्खयं उवगएणं। तिलच्छित्तलावगा इव आयंका विसहियव्वाओ ।। छा. तथोत्तमार्थकाले देहे निरपेक्षतामुपगतेन । तिलक्षेत्रलावका इव आता विसोढव्याः ॥ मू. (४१३) पारियव्वायगभत्तो राया पट्टीइ सेट्ठिणो मूढो । अचुण्हं परमन्नं दासी य सुकोवियमणुस्सा ।। छा. परिव्राडभक्तो राजा पृष्ठौ श्रेष्ठिनो मूढः। अत्युष्णं परमान्नमदात् सुकोपितमनुष्यात्॥ साय सलिलुल्ललोहियमंसवसापेसिथिग्गलं धित्तुं। उप्पइया पट्ठीओ पाईजह रखसवहुब्ब ।। सा च पात्री सलिलार्द्ररुधिरमांसवसापेशीथिग्गलं गृहीत्वा पृष्ठेरुत्पतिता यथा राक्षसवधूः॥ मू. (१५) तेण य निव्वेएणं निग्गंतूणं तु सुविहियसगासे। आरुहियचरित्तभो सीहोरसियं समारूढो । तेन च निदेन निर्गत्य तु सुविहितसकाशे। आरूढचारित्रभरः सिंहोरस्यं समारूढः ।। मू. (१६) तम्मि य महिहरसिहरे सिलायले निम्मले महाभागो। वोसिरइ थिरपइन्नो सव्वाहारं महतणू य ।। छा. तस्मिंश्च महीधररशिखरे शिलातले निर्मले महाभागः । व्युत्सृजति स्थिरप्रतिज्ञः सर्वाहारं महातनु च ।। Page #57 -------------------------------------------------------------------------- ________________ मू० ४१७ तिविहवसग्ग सहिउं पडिमं सो अद्धमासियं धीरो । ठाइ य पुव्वाभिमुही उत्तमधिइसत्तसंजुत्तो ॥ त्रिविधोपसर्गान् सहित्वा प्रतिमां सोऽर्द्धमासिकीं धीरः । तिष्ठति च पूर्वाभिमुख उत्तमधृतिसत्वसंयुक्तः ॥ साय पगतंतलोहियमेयवसामंसलपरी (लंधरा) पडी । खज्र खगेहिं दूसहनिसचंचुष्पहारेहिं ॥ सा च प्रगलद्रुधिरमेदवशामांसव्याप्ता पृष्ठिः । खाद्यते खगैः निसृष्टदुःसहचञ्चुप्रहारैः ॥ मसएहिं मच्छियाहि य कीडीहिवि मंससंपलगाहिं । खजतोवि न कंपइ कम्मविवागं गणेमाणो ॥ मशकैर्मक्षिकामिश्च कीटिकाभिरपि मांससंप्रलग्नाभिः । खाद्यमानोऽपि न कम्पते कर्मविपाकं गणयन् ॥ रत्तिं च पयइविहसियसियालियाहिं निरनुकंपाहिं । उवसग्गज धीरो नानाविहरूवधाराहिं ।। रात्री च प्रकृतिविहसितश्र गालिकाभिर्निरनुकम्पाभिः । उपसर्ग्यते धीरो नानाविधरूपधारिणीभिः ॥ चिंतेइ य करवय असिपंजरखग्गमुग्गरपहाओ । इणणो न हु कट्ठयरं दुक्खं निरयग्गिदुक्खाओ ।। चिन्तयति च खरक्रकचासिपञ्जरखङ्गमुद्गरप्रहारात् । इदं नैव कष्टकरं दुःखं नरकाग्निदुःखाच्च ॥ एवं च गओ पक्खो बीओ पक्खो य दाहिणदिसाए। अवरेणवि पक्खोव य समइक्कं तो महेसिस्स || एवं च गतः पक्षो द्वितीयः पक्षश्च दक्षिणस्यां दिशि । अपरस्यामपि पक्षोऽपि च समतिक्रान्तो महर्षे ॥ तह उत्तरेण पक्खं भगवं अविकंपमाणसो सहइ । पडिओ य दुमासंते नमोत्ति वोत्तुं जिणिंदाणं ।। तथोत्तरस्यां पक्षं भगवान् अविकम्पमानसः सहते । पतितश्च द्विमास्यन्ते जिनेन्द्रेभ्यो नमोऽस्त्वित्युक्त्वा ॥ मू. (४२४) कंचणपुरम्मि सिट्टी जिनधम्मो नाम सावओ आसी। तरस इमं चरियपयं तउ एयं कित्तिम मुनिस्स ।। काञ्चनपुरे श्रेष्ठी जिनधर्मो नाम श्रावक आसीत् । तस्यैतच्चरितपदं तत् एतत्कृ त्रिममुनेः ॥ जह तेण वितथमुणिणा उवसग्गा परमदूसहा सहिया । तह उवसग्गा सुविहिय ! सहियव्वा उत्तममि ।। मू. (४१७) EST. मू. (४१८) छा. मू. (४१९) छा. पू. (४२०) छा. मू. (४२१) छा. पू. (४२२) छा. पू. (४२३) छा. छा. पू. (४२५) ३५५ Page #58 -------------------------------------------------------------------------- ________________ ३५६ मू. (४२६) छा. (४२७) छा. मू. (४२८) छा. मरणसमाधि-प्रकिर्णकंसूत्रम् ४२५ यथा तेन वितथमुनिना उपसर्गा परमदुष्कराः सोढाः । तथोपसर्गा सुविहित ! सोढव्या उत्तमार्थे ।। निष्फेडियाणि दुन्निवि सीसावेढेण जस्स अच्छीणि । न य संजमाउ वलिओ मेअजो मंदरगिरिव्व ।। निष्काशिते द्वे अपि शिरसावेष्टेन यस्याक्षिणी। न च संयमाचलितो मेतार्यो मन्दरगिरिरिव ॥ जो कुंचगावराहे पाणिदया कुंचगंपि नाइक्खे। जीवियमणुपेहंत मेयजरिसिं नमसामि ।। यः क्रौञ्चकापराधे प्राणिदयायाः क्रौञ्चकमपि नारव्यत् । तं समयजीवितमनुप्रेक्षमाणं मेतार्यर्षि नमस्यामि ॥ जो तिहिं पएहिं धम्मं समइगओ संजमं समारूढो । उवसमविवेगसंवर चिलाइपुत्तं नमसामि ।। यस्त्रिभिः पदैर्धर्मं समधिगतः संयमंच समारूढः । उपशमविवेकसंवरैस्तं चिलातीपुत्रं नमस्यामि ।। सोएहिं अइगयाओ लोहियगंधण जस्स कीडीओ। खायंति उत्तमंगं तंदुक्करकारयं वंदे ।।। श्रोतोभिरभिगता रुधिरगन्धेन यस्य कीटिकाः । खादन्त्युत्तमातंदुष्करकारकं वन्दे ।। देहो पिपीलियाहिं चिलाइपुत्तस्स चालणिव्व कओ। तनुओवि मनपओसो न य जाओ तस्स तानुवरि। देहः पिपीलिकाभिश्चिलातीपुत्रस्य चालनीव कुतः। तुनकोऽपि मनःप्रद्वेषो न च जातस्तस्य तासामुपरि ।। धीरो चिलाइपुत्तो मूइंगलियाहिं चालिणिव्व कओ। नयधम्माओ चलिओ तंदुक्करकारयं वंदे ।। धीरश्चिलातीपुत्रः पिपीलिकाभिश्चालनीव कृतः । न च धर्माच्चलितस्तंदुष्करकारकं वन्दे ।। गयसुकुमालमहेसी जह दवो पिइवणंसि ससुरेणं । न य धम्माओ चलिओ तंदुक्करकारयं वंदे ॥ गजसुकुमालमहर्षिर्यथा दग्धः पितृवने श्वशुरेण । न च धर्माच्चलितस्तंदुष्करकारकं वन्दे । जह तेन सो हुयासो सम्मं अइरेगदूसहो सहिओ। तह सहियव्यो सुविहिय! उवसग्गो देहदुक्खं च ॥ यथा तेन स हुताशनः सम्यगतिरेकदुःसहः सोढः । तथा सोढव्यः सुविहित! उपप्तर्गो देहदुःखं च ॥ मू. (४३०) ग मू. (४३१) छा. मू. (४३२) मू. (४३३) छा. Page #59 -------------------------------------------------------------------------- ________________ मू० ४३४ कमलामेलाहरणे सागरचंदो सुईहिं नभसेणं । आगंतूण सुरता संपइ संपाइणो वारे ॥ कमलामेलोदाहरणे सागरचन्द्रः सचिभि (मृतः ) नभः सेनम् । आगत्य सुरत्वात् तत्कालं संपातिनो वारयति ॥ जा तस्स खमा तइया जो भावो जा य दुक्करा पडिमा । तं अणगार ! गुणागर तुमपि हियएण चिंतेहि ।। या तस्य क्षमा तदा यो भावी य च दुष्करा प्रतिमा । तद् अनगार ! गुणाकर ! त्वमपि हृदयेन चिन्तय ॥ सोऊण निसासमए नलिनिविमाणस्स वण्णणं धीरो । संभरियदेवलोओ उज्जेणि अवंतिसुकुमालो ।। श्रुत्वा निशासमये नलिनीगुल्मविमानस्य वर्णनं धीरः । संस्मृतदेवलोक उज्जयिन्यामवन्तीसुकुमालः ॥ मू. (४३७) धित्तूण समणदिक्खं नियमुज्झियसव्वदिव्व आहारो । बाहिं वंसकुडंगे पायवगमणं निवण्णो उ ।। गृहीत्वा श्रमणदीक्षां नियमोज्झित सर्वदिव्य आहारः । बहिर्वशकुडङ्गे पादपोपगमनेनोपविष्टः ।। पू. (४३४) छा. पू. (४३५) छा. मू. (४३६) छा. छा. मू. (४३८) छा. पू. (४३९) BT. पू. (४४०) छा. पू. (४४१) छा. पू. (४४२) बोनिसडुंगो तहिं सो भुल्लुंकियाइ खइओ उ । मंदरगिरिनिक्कंपं तं दुक्करकारयं वंदे ॥ निसहव्युत्सृष्टाङ्गस्तत्र सः श्रृगाल्या खादितस्तु । मन्दरगिरिनिष्कम्पं तं दुष्करकारकं वन्दे ॥ मरणमि जस्स मुक्कं सुकुसुमगंधोदयं च देवेहिं । अजवि गंधवई सा तं च कुडंगीसरट्ठाणं ।। मरणे यस्य मुक्तं सुकुसुमगन्धोदकं च देवैः । अद्यापि गन्धवती सा (भूमि) तच्च कुडङ्गेश्वरस्थानम् ॥ जह तेन तत्थ मुणिणा सम्मं सुमणेण इंगिणी तिन्ना । तह तूरह उत्तमट्टं तं च मने सन्निवेसेह || यथा तेन तत्र मुनिना सम्यक् सुमनसा इङ्गिनी तीर्णा । तथा त्वरस्व उत्तमार्थे तच्च मनसि संनिवेशय ॥ जो निच्छएण गिण्हइ देहचाएवि न अट्ठियं कुणइ । सो साहेइ सकजं जह चंदवडिंसओ राया ।। यो निश्चयेन गृह्णाति देहत्यागेऽपि नास्थिति करोति । स साधयति स्वकार्यं यथा चन्द्रावतंसको राजा ॥ दीवाभिग्गहधारी दूसहघणविणयनिच्चलनगिंदो । जह सो तिन्नपइण्णो तह तूरह तुमं पइन्नंमि ।। ३५७ Page #60 -------------------------------------------------------------------------- ________________ ३५८ छा. पू. (४४३) छा. मू. (४४४) छा. पू. (४४५) छा. मू. (४४६) EST. मू. (४४७) BT. पू. (४४८) छा. मू. (४४९) BT. पू. (४५०) छा. मरणसमाधि- प्रकिर्णकंसूत्रम् ४४२ दीपाभिग्रहधारी दुःसह (पाप) धनविनयननिश्चलनगेन्द्रः । यथा स तीर्णप्रतिज्ञस्तथा त्वरस्व त्वं प्रतिज्ञायाम् ॥ जह दमदंतमहेसी पंडयकोरव मुनी थुयगरहिओ । आसि समो दुण्हंपि हु एव समा होह सव्वत्थ ॥ यथा दमदन्तमहर्षि कौरवपाण्डवाभ्यां गर्हितस्तुतो मुनि । आसीद्द्वयोरपि समः एवं समो भव सर्वत्र ॥ जह खंदगसी सेहिं सुक्क महाझाणसंसियमेहिं । न कओ मनप्पओसो पीलिजंतेसु जंतंमि ॥ यथा स्कन्दकशिष्यैः शुक्लमहाध्यानसंसृतमनस्कैः । न कृतो मनः प्रद्वेषो यन्त्रेण पीड्यमानैः ॥ तह धन्नसालिभद्दा अनगारा दोवि तवमहिड्डीया । वेभारगिरिसमीवे नालंदाए समीवंमि ॥ तथा धन्यशालिभद्री अनगारौ द्वावपि तपोमहर्द्धिकौ । वैभारगिरिसमीपे नालन्दायाः समीपे ॥ जुअलसिलासंथारे पायवगमणं उवगया जुगवं । मासं अनूनगं ते वोस निसट्टसव्वंगा || शिलायुगलसंस्तारके युगपत्पादपोपगमनमुपगतौ । मासमनूनं तौ निसहव्युत्सृष्टसर्वाङ्गी ॥ सीयायवझडियंगा लग्गुद्धियमंसण्हारुणि विणा । दोवि अनुत्तरवासी महेसिण रिद्धिसंपण्णा ।। शीतातपक्षपिताङ्गी लग्नोद्धत (भग्नास्थि) मांसस्नायुकौ विनष्टौ द्वावपि अनुत्तरवासिनी महर्षी ऋद्धिसंपन्नौ जातौ ।। अच्छेरयं च लोए ताण तहिं देवयानुभावेणं । अजवि अट्ठिनिवेसं पंकिव्व सनामगा हत्थी ।। आश्चर्यं च लोके तयोस्तत्र देवताऽनुभावेन । अद्यापि पङ्के इवास्थिनिवेशं स्वनामकौ हस्तिनी (विद्येते) | जह ते समंसचम्मे दुबलविलग्गेवि नो सयं चलिया। तह अहियासेयव्वं गमणे थैवंपिमं दुक्खं ।। यथा तौ समांसचर्मणि दुर्बलविलग्नेऽपि देहे न स्वयं चलितौ तथाऽध्यासितव्यं गमने स्तोकमपीदं दुःखम् ॥ अलग्गाम कुटुंबिय सुरइय सयदेवसमणयसुभद्दा । सच्चे उ गया खमगं गिरिगुहनिलयत्रियच्छीय ॥ अचलग्रामे कौटुम्बिकाः सुरतिकशतकद्देवश्रमणकसुभद्राः । सर्वेऽपि गताः क्षपणकं गिरिगुहानिलयेऽद्राक्षिषुः || Page #61 -------------------------------------------------------------------------- ________________ मू०४५१ मू. (४५१) ते तं तवोकिलंतं वीसामेऊण विनयपुव्वागं। उवलद्धपुण्णपावा फासुयसुमहं करेसीह ॥ ते तं तपःक्लाम्यन्तं विश्रम्य विनयपूर्वम्। उपलब्धपुण्यपापाः प्रासुकं सुमहिमानमकार्षुरिह ।। (४५२) सुगहियसावयधम्मा जिनमहिमाणेसु जणियसोहग्गा। जसहरमुणिणो पासे निक्खंता तिव्वसंवेगा॥ छा. सुगृहीश्रावकधर्मा जिनमहिमसु जनितसौभाग्याः । यशोधरमुनेः पार्वे निष्कान्तास्तीव्रसंवेगाः ॥ मू. (४५३) सुगिहियजिनवयणामयपरिपुट्ठा सीलसुरहिगंधट्ठा (ट्टा)। विहरिय गुरुस्सगासे जिनवरवसुपुज्जतित्थंमि ॥ छा. सुगृहीतजिनवचनामृतपरिपुष्टाः शीलसुरभिगन्धाढयाः । विहृताः गुरुसकाशे जिनवरवासुपूज्यतीर्थे । मू. (४५४) कणगावलिमुत्तावलिरयणावलिसीहकीलियकलंता । काही य ससंवेगा आयंबिलवड्डमाणं च ॥ छा. कनकावलीमुक्तावलीरलावलीसिंहनिष्क्रीडितानि कलयन्तः । अकार्षुश्च ससंवेगा आचाम्लवर्द्धमानं च ।। आसरिया य मनोहरसिहरंतरसंचरंतपुक्खरयं । आइकरचलणपंकयसिरसेवियमाल हिमवंतं ।। आश्रिताश्च मनोहरशिखरान्तरसञ्चरत्पुष्करकम् । आदिकरचरणपङ्कजसेवितशिरोमालं हिमवन्तम् ।। मू. (४५६) रमणिजहरयतरुवरपरहुअसिहिभमरमहुयरिविलोले। अमरगिरिविसयमणहरजिनवयणसुकाननुद्देसे ।। छा. रमणीयद्रहतरुवरपरभृतशिखिभ्रमरमधुकरीविलोले । अमरगिरिविशदमनोहरजिनवच(भव)नसुकाननोद्देशे ।। मू. (४५७) तंमि सिलायल पुहवी पंचवि देहट्ठिईसु मुणियत्था। कालगया उववण्णा पंचवि अपराजियविमाणे ।। तस्मिन् शिलातले पञ्चापि पार्थिवदेहस्थितिषु ज्ञातार्थाः । कालगताः पञ्चाप्युत्पन्ना अपराजितविमाने ॥ मू. (४५८) ताओ चइऊण इहं भारहवासे असेसरिउदमणा । पंडुनराहिवतणया जाया जयलच्छिभत्तारा। तस्माच्युत्वाइह भरतक्षेत्रेऽशेषरिपुदमनाः । पाण्डुनराधिपतनुजा जाता जयलक्ष्मीभरिः ।। मू. (४५९) ते कण्हभरणदूसहदुक्खसमुप्पत्रतिव्वसंवेगा। सुट्टियथेरसगासे निक्खंता खायकित्तीया । छा. Page #62 -------------------------------------------------------------------------- ________________ ३६० छा. मू. (४६१) मू. (०६२) छा. मरणसमाधि-प्रकिर्णकंसूत्रम् ४५९ ते कृष्णमरणदुःसहदुःखसमुत्पन्नतीव्रसंवेगाः । सुस्थितस्थविरसकाशे निष्क्रान्ताः ख्यातकीर्तिकाः॥ जिट्टो चउदसपुब्बी चउरो इक्कारसंगवो आसी। विहरिय गुरुस्सगासे जसपडहभरंजियलोया ।। ज्येष्ठश्चतुर्दशपूर्वी चतम एकादशाङ्गविद आसन्। व्याहूर्षु गुरुसकाशे यशःपटहभ्रियमाणजीवलोकाः ॥ ते विहरिऊण विहिणा नवरि सुरळं कमेण संपत्ता। सोउं जिननिव्वाणं भत्तपरिनं करेसीय।। ते विहृत्य विधिना नवरं सौराष्ट्र क्रमेण संप्राप्ताः । श्रुत्वा जिननिर्वाणं भक्तपरिज्ञामकार्षुश्च ॥ घोराभिग्गहधारी भीमो कुंतग्गगहियभिक्खाओ। सत्तुजयसेलसिहरे पाओवगओ गयभवोघो ।। घोराभिग्रहधारी भीमः कुन्ताग्रगृहीतभिक्षाकः । शत्रुञ्जयशैलशिखरे पादपोपगतो गतभवौधः ।। पुव्वविराहियवंतरउवसग्गसहस्समारुयनगिंदो। अविकंपो आसि मुणी भाईणं इक्कपासम्मि ।। पूर्वविराद्धव्यन्तरोपसर्गसहनमारुतनगेन्द्रः । अविकम्प आसीन्मुनिर्धातृणामेकपार्वे ।। दो मासे संपुण्णे सम्मंधिइधणियबद्धकच्छाओ। ताव उवसग्गिओ सो जाव उ परिनिव्वुओ भगवं ।। द्वौ मासी संपूर्णौ सम्यग्धृतिबाढबद्धकक्षाकः । तावदुपसर्गितः स यावत्तु परिनिर्वृतो भगवान् ।। सेसावि पंडुपुत्ता पाओवगया उ निब्बुया सव्वे। __ एवं धिइसंपन्ना अन्नेवि दुहाओ मुति ।। शेषा अपि पाण्डुपुत्राः पादपोपगतास्तु निर्वृताः सर्वे । एवं धृतिसंपन्ना अन्येऽपि दुःखान्मुच्यन्ते। दंडोविय अनगारो आयावणभूमिसंठिओ वीरो। सहिऊण बाणघायं सम्मं परिनिव्वुओ भगवं ।। दण्डोऽपि चानगारः आतापनभूमिसंस्थितो वीरः । सोढ्वा बाणघातं सम्यक् परिनिर्वृतो भगवान् ।। सेलम्मि चित्तकूडे सुकोसलो सुट्ठिओ उ पडिमाए। नियजननीए खइओ वग्घीभावं उवगयाए । शैले चित्रकूटे सुकोशलः सुस्थितस्तु प्रतिमया । निजजनन्या खादितो व्याघ्रीभामुपगतया॥ छा. मू. (१६) मू. (६७) छा. Page #63 -------------------------------------------------------------------------- ________________ मू०४६८ छा. मू. (४६८) पडि मायगओ अ मुनी लंबेसु ठिओ बहूसु ठाणेसुं। तहवि य अकलुसभावो साहुखमा सव्वसाहूणं । प्रतिमागतश्च मुनिर्दूरदूरेषु स्थितो बहुषु स्थानेषु । तथाऽपि चाकलुषभावः सैव क्षमा सर्वसाधूनाम् ।। मू. (४६९) पंचसयापरिवुडया वइररिसी पव्वए रहावत्ते। मुतूण खुड्डगं किर अन्नं गिरिमस्सिओ सुजसो ।। छा. पञ्चशतपरिवृतो वर्षि पर्वते रथावर्ते। मुक्त्वा क्षुल्लकं किल अन्यं गिरिमाश्रितः सुयशाः ।। मू. (१७०) तत्थ य सो उवलतले एगागी धीरनिच्छयमईओ। वोसिरिऊण सरीरं उण्हम्मि ठिओ वियप्पाणो ।। छा. तत्र च स उपलतले एकाकी धीरनिश्चयमतिकः । व्युत्सृज्य शरीरमुष्णे स्थितो विदात्मा ।। मू. (४७१) ता सो अइसुकुमालो दिनयरकिरणग्गितावियसरीरो। हविपिंडुव्व विलीणो उववन्नो देवलोयम्मि। छा. ततः सोऽतिसुकुमालो दिनकरकिरणाग्नितापितशरीरः । हविपिण्ड इव विलीन उत्पन्नो देवलोके ।। मू. (१७२) तस्स यसरीरपूयं कासीय रहेहि लोगपाला उ। तेन रहावत्तगिरी अज्जवि सो विस्सुओ लोए। तस्य च शरीरपूजामका— रथैर्लोकपालाः। तेन रथावर्तगिरिरद्यापि स विश्रुतो लोके ।। मू. (१७३) भगवंपि वइरसामी बिइयगिरिदेवयाइ कयपूओ। संपूइओऽत्थ मरणे कुंजरभरिएण सक्केणं । भगवानपि वज्रस्वामि द्वितीयगिरिदेवतया कृतपूजः । संपूजितोऽत्र मरणे कारसहितेन (रथेन) शक्रेण ।। मू. (१७४) पूइयसुविहियदेहो पयाहिणं कुंजरेण तं सेलं । कासीय सुरवरिंदो तम्हा सो कुंजरावत्तो ।। पूजितसुविहितदेहः प्रदक्षिणां कुञ्जरेण तस्य शैलस्य । __ अकार्षीत्सुरवरेन्द्रस्तस्मात्स कुञ्जरावर्तः।। मू. (७५) तत्तो य जोगसंगहउवहाणक्खाणयम्मि कोसंबी। रोहगमवंतिसेणो रुज्झेइ मणिप्पभो भासो।। छा. ततश्च योगसङ्गहे उपधानाख्यान कोशाम्बीम् । रोधेनावन्तीसेनो रुणद्धि मणिप्रभोऽभ्यासम् (आगतः) ।। मू. (४७६) धम्मगसुसीलजुयलं धम्मजसे तत्थ रण्णदेसम्मि । ___ भत्तं पञ्चास्खाइय सेलम्मि उ वच्छगातीरे ।। Page #64 -------------------------------------------------------------------------- ________________ ३६२ छा. मू. (४७७) छा. मू. (४७८) छा. पू. (४७९) छा. मू. (४८०) छा. भू. (४८१) छा. पू. (४८२) छा. जह सा बत्तीसघडा वोसङ्घनिसट्टचत्तदेहागा। धीरा वाएण उ दीवएण विगलिम्मि ओलइया || यथा सा द्वात्रिंशद्धा व्युत्सृष्टनिसृष्टत्यक्तदेहा । धीरा सवातेन प्रदीपनकेन विकाले विलीना ॥ जंतेण करकरण व सत्थेहिं व सावएहिं विविहेहिं । देहे विद्धस्ते ईसिंपि अकप्पणारु (झ)मणा || यन्त्रेण क्रकचेन वा शस्त्रैर्वा श्वापदैर्विविधैः । देहे विध्वस्यमाने ईषदपि असत्कल्पनाक्षपणा (अनारूढासन्मनः कल्पना) ।। पडिनीययाइ केसिं चम्मंसे खीलएहिं निहणित्ता । महुघयमक्खियदेहं पिवीलियाणं तु दिजाहिं ।। (केचित्) प्रत्यनीकतया केषाञ्चिचशे कीलकान्निहत्य | मधुघृतप्रक्षितदेहं पिपीलिकाभ्यो दद्यात् (अदुः) ।। जेण विरागो जायइ तं तं सव्वायरेण करणिज्जं । सुन्चइ हु ससंवेगो इत्थ इलापुत्तदिहंतो ॥ येन विरागी जायते तत्तत्सर्वादरेण करणीयम् । श्रूयते ससंवेगोऽत्रेलापुत्रो दृष्टान्तः ॥ मू. (४८३) छा. पू. (४८४) छा. मरणसमाधि- प्रकिर्णकंसूत्रम् ४७६ धर्माचार्यसुशीयुगलं धर्मयशास्तत्रारण्डदेशे । भक्तं प्रत्याख्याय शैले तु वत्सकातीरे (स्थितः) ।। निम्ममनिरहंकारी एगागी सेलकंदरसिलाए। कासीय उत्तमहं सो भावो सव्वसाहूणं ।। निर्ममनिरहङ्कार एकाकी शैलकन्दराशिलायाम् । अकार्षीदुत्तमार्थं स भावः सर्वसाधूनाम् ।। उण्हम्मि सिलावट्टे जह तं अरहण्णएण सुकुमालं । विग्घारियं सरीरं अनुचिंतिज्जा तमुच्छाहं ।। उष्णे शिलापट्टे यथाऽर्हन्नकेन सुकुमालं तत् । द्वावितं शरीरं तमुत्साहमनुचिन्तयेत् ॥ गुब्बर पाओवगओ सुबुद्धिणा निग्घिणेण चाणक्को । दड्डो न य संचलिओ सा हु धिई चिंतणिज्जाउ ।। करीषे पादपोपगतः सुबुद्धिना निर्घृणेन चाणक्यः । दग्धो न च संचलितः सैव धृतिश्चिन्तनीया ॥ जह सोऽवि सप्पएसी बोसट्टनिसिद्वृचत्तदेहो उ । वंसीपत्तेहिं विनिग्गएहिं आगासमुक्खित्तो ॥ यथा सोऽपि सप्रदेशी व्युत्सृष्टनिसृष्टक्तदेहस्तु । वंशीपत्रैर्विनिर्गतैराकाश उत्क्षप्तः ॥ Page #65 -------------------------------------------------------------------------- ________________ ३६३ - मू०४८५ मू. (४८५) समुइण्णेसु य सुविहिय ! घोरेसु परीसहेसु सहणेणं । सो अत्यो सरणिज्जो जोऽधीओ उत्तरन्झयणे ।। छा. समुदीर्णेषु च सुविहित ! धोरेषु परीषहेषु सहनाय . सोऽर्थ स्मरणीयो योऽधीत उत्तराध्ययनेषु॥ मू. (४८६) उज्जेणि हस्थिमित्तो सत्यसमग्गो वणम्मि कढेणं। पायहरोसंवरण चिल्लगभिक्खा वन सुरेसुं। छा. उज्जयिन्यां हस्तिमित्रः सार्थसमग्रो वने काष्ठे (कण्टके)न हतपादः प्रत्याख्यानं क्षुल्लकभिक्षा वने सुरेण ॥ मू. (४८७) तत्थेव य धनमित्तो चेल्लगमरणं नईइ तण्हाए। निच्छिण्णेसऽनजंत विंटियविस्सारणं कासि। तत्रैव च घनमित्रः क्षुल्लकमरणं नद्यां तृष्णया निस्तीर्णेष्व ज्ञानमानं विण्टिकाविस्मरणमकार्षीत् ।। मू. (४८८) मुनिचंदेण विदिन्नस्स रायगिहि परीसहो महाघोरो। जत्तो हरिवंसविहूसणस्स वुच्छ जिणिंदस्स। छा. राजगृहे (मन्दिरे) (तत्र) महाघोरः परीषहो मुनिचन्द्रेण विदत्तः । हरिवंशविभूषणस्य जिनेन्द्रस्य यत्र वसनं ॥ मू. (४८९) रायगिहनिग्गया खलु पडिमापडिवनगा मुनी चउरो। सीयविहूय कमेणं पहरे पहरे गया सिद्धिं । राजगृहनिर्गताः प्रतिमाप्रतिपन्ना मुनयश्चत्वारः । शीतविधूताः क्रमेण प्रहरे २ सिद्धिं गताः ।। मू. (४९०) उसिणे तगरऽरहन्नग चंपा मसएसु सुमणभद्दरिसी। खमसमण अजरक्खिय अचेल्लय यत्ते अउजेणी।। छा. उष्णे तगरायामहन्नकश्चम्पायां मशकेषु सुमनोभद्र ऋषिः । क्षमाश्रमणा आर्यरक्षिता अचेलकत्वे उज्जयिन्याम् ।। मू. (४९१) अरईय जाइसूकरो (मूओ) भव्यो अदुलहबोहीओ। कोसंबीए कहिओ इत्थीए थूलभद्दरिसी । छा. अरतौ च जातिसूकरो मूको भव्यश्च दुर्लभो बोधिः । कौशाम्ब्यां कथितः स्त्रियां स्थूलभद्र ऋषिः ।। मू. (४९२) कुल्लइरम्मि य दत्तो चरियाइ परीसहे समक्खाओ। सिट्ठिसुयतिगिच्छणणं अंगुलदीवो य वासम्मि ।। छा. कुल्लकिरे च दत्तश्चर्यायाः परीषहे समाख्यातः। श्रेष्ठिसुतचिकित्सनमङ्गुलदीपश्च वर्षणे॥ मू. (४९३) गयपुर कुरुदत्तसुओ निसीहिया अडविदेस पडिमाए। गाविकुविएण दड्डो गयसुकुमालो जहा भगवं ।। छा. Page #66 -------------------------------------------------------------------------- ________________ छा. छा. मरणसमाधि-प्रकिर्णकंसूत्रम् ४९३ गजपुरे करुदत्तसुतो नैषेधिक्यामटवीदेशे प्रतिमया । गोहेरकेण दग्यो गजसुकुमालो यथा भगवान् ।। तो(दो) अनगारा धिजाइयाइ कोसंबि सोमदत्ताई। __ पाओवगयाणदिणेसिजाए सागरे छूढा ।। द्वौ अनगारौ धिग्जातीयौ कौशाम्ब्यां सोमदत्तादी। पादपोपगतौ नदीनैषेधिक्यां सागरे क्षिप्तौ ।। मू. (४९५) महुराइ महुरखमओ अक्कोसपरीसहे उ सविसेसो। बीओ रायगिहम्मि उ अज्जुणमालारदिटुंतो ।। छा. मथुरायां मथुरः क्षपक आक्रोशपरीषहे तु सविशेषः । द्वितीयो राजगृहेऽर्जुनमालाकारीष्टान्तः ।। मू. (४९६) कुंभारकडे नगरे खंदगसीसाण जंतपीलणया। एवंविहे कहिज्जइ जह सहियं तस्स सीसेहिं ।। छा. कुम्भकारकटे नगरे स्कन्धकशिष्याणां यन्त्रपीलना। ___एवंविधे कथ्यते यथा सोढं तस्य शिष्यैः ॥ मू. (४९७) तह झाणनाणवु(जु)त्तं गीए संठि(पट्टिीयस्स समुयाणं। तत्तो अलाभगमि उजह कोहं निजिणे कण्हो ।। छा. तथा ध्यानज्ञानयुक्तस्य गीतार्थस्य समुदाने संप्रस्थितस्य । ततोऽलाभे तु यथा क्रोधं निरजैषीत्कृष्णः ।। मू. (१९८) किसिपारासरढंढो बीयं तु अलाभगे उदाहरणं । कण्हबलभद्दमन्नं चइऊण खमनिओ सिद्धो।। छा. कृषिपारासरढण्ढो द्वितीयमलाभके उदाहरणम् । कृष्णबलभद्रकमन्यत त्यक्त्वा क्षमान्वितः सिद्धः ॥ (४९९) महुरा जियसन्तुसुओ अणगारो कालवेसिओ रोगे। मोग्गलसेलसिहरे खइओ किल सरसियालेणं ।। छा. मथुरायां जितशत्रुसुतोऽनगारः कालवैशिको रोगे। मौद्गल्यशैलशिखरे खादितः किल शरश्रृगालेन ।। मू. (५००) सावत्थी जियसत्तूतणओ निक्खमण पडिम तणफासे। वीरिय पविय विकंचण कुसलेसणकड्डणासहणं ।। छा. श्रावस्त्यां जितशत्रुतनयो निष्क्रमणं प्रतिमा तृणस्पर्शे । प्रापिते वीर्ये विकिञ्चनं कुशश्लेषणं कर्षणं सहनम् ।। मू. (५०१) चंपासु नंदगं चिय साहुदुगुंछाइ जल्लखउरंगे। कोसंबि जम्मनिक्खमण वेयणं साहुपडिमाए। छा. चम्पायां नन्दकः साधुजुगुप्सायां जल्लप्रचुराने कौशाम्ब्यां जन्म निष्क्रमणं वेदनं साधुप्रतिमायाम्।। Page #67 -------------------------------------------------------------------------- ________________ मू०४०२ ३६५ मू. (५०२) महराइ इंददत्तो सक्कारा पायछेयणे सद्धो । पन्नाइ अन्जकालग सागरखमणो य दिटुंतो ।। मथुरायामिन्द्रदत्तः असत्कारः पादपीलने श्राद्धः । प्रज्ञायामार्यकालकः सागरक्षमाश्रमणश्च दृष्टान्तः॥ मू. (५०३) नाणे असगडताओ खंभगनिधी अनहियासणे भद्दो। दसणपरीसहम्मि उ आसाढभूई उ आयरिया। छा. ज्ञानेऽशकटातातः स्तम्भनिधिरन्ध्यासने स्थूलभद्रः । दर्शनपरीषहे तु आषाढभूतय आचार्या ॥ मू. (५०४) चरियाए मरणम्मि उ समुइण्णपरीसहो मुनी एवं । भाविज निउणजिणमयउवएससुईइ अप्पाणं ।। चर्यायां मरणे तु समुदीर्णपरीषहो मुनि एवं । भावयेत् निपुण जिनमतोपदेशश्रुत्याऽऽत्मानम् ।। मू. (५०५) उम्मग्गसंपयायं मणहत्यं विसयसुमरियमणंतं। नाणंकुसेण धीरो धरेइ दित्तंपिव गइंदं ।। उन्मार्गसंप्रयातं मनोहस्तिनं स्मृतविषयमनन्तं । ज्ञानामुशेन धीरो धारयति दप्तमिव गजेन्द्रम् ।। मू. (५०६) एए उ अहासूरा महिटिए को व भाणिउं सत्तो। किं वातिमूवमाए जिनगणधरथेरचरिएसुं।। एतांस्तु यथाशूरान् महर्द्धिकान् को वा भणितुं शक्तः । किं वाऽत्युपमया जिनगणधरस्थविरचरितेषु॥ मू. (५०७) किं चित्तं जइ नाणी सम्मदिही करंति उच्छाहं । तिरिएहिवि दुरनुचरो केहिवि अनुपालिओ धम्मो । छा. किं चित्रं यदि ज्ञानिनः सम्यग्दृष्ट्यः कुर्वन्ति (धर्म) उत्साहं । तिर्यग्भिरपि दुरनुवरः कैश्चिदनुपालितो धर्मः ।। मू. (५०८) अरुणसिहं दणं मच्छो सण्णी महासमुद्दम्मि। हा न गहिउत्ति काले झसत्ति संवेगमावण्णो ।। छा. अरुणशिखं दृष्ट्वा मत्स्यः संज्ञी महासमुद्रे हा! न गृहीत इति काले झटिति संवेगमापन्नः॥ मू. (५०९) अप्पाणं निंदतो उत्तरिऊणं महनवजलाओ। सावजजोगविरओ भत्तपरिणं करेसीय ॥ आत्मानं निन्दयन् उत्तीर्य महार्णवजलात् । सावद्ययोगविरतो भक्तपरिज्ञामकार्षीत् ॥ मू. (५१०) खगतुंडभित्रदेहो दूसहसूरग्गितावियसरीरो। कालं काऊण सुरो उववनो एव सहणिजं ।। छा. Page #68 -------------------------------------------------------------------------- ________________ छा. मू. (५११) छा. मू. (५१२) छा. मू. (५१३) मू. (५१४) छा. मरणसमाधि-प्रकिर्णकंसूत्रम् ४१० खगतुण्डभिन्नदेहो दुस्सहसूर्याग्नितापितशरीरः । कालं कृत्वा सुर उत्पन्न एवं सहनीयम्॥ सो वानरजूहबई कंतारे सुविहयानुकंपाए। भासुरवरबुंदिधरो देवो वैमाणिओ जाओ। स वानरयूथपति कान्तारे सुविहितानुकम्पया। भासुरवरबोन्दिधरो देवो वैमानिको जातः ॥ तं सीहसेनगयवरचरियं सोऊण दुक्करं रन्ने। को हु णु तवे पमायं करेज जाओ मणुस्सेसुं ।। तत् सिंहसेनगजवरचरितं श्रुत्वा दुष्करमरण्ये । को नु तपसि प्रमादं कुर्यात् जातो मनुष्येषु ।। भुयगपुरोहियडक्को राया मरिऊण सल्लइवणम्मि। सुपसत्वगंधहत्थी बहुभयगयभेलणो जाओ ।। भुजगपुरोहितदष्टो राजा मृत्वा सल्लकीवने। सुप्रशस्तो गन्धहस्ती बहुभयगजभेषणो जातः ।। सो सीहचंदमुनिवरपडिमापडिबोहिओ सुसंवेगो। पाणवहालियचोरियअब्बभपरिगह नियत्तो।। स सिंहचन्द्रमुनिवरप्रतिमाप्रतिबोधितः सुसंवेगः । प्राणवधालीकचौब्रिह्मपरिग्रहेभ्यो निवृत्तः॥ रागद्दोसनियत्तो छ?क्खमणस्स पारणे ताहे । आससिऊणं पंड आयवतत्तं जलं पासी ।। रागद्वेषनिवृत्तः षष्टक्षपणस्य पारणे तदा। आश्वास्यात्मानमातपतप्तं जलमपात् ॥ खमगत्तणनिम्मंसो धवनिसिरोजालसंतयसरीरो। विहरिय अप्पप्पाणो मुनिउवएसंविचिंतंतो॥ क्षपकत्वेन निर्मासः धमनिशिराजालसंततशरीरः । व्यहार्षीदल्पप्राणो मुन्युपदेशं विचिन्तयन् ।। सो अन्नया निदाहे पंकोसन्नो वणं निरुत्थारो। चिरवेरिएण दिट्ठो कुक्कुडसप्पेण घोरेणं ।। सोऽन्यदा निदाधे पावसन्नो वने निरुत्साहः । चिरवैरिकेण दष्टः कुर्कुटसर्पण घोरेण ॥ जिनवयणमनुगुणितो ताहे सव्वं चउव्विहाहारं। वोसिरिऊण गइंदो भावेण जिणे नमसीय ।। जिनवचनमनुगुणयन् तदा सर्वं चतुर्विधाहारं । व्युत्सृज्य गजेन्द्रो भावेन जिनाननंसीत् ॥ मू. (५१५) मू. (५१६) छा. मू. (५१७) छा. मू. (५१८) छा. Page #69 -------------------------------------------------------------------------- ________________ मू०४१९ ३६७ छा. छा. मू. (५१९) तत्थ य वणयरसुरवरविम्हियकीरंतपूयसक्कारो। मज्झत्थो आसी किर कलहेसु य जजरिजंतो।। छा. तत्र च विस्मितव्यन्तरसुरवरक्रियमाणपूजासत्कारः । मध्यस्थ आसीत् किलकलमैश्च जर्जरीक्रियमाणः ।। मू. (५२०) सम्मं सहिऊण तओ कालगओ सत्तमंमि कम्पम्मि। सिरितिलयम्मि विमाणे उक्कोसठिई सुरो जाओ। सम्यक् सोढ्वा ततः कालगतः सप्तमे कल्पे। श्रीतिलके विमाने उत्कृष्टस्थिति सुरो जातः ॥ मू. (५२१) सुयदिहिवायकहियं एवं अक्खाणयं निसामित्ता। पंडियमरणम्मि मइंदढं निवेसिज भावेणं ।। दृष्टिवादश्रुतकथितमेतदाख्यानकं निशम्य पण्डितमरणे ढां मतिं भावेन निवेशयेत् ।। मू. (५२२) जिणवयणमनुस्सट्टा दोवि भुयंगा महाविसा घोरा । कासीय कोसियासय तनूसु भत्तं मुइंगाणं ।। छा. अनुसृष्टजिनवचनौ द्वावपि भुजङ्गौ महाविषी घोरौ । अकार्टा कौशिकाश्रमे तनुभ्यां विपीलिकानां भक्तम् ।। मू. (५२३) एगो विमाणवासी जाओवरविज पंजरसरीरो। बीओ उ नंदनकुले बलुत्ति जक्खो महडिओ।। एको विमानवासी जातो वरविधुत्पिञ्जरशरीरः । द्वितीयस्तु नन्दनकुले बल इति यक्षो महर्द्धिकः ।। मू. (५२४) हिमचूलसुरुप्पत्ती भद्दगमहिसी य थूलभद्दो य। वेरोसवसमे कहणा सुरभावे दंसणे खमणो । छा. हिमचूलसुरोत्पत्तिर्भद्रकमहिषी च स्थूलभद्रश्च | वैरोपशमाय कथनं सुरभावे दर्शने क्षमायुक् ॥ मू. (५२५) बावीसमानुपुब्बिं तिरिक्खमणुयावि भेसणट्ठाए। विसयानुकंपरक्खण करेज देवा उ उवसगं ।। छा. द्वाविंशतिमानुपूर्व्या (चिन्तय) तिर्यमनुष्या अपि भापनार्थं विषयानुकम्पापत्यरक्षणार्थं कुर्युर्देवास्तूपसर्गम् ।। मू. (५२६) संघयणधिईजुत्तो नवदसपुची सुएण अंगा वा। इंगिणि पाओवगम पडिवाइ एरिसो साहू ॥ संहननधृतियुक्तो नवदशपूर्वी श्रुतेनाङ्गेन वा । इगिनीं पादपोपगमनं प्रतिपद्यते ईशः साधुः ।। मू. (५२७) निचल निप्पडिकम्मो निक्खिवए जंजहिं जहा अंग। __एयं पाओवगमं सनिहारिं वा अनीहारि।। छा. छा. Page #70 -------------------------------------------------------------------------- ________________ छा. ३६८ मरणसमाधि-प्रकिर्णकंसूत्रम् ४२७ निश्चलो निष्प्रतिकर्मा निक्षिपति यद् यत्र यथाङ्गम् । एतत्पादपोपगमनं सनिहरिं वाऽनिहरिम् ।। मू. (५२८) पाओवगमं भणियं समविसमे पायवुव्व जह पडिओ। नवरं परप्पओगा कपिज जहा फलतरुव्व ।। छा. पादपोपगमनं भणितं समविषमे पादप इव यथा पतितः । नवरं परप्रयोगात्कम्पेत यथा फलतरुरिव ।। मू. (५२९) तसपाणबीयरहिए विच्छिन्नवियारथंडिलविसुद्धे । एगते निहोसे उविंति अब्भुजयं मरणं ।। छा. त्रसप्राणबीजरहिते विस्तीर्णे विचारस्थण्डिले विशुद्धे । एकान्ते निर्दोषे उपयान्त्यभ्युद्यतं मरणम् ।। मू. (५३०) पुवभवियवरेणं देवो साहरइ कोऽवि पायाले । मा सो चरिमसरीरो न वेअणं किंचि पाविजा॥ छा. पूर्वभविकवरेण देवः संहरति कोऽपि पाताले । मा स चरमशरीरो न वेदनां काञ्चित् प्राप्नुयात् ।। मू. (५३१) उप्पन्ने उवसग्गे दिव्वे माणुस्सए तिरिक्खे अ। सव्ये पराजिणित्ता पाओवगया पविहरति ।। उत्पन्नानुपसर्गान् दिव्यान् मानुष्यकांश्च तैरश्चान् । सर्वान् पराजित्य पादपोपगताः प्रविहरन्ति ।। मू. (५३२) जह नाम जसी कोसा अत्रो कोसो असीवि खलु अन्नो । इय मे अन्नो जीवो अन्नो देहुत्ति मनिज्जा ।। छा. यथा नाम असि कोशादन्यः कोशोऽसेरपि खल्वन्यः । एवं ममान्यो जीवोऽन्यो देह इति मन्वीत ॥ मू. (५३३) पुवावरदाहिणउत्तरेण वाएहिं आवडतेहिं । जह नवि कंपइ मेख तह झाणाओ नवि चलंति॥ छा. पूर्वापरदक्षिणोत्तरत्यैवतिरापतद्भिर्यथा नैव कम्पते मेरु तथा ध्यानान्नैव चलन्ति॥ मू. (५३४) पढमम्मि य संघयणे वट्टते सेलकुड्डसामाणे। तेसिंपिय बुच्छेओ चउदसपुब्बीण वुच्छेए ।। प्रथमे च संहनने वर्तमाने शैलकुड्यसमाने । तथोरपि च विच्छेदश्चतुर्दशपूर्विणां विच्छेदे ।। मू. (५३५) पुढविदगअगनिमारुयतरुमाइ तसेसु कोइ साहाइ। वोसट्टचत्तदेहो अहाउअंतं परिक्खिजा ।। पृथ्वीदकाग्निमारुततवर्वादिषु त्रसेषु च कोऽपि संहरति। ___ व्युत्सृष्टत्यक्तदेहो यथायुष्कं तत्परी (प्रती)क्षेत ।। छा. Page #71 -------------------------------------------------------------------------- ________________ मू०४३६ ३६९ मू. (५३६) देवो नेहेण नए देवागमणं च इंदगमणं वा। जहियं इड्डी कता सव्वसुहा हुति सुहभावा ।। छा. देवः स्नेहेन नयेत् देवागमनं चेन्द्रागमनं वा । यत्र ऋद्धि कान्ता सर्वसुखा भवन्ति शुभभावाः ॥ मू. (५३७) उवसग्गे तिविहेवि य अनुकूले चेव तह य पडिकूले। सम्मं अहियासंतो कम्मक्खयकारओ होइ ।। छा. उपसर्गास्त्रिविधानपि चानुकूलांश्चैव तथैव प्रतिकूलान् । सम्यग् अध्यासयन् कर्मक्षयकारको भवति । मू. (५३८) एयं पाओवगमं इंगिणि पडिकम्म वणियं सुत्ते । तित्थयरगणहरेहि य साहूहि य सेवियमुयारं ।। छा. एतत्पादपोपगनेङ्गिनी परिकर्म वर्णितं सूतरे। तीर्थकरगणधरैश्च साधुभिश्च सेवितमुदारम् ।। सब्बे सव्वद्धाए सव्वन्नू सबकम्मभूमीसु। सव्वगुरू सव्वहिया सब्बे मेरुसु अहिसित्ता ।। सर्वेसर्वाद्धायां सर्वज्ञाः सर्वकर्मभूमिषु । सर्वगुरवः सर्वहिताः सर्वे मेरुष्वभिषिक्ताः॥ मू. (५४०) सव्वाहिवि लद्धीहिं सब्बेऽवि परीसहे पराइत्ता। सबेऽविय तित्थयरा पाओवगयाउ सिद्धिगया।। छा. सर्वाभिरपि लब्धिभिर्युताः सर्वानपिपरीषहान् पराजित्य । सर्वेऽपि च तीर्थकराः पादपोपगता एव सिद्धिगताः॥ मू. (५४१) अवसेसा अणगारातीयपड़प्पनऽणागया सव्वे। केई पाओवगया पच्चक्खाणिगिणिं केई॥ छा. अवशेषा अनगारा अतीतप्रत्युत्पन्नानागताः सर्वे । केचित्पादपोपगताः इङ्गिनीमरणेन प्रत्याख्यानेन च केचित् ।। मू. (५४२) सव्वावि अ अजाओ सब्वेऽवि य पढमसंघयणवजा। सब्बे य देसविरया पच्चस्खाणेण य मरंति ।। छा. सर्वा अपिचार्या सर्वेऽपि च प्रथमसंहननवर्जा । सर्वे च देशविरताः प्रत्याख्यानेनैव प्रियन्ते ।। मू. (५४३) सबसुहप्पभवाओ जीवियसाराओ सब्वजणिगाओ। आहाराओ रयणं न विजए उत्तमं लोए। छा. सर्वसुखप्रभवात् जीवितसारात्सर्व(व्यापार)जनकात्। आहारात् उत्तम रतं लोके न विद्यते । मू. (५४४) विग्गहगए य सिद्धे मुत्तुं लोगम्मि जंमिया जीवा । सब्चे सव्वावत्थं आहारे हुंति आउत्ता ।। [14] 24 Page #72 -------------------------------------------------------------------------- ________________ मरणसमाधि-प्रकिर्णकंसूत्रम् ५४४ छा. छा. विग्रहगतान् सिद्धांश्च मुक्त्वा लोके यावन्तो जीवास्ते। सर्वे सर्वावस्थासु आहारे आयुक्ता भवन्ति ।। मू. (५४५) तंतारिसगं रयणं सारंजं सव्वलोयरयणाणं । सव्वं परिचइत्ता पाओवगया पविहरति ।। तत्तादृशं रलं सारं यत्सर्वलोकरलानाम् । सर्वं परित्यज्य पादपोपगताः प्रविहरन्ति ॥ मू. (५४६) एवं पाओवगमं निप्पडिकम्मं जिणेहिं पन्नत्तं। तं सोऊणं खमओ ववसायपरक्कम कुणइ ।। एतत् पादपोपगमं निष्प्रतिकर्म जिनैः प्रज्ञप्तम् । तच्छुत्वा क्षपको व्यवसायपराक्रमं करोति ।। मू. (५४७) धीरपुरिसपन्नते सप्पुरिसनिसेविए परमरम्मे । धन्ना सिलायलगया निरावयक्खा निवजंति ।। छा. धीरपुरुषप्रज्ञप्तान् सत्पुरुषनिषेवितान् परमरम्यान् (भावान्) । धन्याः शिलातलगता निरपेक्षाः प्रपद्यन्ते॥ मू. (५४८) सुब्बंति य अनगारा घोरासु भयाणियासु अडवीसुं। गिरिकुहरकंदरासु य विजणेसु य रुक्खहेढेसुं ।। श्रूयन्ते चानगाराः घोरासु भयानकास्वटवीषु। गिरिकुहरकन्दरासु च विजनेषु च वृक्षाणामधस्तात् ।। मू. (५४९) धीधणियबद्धकच्छा भीया जरमरणजम्मणसयाणं। सेलसिलासयण्या साहति उ उत्तमट्टाई।। धतिबाढबद्धकक्षा भीता जरामरणजन्मशतेभ्यः । शैलशिलाशयनस्थाः साधयन्त्येवोत्तमार्थम् ।। मू. (५५०) दीवोदहिरण्णेसु य खयरावहियासु पुनरविय तासु । कमलसिरीमहिलादिसु भत्तपरिना कया थीसु।। छा. द्वीपोदध्यरण्येषु च खेचरापहृताभिः पुनरपि च । तासु कमलश्रीमहिलादिभिर्भक्तपरिज्ञा कृता स्त्रीषु ।। भू. (५५१) जइ ताव सावयाकुलगिरिकंदरविसमकडगदुग्गासुं। साहिति उत्तमहँधिइधनियसहायगा धीरा॥ छा. यदि तावत् श्वापदाकुलगिरिकन्दरविषमकटकदुर्गासु साधयन्त्युत्तमार्थं बाढं धृतिसहायका धीराः ।। मू, (५५२) किं पुण अनगारसहायगेण अन्नुनसंगहबलेणं । परलोए य न सक्का साहेउं अप्पणो अटुं ।। छा. किं पुनरनगारसहायकेनान्योन्यसंग्रहबलेन । परलोकाय च न शक्यः साधुयितुमात्मनोऽर्थः ।। छा. Page #73 -------------------------------------------------------------------------- ________________ मू०५५३ ३७१ मू. (५५३) समुइन्नेसु असुविहिय ! उवसग्गमहब्भएसु विविहेसुं। हियएण चिंतणिजं रयणनिही एस उवसग्गो।। समुदीर्णेषु च सुविहित ! उपसर्गमहाभयेषु विविधेषु । हृदयेन चिन्तनीयं रत्ननिधिरेष उपसर्गः ।। म. (५५४) किंजायं जइ मरणं अहं च एगाणिओ इहं पाणी। वसिओऽहं तिरियत्ते बहुसो एगागिओरन्ने ।। किं जातं यदि मरणं अहं चैकाकीह प्राणी। उषितोऽहं तिर्यक्त्वे बहुश एकाक्यरण्ये ॥ मू. (५५५) वसिऊणऽवि जणमझे वञ्चइ एगागिओ इमो जीवो। मुत्तूण सरीरघरं मछुमुहाकडिओ संतो।। उषित्वाऽपि जनमध्ये व्रजत्येकाक्ययं जीवः । मुक्त्वा शरीरगृहं मृत्युमुखाकर्षितः सन् ।। मू. (५५६) जह बीहंति अ जीवि विविहाण विहासियाण एगागी। तह संसारगएहिं जीवेहिं विहेसिया अन्ने ।। छा. यथा बिभ्यति च जीवा विविधेभ्यो विभीषिकाभ्य एकाकिनः । तथा संसारगतैवैिर्बिभीषिका अन्याः ।। मू. (५५७) सावयभयाभिभूओ बहूसु अडवीसु निरभिरामास। सुरहिहरिणमहिससूयरकरवोडियरुक्खछायासु।। छा. श्वापदभयाभिभूतो बहुष्वटवीषु निरभिरामासु । रथिक(सुरभि)हरिणमहिषशूकरखण्डितवृक्षच्छायासु ।। मू. (५५८) गयगवयखग्गगंडयवग्घतरच्छच्छभल्लचरियासु। भल्लुकिकंकदीवियसंचरसभावकिण्णासुं। गजगवयखङ्गिगण्डकव्याघ्रतरक्षाच्छबल्लचरितासु। श्रृगालककद्वीपिकसद्भावसंचारकीर्णाम् ।। मू. (५५९) मत्तगइंदनिवाडियभिल्लपुलिंदावकुंडियवणासुं। वसिओऽहं तिरियत्ते भीसणसंसारचारम्मि। छा. मत्तगजेन्द्रनिपातितबिल्लपुलिन्द्रावकुण्टितवनासु (अटवीषु)। उषितोऽहं तिर्यक्त्वे भीषणे संसारचारके ॥ भू. (५६०) कत्थ य मुद्धमिगत्ते बहुसो अडवीसु पयइविसमासु । वग्धमुहावडिएणं रसियं अइभीयहियएणं ।। क्वचित् मुग्घमृगत्वे बहुशोऽटवीषु प्रकृतिविषमासु । व्याघ्रमुखापतितेन रसितमतिभीतहृदयेन ॥ मू. (५६१) कत्थइ अइदुप्पिक्खो भीसणविगरालघोरवयणोऽहं । आसि महंविय वग्धो रुरुमहिसवराहविद्दवओ ।। छा. छा. Page #74 -------------------------------------------------------------------------- ________________ छा. ३७२ मरणसमाधि-प्रकिर्णकंसूत्रम् ५६१ छा. क्वचिदतिदुष्प्रेक्ष्यो भीषणविकरालघोरवदनोऽहम् । आसं महानपि च व्याघ्रो रुरुमहिषवराहविद्रावकः ।। मू. (५६२) कत्थइ दुविहिएहिं रक्खसवेयालभूयरूवेहिं । छलिओ वहिओ य अहं मणुस्सजम्मम्मि निस्सारो।। छा. क्वचिद्दुर्विहितै राक्षसवैतालभूतरूपैश्छलितो हतश्चाहं मनुष्यजन्मनि निसारः ।। मू. (५६३) पयइकुडिलम्मि कत्थइ संसारे पाविऊण भूयत्तं। बहुसो उब्वियमाणो मएवि बीहाविया सत्ता ।। छा. प्रकृतिकुटिले क्वचित्संसारे प्राप्य भूतत्वं बहुश ___ उद्विजन् मयाऽपि भापिताः सत्वाः॥ मू. (५६४) विरसं आरसमाणो कत्थइ रन्नेसु घाइओ अहयं । सावयगहणम्मिवणे भयभील खुभियचित्तोऽहं । छा. विरसमारसन क्वचिदरण्येषु घातितोऽहम्। श्वापदगहने वने भयभीरु क्षुब्धचित्तोऽहम् ॥ मू. (५६५) पत्तं विचित्तविरसंदुक्खं संसारसागरगएणं। रसियं च असरणेणं कयंतदंतंतरगएणं॥ प्राप्तं विचित्रविरसं दुःखं संसारसागरगतेन । रसितं चाशरणेन कृतान्तदन्तान्तर्गतेन ॥ मू. (५६६) तइया कीस न हायइ जीवो जइया सुसाणपरिविद्धं । भल्लुकिकंकवायससएसु ढोकिज्जए देहं। तदा कथं न हीयते जीवो यदा श्मशानपरिविद्धः । श्रृगालकङ्कवायसशतेषु अढौक्यत देहः ।। मू. (५६७) तातं निजिणिऊणं देहं मुत्तूण वच्चए जीवो। सो जीवो अविनासी भणिओ तेलुक्कदंसीहिं॥ तत्तं निर्जित्य देहं मुक्त्वा व्रजति जीवः स जीवोऽविनासी भणितस्त्रैलोक्यदर्शिभिः ।। मू. (५६८) तंजइ ताव न मुच्चइ जीवो मरणस्स उब्वियंतोऽवि । तम्हा मज्झन जुञ्जइ दाऊण भयस्स अप्पाणं॥ तद् यदि तावन्न मुच्यते जीवो मरणादुद्विजन्नपि । तस्मान्मम न युज्यते दातुं भयायात्मानम् ॥ मू. (५६९) एवमनुचिंतयंता सुविहिय! जरमरणभावियमईया। पावंति कयपयत्ता मरणसमाहिं महाभागा ।। छा. एवमनुचिन्तयन्तः सुविहित! जरामरणभावितमतिकाः । प्राप्नुवन्ति कृतप्रतिज्ञा मरणसमाधिं महाभागाः ।। मू. (५७०) एवं भावियचित्तो संथारवरंमि सुविहिय! सयावि। भावेहि भावणाओ बारस जिनवयणदिट्ठाओ।। छा. Page #75 -------------------------------------------------------------------------- ________________ मू०५७० ३७३ छा. मू. (५७१) छा. मू. (५७२) छा. मू. (५७३) छा. मू. (५७४) छा. एवं भावितचित्ताः संस्तारकवरे सुविहित ! सदैव भावय भावना द्वादश जिनवचनदृष्टाः ॥ इह इत्तो चउरंगे चउत्थमग्गं (मंग) सुसाहुधम्मम्मि। वन्नेइ भावणाओ बारसिमो बारसंगविऊ ।। इहेतश्चतुरङ्गे चतुर्थमार्ग सुसाधुधर्मे । वर्णयति भावन द्वादशायं द्वादशाङ्गवित् ।। समणेण सावएण य जाओ निचंपि भावणिजाओ। दढसंवेगकरीओ विसेसओ उत्तमट्टम्मि। श्रमणेन श्रावकेण च या नित्यमपि भावनीयाः । टेढसंवेगकारिण्यो विशेषत उत्तमार्थे । पढमं अनिच्चभावं असरणयं एगयं च अन्नत्तं । संसारमसुभयाविय विविहं लोगस्सहावं च ।। प्रथममनित्यभावमशरणतामेकतां चान्यत्वम् । संसारमशुभतामपि च विविधं लोकस्वभावं च ।। कम्मस्स आसवं संवरं च निजरणमुत्तमे य गुणे। जिनसासणम्मि बोहिं च दुल्लहं चिंतए मइमं ।। कर्मण आश्रवं संवरं च निर्जरणमुत्तमांश्च गुणान् । जिनशासने बोधिं च दुर्लभां चिन्तयेन्मतिमान् ।। सव्वट्ठाणाई असासयाइं इह चेव देवलोगे य । सुरअसुरनराईणं रिद्धिविसेसा सुहाई वा ।। सर्वस्थानान्यशाश्वतानि इहापि देवलोके च । सुरासुरनरादीनां ऋद्धिविशेषाः सुखानि च ॥ मायापिईहिं सहवहिएहि मित्तेहिं पुतदारेहिं । एगयओ सहवासो पीई पणओऽविअ अनिच्चो । मातापितृभिः सहवर्द्धितैर्मित्रैः पुत्रदारैः । एकतः सहवासः प्रीति प्रणयोऽपि चानित्यः ।। भवणेहिं व वणेहि य सयणासणजाणवाहणाईहिं। संजोगोऽवि अनिचो तह परलोगेहिं सह तेहिं ।। भवनैर्वा वनैश्च शयनासनयानवाहनादिभिः । संयोगोऽप्यनित्यस्तथा परलोकेऽपि सह तैः ।। बलवीरियरूवजोव्वणसामग्गीसुभगया वपूसोभा। देहस्स य आरुग्गं असासयंजीवियं चेव ।। बलवीर्यरूपयौवनसामग्रीसुभगताः वपुःशोभा । देहस्य चारोग्यमशाश्वतं जीवितं चैव ॥ मू. (५७५) मू. (५७६) छा. मू. (५७७) छा. मू. (५७८) Page #76 -------------------------------------------------------------------------- ________________ ३७४ मू. (५७९) छा. मू. (५८०) छा. मू. (५८१) छा. मू. (५८२) छा. मू. (५८३) मरणसमाधि-प्रकिर्णकंसूत्रम् ५७९ जम्मजरामरणभए अभिहुए विविहवाहिसंतत्ते। लोगम्मि नत्थि सरणं जिणिंदवरसासणं मुतुं। जन्मजरामरणभयैरभिद्रुते विविधव्याधिसंतप्ते लोके नास्ति शरणं जिनेन्द्रवरशासनं मुक्त्वा ।। आसेहि य हत्थीहि य पव्वयमित्तेहिं निच्चमित्तेहिं । सावरणपहरणेहि य बलवयमत्तेहिं जोहेहिं ।। अश्वैश्च हस्तिभिश्च पर्वमित्रैर्नित्यमित्रैः । सावरणप्रहरणैश्च बलवयोमत्तैर्योधैः ।। महया भडचडगरपहकरेण अधि चक्कवट्टिणा मचू। नय जियपुवो केणइ नीइबलेणावि लोगम्मि ।। महत्ता भटवृन्दसमूहेनापि चक्रवर्तिना मृत्यु। न च जितपूर्व केनापि नीतिबलेनापि लोके ।। विविहेहि मंगलहि य विजामंतोसहीपओगेहिं । नविसका तारेउं मरणा नविरुण्णसोएहिं ।। विविधैर्मङ्गलैश्च विद्यामन्त्रौषधिप्रयोगैश्च नैव शक्यस्तारयितुं मरणान्नैव च रुग्णश्रोतोभ्यः । पुत्ता मित्ता य पिया सयणो बंधवजणो अ अत्यो य । न समत्था ताएउं मरणा सिंदावि देवगणा ।। पुत्राः मित्राणि च पिता स्वजनो बान्धवजनोऽर्थश्च । न समर्थास्त्रातुंमरणात्सेन्द्रा अपि देवगणाः॥ सयणस् य मज्झगओ रोगाभिहओ किलिस्सइ इहेगो। सयणऽविय से रोगं न विरिंचइ नेव नासेइ ॥ स्वजनस्यापि मध्यगतो रोगाभिहतः क्लिश्यते इहैकः । स्वजनोऽपि च तस्य रोगंन विभजति नैव नाशयति ।। मज्झम्मि बंधवाणं इक्को मरइ कलुणरुयंताणं । न यणं अनेति तओ बंधुजणो नेव दाराई ।। बान्धवनां मध्ये एको म्रियते करुणं रुदताम् । न चैनमन्वेति सको बन्धुजनो नैव च दाराः॥ इक्को करेइ कम्मं फलमवि तस्सेक्क ओ समनुहवइ । इको जायइमरइ य परलोअंइक्कओ जाई। एकः करोति कर्म फलमपि तस्यैककः समनुभवति । एको जायते म्रियते च परलोकमेकको याति ।। पत्तेयं पत्तेयं नियगं कम्मफलमणुहवंताणं । को कस्स जए सयणो? को कस्स व परजणो भणिओ।। छा. मू. (५८४) मू. (५८५) मू. (५८६) छा. मू. (५८७) Page #77 -------------------------------------------------------------------------- ________________ मू०५८७ ३७५ छा. मू. (५८८) छा. मू. (५८९) छा. मू. (५९०) छा. मू. (५९१) छा. मू. (५९२) प्रत्येकं २ निजकं कर्मफलमनुभवतां कः कस्य जगति स्वजनः ? को वा कस्य परजनो भणितः ।। को केण समं जायइ को केण समंच परभवं जाई। को वा करेइ किंची कस्स व को कं नियत्तेइ ।। कः केन समं जायते? कः केन समंच परभवं याति? | को वा करोति किञ्चित? कस्यापि च कः कं निवर्तयति ।। अनुसोअइ अन्नजणं अनभवंतरगयं तु बालजणो। नवि सोयइ अप्पाणं किलिस्समाणं भवसमुद्दे ।। अनुशोचत्यन्यजनमन्यभवान्तरगतं तु बालजनः । नैव शोचन्त्यात्मानं क्लिश्यन्तं भवसमुद्रे ।। अन्नं इमं सरीरं अन्नोऽहं बंधवाविमे अन्ने । एवं नाऊण खमं कुसलस्स न तं खमं काउं ।। अन्यदिदं शरीरं अन्योऽहं बान्धवा अपीमेऽन्ये । एवं क्षमं ज्ञात्वा कुशलस्य तत्कर्तु क्षमन ।। हा! जह मोहियमइणा सुग्गइमग्गं अजाणमाणेणं। भीमे भवकतारे सुचिरं भमियं भयकरम्मि। हा ! यथा मोहितमतिना सुगतिमार्गमजानता। भीमे भवकान्तारे सुचिरं भ्रान्तं भयङ्करे ।। जोणिसयसहस्सेसु य असई जायं मयं वऽनेगासु। संजोगविप्पओगा पत्ता दुक्खाणि य बहूणि ॥ योनिशतसहस्रेषु चासकृत् जातं मृतं वाऽनेकासु जातिषु । __संयोगविप्रयोगाः प्राप्ता दुःखानि च बहूनि ।। सग्गेमु य नरगेसु य माणुस्से तह तिरिक्खजोणीसुं। जायं मयं च बहुसो संसारे संसारे संसरंतेणं ।। स्वर्गेषु च नरकेषु च मानुष्ये तथा तिर्यगयोनिषु । जातं मृतं च बहुशः संसारे संसरता ।। निब्भत्थणावमाणणवहबंधणरुंधणा धनविनासो। नेगा य रोगसोगा पत्ता जाईसहस्सेसुं।। निर्भर्त्सनाऽमाननवधबन्धनरोधा धनविनाशः । अनेकेच रोगशोकाः प्राप्ता जातिसहस्रेषु ॥ सो नत्थि इहोगासो लोए वालग्गकोडिमित्तोऽवि।। जम्मणमरणाबाहा अनेगसो जत्थ न य पत्ता। स नास्तीहावकाशो लोके वालाग्रकोटिमात्रोऽपि। जन्मरणाबाधा अनेकशो यत्र न प्राप्ताः ।। सव्वाणि सव्वलोए रूवी दव्याणि पत्तपुवाणि । देहोवक्खरपरिभोगयाइ दुखेसु य बहूसुं। छा. मू. (५९३) छा. मू. (५९४) छा. म. (५९५) छा. मू. (५९६) Page #78 -------------------------------------------------------------------------- ________________ ३७६ मरणसमाधि-प्रकिर्णकंसूत्रम् ५९६ छा. सर्वाणि सर्वलोके रूपिद्रव्याणि प्राप्तपूर्वाणि । देहोपस्करपरिभोगतया दुःखेषु च बहुषु ।। मू. (१९७) संबंधिबंधवत्ते सब्वे जीवा अनेगसो मज्झं। विविहवहवेरजणया दासा सामी य मे आसी।। सम्बन्धिवान्धवत्वे सर्वे जीवा अनेकशो मम । विविधवधवैरजनका दासाः स्वामिनश्च मे आसन्॥ मू. (५९८) लोगसहावो धी धीजस्थ व माया मया हवइ धूया। पुत्तोऽवि य होइ पिया पियावि पुत्तत्तणमुवेइ ।। लोकस्वभावं धिग् धिग्यत्र च माता मृता भवति दुहिता। पुत्रोऽपि च भवति पिता पिताऽपि पुत्रत्वमुपयाति ॥ मू. (५९९) जत्थ पियपुत्तगस्सवि माया छाया भवंतरगयस्स। तुहा स्वायइ मंसं इत्तो किं कट्टयरमन्त्र ।। यत्र प्रियपुत्रस्यापि माता छायया भवान्तरगतस्य। तुष्टा खादति मांसं किमितोऽन्यत्कष्टकरम् ? ॥ भू. (६००) धी संसारो जहियं जुवाणओ परमरूवगव्वियओ। मरिऊण जायइ किमी तत्थेव कलेवरे नियए।। धिक् संसारं यत्र युवा परमरूपवगर्वितः । मृत्वा जायते कृमिस्तत्रैव कलेवरे निजके ।। मू. (६०१) बहुसो अनुभूयाइं अईयकालम्मि सव्वदुक्खाई। पाविहिइ पुणो दुक्खं न करेहिइ जो जणो धम्मं ।। छा. बहुशोऽनुभूतान्यतीतकाले सर्वदुःखानि । प्राप्स्यति पुनदुखं न करिष्यति यो जनो धर्मम् ।। मू. (६०२) धम्मेण विना जिनदेसिएण नत्रत्य अस्थि किंचि सुहं । ___ठाणं वा कजं वा सदेवमणुयासुरे लोए। छा. धर्मेण विना जिनदेशितेन नान्यत्रास्ति किञ्चित्सुखम् । स्थानं वा कार्य वा सदेवमनुजासुरे लोके ।। मू. (६०३) अत्यं धम्मं कामं जाणि य कजाणि तित्रि मिच्छति। जंतत्थ धम्मकजं तं सुभमियराणि असुभाणि ।। छा. अर्थं धर्म कामं यानि च कार्याणि त्रीणि इच्छन्ति । यत्तत्र धर्मकार्यं तच्छुभमितरे अशुभे ।। मू. (६०४) आयासकिलेसाणं वेराणं सागरो भयकरो य। बहुदुक्खदुग्गइकरो अत्थो मूलं अनत्थाणं॥ छा. आयासक्लेशानां वैराणामाकरो भयंकरश्च । बहुदुःखदुर्गतिकरो मूलमर्थोऽनर्धानाम् ।। मू. (६०५) किच्छाहि पाविउंजे पत्ता बहुभयकिलेसदोसकरा। तक्खणसुहा बहुदुहा संसारविवद्धणा कामा ।। Page #79 -------------------------------------------------------------------------- ________________ मू०६०५ 399 छा. छा. कृच्छैः प्राप्तुं न (शक्यं) ये च प्राप्ता बहुभयक्लेशदोषकराः । तत्क्षणसुखा बहदुःखाः संसारविवर्द्धनाः कामाः ।। मू. (६०६) नत्थि इहं संसारे ठाणं किंचिवि निरुवहुयं नाम । ससुरासुरेसु मणुए नरएसुतिरिक्खजोणीसुं॥ नास्तीह संसारे स्थानं किञ्चिदपि निरुपद्रुतं नाम । ससुरासुरेषु मनुजेषु नरकेषु तिर्यगयोनिषु च ॥ मू. (६०७) बहुदुक्खपीलियाणं मइमूढाणं अणप्पवसगाणं । तिरियाणं नस्थि सुहं नेरइयाणं कओ चेव ।। बहुदुःखपीडितानां मतिमूढानामनात्मवशानाम् । तिरश्चां नास्ति सुखं नैरयिकाणां कुतश्चैव ॥ मू. (६०८) हयगब्भवास जम्मणवाहिजरामरणरोगसोगेहि। अभिभूए माणुस्से बहुदोसेहिं न सुहमत्थि ।। हतगर्भवासजन्मव्याधिजरामरणरोगशोकैः। अभिभूते मानुष्ये बहुदोषैर्न सुखमस्ति। मू. (६०९) मंसट्टियसंघाए मुत्तपुरीसभरिए नवच्छिद्दे । असुइं परिस्सवंते सुहं सरीरम्मि किं अस्थि॥ छा. मांसास्थिसंघाते मूत्रपुरीषभृते नवच्छिद्रे । अशुचि परिश्रवति शुभं शरीरे किमस्ति ।। मू. (६१०) इट्ठजनविप्पओगो चेवणभयं चव देवलोगाओ। एयारिसाणि सग्गे देवावि दुहाणि पाविति ।। छा. इष्टजनविप्रयोगश्चयवनभयं चैव देवलोकात्। एतातानि स्वर्गे देवा अपिदुःखानि प्राप्नुवन्ति ।। मू. (६११) ईसाविसायमकोहलोहदोसेहिं एवमाईहिं। देवावि समभिभूया तेसुविय कओ सुहं अस्थि ।। ईष्यार्विषादमदक्रोधलोभैर्दोषैरेवमादिभिः। देवा अपि च समभिभूतास्तेष्वपि च कुतः सुखमस्ति ।। मू. (६१२) एरिसयदोसपुण्णे खुत्तो संसारसायरे जीवो। जं अइचिरं किलिस्सइतं आसवहेउअंसव्वं ।। ईगदोषपूर्णे मग्नः संसारसागरे जीवः। यदतिचिरं क्लिश्यति तदाश्रवहेतुकं सर्वम् ।। मू. (६१३) रागद्दोसपमतो इंदियवसओ करेइ कम्माइं। आसवदारेहिं अविगुहेहिं तिविहेण करणेणं ।। छा. रागद्वेषप्रमत्त इन्द्रियवरागः करोति कर्माणि । आश्रवद्वारैरविगूहितैस्त्रिविधन करणेन ।। मू. (६१४) धिधी मोहो जेणिह हियकामो खलु स पावमायरइ । नहु पावं हवइ हियं विसं जहा जीवियत्थिस्स ।। Page #80 -------------------------------------------------------------------------- ________________ ३७८ मरणसमाधि-प्रकिर्णकंसूत्रम् ६९४ छा. धिग धिग मोहं येनेह हितकामः खलु स पापमाचरति। नैव पापं भवति हितं विषं यथा जीवितार्थिनः ।। मू. (६१५) रागस्स य दोसस्स य धिरत्युजं नाम सद्दहतोऽवि। पावेसु कुणइ भावं आउरविज्जव्व अहिएसुं॥ छा. रागंच द्वेषं च धिगस्तु यन्नाम श्रद्दधानोऽपि । पापेषु करोति भावमातुरवैद्य इवाहितेषु॥ मू. (६१६) लोभेण अहव धत्थो कजंन गणेइ आयअहियंपि। अइलोहेण विनस्सइ मच्छुव्व जहा गलं गिलिओ ।। लोभेनाथवा ग्रस्तः कार्यं न गणयति आत्माहितमपि । अतिलोभेन विनश्यति मत्स्य इव यथा गलं गिलितः॥ मू. (६१७) अत्थं धम्म कामं तिन्निविबुद्धो जनो परिचयइ। ताई करेइ जेहि उ (न) किलिस्सइ इहं परभवे य ।। छा. अर्थं धर्मं कामंत्रीनपि बुधो जनः परित्यजति । तानि करोति यैस्तु (न) क्लिश्यतीह परभवे च ।। म. (६१८) हंति अजुत्तस्स विनासगाणि पंचिंदियाणि परिसस्स। उरगा इव उग्गविसा गहिया मंतोसहीहि विना ।। भवन्त्ययुक्तस्य विनाशकानि पञ्चेन्द्रियाणि पुरुषस्य । उरगा इवोनविषाः मन्त्रीषधिभिर्विना गृहीताः।। मू. (६१९) आसवदारेहिं सया हिंसाईएहिं कम्ममासवड। जह नावाइ विणासो छिदेहि जलं उयहिमन्झे ।। ___ आश्रवद्वारैः सदा हिंसादिकैः कर्माश्रवति। यथा नावो विनाशश्छिद्रैरुदधिमध्ये जलमाश्रवन्त्याः (तथाऽऽश्रवैर्जीवस्य) ।। कम्मासवदाराइं निलंभियव्वाइं इंदियाइंच। हंतव्वा य कसाया तिविहंतिविहेण मुक्खत्थं ।। छा. कर्माश्रवद्वाराणि निरोद्धव्यानीन्द्रियाणि च । हन्तव्याश्च कषायास्त्रिविधत्रिविधेन मोक्षार्थम् ।। मू. (६२१) निग्गहिय कसाएहिं आसवा मूलओ हया हुंति। अहियाहारे मुक्के रोगा इव आउरजणस्स ॥ निगृहीतेषु कषायेषु आश्रवा मूलतो हता भवन्ति । ___ अहिताहारे मुक्ते रोगा इवातुरजनस्य ।। मू. (६२२) नाणेण य झागेण य तवोबलेण य बला निरंभंति। इंदियविसयकसाया धरिया तुरगा व रहिं ।। छा. ज्ञानेन च ध्यानेन च तपोबलेन च बलानिरुध्यन्ते । इन्द्रियाविषयकषाया धृतास्तुरगा इव रज्जूभिः ।। मू. (६२३) हुंति गुणकारगाइं सुयरहिं धणियं नियमियाई। नियगाणिं इंदियाई जइणो तुरगा इव सुदंता ।। छा. छा. Page #81 -------------------------------------------------------------------------- ________________ मू०६२३ ३७९ छा. छा. भवन्ति गुणाकार करणि श्रुतरज्जु मिरत्यर्थं नियमितानि । निजकानीन्द्रियाणि कतेस्तुरगा इव सुदान्ताः ।। मू. (६२४) मणवयणकायजोगाजे भणिया करणसण्णिया तिनिन। ते जुत्तस्स गुणकरा हंति अजुत्तस्स दोसकरा।। छा, मनोवचनकाययोगा ये भणिताः करणसंज्ञितास्त्रयस्ते युक्तस्य गुणकरा भवन्त्ययुक्तस्य दोषकराः ।। मू. (६२५) जो सम्मं भूयाइं पासइ भूए अ अप्पभूय। कम्ममलेण न लिप्पइ सो संविरायसवदुवारो। यः सम्यग् भूतान् पश्यति भूतांश्चात्मभूतान् कर्ममलेन न लिप्यते स संवृताश्रवद्वारः ।। मू. (६२६) धन्ना सत्त हियाइं सुणंति धन्ना करंति सुणियाई। धन्ना सुग्गइमग्गं मरति धन्ना गया सिद्धिं ।। धन्याः सत्त्वा हितानि श्रृण्वन्ति धन्याः कुर्वन्ति श्रुतानि । धन्याः सुगतिमार्ग (यथा तथा) नियन्ते धन्या गताः सिद्धिम् ॥ मू. (६२७) धन्ना कलत्तनियलेहिं विश्यमुक्का सुसत्तसंजुत्ता। वारीओव गयवरा घरवारीओवि निफिडिया॥ छा. धन्याः कलत्रनिगडेभ्यो विप्रमुक्ताः सुसत्वसंयुक्ताः । वारीभ्य इव गजवराः गृहवारीतो निष्फिटिताः।। मू. (६२८) धन्ना (उ) करंति तवं संजमजोगेहि कम्ममट्टविहं । तवसलिलेणं मुणिणो धुणंति पोराणयं कम्मं ।। छा. धन्यास्तु कुर्वन्ति तपः संयमयोगैः कर्माष्टविधम् (रुणद्धिः)। तपःसलिलेन मुनयो धुन्वन्ति पौराणिकं कर्म॥ म. (६२९) नाणमयवायसहिओ सीलञ्जलिओ तवो मओ अग्गी। __संसारकरणबीयं दहइ दवग्गी व तणरासि ।। ज्ञानमयवातसहितं शीलोज्ज्वलं तपो मतोऽग्नि । संसारकरणबीजं दहति दवाग्निरिव तृणराशिम् ।। मू. (६३०) इणमो सुगइगइपहो सुदेसिओ उक्खिओ य जिनवरेहिं । ते धना जे एयं पहमणवझं पवजंति ।। अयं सुगलिगमनपथः सुदेशित उत्क्षिप्तश्च जिनवरैः । ते धन्या ये एनं पन्थानमनवद्यं प्रपद्यन्ते ॥ मू. (६३१) जाहे य पावियचं इह परलोए य होइ कल्लाणं। ता एवं जिनकहियं पडिवाइ भावओ धम्म। यदा च प्राप्तव्यमिह परलोके च भवति कल्याणम् । तर्थेनं जिनकथितं प्रतिपद्यते भावतो धर्मम् ।। मू. (६३२) जह जह दोसोवरमो जह ज विसएमु होइ वेरग्गं । ___ तह तह विजाणयाहि आसनं से पयं परमं॥ मू छा. छा. Page #82 -------------------------------------------------------------------------- ________________ ३८० मरणसमाधि-प्रकिर्णकंसूत्रम् ६३२ छा. यथा यथा दोषोपरमो यथा यथा विषयेषु भवति वैराग्यम् । तथा २ विजानीहि आसन्नमथ पदं परमम् ॥ मू. (६३३) दुग्गोभवकतारे भममाणेहिं सुचिरं पणडेहिं । दिट्ठी जिणोवदिट्ठो सुग्गइमग्गो कहवि लद्धो।। छा. भवकान्तारे भ्राम्यद्भिः सुचिरप्रणष्टैर्दुष्टो दुर्गो जिनोपदिष्टः सुगतिमार्ग कथमपि च लब्धः ।। मू. (६३४) माणुस्सदेसकुलालजाइइंदियबलोवयाणं च । वित्राणंसद्धा दंसणं च दुलहं सुसाहूणं । मानुष्यदेशकुलकालजातीन्द्रियबलोपचयाश्च । विज्ञानं श्रद्धा सुसाधूनां दर्शनं च दुर्लभम् ॥ मू. (६३५) पत्तेसुवि एएसुं मोहस्सुदएण दुल्लहो सुपहो। कुपहबहुयत्तणेण य विसयसुहाणं च लोभेणं ।। प्राप्तेष्वपि एतेषु मोहस्योदयेन दुर्लभः सुपथः । कुपथबहुत्वेन च विषयसुखानां च लोभेन ॥ मू. (६३६) सोय पहो उवलद्धो जस्स जए बाहिरो जनो बहुओ। संपत्तिच्चियन चिरंतम्हा नखमो पमाओ भे॥ सच पन्धाः उपलब्धो यस्माजगति बाह्यो जनो बहुकः । संप्राप्तोऽपि न चिरं तस्मान्न क्षमः प्रमादो भवताम् ।। मू. (६३७) जह जह दढप्पइण्णो समणो वेरग्गभावणं कुणइ । तह तह असुभं आयवहयं व सीयं खयमुवेइ ।। छा. यथा यथा द्धिप्रतिज्ञः श्रमणो वैराग्यभावनां करोति तथा तथाऽशुभमातपहतमिव शीतं क्षयमुपयाति ।। मू. (६३८) एगअहोरत्तेणवि दढपरिणामा अनुत्तरं जंति । कंडरिओ पुंडरिओ अहरगईउड्वगमणेसुं॥ एकेनाहोरात्रेणापि दृढपरिणामा अनुत्तरं यान्ति। कण्डरीकः (च) अधमगत्यर्द्धगमनयोः (ज्ञाते) ।। मू. (६३९) बारसवि भावनाओ एवं संखेवओ समत्ताओ। भावमाणो जीवो जाओ समुवेइ वेरग्गं ।। द्वादशापि भावना एवं संक्षेपतः समाप्तः । भावयन् जीवो याः समुपयाति वैराग्यम् ।। मू. (६४०) भाविज भावणाओ पालिज्ज वयाईरयणसरिसाइं। पडिपुन्नपावखमणे अइरा सिद्धिपि पावहिसि ।। भावयेः भावनाः पालयेः व्रतानि नसशानि । प्रतिपूर्णपापक्षपणानि अचिरात्सिद्धिमपि प्राप्स्यसि ।। छा. छा. Page #83 -------------------------------------------------------------------------- ________________ मू०६४१ ३८१ मू. (६४१) छा. मू. (६४३) मू. (६४४) छा. कथइ सुहं सुरसमं कत्थइ निरओवम हवइ दुक्खं । कत्थइ तिरियसरित्थं माणुसजाई बहुविचित्ता ।। क्वचित् सुखं सुरसमं कचिन्निरयोपमं भवति दुःखम् । ___ क्वचितिर्यक्सशं मनुष्यजातिर्बहुविचित्रा ॥ दबणवि अप्पसुहं माणुस्सं नेगदोस (सोग) संजुत्तं । सुटुवि हियमुवइ8 कजं न मुणेइ मूढजणो॥ दृष्ट्वाऽप्यल्पसुखं मानुष्यं नैकदोषसंयुक्तम् । सुष्ठपि हितमुपदिष्टं कार्यं न जानाति मूढजनः ।। जह नाम पट्टणगओ संते मुलंमि मूढभावेणं । न लहंति नरा लाहं माणुसभावंतहा पत्ता ।। यथा नाम पत्तनगतः सति मूल्ये मूढभावेन । न लभंते नरा लाभं मनुष्यभावं तथा प्राप्ताः ।। संपत्ते बलविरिए सब्भावपरिक्खणं अजानंता । न लहंति बोहिला दुग्गइमग्गं च पावंति ।। संप्राप्ते बलवीर्ये सद्भावपरीक्षणमजानानाः । न लभन्ते बोधिलाभं दुर्गतिमार्गं च प्राप्नुवन्ति ।। अम्मापियरो भाया भञा पुत्ता सरीर अत्यो य । भवसागरंमि घोरे न हुंति ताणं च सरणं च ।। मातापितरौ भ्राता भार्या पुत्राः शरीरमर्थश्च । भवसागरे घोरे न भवन्ति त्राणं च शरणं च ।। नवि माया नविय पिया न पुत्तदारा न चेव बंधुजनो। नविय धनं नविधनं दुक्खमुइन्नं उवसमेति ॥ नैव माता नैव च पिता न पुत्रदारा नैव च बन्धुजनः । नैव च धनं नैव च धान्यं दुःखमुदीर्णमुपशामयन्ति ।। जइया सयणिजगओ दुक्खत्तो सयणबंधुपरि हीणो। उव्वत्तइ परियत्तइ उरगो जह अग्गिमज्झमि ।। यदा शयनीयगतो दुःखार्तः स्वजनबन्धुपरिहीनः । उद्वर्त्तते परिवर्तते उरगो यथाऽग्निमध्ये ।। असुइ सरीरं रोगा जम्मणसयसाहणं छुहा तण्हा। उण्हं सीयं वाओ पहाभिधाया यऽनेगविहा ।। अशुचि शरीरं रोगा जन्मशतसाधनं क्षुतृष्णा । उष्णं शीतं वातःपथ्यभिधाताश्चानेकविधाः ॥ सोगजरामरणाई परिस्समो दीनया य दारिदं । तहय पियविप्पओगा अप्पियजणसंपओगा य ।। मू. (६४६) छा. मू. (६४७) म. (६४८) छा. Page #84 -------------------------------------------------------------------------- ________________ ३८२ छा. छा. मरणसमाधि-प्रकिर्णकंसूत्रम् ६४९ शोकजरामरणानि परिश्रमो दीनता च दारिनम् । तथैव प्रियविप्रयोगा अप्रियजनसंप्रयोगाश्च ।। मू. (६५०) एयाणि य अण्णाणि य माणुस्से बहुविहाणि दुक्खाणि । पञ्चक्खं पिक्खंतो को न मरइ तं विचिंतंतो ।। एतानि चान्यानि च चानुष्ये बहुविधानि दुःखानि प्रत्यक्षमीक्षमाणः को न म्रियते तद्विचिन्तयन् ।। मू. (६५१) लखूणवि माणुस्सं सुदुल्लहं केइ कम्मदोसेणं । सायासुहमणुरत्ता मरणसमुद्देऽवगाहिति ।। लब्ध्वाऽपि मानुष्यं सुदुर्लभं केचित्कर्मदोषेण । सातसुखानुरक्ता मरणसमुद्रमवगाहन्ते ।। मू. (६५२) तेण उ इहलोगसुहं मोत्तूणं माणसंसियमईओ। विरतिक्खमरणभीरू लोगसुईकरणदोगुंछी ।। तेनैवेहलोकसुखं मुक्त्वा मानसंश्रितमतिकः । विरतिक्षमरणभीरुर्लोकश्रुतिकरणजुगुप्सी। मू. (६५३) दारिद्ददुक्खवेयणबहुविहसीउण्हखुप्पिवासाणं। अरईभयसोगसामियतक्करदुभिक्खमरणाई।। छा. दारिद्मदुःखवेदना बहुविधशीतोष्णक्षुत्पिपासाः । अरतिभयशोकस्वामितरस्करदुर्भिक्षमरणानि ॥ मू. (६५४) एएसिं तु दुहाणं जं पडिवक्खं सुहंति तं लोए। पुण अञ्चंतसहं तस्स परुक्खा सया लोया ।। एतेषां तु दुःखानां यः प्रतिपक्षस्तल्लोके सुखमिति। यत्पुनरत्यन्तसुखं तस्य परोक्षाः सदा लोकाः ॥ मू. (६५५) जस्स न छुहा न तण्हा नय सीउण्हं न दुक्खमुक्किट्ठ। न य असुइय सरीरं तस्स ऽसणाईसु किं कजं ।। यस्य न क्षुत् न तृड्न च शीतोष्णं न दुःखमुत्कृष्टं । न चाशुचिकं शरीरं तस्याशनादिभिः किं कार्यम् ।। मू. (६५६) जह निंबदुमुप्पनो कीडो कडुपि मन्नए महुरं । तह मुक्खसुहपरुक्खा संसारदुहं सुहं बिति ।। यथा निम्बद्रुमोत्पन्नः कीटः कटुकमपि मन्यते मधुरम् । तथा परोक्षमोक्षमुखाः संसारदुःखं सुखं ब्रुवते ।। मू. (६५७) जे कडुयदुमुप्पन्ना कीडा वरकप्पपायवपरुक्खा। तेसिं विसालवल्ली विसं व सग्गो य मुक्खो य॥ छा. ये कटुकद्रुमोत्पत्राः कीटाः परोक्षवरकल्पपादपाः । तेषां विशाल (सुख)वल्ली विषवत्स्वर्गश्च मोक्षश्च । छा. Page #85 -------------------------------------------------------------------------- ________________ मू०६५८ ३८३ मू. (६५८) तह परतित्थियकीडा विसयविसंकुरविमूढदिट्टीया । जिनसासनकप्पतरुवरपारुक्खरसा किलिस्संति॥ छा. तथा परतीर्थिककीटा विषयविषाङ्कुरविमूढष्टिकाः । परोक्षजिनशासनकल्पतरुवररसाः क्लिश्यन्ति ।। मू. (६५९) तम्हा सुक्खमहातरुसासयसिवफलयसुक्खसत्तेणं । मोतूण लोगसण्णं पंडियमरणेण मरियव्वं ।। छा. तस्मात्सौख्यमहातरुशाश्वतशिवफलकसौख्यसक्तेन(जीवेन)। मुक्त्वा लोकसंज्ञा पण्डितमरणेन मर्त्तव्यम् ॥ मू. (६६०) जिनमयभाविअचित्तो लोगसुईमलविरेयण काउं। धम्ममितओ झाणे सुक्के य मइं निवेसेह ।। छा.. जिनमतभावितचित्तो लोकश्रुतिमलविरेचनं कृत्वा | धर्म्य ततो ध्याने शुक्ले च मतिं निवेशयेत् ।। मू. (६६१)सुणह-जह जिनवयमामय (रस)भावियहियएण झाणवावारो। करणिजो समणेणं जं झाणं जेसु झायव्बं । छा. श्रृणुत-यथा जिनवचनामृतरसभावितहृदयेन ध्यानव्यापारः । ___ करणीयः श्रमणेन यद् ध्यानं ये(ते)षु ध्यातव्यम् ।। मू. (६६२)इति संलेहणासुयं ।। एवं मरणविभत्तिमरणविसोहिं च नाम गुणरयणं । मरणसमाही तइयं संलेहणसुयं चउत्थं च ।। छा. एतत् मरणविभक्ति मरणविशोधिश्च नाम गुणरत्नम् । मरणसमाधिस्तृतीयं संलेखनाश्रुतं चतुर्थं च ।। मू. (६६३) पंचम भत्तपरिण्णा छ8 आउरपञ्चक्खाणं च । सत्तम महपञ्चखाणं अट्टम आराहणपइण्णो॥ पञ्चमं भक्तपरिज्ञा षष्ठमातुरप्रत्याख्यानं च । सप्तमं महाप्रत्याख्यानं अष्टममाराधनाप्रकीर्णकम् ।। मू. (६६४) इमाओ अट्ठ सुयाओ भावा उ गहियमि लेस अत्थाओ। मरणविभत्ती रइयं बिय नाम मरणसमाहिं च ।। छा. एतेभ्योऽष्टभ्यः श्रुतेभ्यो भावेनावगृह्यार्थलेशम् । मरणविभक्ती रचिता द्वितीयं नाम मरणसमाधिः ।। ३३ दसमं प्रकीर्णकः "मरणसमाधिः" समाप्तम् छा. मुनि दीपरत्नसागरेण संशोधिता सम्पादिता मरणसमाथिप्रकीर्णकस्य पूज्यपाद आनंदसागरसूरीश्वरेण सम्पादिता संस्कृतछाया समाप्ता। *** Page #86 -------------------------------------------------------------------------- ________________ ३८४ १९ निरयावलिका - उपाङ्गसूत्रम् २० कल्पवतंसिका उपाङ्गसूत्रम् २१ पुष्पिका - उपाङ्गसूत्रम् २२ पुष्पचूलिका उपाङ्गसूत्रम् २३ वृष्णिदशा - उपाङ्गसूत्रम् · - २४ चउशरणं प्रकीर्णकसूत्रम् २५ आतुरप्रत्याख्यान - प्रकीर्णकसूत्रम् २६ महाप्रत्याख्यान - प्रकीर्णकसूत्रम् २७ भक्तपरिज्ञा प्रकीर्णकसूत्रम् - भाग : १४ [ आगमा :- १९......३३] - दश-प्रकीर्णका: २८ तन्दुलवैचारिकं - प्रकीर्णकसूत्रम् २९ संस्तारक - प्रकीर्णकसूत्रम् मरणसमाधि- प्रकिर्णकंसूत्रम् ४९ ३० गच्छाचार प्रकीर्णकसूत्रम् ३१ गणिविद्या प्रकीर्णकसूत्रम् ३२ देवेन्द्रस्तव - प्रकीर्णकसूत्रम् ३३ मरणसमाधि - प्रकीर्णकसूत्रम् सटीक सटीकं सटीकं सटीकं सटीकं - આ ભાગમાં પાંચ ઉપાંગ અને દશ પયન્ના એ રીતે કુલ ૧૫ આગમોનો સમાવેશ થયો છે. सटीक सावचूर्णिः सच्छायं सच्छायं सटीकं सावचूर्णिः सटीकं सच्छायं सच्छायं सच्छायं - पांय पयन्नानी संस्कृत छाया साथी छे. मां मात्र खेड- भक्तपरिज्ञानी अवचूर्णिः મળે છે જે અત્યંત સંક્ષિપ્ત અને ક્ષતિયુક્ત જણાતા અમે લીધી નથી બાકીના ચાર પયન્તા ઉપર કોઇ જ ટીકા, અવચૂર્ણિ આદિ મળેલ નથી. કેટલોગમાં નોંધ પણ નથી. Page #87 -------------------------------------------------------------------------- ________________ [2] ભાવભરી વંદના જેમના દ્વારા સૂત્રમાં ગુંથાયેલ જિનવાણીનો ભવ્ય વારસો વર્તમાનકાલીન ““આગમસાહિત્ય'માં પ્રાપ્ત થયો એ સર્વે સૂરિવર આદિ આર્ષ પૂજ્યશ્રીઓનેપંચમ ગણધર શ્રી સુધર્મા સ્વામી | ચૌદ પૂર્વધર શ્રી ભબ્રાહુ સ્વામી દશ પૂર્વધર શ્રી શય્યભવસૂરિ ! (અનામી) સર્વે શ્રુત સ્થવર મહર્ષિઓ દેવવાચક ગણિ શ્રી શ્યામાચાર્ય દેવર્ધ્વિગણિ ક્ષમાશ્રમણ જિનભદ્ર ગણિ ક્ષમાશ્રમણ સંઘદાસગણિ સિદ્ધસેન ગણિ જિનદાસ ગણિ મહત્તર અગત્સ્યસિંહ સૂરિ શીલોકાચાર્ય અભયદેવસૂરિ મલયગિરિસૂરિ ક્ષેમકીર્તિસૂરિ હરિભદ્રસૂરિ આર્યરક્ષિત સૂરિ (?) દ્રોણાચાર્ય ચંદ્ર સૂરિ વાદિવેતાલ શાંતિચંદ્ર સૂરિ મલ્લધારી હેમચંદ્રસૂરિ શાંતિચંદ્ર ઉપાધ્યાય ધર્મસાગર ઉપાધ્યાય ગુણરત્નસૂરી વિજય વિમલગણિ વીરભદ્ર | ઋષિપાલ | બ્રહ્મમુનિ તિલકસૂરિ સૂત્ર-નિયુક્તિ - ભાષ્ય-ચૂર્ણિ - વૃત્તિ - આદિના રચયિતા અન્ય સર્વે પૂજ્યશ્રી વર્તમાન કાલિન આગમ સાહિત્ય વારસાને સંશોધન-સંપાદન-લેખન આદિ દ્વારા મુદ્રીત/અમુદ્રીત સ્વરૂપે રજૂ કર્યા સર્વે શ્રુતાનુરાગી પૂજ્ય પુરુષોને આનંદ સાગરસૂરિજી | ચંદ્રસાગર સૂરિજી મુનિ માણેક જિન વિજયજી પુન્યવિજયજી ચતુરવિજયજી જંબુ વિજયજી અમરમુનિજી કનૈયાલાલજી લાભસાગરસુરિજી આચાર્ય તુલસી ચંપક સાગરજી સ્મરણાંજલિ બાબુ ધનપતસિંહ પં. બેચરદાસ ૫૦ જીવરાજભાઈ પં. ભગવાનદાસ પં. રૂપેન્દ્રકુમાર પિ૦ હીરાલાલ શ્રુત પ્રકાશક સર્વે સંસ્થાઓ Page #88 -------------------------------------------------------------------------- ________________ क्रम [2] ૪૫ આગમ મૂળ તથા વિવરણનું શ્લોક પ્રમાણદર્શક કોષ્ટક आगमसूत्रनाम वृत्ति-कर्ता १. आचार २. सूत्रकृत ३. स्थान ४. समवाय ५. भगवती ६. ज्ञाताधर्मकथा ७. उपासकदशा ८. अन्तकृद्दशा ९. अनुत्तरोपपातिकदशा १०. प्रश्नव्याकरण ११. विपाकश्रुत १२. औपपातिक १३. राजप्रश्निय १४. जीवाजीवाभिगम १५. प्रज्ञापना १६. सूर्यप्रज्ञप्ति १७. चन्द्रप्रज्ञप्ति १८. जम्बूद्वीपप्रज्ञप्ति १९थी निरावलिका २३. (पञ्च उपाङ्ग) २४. चतुःशरण २५. आतुर प्रत्याख्यान २६. महाप्रत्याख्यान २७. भक्तपरिज्ञा २८. तन्दुल वैचारिक २९. संस्तारक ३०. गच्छाचार★ ३१. गणिविद्या मूल श्लोक प्रमाण २५५४ शीलाङ्काचार्य २१०० शीलाङ्काचार्य ३७०० अभदेवसूरि १६६७ | अभयदेवसूरि १५७५१ अभयदेवसूरि ५४५० अभयदेवसूरि ८१२ अभयदेवसूरि ९०० अभयदेवसूरि १९२ | अभयदेवसूरि १३०० अभयदेवसूरिं १२५० अभयदेवसूरि ११६७ | अभयदेवसूरि २१२० मलयगिरिसूरि ४७०० मलयगिरिसूरि ७७८७ मलयगिरिसूरि २२९६ मलयगिरिसूरि २३०० | मलयगिरिसूरि ४४५४ शान्तिचन्द्रउपाध्याय ११०० चन्द्रसूरि - ८० विजयविमलयगणि १०० गुणरत्नसूरि ( अवचूरि) १७६ | आनन्दसागरसूरि (संस्कृतछाया) २१५ आनन्दसागरसूरि (संस्कृतछाया) ५०० विजयविमलगणि १५५ गुणरत्न सूरि ( अवचूरि) १७५ विजयविमलगणि १०५ आनन्दसागरसूरि (संस्कृतछाया) वृत्ति लोकप्रमाण १२००० १२८५० १४२५० ३५७५ १८६१६ ३८०० ८०० ४०० १०० ५६३० ९०० ३१२५ ३७०० १४००० १६००० ९००० ९१०० १८००० ६०० (?) २०० (?) १५० १७६ २१५ (?) ५०० ११० १५६० १०५ Page #89 -------------------------------------------------------------------------- ________________ [3] • वृत्ति २२२५ ३८.] ३९. क्रम आगमसूत्रनाम • मूल । वृत्ति-कर्ता श्लोक प्रमाण श्लोकप्रमाण ३२. | देवेन्द्रस्तव ३७५ | आनन्दसागरसूरि (संस्कृत छाया) ३७५ |३३. मरणसमाधि में ८३७ आनन्दसागरसूरि (संस्कृत छाया) ३४. | निशीथ ८२१ जिनदासगणि (चूणि) २८००० सङ्घदासगणि (भाष्य) ७५०० ३५. वृहत्कल्प ४७३ | मलयगिरि+क्षेमकीर्ति ४२६०० सङ्घदासगणि (भाष्य) ७६०० १३६. व्यवहार ३७३ मलयगिरि ३४००० सङ्घदासगणि (भाष्य) ६४०० ३७. | दशाश्रुतस्कन्ध ८९६ /- ? - (चूर्णि) जीतकल्प * १३० सिद्धसेनगणि (चूर्णि) १००० महानिशीथ ४५४८ ४०. | आवश्यक १३० हरिभद्रसूरि २२००० ४१. ओघनियुक्ति नि.१३५५ द्रोणाचार्य (?)७५०० -पिण्डनियुक्ति * नि. ८३५ मलयगिरिसूरि ७००० ४२. | दशवैकालिक ८३५ | हरिभद्रसूरि ७००० ४३. उत्तराध्ययन २००० शांतिसूरि १६००० ४४. | नन्दी ७०० मलयगिरिसूरि ७७३२ |४५. अनुयोगद्वार । २००० मलधारीहेमचन्द्रसूरि ५९०० नोध :(१) 650 ४५ माम सूत्रीमा वर्तमान आणे पडेल, १ थी ११ अंगसूत्रो, १२ थी २७ उपांगसूत्रो, २४थी33 प्रकीर्णकसूत्रो ३४थी 36 छेदसूत्रो, ४० थी. ४३ मूळसूत्रो, ४४-४५ चूलिकासूत्रोना नाम प्रसिद्ध छे. (૨) ઉક્ત શ્લોક સંખ્યા અમે ઉપલબ્ધ માહિતી અને પૃષ્ઠ સંખ્યા આધારે નોંધેલ છે. જે. કે તે સંખ્યા માટે મતાંતર તો જોવા મળે જ છે. જેમકે આચાર સૂત્રમાં ૨૫૦૦, ૨૫૫૪, ૨૫૨૫ એવા ત્રણ શ્લોક પ્રમાણ જાણવા મળેલ છે. આવો મત-ભેદ અન્ય સૂત્રોમાં પણ છે. (3) 6s वृत्ति- नो छे ते जमे ४३८. संपान भुमनी छे. ते सिवायनी पास वृत्ति-चूर्णि साहित्य मुद्रित अभुद्रित अवस्थामा उपलब्ध छे०४. (४) गच्छाचार अने मरणसमाधि नविय चंदावेज्झय सने वीरस्तव प्रकीर्णक भावे छ. ४ २५ “आगमसुत्ताणि" भां भूप ३थे सने महाप''भा अक्षरशः ગુજરાતી અનુવાદ રૂપે આપેલ છે. તેમજ વીતત્ત્વ જેના વિકલ્પ રૂપે છે એ Page #90 -------------------------------------------------------------------------- ________________ પંચત્ત્વનું માન્ય અમે ‘‘ગામનુજ્ઞા’િ’માં સંપાદીત કર્યું છે. (૫) સોપ અને પિત્તુ એ બંને નિર્યુક્તિ વિકલ્પે છે. જે હાલ મૂળસૂત્ર રૂપે પ્રસિધ્ધ છે. જે બંનેની વૃત્તિ અમે આપી છે. તેમજ તેમાં મધ્યની ગાથાઓ પણ સમાવિષ્ટ થઈ છે. (૬) ચાર પ્રીળ સૂત્રો અને મહાનિશીય એ પાંચ આગમની કોઈ વૃત્તિ આદિ ઉપલબ્ધ થવાનો ઉલ્લેખ મળતો નથી. પ્રીજ ની સંસ્કૃત છાયા ઉપલબ્ધ છે તેથી મૂકી છે. નિશીથ-વૈશા-નિતત્ત્વ એ ત્રણેની વૃત્તિ આપી છે. જેમાં વશ અને નીત' એ બંને ઉપરવૃત્તિ મળતી હોવાનો ઉલ્લેખ છે, પણ અમે તે મેળવી શક્યા નથી. જ્યારે નિશિથ ઉપર તો માત્ર વીસમા ઉદ્દેશની જ વૃત્તિ નો ઉલ્લેખ મળે છે. * વર્તમાન કાળે ૪૫ આગમમાં ઉપલબ્ધ નિર્યુક્તિ: 1 क्रम नियुक्ति ૧. आचार-नियुक्ति सूत्रकृत-निर्युक्ति 3. રૂ. વૃહત્વ-નિવૃત્તિ * ૪. વ્યવહાર-નિર્મુત્તિ * दशाश्रुत०-निर्युक्ति ૬. श्लोकप्रमाण क्रम नियुक्ति ४५० २६५ [4] - १८० ६. आवश्यक- नियुक्ति ७. ओघनियुक्ति ८. पिण्डनियुक्ति ९. दशवैकालिक नियुक्ति १०. उत्तराध्ययन-निर्युक्ति નોંધ : (૧) અહીં આપેલ શ્લોક પ્રમાળ એ ગાથા સંખ્યા નથી. ૩૨ અક્ષરનો એક શ્લોક’' એ પ્રમાણથી નોંધાયેલ řોજ પ્રમાણ છે. (૨) * વૃદ્ધત્ત્વ અને વ્યવહાર એ બંને સૂત્રોની નિવૃત્તિ હાલ માવ માં ભળી ગઈ છે. જેનો યથાસંભવ ઉલ્લેખ વૃત્તિવાર મહર્ષિ એ ભાષ્ય ઉપરની વૃત્તિમાં કર્યો હોય તેવું જોવા મળેલ છે. श्लोकप्रमाण २५०० १३५५ ८३५ ५०० ७०० (૩) એપ અને પિન્ટુનિર્યુવિજ્ઞસ્વતંત્ર મૂનઝામ સ્વરૂપે સ્થાન પામેલ છે તેથી તેનું સ્વતંત્ર સંપાદન ગામ-૪૧ રૂપે થયેલ છે. (તેમજ આ સંપાદનમાં પણ છે. (૪) બાકીની છ નિવૃત્તિમાંથી દ્દશાશ્રુતન્ય નિયુક્તિ ઉપર યૂનિ અને અન્ય પાંચ નિર્યુક્તિ ઉપરની વૃત્તિ અમે અમારા સંપાદનમાં પ્રકાશીત કરી છે. જ્યાં આ છ નિર્યુક્તિ સ્પષ્ટ અલગ જોઈ શકાય છે. (૫) નિર્યુક્તિકર્તા તરીકે પદ્મવાદુયામી નો ઉલ્લેખ જ જોવા મળે છે. Page #91 -------------------------------------------------------------------------- ________________ 151 ( वर्तमान आणे ४५ भागमभा ५६ भाष्यं क्रम भाष्यश्लोकप्रमाण | क्रम | भाष्य गाथाप्रमाण १. | निशीषभाष्य । ७५०० । ६. आवश्यकभाष्य ४८३ बृहत्कल्पभाष्य ओघनियुक्तिभाष्य * व्यवहारभाष्य ६४०० ८. पिण्डनियुक्तिभाष्य * पञ्चकल्पभाष्य । ३१८५ दशवकालिकभाष्य है जीतकल्पभाष्य | ३१२५ १०. उत्तराध्ययनभाष्य (?) سه ४६ » नोंध:(१) निशीष , बृहत्कल्प भने व्यवहारभाष्य न sal सङ्घदासगणि सोपान ४ाय छे. अमाप संपानमा निशीष भाष्य तेनी चूर्णि साये सने बृहत्कल्प तथा व्यवहार भाष्य तेनी-तेनी वृत्ति साथे समाविष्ट थथु छ. (२) पञ्चकल्पभाष्य अम॥२॥ आगमसुत्ताणि भाग-३८ मां शीत युं. (3) आवश्यकभाष्य भi uml प्रभा॥ ४८३ सयुमा १८३ ॥५८ मूळभाष्य ३५ छ भने 300 या अन्य भाष्यनी छे.नो समावेश आवश्यक सूत्रं-सटीकं भा. यो छे. [ विशेषावश्यक भाष्य पूज४ प्रसिध्ध थयुं छे ५९ते. समा आवश्यकसूत्र- (6५२नु भाष्य नथी भने अध्ययनो अनुसार नी. अ ब वृत्ति આદિ પેટા વિવરણો તો પાવર અને તપ એ બંને ઉપર મળે છે. જેનો અત્રે ઉલ્લેખ અમે કરેલ નથી.] (४) ओघनियुक्ति, पिण्डनियुक्ति , दशवैकालिकभाष्य नो समावेश तनी तेनी वृत्ति भां थयो.