________________
मू०१४३
३२३
मू. (१४३) भदं सुबहसुयाणं सब्बपयत्थेसु पुच्छणिजाणं ।
नाणेण जोऽवयारे सिद्धिपि गएसु सिद्धेसु॥ छा.
भद्रं बहुश्रुतेभ्यः सर्वपदार्थेषु प्रच्छनीयेभ्यः ।
ज्ञानेन येऽवतारयंति सिद्धिमपि गतान् सिद्धान् ।। मू. (१४४) किं इत्तो लट्टयरं अच्छेरययं व सुंदरतरं वा? |
चंदमिव सव्वलोगा बहुस्सुयमुहं पलोयंति ।। किमितो लष्टतरमाश्चर्यकारकं वा सुन्दरतरं वा ।
चन्द्रमिव सर्वलोका बहुश्रुतमुखं प्रलोकन्ते॥ मू. (१४५) चंदाउ नीइ लुण्हा बहुस्सुयमुहाओ नीइ जिनवयणं ।
जंसोऊण सुविहिया तरंति संसारकतारं ॥ छा. चन्द्रात् निर्गच्छति ज्योत्स्ना बहुश्रुतमुखात् निर्गच्छति जिनवचनं
यत् श्रुत्वा सुविहितास्तरन्ति संसारकान्तारं ॥ मू. (१४६) चउदसपुबधराणं ओहीनाणीण केवलीणं च ।
लोगुत्तमपुरिसाणं तेसिं नाणं अभिन्नाणं ।। छा.
चतुर्दशपूर्वधराणां अवधिज्ञानिनां केवलिनां च ।
लोकोत्तमपुरुषाणां तेषां ज्ञानमभिज्ञानम् ॥ मू. (१४७) नाणेण विना करणं न होइ नाणंपिकरणहीणं तु।
नाणेण य करणेण य दोहिवि दुक्खक्खयं होइ । ज्ञानेन विना करणंन भवाते ज्ञानमपि करणहीनं तु ।
ज्ञानेन च करणेन च द्वाभ्यामपि दुःखक्षयो भवति॥ मू. (१४८) दढमूलमहाणंमिवि वरमेगोऽवि सुयसीलसंपन्नो।
मा हु सुयसीलविगला काहिसि माणं पवयणम्मि। दृढमूलमहाजनेऽपि एकोऽपि श्रुतशीलसंपन्नो वरं।
श्रुतशीलविकलान् मा मानं प्रवचने कार्षीः ।। मू. (१४९) तम्हा सुयम्मि जोगो कायव्यो होइ अप्पमत्तेणं ।
जेणऽप्पाण परंपि य दुक्खसमुद्दाओ तारेइ । तस्मात् श्रुते योगः कर्तव्यो भवत्यप्रमत्तेन ।
येनात्मानं परमपि च दुःखसमुद्रात् तारयति॥ मू. (१५०)
परमत्थम्मेि सुदिढे अविणडेसु तवसंजमगुणेसु । लभइ गई विसुद्धा सरीरसारे विणट्टम्मि।। परमार्थे सुद्दष्टे अविनष्टेषु तपःसंयमगुणेषु ।
लभ्यते गतिर्विशुद्धा शरीरसारे विनष्टे ।। मू. (१५१) अविरहिया जस्स मई पंचहिं समिईहिं तिहिवि गुत्तीहि ।
नय कुणइ रागदोसे तस्स चरितं हवइ सुद्धं ॥
छा.
छा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org