________________
मू०५८
मू. (५८)
छा.
मू. (५९)
छा.
मू. (६०)
छा.
मू. (६१)
छा.
मू. (६२)
छा.
मू. (६३)
छा.
मू. (६४)
छा.
मू. (६५)
छा.
मू. (६६)
तं एवं जाणंतो महंतरं लाहगं सुविहिएसु । दंसणचरित्तसुद्धीइ निस्सल्लो विहर तं धीर ! ।। तदेवं जानानो महत्तरं लाभं सुविहितेषु । दर्शनचारित्रशुद्धया निरशल्यो विहर त्वं धीर ! ॥ इत्थ पुण भावणाओ पंच इमा हुं संकिलिट्ठाओ । आराहिंत सुविहिया जा निच्चं वज्रणिजाओ ।।
अत्र पुनर्भावनाः पञ्श्चेमा भवन्ति संक्लिष्टाः । आराधकैः सुविहिताः ! या नित्यं वर्जनीयाः ॥ कंदप्पा देवकिव्विस अभिओगा आसुरी य संमोहा। एयाउ संकिलिट्ठा असंकिलिट्ठा हवइ छट्टा || कान्दर्पी देवकिल्बिषी आभियोगी आसुरी च सांमोही । एताः संक्लिष्टा असंक्लिष्टा भवति षष्ठी ॥ कंदष्प कोकुयाइय दवसीलो निच्चहासणकहाओ । विम्हाविंतो उ परं कंदप्पं भावणं कुणइ ॥ कन्दर्पचेष्टावान् कोकुचिकः द्रवशीलो नित्यहासनकथाकश्च । विस्मापयन् परं तु कान्दर्पी भावनां करोति ॥ नाणस्स केवलीणं धम्मायरियरस संघसाहूणं । माई अवण्णवाई किव्विसियं भावणं कुणइ ।। ज्ञानस्य केवलिनां धर्माचार्यस्य संघस्य साधूनां च । मायी अवर्णवादी किल्बिषिकीं भावनां करोति ॥ मताभिओगं कोउग भूईकम्मं च जो जने कुणइ । सायरसइडिहउं अभिओगं भावणं कुणइ ॥ मंत्राभियोगी कौतुकं भूतिकर्म च यो जनेषु करोति । सातरसर्द्धिहेतोराभियोगी भावनां करोति ॥ अनुबद्धरोसवुग्गहसंपत्त तहा निमित्तपडिसेवी । एएहिं कारणेहिं आसुरियं भावणं कुणइ ॥ अनुबद्धरोषव्युद्ग्रहसंप्राप्तास्तथा निमित्तप्रतिसेविनः । एतैः (एव) कारणैरासुरीं भावना करोति ॥ उम्मग्गदेसमा नाण (मग्ग) दूसणा मग्गविप्पणासो अ । मोहेण मोहयंतंसि भावणं जाण सम्मोहं ।।
उन्मार्गदेशना ज्ञान (मार्ग) दूषणं मार्गविप्रणाशश्च (तान् कुर्वति) । मोहेन च मोहयति भावनां जानीहि संमोहीम् ॥ एयाउ पंच वज्जिय इणमो छट्टीइ विहर तं धीर ! । पंचसमिओ तिगुत्तो निस्संगो सव्वसंगेहिं ॥
For Private & Personal Use Only
Jain Education International
३१३
www.jainelibrary.org