४ छ. ५॥ तेनो पता विशेनो लेप अमोने भणेल नथी. [ओघनियुक्ति ઉપર ૩૦૦૦ શ્લોક પ્રમાણ માધ્યનો ઉલ્લેખ પણ જોવા મળેલ છે.] (५) उत्तराध्ययनभाष्यनी ॥था नियुक्तिमा मणी यार्नु संमायछे (?) (5) मारीते अंग - उपांग - प्रकीर्णक - चूलिका मे ३५ आगम सूत्रो 6५२नो ओ६ માણનો ઉલ્લેખ અમારી જાણમાં આવેલ નથી. કોઈક સ્થાને સાક્ષી પાઠ-આદિ स्१३५ भाष्यगाथा सेवामणे छ. (७) भाष्यकर्ता तरी भुण्य नाम सङ्घदासगणि सेवा भणेल छे. तेम४ जिनभद्रगणि क्षमाश्रमण भने सिद्धसेन गणि नो ५५ ८५ भणे छ. 32&iz भाष्यन l અજ્ઞાત જ છે. Page #92 -------------------------------------------------------------------------- ________________ [6] ७००० - - ( वर्तमान आणे ४५मागममा ५६५ चूर्णिः ) क्रम चूर्णि श्लोकप्रमाण) क्रम | चूर्णि श्लोकप्रमाण | १. आचार-चूर्णि । ८३०० ९. | दशाश्रुतस्कन्धचूर्णि २२२५ | २. सूत्रकृत-चूर्णि ९९०० | १०. पञ्चकल्पचूर्णि ३२७५ ३. भगवती-चूर्णि ३११४ | ११.| जीतकल्पचूर्णि १००० | ४. जीवाभिगम-चूर्णि | १५०० | १२. | आवश्यकचूर्णि | १८५०० ५. जंबूद्वीपप्रज्ञप्ति-चूर्णि १८७९ | १३.| दशवैकालिकचूर्णि । | ६. निशीथचूर्णि २८००० | १४. | उत्तराध्ययनचूर्णि । ५८५० ७. बृहत्कल्पचूर्णि १६००० । १५. नन्दीचूर्णि १५०० | ८. व्यवहारचूर्णि । १२०० | १६. | अनुयोगदारचूर्णि । । २२६५ नोध:(१) 651 १६ चूर्णिमाथी निशीथ , दशाश्रुतस्कन्ध, जीतकल्प में चूर्णि अभा२॥ २॥ સંપાદનમાં સમાવાઈ ગયેલ છે. (२.) आचार, सूत्रकृत, आवश्यक, दशवैकालिक, उत्तराध्ययन, नन्दी, अनुयोगद्वार એ સાત ઘૂ પૂજ્યપાદ આગમોદ્ધારક શ્રી એ પ્રકાશીત કરાવી છે. (3) दशवैकालिकनी की मे चूर्णि ४ अगत्स्यसिंहसूरिकृत छ तेनुं प्राशन पूश्य श्री. પુન્યવિજયજીએ કરાવેલ છે. (४) जंबूद्वीपप्रज्ञप्तिचूर्णि विशे लाल पडीया प्रभावित (मुं ४२ छ. भगवती चूर्णि तो भने ४ छ, ५ ४० शीत 45 नथी. तभ४ वृहत्कल्प , व्यवहार, पञ्चकल्प मेरा स्तमती सभेछ । शीत यार्नु भा नथी. (५) चूर्णिकार तरी जिनदासगणिमहत्तरन्न म मुख्यत्वे संमाय छे. 32603 मते અમુક પૂના કર્તાનો સ્પષ્ટોલ્લેખ મળતો નથી. "माराम-पंयांजी" चिन्त्यमानत" ૧ વર્તમાન કાળે પ્રાપ્ત આગમ સાહિત્યની વિચારણા પછી ખરેખર આગમના પાંચ અંગોમાં કેટલું અને શું ઉપલબ્ધ છે તે જાણ્યા પછી એક પ્રશ્ન થાય કે આગમ પંચાંગી नी बातो मीयिय छ. अंग-उपांग-प्रकीर्णक-चूलिका में उ५ भागमा पर પણ નથી. એટલે ૩પ આગમનું એક અંગ તો અપ્રાપ્ય જ બન્યું. સૂત્ર પરત્વે ઉપલબ્ધ નિયુક્તિ ફક્ત છ છે. એટલે ૩૯ આગમોનું એક અંગ અપ્રાપ્ય જ બન્યું. मारीत यiz भाष्य, इयां नियुक्ति माने यांड चूर्णिन। ममा वर्तमान अणे सुव्यवस्थित पंचांगी मे मात्र आवश्यक सूत्र नी गाय. २ नंदीसूत्र मां पंचांगीने ५६ संग्रहणी, प्रतिपत्तिमोवन ५० से. Page #93 -------------------------------------------------------------------------- ________________ [7] ( ૪૫ આગમ અંતર્ગત વર્તમાન કાળે ઉપલબ્ધ વિભાગો ) સૂચના - અમે સંપાદિત કરેલ કામસુત્તજ- માં બેકી નંબરના પૃષ્ઠો ઉપર જમણી બાજુ ગામસૂત્ર ના નામ પછી અંકો આપેલ છે. જેમકે ૧૩૬/૨/પ૪ વગેરે. આ અંકો તે તે આગમના વિભાગીકરણને જણાવે છે. જેમકે વાવામાં પ્રથમ અંક કૃતજ્યનો છે તેના વિભાગ રૂપે બીજો અંક ચૂળ છે તેના પેટા વિભાગ રૂપે ત્રીજો અંક અધ્યયનનો છે. તેના પેટા વિભાગ રૂપે ચોથો અંક દેશવા નો છે. તેના પેટા વિભાગ રૂપે છેલ્લો અંક મૂનનો છે. આ મૂળ ગઘ કે પદ્ય હોઈ શકે. જો ગદ્ય હોય તો ત્યાં પેરેગ્રાફ સ્ટાઈલથી કે છૂટું લખાણ છે અને માથા/પદ્ય ને પદ્યની સ્ટાઈલથી I - // ગોઠવેલ છે. પ્રત્યેક આગમ માટે આ રીતે જ ઓબ્લિકમાં (1) પછી ના વિભાગને તેના-તેના પેટા-પેટા વિભાગ સમજવા. જ્યાં જે-તે પેટા વિભાગ ન હોય ત્યાં (-) ઓબ્લિક પછી ડેસ મુકીને તે વિભાગ ત્યાં નથી તેમ સુચવેલું છે.] (१) आचार - श्रुतस्कन्धः/चूला/अध्ययन/उद्देशकः/मूलं પૂના નામક પેટા વિભાગ બીજા શ્રુતસ્કંધમાં જ છે. (२) सूत्रकृत - श्रुतस्कन्धः/अध्ययन/उद्देशकः/मूलं (૩) થાન - થાન/અધ્યયનમૂને (४) समवाय - समवायः/मूलं (%) જાતી - શતવઃ -મંતરશત/ઉદ્દેશક:/મૂi અહીં શતક્રના પેટા વિભાગમાં બે નામો છે. ૧) : (૨) અંતરદ્દ કેમકે શા ૨૧, ૨૨, ૨૩ માં શત ના પેટા વિભાગનું નામ વર્ષ જણાવેલ છે. શતઃ - ,૩૪,રૂક ૩૬,૪૦ ના પેટા વિભાગને અંતઃશત% અથવા શતા નામથી ઓળખાવાય છે. ज्ञाताधर्मकथा- श्रुतस्कन्धः/वर्ग:/अध्ययन/भलं પહેલા બુતપ માં ધ્યાન જ છે. બીજા યુતન્ય નો પેટાવિભાગ 4 નામે છે અને તે જ ના પેટા વિભાગમાં ધ્યાન છે. (७) उपासकदशा- अध्ययन/मूलं अन्तकृद्दशा- वर्ग:/अध्ययन/मूलं अनुत्तरोपपातिकदशा- वर्गः/अध्ययनं/मूलं (૧૦) પ્રફળા- તાર/મધ્યય/મૂi માત્ર અને સંવર એવા સ્પષ્ટ બે ભેદ છે જેને આશ્રવER અને સંવરકર કહ્યા છે. કોઈક દ્વાર ને બદલે થતાન્ય શબ્દ પ્રયોગ પણ કરે છે). (११) विपाकश्रुत- श्रुतस्कन्धः/अध्ययन/मूलं औपपातिक- मूलं (૧૩) પ્રી- મૂi (१२) औपपातिक Page #94 -------------------------------------------------------------------------- ________________ [8] (१४) जीवाजीवाभिगम * प्रतिपत्तिः /* उद्देशकः /मूलं भाभांश विभागो यछे तो पत्र सम भाटे प्रतिपत्तिः पछी को पैटाविलाज नोंधनीय छे. भू प्रतिपत्ति -३ - भां नेरइय, तिरिक्खजोणिय, मनुष्य, देव सेवा भार पेटाविभागो पडे छे. तेथी तिपत्ति/ (नेरइय आदि) / उद्देशकः /मूलं मे रीते स्पष्ट अलग पाडेला छे, श्रेष्ठ रीते शभी प्रतिपत्ति न उद्देशकः नव नवी पत्र ते पेटाविभाग प्रतिपत्तिः नामे ४ छे. (१५) प्रज्ञापना- पदं / उद्देशकः /द्वारं/मूलं पदना पेटा विभागभांड्यां उद्देशकः छे, ज्यां द्वारं छे पद-२८ना पेटा विभागमा उद्देशकः અને તેના પેટા વિભાગમાં કાર પણ છે. (१६) सूर्यप्रज्ञप्ति - प्राभृतं/प्राभृतप्राभृतं/मूलं (१७) चन्द्रप्रज्ञप्ति - प्राभृतं/प्राभृतप्राभृतं/मूलं आजम १८-१७भां प्राभृतप्रामृत नाय प्रतिपत्तिः नाम पेटा विलाज छे. यश उद्देशकः यहि મુજબ તેનો વિશેષ વિસ્તાર થાયેલ નથી. (१८) जम्बूदीपप्रज्ञप्ति(१९) निरयावलिका (२०) कल्पवतंसिका (२१) पुष्पितां अध्ययनं/मूलं (२२) पुष्पचूलिका अध्ययनं / मूलं (२३) वहिदशा - अध्ययनं/मूलं साम १८ थी २३ निरयायलिकादि नामधी साथै भेवा भणे छेतेने यांगना पांच वर्ग तरी सूत्रद्वारे भोजपावेला छे. मां वर्ग-१, निरयावलिका, वर्ग-२ कल्पयतंसिका... वगेरे भलवा ( २४ थी ३३) चतुः शरण (आदि दशेपयन्त्रा) मूलं (३४) निशीय - - - उद्देशकः / मूलं (३५) बृहत्कल्प - उद्देशकः / मूलं (३६) व्यवहार (३७) दशा श्रुतस्कन्ध (३८) जीतकल्प - मूलं ( ३९ ) महानिशीथ उद्देशकः /मूलं दशा / मूलं - वक्षस्कारः /मूलं अध्ययनं / मूलं अध्ययनं / मूलं - अध्ययनं / उद्देशकः/मूलं अध्ययनं / मूलं मूलं अध्ययनं/उद्देशकः/मूलं (४०) आवश्यक (४१) ओघ / पिण्डनियुक्ति (४२) दशवैकालिक (४३) उत्तराध्ययन अध्ययनं //मूलं (४४-४५ ) नन्दी - अनुयोगद्वार - मूलं - · Page #95 -------------------------------------------------------------------------- ________________ [9] - - 1 ७० ७३ 1१०.1 અમારા સંપાદીત ૪૫ આગમોમાં આવતા મૂલ નો અંક તથા તેમાં સમાવિષ્ટ ગાથા क्रम आगमसूत्र | मूलं गाथा | क्रम | आगमसूत्र मूलं | गाथा आचार | ५५२ १४७ २४. ] चतुःशरण सूत्रकृत ८०६ | ७२३ | २५. आतुरप्रत्याख्यान ७१ स्थान १०१० | १६९ २६. । महाप्रत्याख्यानं १४२ । १४२ समवाय ३८३ ९३ २७. । भक्तपरिज्ञा १७२ १७२ भगवती १०८७ ११४ । २८. तंदुलवैचारिक १६१ १३९ ज्ञाताधर्मकथा २४१ ५७ २९. संस्तारक १३३ । १३३ उपासक दशा गच्छाचार १३७ । १३७ अन्तकृद्दशा १२ । ३१. | गणिविद्या ८२ अनुत्तरोपपातिक १३ ४ | ३२. | देवेन्द्रस्तव ३०७ | ३०७ प्रश्नव्याकरण ४७ १४ | ३३. | मरणसमाधि ६६४ ६६४ विपाकश्रुत निशीष १२. औपपातिक बृहत्कल्प २१५ १३.| राजप्रश्निय व्यवहार २८५ १४. जीवाभिगम ३९८ ९३ । ३७. | दशाश्रुतस्कन्ध ११४ १५. प्रज्ञापना ६२२ २३१ | ३८. जीतकल्प १०३ | १०३ १६. सूर्यप्रज्ञप्ति २१४ १०३ । ३९. महानिशीथ 1१५२८ १७. | चन्द्रप्रज्ञप्ति २१८ १०७ । ४०. आवश्यक १८.| जम्बूदीपप्रज्ञप्ति १३१ ओघनियुक्ति ११६५ |११६५ |१९. | निरयावलिका ___ - | ४१. | पिण्डनियुक्ति ७१२ । ७१२ २०.| कल्पवतंसिका १ | ४२. | दशवैकालिक ५४० | ५१५ २१. पुष्पिता उत्तराध्ययन १७३१ १६४० २२. | पुष्पचूलिका १ | ४४. | नन्दी १६८ । ९३ २३. वहिदशा | १ ४५. | अनुयोगद्वार ३५० | १४१ ११. ८५ नो५ :- 651. गाथा संध्यानो समावेश मूलं भां 45 ४ ०१५ . ते मूल सिपायनी अलग गाथा सम४वी ना. मूल श६ मे समो. सूत्र भने गाथा बने माटे नो मापेको संयुक्त अनुभछ. गाथा बधा४ संपाइनोमा सामान्य घरावती होवाथी तेनो सस આપેલ છે. પણ સૂત્રના વિભાગ દરેક સંપાદકે ભિન્નભિન્ન રીતે કર્યા હોવાથી અમે સૂત્રાંક જુદો પાડતા નથી. Page #96 -------------------------------------------------------------------------- ________________ [10] [૧૧] [૧૨] [૧] [૧૪] [૧૫] [૧] [૭] - અમારા પ્રકાશનો:अभिनव हेम लघुप्रक्रिया - १ - सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - २ - सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - ३ - सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - ४ - साप्ताङ्ग विवरणम् कृदन्तमाला चैत्यवन्दन पर्वमाला चैत्यवन्दन सङ्ग्रह - तीर्थजिनविशेष चैत्यवन्दन चोविशी शत्रुक्षय भक्ति [आवृत्ति-दो] अभिनव जैन पञ्चाङ्ग - २०४६ અભિનવ ઉપદેશ પ્રાસાદ - ૧- શ્રાવક કર્તવ્ય – ૧ થી ૧૧ અભિનવ ઉપદેશ પ્રાસાદ – ૨- શ્રાવક કર્તવ્ય - ૧૨ થી ૧૫ અભિનવ ઉપદેશ પ્રાસાદ - ૩- શ્રાવક કર્તવ્ય - ૧ થી ૩૬ નવપદ – શ્રીપાલ (શાશ્વતી ઓળીના વ્યાખ્યાન રૂપે). સમાધિ મરણ [વિધિ - સૂત્ર - પદ્ય – આરાધના-મરણભેદ-સંગ્રહ] ચૈિત્યવંદન માળા [૭૭ ચૈત્યવનંદનોનો સંગ્રહ તત્વાર્થ સૂત્ર પ્રબોધટીકા [અધ્યાય-૧] તત્વાર્થ સૂત્રના આગમ આધાર સ્થાનો સિદ્ધાચલનો સાથ આવૃત્તિ - બે ચૈત્ય પરિપાટી અમદાવાદ જિનમંદિર ઉપાશ્રય આદિ ડિરેક્ટરી શત્રુંજય ભક્તિ [આવૃત્તિ - બે શ્રી નવકારમંત્ર નવલાખ જાપ નોંધપોથી શ્રી ચારિત્ર પદ એક કરોડ જાપ નોંધપોથી શ્રી બાવ્રત પુસ્તિકા તથા અન્ય નિયમો - [આવૃત્તિ - ચાર અભિનવ જૈન પંચાંગ - ૨૦૪૨ [સર્વપ્રથમ ૧૩ વિભાગોમાં શ્રી જ્ઞાનપદ પૂજા અંતિમ આરાધના તથા સાધુ સાધ્વી કાળધર્મ વિધિ શ્રાવક અંતિમ આરાધના [આવૃત્તિ ત્રણ. વીતરાગ સ્તુતિ સંચય [૧૧૫૧ ભાવવાહી સ્તુતિઓ] (પૂજ્ય આગમોદ્ધારક શ્રી ના સમુદાયના) કાયમી સંપર્ક સ્થળો તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા – અધ્યાયતત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાયતત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા- અધ્યાય-૩ તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૪ [૧૮] [૧૯] [] રિ૧] [૨] રિ૩] [૨૪] રિપ [૨૭] [૨૮] [૨૯] [30] [૩૧] [૩૨] [૩૩] [૩૫] Page #97 -------------------------------------------------------------------------- ________________ [२७] [3८ [11] [35] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા – અધ્યાય-૫ તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા- અધ્યાય તત્વાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૭ [3] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૮ [४०] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા-અધ્યાય-૯ ૪૧] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૧૦ પ્રકાશન ૧ થી ૪૧ અભિનવશ્રુત પ્રકાશને પ્રગટ કરેલ છે. [४२] आयारो [आगमसुत्ताणि-१] पढमं अंगसुत्तं [४३] सूयगडो [आगमसुत्ताणि-२] वीअं अंगसुत्तं [४४] ठाणं [आगमसुत्ताणि-३] तइयं अंगसुत्तं [४५] समवाओ [आगमसुत्ताणि-४] चउत्थं अंगसुत्तं [४६] विवाहपन्नति [आगमसुत्ताणि-५] पंचमं