________________
३१४
छा.
मू. (६७)
छा.
मू. (६८)
छा.
मू. (७०)
मरणसमाधि-प्रकिर्णकंसूत्रम् ६६ एताः पंच वर्जयित्वा अनया षष्ट्या विहर त्वं धीर!।
पञ्चसमितस्त्रिगुप्तो निस्संगः सर्वसंगैः।। एयाए भावणाए विहर विसुद्धाइ दीहकालम्मि।
काऊण अंत सुद्धिं दंसणनाणे चरित्ते य॥ एतया भावनया विशुद्धया दीर्घकालं विहर। कृत्वा अन्त्ये शुद्धिं दर्शनज्ञानचारित्रेषु च ॥ पंचविहंजे सुद्धिं पंचविहविवेगसंजुयमकाउं। इह उवणमंति मरणं ते उसमाहिं न पार्विति ।। पंचविधां ये शुद्धिं पंचविधविवेकसंयुतामकृत्वा । इहोपगच्छन्ति मरणं ते समाधिन प्राप्नुवन्ति ॥ पंचविहंजे सुद्धिं पत्ता निखिलेण निच्छियमईया।
पंचविहं च विवेगते हु समाहिं परं पत्ता। पंचविधां ये शुद्धिं प्राप्ता निखिलेषु निश्चियमतिकाः ।
पञ्चविधंच विवेकं ते एव समाधि परंप्राप्ताः॥ लहिऊणं संसारे सुदुल्लह कहवि माणुसं जम्म। न लहंति मरणदुलहं जीवा धम्मं जिनक्खायं ।। लब्ध्वा संसारे सुदुर्लभं कथमपि मानुषं जन्म। न लभंते मरणे दुर्लभं जीवा धर्म जिनाख्यातं ॥ किच्छाहि पावियम्मिवि सामण्णे कम्मसत्तिओसन्ना ।
सीयंति सायदुलहा पंकोसन्नो जहा नागो।। कष्टैः प्राप्तेऽपि श्रामण्ये कर्मशक्त्यवसन्नाः । सीदन्ति दुर्लभसाताःपंकावसनो यथा नागः॥ जह कागणीइ हेउं मणिरयणाणं तु हारए कोडिं।
तह सिद्धसुहपरुक्खा अबुहा सजति कामेसुं॥ यथा काकिण्या हेतोमणिरलानां तु हारयेत् कोटीं। तथा परोक्षसिद्धसौख्याः सज्यन्तेऽबुधाः कामेषु ।। चोरो रक्खसपहओ अस्थत्थी हणइ पंथियं मूढो। इय लिंगी सुहरक्खसपहओ विसयाउरो धम्म।
चौरो राक्षसप्रहतोऽर्थार्थी पांथं मूढो हन्ति । इति लिंगी सुखराक्षसप्रहतो विषयातुरो धर्मं ॥ तेसुवि अलद्धपसरा अवियोहा दुखिया गयमईया।
समुर्विति मरणकाले पगामभयभेरवं नरयं ।। तेष्वपि अलब्धप्रसराः अवितृष्णा दुःखिता गतमतिकाः । समुपयान्ति मरणकालाद् (परं) प्रकामभयभैरवं नरकं ।।
छा.
मू. (७१)
छा.
मू. (७२)
मू. (७३)
मू. (७४)
छा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org