________________
मू०७५
३१५
मू. (७६)
छा.
(७८)
मू. (७५) धम्मो न कओ साहू न जेमिओ न य नियंसियं सण्हं।
___ इण्हि परं परासुत्तिय नेव य पत्ताई सुक्खाई। धर्मो न कृतः साधुन जिमितः न च श्लक्ष्णं निवसितं । इदानीं परं परासुरिति च नैव च प्राप्तानि सौख्यानि॥ __ साहूणं नोवकयं परलोयच्छेय संजमो न कओ।
दुहओऽवि तओ विहलो अह जम्मो धम्मरुक्खाणं ।। छा. साधुभ्यो नोपकृतं परलोकच्छेकः संयमश्च न कृतः।
द्विधातोऽपि ततो विफलमिदं जन्म धर्मरक्षाणां । मू. (७७) दिक्खं मइलेमाणा मोहमहावत्तसागराभिहया ।
तस्स अपडिक्क मंता मरंति ते बालमरणाई।। दीक्षां मलिनयन्तो मोहमहावर्तसागराभिहताः । तस्मादप्रतिक्राम्यन्तो म्रियन्ते ते बालमरणानि ।। इय अवि मोहपउत्ता मोहं मोत्तूण गुरुसगाम्मि।
आलोइय निस्सल्ला मरिउआराहगा तेऽवि ।। एवमपि मोहप्रयुक्ता मोहं मुक्त्वा गुरुसकाशे।
आलोच्य निरशल्या मर्तुं (प्रत्यलाः) आराधकास्तेऽपि ।। (७९) इत्थ विसेसो भण्णइ छलणा अवि नाम हुज जिनकप्पो।
किं पुण इयरमुणीणं तेण विही देसिओ इणमो।। छा. अत्र विशेषो भण्यते छलनमपि नाम भवेत् जिनकल्पे ।
किं पुनरितरमुनीनां ? तेन विधिदर्शितोऽयम्।। मू. (८०) अप्पविहीणा जाहे धीरा सुयसारझरियपरमत्था ।
ते आयरिय विदिन्नं उविंति अब्भुजयं मरणं ।। छा. यदाऽऽ (वीया) त्मविहीनास्तदा धीराः स्मृतश्रुतसागरपरमार्था ।
ते आचार्यविदत्तं मरणमभ्युद्यतमुपयान्ति ।। मू. (८१) आलोयणाइ १ संलेहणाइ २ खमणाइ ३ काल ४ उस्सग्गे ५।
उग्गासे ६ संथारे ७निसग्ग ८ वेरग्ग ९ मुक्खाए १०॥
आलोचना संलेखना क्षामणा काल उत्सर्गः ।
अवकाशः संस्तारकः निसर्गो वैराग्यं मोक्षः ।। मू. (८२) झाणविसेसो ११ लेसा १२ सम्मतं १३ पायगमणयं १४ चेव ।
चउदसओ एस विही पढमो मरणमि नायव्यो । छा. ध्यानविशेषो लेश्या सम्यक्त्वं पादपोपगमनं चैव ।
चतुर्दशक एष विधि प्रथम मरणे ज्ञातव्यः॥ मू. (८३) विनओवयार माणस्स भंजणा पूयणा गुरुजणस्स।
तित्थयराण य आणा सुयधम्माऽऽराहणाऽकिरिया ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org