अंगसुतं [४७] नायाधम्मकहाओ [आगमसुत्ताणि-६] छई अंगसुत्तं [४८] उवासगदसाओ [आगमसुत्ताणि-७] सत्तमं अंगसुतं [४९] अंतगडदसाओ [आगमसुत्ताणि-८] अट्ठमं अंगसुतं [५०] अनुत्तोववाइयदसाओ [आगमसुत्ताणि-९] नवमं अंगसुत्तं [५१] पाहावागरणं [आगमसुत्ताणि-१०] दसमं अंगसुत्तं [५२] विवागसूयं [आगमसुत्ताणि-११] एयरसमं अंगसुत्तं [५३] उववाइयं [आगमसुत्ताणि-१२ ] पढम उवंगसुत्तं [५४] रायप्पसेणियं [आगमसुत्ताणि-१३ ] वीअं उवंगसुत्तं [५५] जीवाजीवाभिगमं [आगमसुत्ताणि-१४] तइयं उवंगसुतं [५६] पन्नवणासुत्तं [आगमसुत्ताणि-१५] चउत्वं उवंगसुत्तं [५७] सूरपन्नतिः [आगमसुत्ताणि-१६ ] पंचमं उवंगसुत्तं [५८] चंदपत्रत्तिः [आगमसुत्ताणि-१७] छठं उवंगसुत्तं [५९] जंबूद्दीवपन्नति [आगमसुत्ताणि-१८] सत्तमं उवंगसुत्तं [६०] निरयायलियाणं [आगमसुत्ताणि-१९] अनुमं उवंगसुत्तं [६१] कप्पवडिंसियाणं [आगमसुताणि-२०] नवमं उवंगसुत्तं [६२] पुफियाणं [आगमसुत्ताणि-२१] दसमं उवंगसुत्तं [६३] पुष्फचूलियाणं [आगमसुत्ताणि-२२] एक्करसमं उवंगसुतं [६४] वहिदसाणं [आगमसुताणि-२३ ] बारसम उवंगसुत्तं [६५] चउसरणं [आगमसुत्ताणि-२४ ] पढमं पईण्णगं [६६] आउरपच्चक्खाणं [आगमसुत्ताणि-२५ ] बीअं पईण्यगं [६७] महापच्चक्खाणं [आगमसुत्ताणि-२६] तीइयं पईण्णगं [६८] भत्तपरिण्णा [आगमसुत्ताणि-२७] चउत्यं पईण्णमं Page #98 -------------------------------------------------------------------------- ________________ [ ६९ ] [ ७०] [ ७१] [ ७२ ] [ ७३] [७४] [ ७५ ] [ ७६ ] [ ७७] [ ७८ ] तंदुलवेयालियं संधारगं गच्छायार चंदावेज्झयं गणिविज्जा देविंदत्थओ मरणसमाहि वीरत्थव निसीह बुहत्कप्पो ववहार [ ७९] [ ८० ] [८१] जीयकप्पो [ ८२] पंचकम्पभास [८३] महानिसीहं [ ८४ ] आवसस्सयं [ ८५] ओहनिज़ुत्ति [८६] पिंडनिति दसवेयालियं [ ८७ ] [८८] उतरज्झयणं [८९] नंदीसूर्य [१०] अनुओगदारं दसासुयक्खंधं [12] [आगमसुत्ताणि-२८ ] [आगमसुत्ताणि-२९ ] [आगमसुत्ताणि- ३०/१ ] [आगमसुत्ताणि- ३० / २ ] - [आगमसुत्ताणि- ३१] [आगमसुत्ताणि ३२ ] [आगमसुत्ताणि- ३३/१ ] [आगमसुत्ताणि- ३३/२ ] [आगमसुत्ताणि- ३४ ] [आगमसुत्ताणि- ३५ ] [आगमसुत्ताणि- ३६ ] [आगमसुत्ताणि- ३७] [आगमसुत्ताणि- ३८ / १ ] [आगमसुत्ताणि- ३८ / २ ] [आगमसुत्ताणि- ३९ ] [आगमसुत्ताणि ४० ] [आगमसुत्ताणि-४१/१ ] [आगमसुत्ताणि-४१ / २ ] [आगमसुत्ताणि-४२ ] पंचमं पईण्णगं छठ्ठपण सत्तमं पण्णगं- १ सत्तमं पईण्णगं - २ अठ्ठमं पईण्णगं नवमं पईण्णगं दसमं पण्णगं - 9 दसमं पण्णगं-२ पढमं छेयसुतं बीअं छेयसुतं तइयं छेयसुतं पंचमं छेयसुत्तं - १ पंचमं छेयसुतं २ [आगमसुत्ताणि-४३ ] [आगमसुत्ताणि-४४ ] [आगमसुताणि-४५ ] પ્રકાશન ૪૨ થી ૯૦ આગમશ્રુત પ્રકાશને પ્રગટ કરેલ છે. उत्थं छेयसुतं छछेयसुतं पढमं मूलसुतं बीअं मूलसुतं - 9 बीअं मूलसुत्तं - २ तइयं मुलसुतं [१] खायार ગુજરાતી અનુવાદ [આગમદીપ-૧] પહેલું અંગસૂત્ર બીજું અંગસૂત્ર [२] सूयगड - [3] हास આગમદીપ-૧] [આગમદીપ-૧] [આગમદીપ-૧] ત્રીજું અંગસૂત્ર ચોથું અંગસૂત્ર [४] समवाय - [य] विद्यारपत्रत्ति - [es] नायाधम्मा[८] (वासगहसा - [८] अंतगरहसा - ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ [૯] અનુત્તરોપપાતિકદસા- ગુજરાતી અનુવાદ [१०] पहावा उत्थं मूलसुतं पढमा चूलिया बितिया चूलिया [આગમર્દી૫-૨] [આગમદીપ-૩] આગમદીપ-૩] [આગમદીપ-૩] [આગમદીપ-૩] ગુજરાતી અનુવાદ આગમદીપ-૩] પાંચમું અંગસૂત્ર છઠ્ઠું અંગસૂત્ર સાતમું અંગસૂત્ર આઠમું અંગસૂત્ર નવમું અંગસૂત્ર દશમું અંગસૂત્ર Page #99 -------------------------------------------------------------------------- ________________ (13 [૧૦૧] વિવાગસૂય - ગુજરાતી અનુવાદ [આગમદપ-૩] અગિયારમું અંગસૂત્ર [૧૦૨] ઉવવાઈયા ગુજરાતી અનુવાદ આગમદીપ-૪] પહેલું ઉપાંગસૂત્ર [૧૦] રાયખસેણિય - ગુજરાતી અનુવાદ (આગમદીપ-૪] બીજું ઉપાંગસૂત્ર [૧૪] જીવાજીવાભગમ- ગુજરાતી અનુવાદ [આગમદીપ-૪] ત્રીજું ઉપાંગસૂત્ર [૧૦પ પન્નવણાસુર ગુજરાતી અનુવાદ [આગમદીપ-૪] ચોથું ઉપાંગસૂત્ર ૧૦] સૂરપન્નત્તિ – ગુજરાતી અનુવાદ [આગમદીપ-૫] પાચમું ઉપાંગસૂત્ર [૧૭] ચંદપન્નતિ- ગુજરાતી અનુવાદ [આગમદીપ-૫] છઠ્ઠ ઉપાંગસૂત્ર [૧૦૮] જંબુદ્િવપન્નતિ - ગુજરાતી અનુવાદ (આગમદીપ-૫] સાતમું ઉપાંગસૂત્ર [૧૦૯ નિરયાવલિયા - ગુજરાતી અનુવાદ આગમદીપ-૫ આઠમું ઉપાંગસૂત્ર [૧૧] કષ્પવડિસિયા - ગુજરાતી અનુવાદ [આગમદીપ-૫] નવમું ઉપાંગસૂત્ર [૧૧૧] પુષ્ક્રિયા - ગુજરાતી અનુવાદ [આગમદીપ-૫] દશમું ઉપાંગસૂત્ર [૧૧૨] પુફલિયા- ગુજરાતી અનુવાદ [આગમદીપ-૫] અગિયારમું ઉપાંગસૂત્ર [૧૧૩] વરિષ્ઠદસા - ગુજરાતી અનુવાદ [આગમદીપ-૫] બારમું ઉપાંગસૂત્ર [૧૪] ચઉસરણ - ગુજરાતી અનુવાદ [આગમદીપ-૬] પહેલો પત્રો [૧૧૫] આઉરપ્પચ્ચખ્ખાણ- ગુજરાતી અનુવાદ [આગમદીપ-] બીજો પયગ્નો [૧૧] મહાપચ્ચખ્ખાણ - ગુજરાતી અનુવાદ [આગમદીપ-૬] ત્રીજો પક્ષો [૧૧૭] ભતપરિશ્તા – ગુજરાતી અનુવાદ (આગમદીપ-૬] ચોથો પત્રો [૧૧૮] તંદુલયાલિય - ગુજરાતી અનુવાદ [આગમદીપ-૬] પાંચમો પડ્યો [૧૧૮] સંથારગ – ગુજરાતી અનુવાદ [આગમદીપ-૬] છઠ્ઠો પડ્યો [૧૨] ગચ્છાચાર - ગુજરાતી અનુવાદ [આગમદીપ-કો સાતમો પયગ્નો-૧ [૧૧] ચંદાવર્ઝાય- ગુજરાતી અનુવાદ [આગમદીપ-૬] સાતમો પયગ્નો-૨ [૧૨૨) ગણિવિજ્જા - ગુજરાતી અનુવાદ [આગમદીપ-%] આઠમો પયજ્ઞો [૧૨૩] દેવિંદત્ય ગુજરાતી અનુવાદ આગમદીપ-%] નવમો પડ્યો [૧૨૪] વીરત્યવ- ગુજરાતી અનુવાદ (આગમદીપ-૬] દશમો પડ્યો [૧૨૫] નિસીહ ગુજરાતી અનુવાદ [આગમદીપ-૬] પહેલું છેદસૂત્ર [૧૨] બુહતકખ- ગુજરાતી અનુવાદ અગમદીપ-છં] બીજું છેદસૂત્ર [૧૧૭] વવહાર- . ગુજરાતી અનુવાદ (આગમદીપ-૬] ત્રીજું છેદસૂત્ર [૧૨૮] દસાસુયબંધ - ગુજરાતી અનુવાદ [આગમદીપ-] ચોથું છેદસૂત્ર [૧ર૯) જીથપ્પો - ગુજરાતી અનુવાદ (આગમદીપપાંચમું છેદસૂત્ર [૧૩૦ મહાનિસીહ- ગુજરાતી અનુવાદ (આગમદીપ-છ છછું છેદસૂત્ર [૧૩૧આવસય - ગુજરાતી અનુવાદ (આગમદીપ-૭) પહેલું મૂલસુત્ર [૧૩૨] હનિજુત્તિ- ગુજરાતી અનુવાદ (આગમદીપ-૭] બીજું મૂલસુત્ર-૧ [૧૩] પિંડનિસ્તુતિ - ગુજરાતી અનુવાદ આગમદીપ-૭] બીજું મૂલસુત્ર-૨ [૧૩] દસયાલિય - ગુજરાતી અનુવાદ (આગમદીપ-૭૩ ત્રીજું મુલસૂત્ર Page #100 -------------------------------------------------------------------------- ________________ [14] - [१५] 6त२४७AR- ગુજરાતી અનુવાદ [આગમદીપ-૭] ચોથું મૂલસુત્ર [१35] महीसुतं - ગુજરાતી અનુવાદ આગમદીપ-૭] પહેલી ચૂલિકા [૧૩] અનુયોગદ્વાર - ગુજરાતી અનુવાદ [આગામદીપ-૭] બીજી ચૂલિકા પ્રકાશન ૯૧ થી ૧૩૭ આગમદીપ પ્રકાશને પ્રગટ કરેલ છે. [૧૩૮] દીક્ષા યોગાદિ વિધિ [૧૩] ૪૫ આગમ મહાપૂજન વિધિ [१४०] आचारागसूत्रं सटीक आगमसुत्ताणि सटीकं-१ [१४१] सूत्रकृताङ्गसूत्रं सटीक आगमसुत्ताणि सटीक-२ [१४२] स्थानाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-३ [१४३] समवायाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-४ [१४४] भगवतीअङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-५/६ [१४५] ज्ञाताधर्मकथाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-७ [१४६] उपासकदशाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-७ [१४७] अन्तकृद्दशाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-७ [१४८] अनुत्तरोपपातिकदशाङ्गसूत्रं सटीक आगमसुत्ताणि सटी-७ [१४९] प्रश्नव्याकरणागसूत्रं सटीकं आगमसुत्ताणि सटीकं-७ विपाकश्रुताङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-८ [१५१] औपपातिकउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-८ [१५२] राजप्रश्नियउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीक-८ [१५३] जीवाजीवाभिगमउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-९ [१५४] प्रज्ञापनाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१०/११ [१५५] सूर्यप्रज्ञप्तिउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-१२ [१५६] चन्द्रप्रज्ञप्तिउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं १२ [१५७] जम्बूद्वीवप्रज्ञप्तिउपागसूत्रं सटीक आगमसुत्ताणि सटीक-१३ [१५८] निरयावलिकाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१४ [१५९] कल्पवतंसिकाउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-१४ [१६० पुष्पिताउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-१४ [१६१] पुष्पचूलिकाउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीक-१४ [१६२] चण्हिदसाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं.-१४ [१६३] चतुःशरणप्रकीर्णकसूत्र सटीक आगमसुत्ताणि सटीकं-१४ [१६४] आतुरप्रत्याव्यानप्रकीर्णकसूत्रं सटीक आगमसुत्ताणि सटीक-१४ [१६५] महाप्रत्याख्यानप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीक-१४ [१६६] भक्तपरिज्ञाप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीक-१४ [१५०] Page #101 -------------------------------------------------------------------------- ________________ [15] [१६७] तंदुलवैचारिकप्रकीर्णकसूत्रं सटीक आगमसुत्ताणि सटीकं-१४ {१६८] संस्तारकप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-१४ [१६९] गच्छाचारप्रकीर्णकसूत्र सटीक आगमसुत्ताणि सटीकं-१४ [१७०] गणिविद्याप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीक-१४ [१७१] देवेन्द्रस्तवप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-१४ [१७२] मरणसमाधिप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-१४ [१७३] निशीथछेदसूत्रं सटीक आगमसुत्ताणि सटीक-१५-१६-१७ [१७४] वृहत्कल्पछेदसूत्रं सटीक आगमसुत्ताणि सटीक-१८-१९-२० [१७५] व्यवहारछेदसूत्रं सटीकं आगगम सुत्ताणि सटीक-२१-२२ [१७६] दशाश्रुतस्कन्धछेदसूत्रं सटीक आगमसुत्ताणि सटीकं-२३ [१७७] जीतकल्पछेदसूत्रं सटीकं आगमसुत्ताणि सटीक-२३ [१७८] महानिशीथसूत्रं (मूल) आगमसुत्ताणि सटीकं-२३ [१७९] आवश्यकमूलसूत्रं सटीक आगमसुत्ताणि सटीकं-२४-२५ [१८०] ओघनियुक्तिमूलसूत्रं सटीक आगम सुत्तामि सटीक-२६ [१८१] पिण्डनियुक्तिमूलसूत्रं सटीक आगमसुत्ताणि सटीकं-२६ [१८२] दशवैकालिकमूलसूत्र सटीक आगमसुत्ताणि सटीकं-२७ [१८३] उत्तराध्ययनमूलसूत्रं सटीकं आगमसुत्ताणि सटीकं-२८-२९ [१८४] नन्दी-चूलिकासूत्रं सटीक आगमसुत्ताणि सटीक-३० [१८५] अनुयोगद्वारचूलिकासूत्रं सटीक आगमसुत्ताणि सटीकं-३० પ્રકાશન ૧૩૯ થી ૧૮૫ આગમશ્રત પ્રકાશને પ્રગટ કરેલ છે. -संप स्थ: “આગમ આરાધના કેન્દ્ર, શીતલનાથ સોસાયટી-વિભાગ-૧, ફલેટ નં-૧૩, ૪થે માળે શ્રી નેમિનાથ જૈન દેરાસરજી પાછળ, હાઈ સેન્ટર, ખાનપુર અમદાવાદ-૧ Page #102 -------------------------------------------------------------------------- ________________ [16] "आगमसुत्ताणि-सटीकं" (म॥१ थी 30 नुविवरण आगमसुत्ताणि समाविष्टाआगमाः भाग-१ आयार भाग-२ सूत्रकृत भाग-३ स्थान भाग-४ समवाय भाग-५-६ भगवती (अपरनाम व्याख्याप्रज्ञप्ति) भाग-७ ज्ञाताधर्मकथा, उपासकदशा, अन्तकृद्दशा, अनुत्तरोपपातिकदशा, प्रश्नव्याकरण भाग-८ विपाकश्रुत, औपपातिक, राजप्रश्निय भाग-९ जीवाजीवाभिगम भाग-१०-११ प्रज्ञापना भाग-१२ सूर्यप्रज्ञप्ति, चन्द्रप्रज्ञप्ति भाग-१३ जम्बूद्वीपप्रज्ञप्ति भाग-१४ निरवायलिका, कल्पवतंसिका, पुष्पिका, पुष्पचूलिका वहिदशा, चतुःशरण, आतुरप्रत्याख्यान, महाप्रत्याख्यान, भक्तपरिज्ञा, तन्दुलकैचारिक, संस्तारक, गच्छाचार, गणिविद्या, देवेन्द्रस्तव, मरणसमाधि भाग-१५-१६-१७]नीशीध भाग-१८-१९-२० बृहत्कल्प भाग-२१-२२ व्यवहार भाग-२३ दशाश्रुतस्कन्ध, जीतकल्प, महनिशीथ भाग-२४-२५ आवश्यक भाग-२६ ओघनियुक्ति, पिण्डनियुक्ति | भाग-२७ दशवैकालिक | भाग-२८-२९ उत्तराध्ययन भाग-३० नन्दी, अनुयोगद्वार Page #103 -------------------------------------------------------------------------- ________________ भाष्य 21 Private & Personal Use Only