________________
मू०६०५
399
छा.
छा. कृच्छैः प्राप्तुं न (शक्यं) ये च प्राप्ता बहुभयक्लेशदोषकराः ।
तत्क्षणसुखा बहदुःखाः संसारविवर्द्धनाः कामाः ।। मू. (६०६) नत्थि इहं संसारे ठाणं किंचिवि निरुवहुयं नाम ।
ससुरासुरेसु मणुए नरएसुतिरिक्खजोणीसुं॥ नास्तीह संसारे स्थानं किञ्चिदपि निरुपद्रुतं नाम ।
ससुरासुरेषु मनुजेषु नरकेषु तिर्यगयोनिषु च ॥ मू. (६०७) बहुदुक्खपीलियाणं मइमूढाणं अणप्पवसगाणं ।
तिरियाणं नस्थि सुहं नेरइयाणं कओ चेव ।। बहुदुःखपीडितानां मतिमूढानामनात्मवशानाम् ।
तिरश्चां नास्ति सुखं नैरयिकाणां कुतश्चैव ॥ मू. (६०८) हयगब्भवास जम्मणवाहिजरामरणरोगसोगेहि।
अभिभूए माणुस्से बहुदोसेहिं न सुहमत्थि ।। हतगर्भवासजन्मव्याधिजरामरणरोगशोकैः।
अभिभूते मानुष्ये बहुदोषैर्न सुखमस्ति। मू. (६०९) मंसट्टियसंघाए मुत्तपुरीसभरिए नवच्छिद्दे ।
असुइं परिस्सवंते सुहं सरीरम्मि किं अस्थि॥ छा.
मांसास्थिसंघाते मूत्रपुरीषभृते नवच्छिद्रे ।
अशुचि परिश्रवति शुभं शरीरे किमस्ति ।। मू. (६१०) इट्ठजनविप्पओगो चेवणभयं चव देवलोगाओ।
एयारिसाणि सग्गे देवावि दुहाणि पाविति ।। छा.
इष्टजनविप्रयोगश्चयवनभयं चैव देवलोकात्।
एतातानि स्वर्गे देवा अपिदुःखानि प्राप्नुवन्ति ।। मू. (६११) ईसाविसायमकोहलोहदोसेहिं एवमाईहिं।
देवावि समभिभूया तेसुविय कओ सुहं अस्थि ।।
ईष्यार्विषादमदक्रोधलोभैर्दोषैरेवमादिभिः।
देवा अपि च समभिभूतास्तेष्वपि च कुतः सुखमस्ति ।। मू. (६१२) एरिसयदोसपुण्णे खुत्तो संसारसायरे जीवो।
जं अइचिरं किलिस्सइतं आसवहेउअंसव्वं ।।
ईगदोषपूर्णे मग्नः संसारसागरे जीवः।
यदतिचिरं क्लिश्यति तदाश्रवहेतुकं सर्वम् ।। मू. (६१३) रागद्दोसपमतो इंदियवसओ करेइ कम्माइं।
आसवदारेहिं अविगुहेहिं तिविहेण करणेणं ।। छा.
रागद्वेषप्रमत्त इन्द्रियवरागः करोति कर्माणि ।
आश्रवद्वारैरविगूहितैस्त्रिविधन करणेन ।। मू. (६१४) धिधी मोहो जेणिह हियकामो खलु स पावमायरइ ।
नहु पावं हवइ हियं विसं जहा जीवियत्थिस्स ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org